Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003377/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) भागः - २४ यजुल्ल नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मुनि दीपरत्न सागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित सुशील सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि भाग : २४ ४० आवश्यक - मूलसूत्रम् - १ 9 ता. १४/४/२००० पीठिका एव अध्ययनं -१ -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर रविवार २०५६ (सटीकं) ४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ 5 आगम श्रुत प्रकाशन 5 चैत्र सुद ११ -: संपर्क स्थल : " 'आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग- १, फ्लेट नं-१३, ४ थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् (१) आवश्यक-मूलसूत्रस्य विषयानुक्रमः पीठिका एवं अध्ययनं-१-अत्रएव वर्तते अध्ययनानि - २, ३, ४, ५, ६, आगामी (२५) मागे वर्तते मूलाङ्कः पृष्ठाङ्क: विषयः - पीठिका ३३० - मङ्गल | . नमस्का ३३२ ३५५ १७ - ३५८ - ज्ञानस्य पञ्चप्रकाशः - उपक्रम-आदि - उपोदघातनियुक्तिः - वीरआदिजिनवक्तव्यता - भरतचक्री-कथानकम् - बलदेव-वासुदेव कथनम् - समवसरण वक्त्वाव्यता ३८३ पृष्ठाङ्कः मूलाङ्कः विषयः अध्ययनं -१ | - नमस्कार - व्याख्या - अर्हत्शब्दस्यनिरुक्तिः - सिद्धस्यनिक्षेपाः, निरुक्ति इत्यादि - -सिद्धशिला वर्णनम् - आचार्य निक्षेपाः १४१ - उपाध्याय - निक्षेपाः | १९८ / . - साधु - निक्षेपाः . . सामायिक - व्याख्या - सामायिक सूत्रस्य स्वरुपम्, २५७ करणनिक्षेपाः, २७५ - उद्देश - वाचना - अनुज्ञा २८७ | - २९३ । - उपसंहारः | १३२ ३८९ ३९० ३९० - गणधरवक्तव्यता २०९ २३० - दशधा सामाचारी - निक्षेप, नय, प्रमाणादि - निहव वक्तव्यता - सामायिकस्वरूपम् - सम्यक्त्वादि विषयः ४१२ - सूत्र स्पर्श भङ्गाः ४२३ ४२९ - - Page #4 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂમાલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરતાસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલાભાઈ દેવચંદ શાહ તરફથી - નકલ એક, -પ.પૂ સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નારદેવસાગરસૂરીશ્વરજી મ. સા. તથા પૂજ્યશ્રીના શિષ્યરત્ના તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર . | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગ્રુહસ્થ તરફથી નકલ એક. -પ.પૂ સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. પ.પૂ. વૈયાવૃન્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જેના | આરાધના મંદિર “જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રયારાધના સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામચ ચાતુમસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જેન જે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એફ. Page #5 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિર્થોદ્ધારિફા પ.પૂ. સાધ્વી શ્રી રંજનશ્રીજી મ. સા.ના શિષ્યા અપ્રતિમ વૈચાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમ દ્ધારફ આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વૈયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્વનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદવ્ય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ, વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલચાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -થી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેની પાઠશાળા, જામનગર તરફથી નકલ બે. શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિતે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #6 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः ४० आवश्यक - मूलसूत्रं (सटीक) [प्रथमं मूलसूत्रं ] मूलम् + भद्रबाहुस्वामिरचिता निर्युक्तिः + पूर्वाचार्य रचितं भाष्यं + हरिभद्रसूरिरचिता वृत्तिः आवश्यक सूत्रे "पीठिका" - प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरून् साधुन् । आवश्यकस्य विवृतिं, गुरूपदेशादहं वक्ष्ये ॥ यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि संक्षेपात् । तद्रुचिसत्त्वानुहहेतोः त्रियते प्रयासोऽयम् ॥ ३ वृ- इहावश्यप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात् कण्टकशाखामर्दनवत् इति एवमाद्याशङ्कापनोदाय प्रयोजनादि पूर्वं प्रदर्श्यत इति उक्तं च " प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादी, वाच्यमिष्टार्थसिद्धये ॥ इत्यादि । अतः प्रयोजनमभिधेयं सम्बन्धो मङ्गलं च यथावसरं प्रदर्श्यत इति । तत्र प्रयोजनं तावत् परापरभेदभिन्नं द्विधा, पुनरेकैकं कर्तु श्रोत्रपेक्षया द्विधैव तत्र द्रव्यास्तिकनयालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, "इत्येषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचित्र भविस्यति, न कदाचिन्न भवति" इतिवचनात् । पर्यायास्तिकनयालोचनायां चानित्यत्वात्तत्सद्भाव इति । तत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्य अर्थापेक्षया नित्यत्वात् सूत्ररचनापेक्षया चानित्यत्वात् कथञ्चित् कर्तुसिद्धिरिति । तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिमित चेत्, न किञ्चित् कृतकृत्यत्वात्, प्रयोजनमन्त रेणार्थप्रतिपादनप्रयासोऽयुक्तः इतिचेत्, न तस्य तीर्थकरनामगोत्रविपाकित्वात्, वक्ष्यति च"तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसनादीहि" इत्यादिना । श्रोतॄणां त्वपरं तदर्थाधिगमः, परं मुक्तिरेवेति । कथम् ? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यकश्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः ?, तत्कारणत्वात्तदवाप्तेः, तदवाप्तौ च पारम्पर्येण मुक्तिसिद्धेः इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति । तदभिधेयं तु सामायिकादि । सम्बन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति कथम् ? उपेयं Page #7 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ सामायिकादिपरिज्ञानं, मुक्तिपदं वा, उपायस्तु आवश्यकमेव वचनरूपापन्नमिति, यस्मात्ततः सामायिकाद्यर्थनिश्चयो भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, तस्माच्च मुक्तिपदप्राप्तिरिति । अथवा उपोद्धातनिर्युक्तौ “उद्देसे निद्देसे य" इत्यादिना ग्रन्थेन सप्रपञ्चेन स्वयमेव वक्ष्यति । कश्चिदाह-अधिगतशास्त्रार्थानां स्वयमेव प्रयोजनादि-परिज्ञानात् शास्त्रोदौ प्रयोजनाडुपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुत्वात् तदुपन्यासोपपत्तेः। प्रेक्षावतां हि प्रवृत्तिनिश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगताशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतः प्रवृत्त्यभावात्तदुपन्यासोऽनर्थकः इति चेत्, न, संशय-विशेषस्य प्रवृत्तिहेतुत्वदर्शनात्, कृषीवलादिवत्, इत्यलं प्रसङ्गेन । साम्प्रतं मङ्गलमुच्यते -यस्मात् श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च “श्रेयांसि बहुविध्नानि, भवन्ति महतामपि । अश्रेयसि पवृत्तानां, क्वापि यान्ति विनायकाः ॥” इति । आवश्यकानुयोगश्च अपवर्गप्राप्तिबीजभूतवात् श्रेयोभूत एव, तस्मात्तदारम्भे विनविनायकाद्युपशान्तये तत् प्रदर्श्यत इति । तच्च मङ्गल शास्त्रादी मध्ये अवसाने चेष्यत इति । सर्वमेवेदं शास्त्रं मङ्गलमित्येतावदेवास्तु, मङ्गलत्रयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत्, न, प्रयोजनाभावस्यासिद्धत्वात् । तथाच कथं नु नाग विनेया विवक्षितशास्त्रार्थस्याविध्नेन पारं गच्छेयुः ? अतोऽर्थमादिमङ्गलोपन्यासः, तथा स एव कथं नु नाम तेषां स्थिरः स्याद् ? इत्यतोऽथ मध्यमङ्गलस्य, स एव च कथं नु नाम शिष्यप्रशिष्यादिवंशस्य अविच्छित्या उपकारकः स्याद् ? इत्यतोऽर्थं चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति । तत्र “आभिनिबोहियनाणं, सुयनाणं चैवे" त्यादिनाऽऽदिमङ्गलमाह । तथा “वंदन चिति कितिकम्म' इत्यादिना मध्यमगलं, वन्दनस्य विनयरूपत्वात्, तस्य चाभ्यन्तरतपोभेदत्वात्, तपोभेदस्य च मङ्गलत्वात् । तथा “पच्चखाणं" इत्यादिना चावसानमङ्गलं, प्रत्याख्यानस्याद्यतपोभेदत्वादेव मङ्गलत्वमिति । तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा ? यदि भिन्नमतः शास्त्रममङ्गलं, तभेदान्यथानुपपत्तेः, अमङ्गलस्य च सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तन्मङ्गलोपन्यासवैयर्थे, तदुपादानेऽनिष्ठा वा, यथा प्रागमङ्गलस्य सतः शास्त्रस्य मङ्गलमुक्तम्, एवं मगलान्तरमप्यभिधातव्यम्, आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात्, इत्थं पुनरप्यभिधा-तव्यमित्यतोऽनिष्ठेति । अथाभिन्नम्, एवं सति शास्त्रस्यैव मङ्गलत्वात् अन्यमङ्गलोपा-दानानर्थक्यमेव, अथ मङ्गलाभावप्रसङ्गः, कथम् ? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्गलता, एवं मङ्गलस्याप्यन्यमलशून्यस्य, इत्यतो मङ्गलाभाव इति । __ अत्रोच्यते--आद्यपक्षोक्तदोषाभावस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपिच मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषाभाव इति । चरमपक्षेऽपि न मङ्गलोपादानानर्थक्यं, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलत्वानुवादात्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृह्णीयात् ?, अतो मङ्गलमिदं शास्त्रमितिकथ्यते । आह-यद्यपि मङ्गलमिदं शास्त्रमित्येव न गुह्णाति विनेयस्तथापि तत् स्वतो मङ्गलरूपत्वात् स्वकार्यप्रसाधनायालमेवेति कथं नानर्थक्यं ?, न, अभिप्रायापरिज्ञानात्, इह मङ्गलमपि Page #8 -------------------------------------------------------------------------- ________________ पीठिका - नि. ] मङ्गलबुद्धया परिगृह्यमाणं मङ्गलं भवति, साधुवत्, तथाहि-साधुमङ्गलभूतोऽपि सन्मङ्गलबुद्धयैव गृह्यमाणः प्रशस्तचेतोवृत्ते व्यस्य तत्कार्यप्रसाधको भवति, यदा तु न तथा गृह्यते तदा कालुष्योपहतचेतसः सत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः । आह-यद्येवममङ्गलमपि मङ्गलवुद्धेः प्राणिनो मङ्गलकार्यकृत्प्राप्नोतीति, अनिष्टं चैतदिति, न, तस्य स्वरूपेणैवामङ्गलत्वात्, मङ्गलस्य च स्वबुद्धिसापेक्षस्य स्वकार्याभिनिवर्तकत्वादिति, तथाहि-यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्तते ततस्तत्फलमासादयति, न पुनरकाञ्चनं सत्काञ्चनबुद्धया, नाप्यतबुद्धयेति । मङ्गलवयापान्तरालद्वयमित्थममङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा हि मोकस्य त्रिधाविभक्दस्य अफन्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः। मङ्गलत्वं चाशेषशास्त्रस्य निर्जरार्थत्वात्, प्रयोगश्च-विवक्षितं शास्त्रं मङ्गलं, निर्जरार्थत्वात्, तपोवत्। कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात्, उक्तं च -- "जं नेरइओ कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं ॥" स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात्, तस्मास्थितमेतत्शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेयमिति । __ आह-मङ्गलमिति कः शब्दार्थः ? उच्यते, अगिरगिलगिवगिमगिइतिदण्डकधातुः, अस्य "इदितो नुम्धातोः" इति नुमि विहिते औणादिकालचूप्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गयते हितमनेनेति मङ्गलं, मङ्ग्यते अधिगम्यते साध्यत इतियावत्, अथवा मङ्गेतिधर्माभिधानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे “आतोऽनुपसर्गे कः" इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते “आतो लोप इटि च तिति" इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गलातीति मङ्गलं धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः । तच्च नामादिन चतुविधं, तद्यथा-नाममङ्गलं १ स्थापनामङ्गलं २ द्रव्यमङ्गलं ३ भावमङ्गलं ४ चेति । तत्र “यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं (च) नाम यादृच्छिकं च तथा ॥" अस्यायमर्थः - 'यद्' 'वस्तुनो' जीवाजीवादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, 'स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात्, ‘तदर्थनिरपेक्षम्' इति इन्द्रार्थनिरपेक्षं, कथम् ? तत्र गुणतोवर्तत इति, इन्दनादिन्द्रः ‘इति परमैश्वर्ये' इति तस्य परमैश्वययुक्तत्वात्, गोपालदारके तु तदर्थशून्यमिति, तता पर्यायैः - शक्रपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किञ्चिद् यादृच्छिक डिस्थादिवत्; चशब्दात् यावद्रव्यभावि च प्रायस इति । यत्तु सूत्रोपदिष्टं “नामं आवकहियं" तत् प्रतिनियतजनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेतिसमासः, तत्र यत् जीवस्याजीवस्योभयस्य वा मङ्गलमिति नाम क्रियते तन्नाममङ्गलं, जीवस्य यथा -सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमल्लाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य Page #9 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -१यथा-वन्दनमालेति । “यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ।।" अस्यायमर्थः . 'यद्' वस्तु 'तदर्थवियुक्तं' भावेन्द्राद्यर्थरहितं, तस्मिन्नभिप्रायदभिप्रायः, अभिप्रायो बुद्धिः, तद्बुद्धयेत्यर्थः, करणिराकृतिः, यच्चेन्द्राधाकृति लेप्यादिकर्म क्रियते' चशब्दात्तकृतिशून्यं चाक्षनिक्षेपादि तत्स्थापनेति' तच्चेत्वरमल्पकालमितिपर्यायौ, चशब्दाद्यावद्रव्यभावि च, स्थाप्यत इति स्थाना, स्थापना चासौ मङ्गलं चेति समासः, तत्र स्वस्तिकादि स्थापनामङ्गलमिति। “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ।।" अस्यायं भावार्थः - 'भूतस्य' अतीतस्य भाविनो वा' एष्यतो 'भावस्य' पर्यायस्य 'कारणं' निमित्तं 'यद्' एव 'लोके' 'तद् द्रव्यम्' इति द्रवति गच्छति तास्तान्पर्यायान् क्षरति चेति द्रव्यं 'तत्त्वज्ञैः सर्वज्ञैस्तीर्थकृभिरितियावत् सचेतनम् अनुपयुक्तपुरुषाख्यम् अचेतनं ज्ञशरीरादि तथाभूतमन्यद्वा 'कथितं' आख्यातं प्रतिपादितमित्यर्थः । तत्र द्रव्यं च तन्मङ्गलं चेतिसमासः, तच्च द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तत्र आगमतः खल्वागममधिकृत्य आगमापेक्षमित्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमतो मङ्गलशब्दाध्येता अनुपयुक्तो द्रव्यमङ्गलम् 'अनुपयोगो द्रव्य' मितिवचनात्, तथा नोआगमतस्त्रिविधं द्रव्यमङ्गलं तद्यथाज्ञशरीरद्रव्यमङ्गल १ भव्यशरीरद्रव्यमङ्गलं २ शरीरभव्यशरीरव्यतिरिक्तं ३ द्रव्यमङ्गलमिति। तत्र ज्ञस्यशरीरं ज्ञशरीरं, शीर्यत इति शरीरं ज्ञशरीरमेव द्रव्यमङ्गलं ज्ञशरीरद्रव्यमङ्गलम्, अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेतिसमामः । एतदुक्तं भवति-मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततभावानुवृत्त्या सिद्धशिलादितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलभित, मङ्गलज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः । तथा भव्यो योग्यः, मङ्गलपदार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति, तस्य शरीरं भव्यशरीरं, भव्यशरीरमेव द्रव्यमङ्गलम्, अथवा भव्यशरीरं च तद्रव्यमङ्गलं चेतिसमास इति । अयं भावार्थ:भाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगाधारत्वात् मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्गमिति, नोशब्दः पूर्ववत् । शरीरभव्यशरीरव्यतिरिक्तं च द्रव्यममङ्गलं संयमतपोनियमक्रियानुष्ठाता अनुपयुक्तः, आगमतोऽनुपयुक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादिक्रियापरिणामं, तच्च उभयातिरिक्तं द्रव्यमङ्गलं, ज्ञशरीरद्रव्यमङ्गलवत्, तथा यद् भाविसंयमादिक्रियापरिणामयोग्यं तदपि उभयव्यतिरिक्तं, भव्यशरीरमङ्गलवत्, तथा यदपि स्वभावतः शुभवर्णगन्धादिगुणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वादू द्रव्यमङ्गलम्, अत्रापि नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् । ___“भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥" अस्यायमर्थः - भवनं भावः, स हि वक्तुभिष्टक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति । तत्र भावतो मङ्गलं भावमङ्गलम्, अथवा भावश्चासौ Page #10 -------------------------------------------------------------------------- ________________ पीठिका - [नि. ] मङ्गलं चेति समासः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्रागमतो मङ्गलपरिज्ञानोपयुक्तो भावमङ्गलं, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावाद् इति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानम् अवगमो भाव इत्यनन्तरं, तत्र अर्थाभिधानप्रत्ययाः तुल्यनामधेयाः' इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरितिच यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञो सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, नचानाकारं तज्ज्ञानं, पदार्थन्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च, ज्ञानाज्ञानसुख दुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नादिना व्यभिचासत्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते -नोआगमतो भावमङ्गलम् आगमवर्जं ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वानोशब्दस्य, अथवा सम्यग्दर्शनज्ञानचारित्रोपयोगपरिणामो यः स नागम एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वानोशब्दस्य नोआगमत इत्याख्यायते, अथवा अर्हनमस्काराथुपयोगः खलगमैकदेशत्वात् नोआगमतो भावमङ्गलमिति ॥ ननु नामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च समानं वर्ततेः ततश्च क एषां विशेष इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते, तथा कर्तुश्च सद्भूतेन्द्राभिप्रायो भवति, तथा द्रष्टुश्च तदाकारदर्शनादिन्द्रप्रत्ययः, तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतु प्रवर्तन्ते, फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात्, न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति । यथा च द्रव्येन्द्रो भावेन्द्रस्य कारणतां प्रतिपद्यते, तथोपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवांश्च, न तथा नामस्थापनेन्द्रावित्ययं विशेषः । भावमङ्गलमेवैकं युक्तं, स्वकार्यप्रसाधकत्वात्, न नामादयः, तत्कार्याप्रसाधकत्वात्, पापवद् इति चेत्, न, नामादीनामपि भावविशेषत्वात्, यस्मादविशिष्टमिन्द्रादि वस्तु उच्चरितमात्रमेव नामादिभेदचतुष्टयं पतिपद्यते, भेदाश्च पर्याया एवेति, अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात्, तथा च मङ्गलाद्यभिधानं सिद्धाद्यभिधानं चोपश्रुत्य अर्हप्रतिमास्थापनां च दृष्ट्वा भूतयतिभावं भव्ययतिशरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामो जायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र नोआगमतोऽर्हन्नमस्करादि भावमङ्गलमुक्तं, अथवा नोआगमतो भावमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, असावपि च मङ्गलवन्नामादिचतुर्भदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत्, द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दी द्वादशप्रकारस्तूर्यसंघातः । भंभा मुकुंद मद्दव कडंब झल्लरि हुडुक्क कंसाला । काहलि तलिमा वंसो, संखो पणवो य बारसमो ।' तथा भावनन्द्यपि द्विधाआगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं, तच्चेदम्नि. (१) आभिनिवोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मनपजवनाणं केवलनाणं च पंचमयं ।। Page #11 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ अर्थाभिमुखो नियतो बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिक, विनयादिपाठात् अभिनिबोधशब्दस्य "विनयादिभ्यष्ठग्" इत्यनेन स्वार्थ एव ठक्प्रत्ययो, यथा विनय एव वैनयिकमिति अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वाअथवाऽभिनिबुध्यते तद् इत्याभिनिबोधिकं, अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपचारदित्यर्थः, अभिनिबुध्यते वाऽनेनत्याभिनिबोधिकं, तदावरणकर्मक्षयोपशम इति भावार्थः, अभिनिबुध्यते अस्मादिति चाऽऽभिनिबोधिकं, तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनिबोधिकं, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यवाद् अभिनिबुध्यत इत्याभिनिबोधिकं, आभिनिबोधिकं च तज्ज्ञानं चेति समासः । तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतं, तदावरण क्षयोपशम इत्यर्थः, श्रूयतेऽस्मादिति वाश्रुतं, तदावरणक्षयोपशम एव , श्रूयतेऽस्मिन्निति वा क्षयोपशम इति श्रुतं, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात्, श्रुतं च तज्ज्ञानं चेति समासः, चशब्दस्त्वनयोरेव तुल्यकक्षतोद्भावनार्थः, स्वाम्यादिसाम्यात्, कथम् ? य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य “जत्थ मइनाणं तत्थ सुयनाण" मिति वचनात्, तथा यावान्मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्रषष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण - ___ "दोवारे विजयाइसु गयस्स तिन्नच्चुए अहव ताई। अइरेगं नरभविअं नाणाजीवाण सव्वद्धं ॥" यथा च मतिज्ञानं क्षयोपशमहेतुकं, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयम्, एवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षम्, एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरेवावधारयति, आभिनिबोधिकश्रुतज्ञाने एव परोक्षो इति भावार्थः। तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृतं परिच्छिद्यते, मर्यादया वेति, अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति वेति अवधिः, तदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिन्निति वेत्यवधिः, भावार्थः पूर्वदेव, अवधानं वाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोक्तज्ञानद्वयसाधर्म्यप्रदर्शनार्थः, स्थित्यादिसाधात्, कथम् ? यावान्मतिश्रुतस्थितिकाल: प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च, तावानेवावधेरपि, अतः स्थितिसाधात्, यथा मतिश्रुते विसर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति विपर्ययसाधात्, य एव च मतिश्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधर्म्यात्, विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञानत्रयं संभवतीति लाभसाधाच्च । ___ तथा मनः पर्यवज्ञानं, अयं भावार्थः - परिः सर्वतो भावे, अवनं अवः,अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यवनं वा पर्यव इति, मनसि मनसो वा पर्यवो मनः पर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनः पर्यवज्ञानं, अथवा मनसः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरं, तेषु ज्ञानं मनः पर्यायज्ञानं, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनमेवेति, तथा Page #12 -------------------------------------------------------------------------- ________________ पीठिका - [नि.१ शब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् ? छद्मस्वस्वामिसाधात्, तथा पुद्गलमात्रालम्बनत्वसाम्यातू, तथा क्षायोपशमिकभावसाम्यात्, तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहायं मत्यादिज्ञाननिरपेक्ष, शुद्धं वा केवलं, तदाचरणकमलकलङ्काङ्करहितं, सकलं वा केवलं, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलं, अनन्यसहशमितिहदयं, ज्ञेयानन्तत्वाद् अनन्तं वा केवलं, यथावस्थिताशेषभूतद्भाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तूक्तसमुच्चयार्थः, केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः ।। __ मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति, उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रत-कालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं, तथाऽङ्गानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽत्मप्रकाशकं मतिज्ञानं, स्वपरप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राहएषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्छते, परोक्षत्वादिसाधान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य "श्रुतं मतिपूर्वम्" इति वचनात्, तत्र प्रायो मतिश्रुतपूर्वकत्वाप्रत्यसाधाच्च ज्ञानत्रयोपन्यास इति, तत्रापि कालमिवपर्ययादिसाम्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छाद्मस्थिकादिसाधान्मनः पर्यायज्ञानस्य, तदनन्तरं भावमुनिस्वाम्यादि-साधात्सर्वोत्तमत्वाच्च केवलस्येति गाथार्थः ॥ साम्प्रतं 'यथोद्देशं निर्देशः' इति न्यायाद् ज्ञानपञ्चकादावुद्दिष्टस्य आभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते-तच्चाभिनिबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तद् अवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्व तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजायते तदश्रुतनिश्रितमिति । आह-“तिवग्गसुत्तत्थगहियपेयाला” इति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति, उच्यते, अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्रितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थ:-श्रुतकृतोपकारनिरपेक्षं यदौत्पत्वियादि तदश्रुतनिश्रितं, प्रातिभमितिहृदयं, वैनयिकी विहायेत्यर्थः, बुद्धिसाम्याच तस्या अपि निर्युक्तौ उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन । तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाहनि. (२) उग्गह ईहाऽवाओ य धारणा एव हुंति चत्तारि । आभिनिबोहियनाणस्स भेयवत्थू समासेणं ।। वृ-तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्तार्थविशेषनिश्चयोऽवायः, चशब्दः पृथक् २ अवग्रहादिस्वरूप-स्वातन्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः पर्याया न भवन्तीत्युक्तं भवति, अवगतार्थविशषधरणं धारणा, एवकारः क्रमप्रदर्शनार्थः, ‘एवं' अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिवोधिकज्ञानस्य Page #13 -------------------------------------------------------------------------- ________________ १० आवश्यक मूलसूत्रम् - १ भिद्यन्त इति भेदा विकल्पा अंशा इत्यनर्थान्तरं त एव वस्तूनि भेदवस्तूनि कथम् ?, यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति । अथवा काक्वा नीयते एवं भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि ?, 'समासेन' संक्षेपेण अविशिष्टावग्रहादिभावस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाशितिभेदभिन्नत्वात्तस्येति गाथार्थः ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपप्रतिपिपादयिषयेदमाह नि. (३) वृ- तत्र अर्यन्ते इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत्; ते च रूपादयः, तेषां अर्थानां प्रथमं दर्शनानन्तरं ग्रहणं अवग्रहणं अवग्रहं ब्रुवत इतियोगः । आह-वस्तुनः सामान्यविशेषात्मकतयाऽविशिष्टत्वात् किमिति प्रथमं दर्शनं न ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात्, दर्शनस्य चाल्पावरणत्वादिति । स च द्विधाव्यञ्जनावग्रहोऽर्थावग्रहश्च, तंत्र व्यञ्जनावग्रहपूर्वकत्वादर्थावग्रहस्य प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यत इति । तत्र व्यञ्जनावग्रह इति कः शब्दार्थः ?, उच्यते, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्च उपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसंघातो वा ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यञ्जनानां अवग्रहो व्यञ्जनावग्रह इति । अयं च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः, अप्राप्तकारित्वात्, अप्राप्तकारित्वं चानयो: “पुढं सुणेइ सद्दं रूवं पुण पासई अपुठ्ठे तु" इत्यत्र वक्ष्यामः । तथा च व्यञ्जनावग्रहचरमस-मयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थाविग्रहः, सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमिति भावार्थ: । 'तथा' इत्यानन्तर्ये 'विचारेणं' पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा तां, ब्रुवत इति सम्बन्धः । एतदुक्तं भवति - अवग्रहादुत्तीर्णः अवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागामुिखश्च प्रायो मधुरत्वादयः शङ्ख-शब्दधर्मा अत्र घटन्ते न खरकर्कशनिष्ठुरतादयः शार्ङ्गशब्दधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं तं व्यवसायं च, अर्थानामिति वर्त्तते, अवायं ब्रुवत इति संसर्गः, एतदुक्तं भवति शाङ्ख एवायं शार्ङ्ग एव वा इत्यवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावायं ब्रुवते इति भावार्थः । घृतिर्धरणं, अर्थानामिति वर्त्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरणं पुनर्धारणां ब्रुवते, पुनः शब्दोऽप्येवकारार्थः, स चावधारणे, धरणमेव धारणां ब्रुवत इति, अनेन शास्त्रपारतन्यमाह, इत्थं तीर्थकर गणधरा ब्रुवत इति । एवं शब्दमधिकृत्य श्रोत्रेन्द्रियनिबन्धना अवग्रहादयः प्रतिपादिताः, शेषेन्द्रियनिबन्धना अपि रूपादिगोचराः स्थाणुपुरुष- कुष्ठोत्पल-संभृतकरिल्लमांससर्पोत्पलनालादी इत्थमेव द्रष्टव्याः, एवं मनसोऽपि स्वप्ने शब्दा-दिविषया अवग्रहादयोऽवसेया इति, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानस्येति । ततश्च व्यञ्जनावग्रहश्चतुर्विधः, तस्य नयनमनोवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियसंभवात् । एवमीहादयोऽपि प्रत्येकं षट्प्रकारा एवेति । एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति । अन्ये त्वेवं पठन्ति - 'अत्थाणं उग्गहणंमि उग्गहो' तत्र अर्थानामवग्रहणे सति अवग्रहो नाम अत्थाणं ओगहणंमि उग्गहो तह विधारणे ईहा । वयसामि अवाओ धरणंमि य धारणं बिंति || Page #14 -------------------------------------------------------------------------- ________________ पीठिका - [नि. ३] मतिभेद इत्येवं ब्रुवते, एवं ईहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति । अथवा प्राकृतशैल्या 'अर्थवशाद्विभक्तिपरिणाम' इति यथाऽऽचाराङ्गे-"अगनिं च खलु पुट्ठा एगे संघायमावजंति" इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थः-अग्नौ च पतिता 'एके शलभादयः ‘संघातमापद्यन्ते' अन्योऽन्यगासंकोचमासादयन्तीत्यर्थः, तस्माद् अग्निसमारम्भोऽनेकसत्त्वव्यापत्तिहेतुः इत्यतो न कार्यः इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति । एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः ॥ इदानीमभिहितस्वरू-पाणामवग्रहादीनां कालप्रमाणमभिधित्सुराहनि. (४) उग्गह इक्क समयं ईहावाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होइ नायव्वा । वृ-तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एकं समयं भवतीति संबन्धः, तत्र कालः परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यत्तिभेदोदाहरणाद् जरत्पट्टशाटिकापाटनदृष्टान्ताश्च अवसेयः, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथग अन्तर्मुहूर्त्तमात्रं कालं भवत इति विज्ञातव्यौ । ईहा चावायश्च ईहावायौ, प्राकृतशैल्या बहुवचन, उक्तं च "दुव्ववणे बहुवयणं छट्ठीविहत्तीए भण्णइ चउत्थी । जह हत्था तह पाया, नमोऽत्यु देवाहिदेवाणं ।।" तावीहावायौ मुहूर्ताध ज्ञातव्यों भवतः, तत्र मुहूर्त्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्धं तु मुहूर्ताधं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -व्यवहारापेक्षया एतद् मुहूर्धिमुक्तं, तत्त्वतस्तु अन्तमुहूर्तमवसेयमिति । अन्ये त्वेवं पठन्ति 'मुहुत्तमन्तं तु' मुहूर्तान्तस्तु द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः । कलनं कालः तं कालं, न विद्यते संख्या इयन्तः पक्षमासवयनसंवत्सरादव इत्येवंभूता यस्यासावसंख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्यः, इयन्तः, पक्षमासर्वयनादय इत्येवं संख्याप्रमित इत्यर्थः, तं संख्यं च, चशब्दात् अन्तर्मुहूत्तं च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थ:-अवयोत्तरकालं अविच्युतिरूपा-अन्तर्मुहूर्तं भवति, एवं स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयं कालं असंख्येयवायुषांपल्योपमादिजीविनां चासंख्येयमिति गाथार्थः । इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रिवादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराहनि.(५) पुढे सुणेइ सई रूवं पुन पासई अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे । कृ-आइ-ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रिययादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किमर्थ पुनरयं प्रयास इति, उच्यते, तत्र पक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपद्यत इत्य दोषः । तत्र 'स्पृष्टं' इत्यालिङ्गितं, तनौ रेणुवत्, शुणोति गृह्णाति उपलभत इति पर्यायाः, कम्?-शब्द्यतेऽनेनेति शब्दः तं शब्दप्रायोग्यं द्रव्यसंघातं, इदमत्र हृदयम्-तस्य Page #15 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणाप्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति । रूप्यत इति रूपं तद्रूपं पुनः, पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्नं संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनः शब्दो विशेषणार्थः, किं विशिनष्टि ?-अस्पृष्टमपि योग्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितं अमरलोकादि । गन्ध्यते ध्रायत इति गन्धस्तं, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं च, च-शब्दौ पूरणार्थो, 'बद्धस्पृष्टं' इति बद्धमाश्लिष्टं नवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत्, प्राकृतशैल्या चेत्थमुपन्यासो ‘बद्धपुढे ति, अर्थतस्तु स्पृष्टंच बद्धं च स्पृष्टाबद्ध। आह-बद्धद्धं गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य बन्धयोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष इति । त्रिप्रकाराश्च श्रोतारो भवन्ति-केचिद् उद्घाटितज्ञाः, केचित् मध्यमबुद्धयः, तथाऽन्ये प्रपञ्चितज्ञा इति, तत्र प्रपञ्चितज्ञानां अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गीकरणाददोषः, स्पृष्टं च तद्बद्धं च स्पृष्टबद्धं, तत्र स्पृष्टं गन्धादि विशेष्यं, बद्धमिति च विशेषणं । आह-एवमपि स्पृष्टग्रहणमतिरिच्यते, यस्माद्यद्बद्धं न तत्स्पृष्टत्वव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो इष्टो यथा नीलोत्पलमिति, न चेह उभयपदव्यभिचारः, अत्रोच्यते, नैष दोषः, यस्मादेकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टो यथा अब्द्रव्यं पृथिवी द्रव्यमिति, भावना-अब् द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनरब चानबू चेति व्यभिचारि, अथ च विशेषणविशेष्यभाव इति । प्रकृतभावार्थस्त्वयम्-आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वाद् अभावुकत्वात् अल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् गृह्णाति निश्चिनोति ध्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदितियावत् । __ आह-भवतोक्तं योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान् पुनश्चक्षुषो योग्य विषयः ?, कियतो वा देशादागतं श्रोत्रादि शब्दादि गृह्णातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्तः खल्वङ्गुलासंख्येय-मात्राद्देशात्, उत्कृष्टतस्तु द्वादशम्यो योजनेभ्य इति, चक्षुरिन्द्रियमपि रूपं जघन्येनाङ्गुलसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्त्राभ्यधिकव्यवस्थितं इति, ध्राणरसनस्पर्शनानि तु जघन्येनाङ्गुलासंख्येयभागमात्रादेशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तु नवभ्यो योजनेभ्य इति । आत्माङ्गुलनिष्पन्नं चेह योजनं ग्राह्यमिति । आह-उक्तप्रमाणं विषयमुल्लङ्घय कस्माच्चक्षुरादीनि रूपादिकमर्थं न गृह्णन्तीति, उच्यते, सामर्थ्याभावात्, द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभावात्, इह यत् पुद्गलमात्रनिबन्धनियतं दृष्टं, यथाऽवधिज्ञानं मनः पर्यायज्ञानं वेति गाथासमासार्थः ।। साम्प्रतं यदुक्तमासीत् यथा “नयनमनसोरप्राप्तकारित्वं 'पुढे सुणेइ सदं' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदकं, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात्, मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति । आह-जलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् For Page #16 -------------------------------------------------------------------------- ________________ पीठिका - नि. ५) सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविपयपरिच्छेदकत्वासाध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भवन्ति-“अमुत्र मे गतं मनः" इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः । किं च-यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपधातौ स्यातां, एवं तर्हि जलाद्यालोकनेषु दाहभेदक्लेदादयः स्युरिति। किं च-प्राप्तविषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृह्णीयात् । आह-नायना मरीचयो निर्गत्य तमर्थं गृह्णन्ति, ततश्च तेषां तैजसत्वात् सूक्ष्मत्वाच्चानलादिसंपर्के सत्यपि दाहायभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमेतत, तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्च । व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धौ क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः, आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमाण्वादौ दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, यञ्चोक्तं-'साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तं, ज्ञेयमनसोः संपर्काभावात्, अन्यथा हि सलिलकर्पूरादिचिन्तनादनुगृह्येत, वह्निशस्त्रादिचिन्तनाचोपहन्येत, न चानुगृह्यते उपहन्यते वेति। आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं आर्तध्या नादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनाप्रमोदः, तस्मात्राप्तकारिता तस्येति, एतदप्ययुक्तं, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तविषयनेति। किं च-द्रव्यमनो वा बहिः निस्सरेत्, मनः परिणामपरिणतं जीवाख्यं भावमनो वा?, न तावद्भावभनः, तस्य शरीरमात्रत्वात्, सर्वगत्वे च नित्यत्वात् बन्धमोक्षाद्यभावप्रसङ्गः । अथ द्रव्यमनः, तदप्ययुक्तं, यस्मानिर्गतमपि सत् अकिञ्चित्करं तत, अज्ञत्वात्, उपलवत् । आहकरणत्वाद्रव्यमनसस्तेन प्रदीपेनेव प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तः करणत्वात्, इह यदात्मनोऽन्तः करणं स तेन शरीरस्थेनैव उपलभते, यथा स्पर्शनेन, प्रदीपस्तु नान्तः करणमात्मनः, तस्माद् दृष्टान्तदान्तिक-योर्वेषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः ।। किं च प्रकृतं ?, स्पृष्टं शृणोति शब्दमित्यादि, अत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति ? उत अन्यान्येव तद्भावितानि? आहोस्विन्मिश्राणि इति चोदकाभिप्रायमाशय, न तावत्केवलानि, तेषां वासकत्वात्, तद्योग्यद्रव्याकुलत्वाच लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति इत्यमुमर्थमभिधित्सुराह - नि. (६) भासासमसेढीओ, सदं जं सुणइ मीसयं सुणई। वीसेढी पुण सई, सुणेइ नियमा पराधाए । वृ-भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेण्यो षट्सु दिक्षु विद्यन्ते, यासूत्सृष्टा सती भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ता इतो भाषासमश्रेणीतः, इतो गतः प्राप्तः स्थित इत्यनन्तरम्, एतदुक्तं भवति-भाषासमश्रेणिव्यवस्थित इति । शब्यतेऽनेनेति शब्दः-भाषात्वेन परिणतः पुद्गलराशिस्तं शब्द 'यं पुरुषाश्वादिसंबन्धिनं शृणोति गृह्णात्युपलभत इति पर्यायाः, यत्तदोर्नित्यसंबन्धात्तं मिश्रं शृणोति, एतदुक्तं भवतिव्युत्सृष्टद्रव्यभावितापान्तरालस्थशब्दद्रव्यमिश्रमिति । विश्रेणिं पुनः इत इति वर्त्तते, ततश्चायमर्थो Page #17 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ भवति-विश्रेणिव्यवस्थितः पुनः श्रोता 'शब्द' इति, पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणाम ख्यापनार्थे, शृणोति नियमात्' नियमेन पराघाते सति यानि शब्दद्रव्याणि उत्सृष्टाभिघातवासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः । कुतः ? -तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् 'भीमसेनः सेनः सत्यभामा भामा' इतिगाथार्थः । केन पुनर्योगेन एषां वाग्द्रव्याणां ग्रहणमुत्सर्गो वा कथं वेत्येतदाशय गुरुराहनि. (७) गिण्हइ य काइएणं, निस्सरइ तह वाइएण जोएणं । एगंतरं च गिण्हइ, निसिरइ एगंतरं चेव ।। कृतत्र कायेन निवृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनर्धान्तरं, सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, स चाप्यवधारणे, तस्य च व्यवहितः संबन्धः, गृह्णाति कायिके.व, निसृजत्युत्सृजति मुञ्चतीति पर्यायाः, तथेत्यानन्तर्यार्थः, उक्तिर्वाक् वाचा निवृत्तो वाचिकस्तेन वाचिकेन योगेन । कथं गृह्णाति निसृजतीति वा? किमनुसमयं उत अन्यथेत्याशङ्कासभवे सति शिष्यानुग्रहार्थमाह-एकान्तरमेव गृह्णाति, निसृजति एकान्तरं चैव, अयमत्र भावार्थः-प्रतिसमयं गृह्णाति मुञ्चति चेति, कथम्?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वा पुरुषोऽनन्तरोऽपि सनित, एवमेकैकस्मात्समयाद् एकैक एव एकान्तरोऽनन्तरसमय एवेत्यर्थः । अयं गाथासमुदायार्थः । अत्र कश्चिदाह-ननु कायिकेनैव गृह्णातीत्येतद् युक्तं, तस्यात्मव्यापाररूपत्वात्, निसृजति तु कथं वाचिकेन ?, को वाऽयं वाग्योय इति । किं वागेव व्यापारापन्ना आहोश्चित् तद्विसर्गहेतुः कायसंरम्भ इति?, यदि पूर्वो विकल्पः, स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः, तथा च न वाक्केवला जीवव्यापारः, तस्याः पुद्गलमात्रपरिणामरूपत्वात, रसादिवत, योगश्चात्मनः शरीरवतो व्यापार इति, न च तया भाषया निसृज्यते, किन्तु सैव निसृज्यत् इत्युक्तं, अथ द्वितीयः पक्षः, ततः स कायव्यापारएवेतिकृत्वा कायिकेनैव निसृजतीत्यापन्नं, अनिष्टं चैतत् इति, अत्रोच्यते, न, अभिप्रायापरिज्ञानात्, इह तनु-योगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावप्रसङ्गात्, ततश्चात्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवायं व्यवहारार्थे त्रिधा विभक्त इत्यतोऽदोषः । तथा 'एकान्तरं च गृह्णाति, निसृजत्येकान्तरं चैव' इत्यत्र केचिदैकैकव्यवहितं एकान्तरमिति मन्यन्ते, तेषां च विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, सूत्रविरोधश्च, यत उक्तं-"अनुसमयमविरहियं निरन्तरं गिण्हइ" त्ति ।। आह-यत्पुनरिदमुक्तं “संतरं निसरति, नो निरंतरं, एगेणं समएणं गिण्हति, एगेणं निसरती" त्यादि, तत्कथं नीयते?, उच्यते, इह ग्रहणापेक्षया निसर्गः सान्तरोऽभिहितः, एतदुक्तं भवतियथा आदिसमयादारभ्य प्रतिसमयं ग्रहणं, नैवं निसर्ग इति, यस्मादाद्यसमये नास्तीति, ग्रहणमपि निसर्गापेक्षया सान्तरमापद्यत इति चेत्, न, तस्य स्वतन्त्रत्वात्, निसर्गस्य च ग्रहणपरतन्त्रत्वात्, यतो नागृहीतं निसृज्यत इति, अतः पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति । तथा Page #18 -------------------------------------------------------------------------- ________________ पीठिका - [नि.७] एकेन समयेन गृह्णाति एकेन निसृजति, किमुक्तं भवति ?-ग्रहणसमयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति । अथवा एकसमयेन गृह्णात्येव, आद्येन, न निसृजति, तथा एकेन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्थगम्यौ इत्यतोऽविरोध इति । आह--ग्रहणनिसर्गप्रयत्लौ आत्मनः परस्परविरोधिनौ एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गुल्याकाशदेशसंयोगगविभागकियावच्च क्रियाद्वय-स्वभावोपपत्तेरिति गाथार्थः यदुक्तं-'गृह्णाति कायिकेन' इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारकतैजसकार्मणभेदभिन्नत्वात्तस्य, ततश्च किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाहनि. (८) तिविहंमि सरीरंमि, जीवपएसा हवंति जीवस्स । जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं ॥ कृ'त्रिविधे त्रिप्रकारे, शीर्यत इति शरीरं तस्मिन्, औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः, भवन्ति, एतावत्युच्यमाने 'भिक्षोः पात्रं' इत्यादौ षष्ट्या भेदेऽपि दर्शनात् मा भूद् भिन्नप्रदेशतयाऽप्रदेशात्मसंप्रत्यय इत्यत आह-जीवस्य आत्मभूता भवन्ति, ततश्चानेन निष्प्रदेशजीववादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गाभावः, तदेकत्वापत्तेः, कथम् ?-करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसंबद्धात्मप्रदेशेभ्यो भेदाभेदविकल्पोनुपपत्तेरिति । यैः किं करोतीत्याह-'यैस्तु गृह्णाति' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? न सर्वदैव गृह्णाति, किन्तु तत्परिणामे सति, किं ?-गृह्णत इति ग्रहणं, ग्रहणमिति “कृत्यल्युटो बहुलं" इतिवचनात्कर्मकारकं, शब्दद्रव्यनिवहमित्यर्थः, 'ततो' गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह, सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, काम् ?-भाष्यत इति भाषा तां भाषां । आह - 'ततो भाषते भाषक' इत्यनेनैव गतार्थत्वाद्भाषाग्रहणमतिरिच्यते इति, न, अभिप्राया-परिज्ञानात्, इह भाष्यमाणैव भाषोच्यते, न पूर्व नापि पश्चाद, इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः ।। यदुक्तं - 'त्रिविधे शरीरे' इत्यादि, तत्र न ज्ञायते कतमत् त्रैविध्यमिति, अतस्तदभिधातुकाम आहनि. (९) ओरालियवेउव्वियआहारो गिण्हई मुयइ भासं । सचं मोसं सच्चामोसं च असच्चमोसं च ।। वृ-तत्र औदारिकवानौदारिकः, इहौदारिकशब्देनाभेदोपचाराद् मतुब्लोपाद्वा औदारिकशरीरिणो ग्रहणमिति, एवं वैक्रियवान्वयैक्रियः, आहारकवानाहारक इति । असौ औदारिकादिः, 'गृह्णाति आदत्ते 'मुञ्चति' निसृजति च, भाष्यत इति भाषा तां भाषां, शब्दप्रायोग्यतया तद्भावपरिणतद्रव्यसंहतिमित्यर्थः । किंविशिष्टामित्याह-सतां हिता सत्या, सन्तो मुनयस्तदुपकारिणी सत्येति, अथवा सन्तो मूलोत्तरगुणास्तदनुपघातिनी सत्या, अथवा सन्तः पदार्था जीवादयः तद्धिता तत्प्रत्यायनफला वस्त्वेकदेशप्रत्यायनफला उत्पन्नमिश्रादिभेदा सत्यामृषेति ता, तथा तिसृष्वप्यनधिकृता शब्दमात्रस्वभावाऽऽमन्त्रण्यादिभेदा असत्यामृषेति तां च, चशब्दः Page #19 -------------------------------------------------------------------------- ________________ १६ आवश्यक मूलसूत्रम्-१ समुच्चयार्थः, आसां च स्वरूपमुदाहरणयुक्तानां सूत्रादवसेयमिति गाथार्थः ॥ __ आह-'औदारिकादिः गृह्णाति मुञ्चति च भाषां' इत्युक्तं, सा हि मुक्ता उत्कृष्टतः कियत्क्षेत्रं व्याप्नोतीति, उच्यते, समस्तमेव लोकमिति, आह-यद्येवं 'कइ०' तिगाहा, अयं सूत्रतोऽभिसंबन्धः, अथवाऽर्थतः, प्रतिपाद्यते, आह-द्वादशम्यो योजनेभ्याः परतो न शृणोति शब्द, मन्दपरिणामत्वात्ताद्रव्याणामित्युक्तं, तत्र किं परतोऽपि द्रव्याणामागतिरस्ति ?, यथा च विषयायन्तरे नैरन्तर्येण तद्वासनासामर्थे, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केषाञ्चित् कृत्स्नलोकव्याप्तेः, आह-यद्येवनि. (१०) कइहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य कइ भागे, कइ भागो होइ भासाए॥ वृ-'कतिभिः समयैः' 'लोकः' लोक्यत इति लोकः चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः व्याप्तः पूर्ण इत्यनान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः ?, ।। अत्रोच्यतेनि. (११) चउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य चरमंते, चरमंतो होइ भासाए । वृ-चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह-किं सर्वथैव भाषया उत विशिष्टयैवेति, उच्यते, विशिष्टया, कथम् ? -इह कश्चिन्मन्दप्रयलो वक्ता भवति, स ह्यभिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयलः, स खलु आदाननिसर्गप्रयत्नाभ्यां भित्त्चैव विसृजति, तानि ज सूक्ष्मत्वाद्बहुत्वाच्च अनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं लोकमापूरयन्ति, इह च चतुः समयग्रहणात् त्रिपश्चसमयग्रहणमपि प्रत्येतव्यं, तुलादिमध्यग्रहणवत्, तत्र कथं पुनस्त्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति ? उच्यते, लोकमध्यस्थवक्तृपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव षट्सु दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलयोः 'अनुश्रेणि गतिः' इति वचनात्, द्वितीयसमये तु त एव हि षट् दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथक् पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो वा भाषको वक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवस्थितस्तदा चतुर्भिः समयैरापूर्यत इति, कथम् ?, एकसमयेन अन्तर्नाडीमनुप्रविशति, त्रयोऽन्ये पूर्ववद्रष्टव्याः, यदा तु विदिग्व्यवस्थितो वक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेनान्तर्नाडीमनुप्रविशति, शेषसमयत्रयं पूर्ववद्रष्टव्यमित्येवं पञ्चमिः समयैरापूर्यत इति । अन्ये तु जैनसमुद्घातगत्या लोकापूरणमिच्छन्ति, तेषां चाद्यसमये भाषायाः खलु ऊर्ध्वाधोगमनात् शेषदिक्षु न मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषण-“भासासमसेढीओ, सदं जं सुणइ मीसयं सुणइ" त्ति । अथ मतं-'व्याख्यानतोऽर्थप्रतिपत्तिः' इति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, न शेषदिक्ष्विति, ततश्चादोष इति, अत्रोच्यते, एवमपि त्रिभिः समयैर्लोकापूरणमापद्यते, न चतुः Page #20 -------------------------------------------------------------------------- ________________ पीठिका - [नि. ११] समयसंभवोऽस्ति, कथम् ? - प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव मन्धानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह- जैनसमुद्घातवच्चतुर्भिरेवापूरणं भविष्यतीति को दोष इति, अत्रोच्यते, न सिद्धान्तापरिज्ञानात् इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, सकर्मकजीवव्यापारत्वात्तस्य, ततश्च कपाटनिर्वृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्रव्यान्तरवा-सकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुर्भिरेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात्, इत्यलमतिविस्तरेण, गमनिकामामेवैतत् प्रस्तुतमिति । यदुक्तं- 'लोकस्य च कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते -- 'लोकस्य च ' क्षेत्रगणितमपेक्ष्य 'चरमान्ते' असंख्येयभागे 'चरमान्तः' असंख्येयभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः ॥ १७ 'तत्त्व-भेद-पर्यायैर्व्याख्या' इति न्यायात् तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराह नि. (१२) ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सण्णा सई मई पण्णा, सव्वं आभिनिबोहियं ॥ वृ- 'ईह चेष्टायां' ईहनमीहा सतामर्थानां अन्वायानां व्यतिरेकिणां च पर्यालोचना इतियावत्; अपोहनं अपोहः निश्चय इत्यर्थः, विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरः कण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तर - कालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थांलम्बनः प्रत्ययः, मननं मतिः कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनारूपा बुद्धिरिति तथा प्रज्ञानं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदं 'आभिनिबोधिकं' मतिज्ञानमित्यर्थः, एवं किञ्चिद्भेदाभेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति गाथार्थः ॥ तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानीं नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाहसंतपय परूवणया दव्वपमाणं च खित्त फुसणा य । नि. (१३) नि. (१४) कालो अ अंतरं भाग, भावे अप्पाबहुं चेव ॥ गइ इंदिए य काए, जोए वेए कसाय लेसासु । सम्मत्तनाणदंसणसंजयउवओग आहारे || नि. (१५) भासग परितं पजत्त सुहुमे सण्णी य होइ भवं चरिमे । अभिनिबोहिअनाणं, मग्गिजइ एस ठाणेसु ।। वृ- सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिद्वारैराभिनिबोधिकस्य कर्तव्येति, अथवा सद्विषयं पदं सत्पदं शेषं पूर्ववत्, आहकिमसत्पदस्यापि प्ररूपणा क्रियते ? येनेदमुच्यते 'सत्पदप्ररूपणेति, क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्ग्रहणमिति, अथवा सन्ति च तानि पदानि च सत्पदानि गत्यादीनि 24 2 Page #21 -------------------------------------------------------------------------- ________________ १८ आवश्यक मूलसूत्रम् - १. तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति । तथा 'द्रव्यप्रमाणं' इति जीवद्रव्यप्रमाणं वक्तव्यं, एतदुक्तं भवति एकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, 'क्षेत्र' इति क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति, 'स्पर्शना च' वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह-क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः ?, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु तद्ब्राह्यतोऽपि भवति, अयं विशेष इति चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादिकालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्त्तन्त इति, तथ भावो वक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं वक्तव्यं, आह-भागद्वारादेवायमर्थोऽवगतः, ततश्चालमनेनेति, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्प बहुत्वं वक्तव्यमिति समुदायार्थः । इदानीं प्रागुपन्यस्तगाथाद्वयेनाभिनिबोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, कथम् ?, अन्विष्यते 'आभिनिबोधिकज्ञानं किमस्ति नास्तीति' अस्ति, यद्यस्ति कतत् ?, तत्र 'गताविति' गतिमङ्गीकृत्या - लोच्यते सा गतिश्चतुर्विधा-नारकतिर्यङ्नरामरभेदभिन्ना, तत्र चतुष्प्रकारायामपि गतौ आभिनिदोधिकज्ञानस्य पूर्वप्रति-पन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभिधीयन्ते ते ये तत्प्रथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति १ । तथा 'इन्द्रियद्वारे' इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पञ्चेन्द्रियाः पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया इति द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः २ । तथा 'काय इति' कायमङ्गीकृत्य विचार्यते, तत्र सकाये पूर्वप्रतिपन्ना नियमतो विद्यन्ते, इतरे त भाज्याः, शेषकायेषु च पृथिव्यादिषु उभयाभाव इति ३ । तथा 'योग इति' त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहित - वाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तूभयाभाव इति ४ । तथा 'वेद इति' त्रिष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे तु भाज्या इति ५ । । तथा 'कषाय इति द्वार' कषायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्चलनभेदभिन्ना इति, तत्राद्येषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, शेषेषु त पञ्चेन्द्रियवद् योज्यम् ६ । तथा 'लेश्यासु' चिन्त्यते, तत्र श्लेषयन्तत्मानमष्टविधेन कर्मणा इति लेश्याः कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसंबन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवद्योजनीयं इति, आद्यासु तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति ७ । तथा 'सम्यक्त्वद्वारं' सम्यग्धष्टि: किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह- सम्यग्द्दष्टि पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभिनिबोधिकाज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात्, आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च । निश्चयनयस्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः प्रतिपद्वामानश्च आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनसहायत्वात्, क्रियाकालनिष्ठाकालयोरभेदात्, भेदे च क्रियाऽभावाविशेषात् पूर्ववद्वस्तु नोऽनुत्पत्तिप्रसङ्गात् न चेत्थं तप्रतिपत्त्यनवस्थेति ८ । तथा 'ज्ञानद्वारं' तत्र ज्ञानं पञ्चप्रकारं, मतिश्रुतावधिमनः पर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहार - Page #22 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. १५] निश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतं-मतश्रुितावधिमनः पर्यायज्ञानिनः पूर्वप्रतिपन्ना न तु प्रतिपद्यमानका इति मत्यादिलाभस्य सम्यग्दर्शनसहचरितत्वात्, केवली तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात्, तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञान वन्तस्तु विवक्षितकाले प्रतिपद्यमाना भवन्ति, न तु पूर्वप्रतिपन्ना इति । निश्चयनयमतं तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमाना अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठा-कालयोरभेदात् मनः पर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां तूभयाभाव इति । मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोश्चाभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् ९ । १९ इदानीं 'दर्शन', तद्दर्शन चतुर्विधं चक्षुरचक्षुरवधिकेवलभेदभिन्न, तत्र चक्षुर्दर्शनिनः अचक्षुर्दर्शनिनश्च, किमुक्तं भवति ? - दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स उप्पज्जइ' इति वचनात् पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिनस्तु पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, केवलदर्शनिनस्तूभयविकला इति १० । 'संयत इति द्वारं', संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति ११ । 'उपयोगद्वार' स च द्विधा - साकारोऽनाकारश्च तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारो पयोगिनस्तु पूर्वप्रतिपन्ना इव न प्रतिपद्यमानकाः १२ । > अधुना 'आहारकद्वार', आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगतौ पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानका इति १३ । तथा 'भाषक इति द्वारं', तत्र भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति १४ । 'परीत्त इति द्वारं तत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति प्रतिपद्यमासास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति १५ । 'पर्याप्तक इति द्वारं', तत्र षङ्गिराहादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः, } , पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपर्याप्तकास्तु षट्पर्याप्तपेक्षया पूर्वप्रतिपन्नाः संभवन्ति, न त्वितरे १६ । 'सूक्ष्म इति द्वारं तत्र सूक्ष्माः खलूमयविकलाः, बादरास्तु पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु विवक्षितकाले भाज्या इति १७ । तथा 'संज्ञिद्वारं' तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, ते च बादरवद्वक्तव्याः, असंज्ञिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न त्वितर इति १८ । 'भव इति द्वार', तत्र भवसिद्धिकाः संज्ञिवद्वक्तव्याः, अभवसिद्धिकास्तूभयशून्या इति १९ । 'चरम इति द्वारं', चरमो भवो भविष्यति यस्यासौ अभेदोपचाराच्चरम इति, तत्र इत्थंभूताः चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्धं तु व्याख्या तमेव । कृता सत्पदप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले कदाचिद् भवन्ति कदाचिन्नेति, यदि भवन्ति जघन्यत - Page #23 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ एको द्वौ त्रयोवा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेशराशितुल्या इति, पूर्वप्रतिपन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टातस्तु एभ्यो विशेषाधिका इति । उक्तं द्रव्यप्रमाण, इदानीं 'क्षेत्रद्वार', तत्र नानाजीवान् एकजीवं चङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्व एवाभिनिबोधिकज्ञानिनो लोकस्य असंख्येयभागे वर्त्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूर्ध्वं अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्त्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठी पृथ्वी गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तभागेषु इति, नातः परमधः क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं प्रतिषिद्धमिति, आह - अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिक क्षेत्रसंभव इति, अत्रोच्यते, एतदप्ययुक्तं, सप्तमनरकात् सम्यग्दृष्टेरागमनस्याप्यभावात् कथम् ?, यस्मात् तत उद्धृतास्तिर्यक्ष्वेवागच्छन्तीति प्रतिपादितं, अमरनारकाश्च सम्यग्ध्ष्टयो मनुष्येष्वेव इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । ' स्पर्शनाद्वारं' इदानीं, इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तु ततोऽतिरिक्ता अवगन्तव्या, यथेह परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशो च स्पर्शनेति । २० तथा 'कालद्वारं', तत्रापयोगमङ्गीकृत्य एकस्थानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च तथा तलब्धिमङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्तमेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारद्वयं विजयादिषु गतस्य अच्युते वा वारत्रमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थः, नानाजीवापेक्षया तु सर्वकाल एवेति, न यस्मादाभिनिबोधिकलब्धिमच्छून्यो लोक इति । इदानीं 'अन्तरद्वार", तत्रैकजीवमङ्गीकृत्य आभिनिबोधिकस्यान्तरं जघन्येनान्तर्मुहूर्तं कथम् ?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरणकर्मक्षयोपशमाद् अन्तर्मुहूर्तमात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशतनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त्त इति उक्तं च“तित्थगरपवयणसुर्य, आयरियं गणहरं महिड्डीयं ? आसादितो बहुसो, अनंतसंसारिओ होइ || " तथा नानाजीवानपेक्ष्य अन्तराऽभावा इति । 'भाग इति द्वारं' तत्र मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्त्तन्ते इति । “भावद्वार' इदानी, तत्र मतिज्ञानिनः क्षायोपशमिके भावे वर्त्तन्ते, मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् । तथा 'अल्पबहुत्वद्वार', तत्राभिनिबोधिकज्ञानिनां प्रतिपद्यमानपूर्वप्रतिपन्नपेक्षया अल्पबहुत्वविभागोऽयमिति तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमानकाः, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथावयवार्थः ॥ साम्प्रतं यथाव्यावर्णितमतिभेद-संख्याप्रदर्शनद्वारेणोपसंहारमाहनि. (१६/१) आभिनिबोहियनाणे, अड्डावीसइ हवंति पयडीओ । वृ- अस्य गमनिका- 'आभिनिबोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः' प्रकृतयो भेदा इत्यनर्थान्तरं कथम् ?, इह व्यञ्जनावग्रहः चतुविधः, तस्य मनोनयनवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियेषु संभवात् एवं ईहावायधारणा अपि प्रत्येकं षड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भेदा भवन्ति । आह- प्राग् अवग्रहादिनिरूपणायां Page #24 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. १६/१] २१ 'अत्थाणं उग्गहणं' इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदर्शन्ते ?, उच्यते, तत्र सूत्रे संखयानियमेन नोक्ताः, इह तु संख्यानियमेन प्रतिपादनादविरोध इति । इदं च मतिज्ञानं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादेशत इति, एवं क्षेत्रतो लोकालोकं, कालतः सर्वकालं, भावतस्तु औदयिकादीन् पञ्च भावानिति, सर्वभावानां चानन्तभागमिति । उक्तं मतिज्ञानं, इदानीं अवसरप्राप्तं श्रुतज्ञानं प्रतिपिपादयिषुराह नि. ( १६ / २ ) सुयनाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥ वृ- श्रुतज्ञानं पूर्वं व्युत्पादितं तस्मिन्, प्रकृतयो भेदा अंशा इति पर्यायाः, ताः, 'विस्तरतः ' प्रपञ्चेन, चशब्दात् संक्षेपतश्च, अपिशब्दः संभावने अवधिप्रकृतीश्च 'वक्ष्ये' अभिधास्ये || इदानीं ता एव श्रुतप्रकृतीः प्रदर्शयन्नाह - नि. (१७) पत्तेयमक्खराई, अक्खरसंजोग जत्तिआ लोए एवइया पयडीओ, सुयनाणे हुंति नायव्वा || वृ- एकमेकं प्रति प्रत्येकं, अक्षराष्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च पुनरेकैकस्त्रिधा ह्रस्वः दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधैव उदात्तः अनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः इत्येवमन्येष्वपि इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति । तथा अक्षराणां संयोगा अक्षरसंयोगाः संयोगाश्च द्व्यादयः यावन्तो लोके यथा घटपट' इति 'व्याघ्रस्ती' इत्येवमादयः एते चानन्ता इति, तत्रापि एकैकः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति । आह-संख्येयानां अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्रलास्तिकायादेरनन्तत्वात् भिन्नत्वाच्च, अभिधेयभेदे च अभिधानभेदसिद्धया अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा- परमाणुः, द्विप्रदेशिको, यावाद् अनन्तप्रदेशिक इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेदा यथा- परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात् इत्येवं सर्वद्रव्यपर्यायेषु आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं- "अनंता गमा अनंता पजवा" अमुमेवार्थं चेतस्यारोप्याह- 'एतावत्यः' इयत्परिमाणाः प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्या इति गाथार्थः । इदानीं सामान्यतयोपदर्शितानां अनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाहनि. (१८) कत्तो मे वण्णेउं, सत्ती सुयनाणसव्वपयडीओ ? | चउदसविहनिक्खेवं सुयनाणे आवि वोच्छामि || वृ- कुतो ? नैव प्रतिपादयितुं, 'मे' मम 'वर्णयितुं' प्रतिपादयितुं 'शक्तिः' सामर्थ्यं, काः? - प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञान सर्वप्रकृतय इति समासः, ताः कुतो मे वर्णयितुं शक्तिः ?, कथं न शक्तिः ?, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च-"तेऽविय मईविसेसे, सुयनाणब्धंतरे जाण'' ताँश्चोत्कृष्टतः श्रुतधरोऽपि अभिलाप्यानपि सर्वान् न भाषते, तेषामनन्तत्वात् आयुषः परिमितत्वात् वाचः क्रमवृत्तित्वाच्चेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेप' " Page #25 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१निक्षेपणं निक्षेपो-नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं 'श्रुतज्ञाने' श्रुतज्ञानविषयं, चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने असंज्ञिमिथ्याश्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, 'वक्ष्ये' अभिधास्ये इति गाथार्थः । साम्प्रतं चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनायाहनि. (१९) अक्खर सण्णी सम्मं, साईयं खलु सपज्जवसिअं च । गमियं अंगपविटुं, सत्तवि एए सपडिवक्खा ॥ वृ-तत्र 'अक्षर श्रुतद्वारं' इह 'सूचनात्सूत्र' इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति । तत्र अक्षरमिति, किमुक्तं भवति ?-'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रच्यवत इति भावार्थः, इत्थंभूतभावाक्षर कारणत्वाद् अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान् क्षरति न च क्षीयते इत्यक्षरं, तच्च समासतस्त्रिविधं, तद्यथासंज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति, संज्ञाक्षरं तत्र अक्षराकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुण्टिकासंस्थानश्चकार इत्यादि, तच्च ब्राह्यादिलिपीविधानादनेकविधं । तथा व्यञ्जनाक्षरं, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरं,तच्चेह समव भाष्यमाणंअकारादिहकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा योऽक्षरोपलम्भः तत्लब्ध्यक्षरं, तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तदावरणक्षयोपशमो वा । अत्र च संज्ञाक्षरं व्यञ्जनाक्षरं च द्रव्याक्षरमुक्तं, श्रुतज्ञानाख्यभावाक्षरकारणत्वात्,लब्ध्यक्षरंतु भावाक्षरं, विज्ञानात्मकत्वादिति । तत्र अक्षरश्रुतमिति अक्षरात्मकं श्रुतं अक्षरश्रुतं, द्रव्याक्षराण्यधिकृत्य, अथवा अक्षरं च तत् श्रुतं च अक्षरश्रुतं, भावाक्षरमङ्गीकृत्य ॥ उक्तमक्षरश्रुतं, इदानीमनक्षरश्रुतस्वरूपमाहनि. (२०) ऊससि नीससिअं, निच्छूढं खासिअंच छीअं च । नीसिंधियमणुसारं, अनक्खरं छेलियाईअं॥ वृ. उच्छ्वसनं उच्छ्वसितं, भावे निष्ठाप्रत्ययः, तथा निःश्सनं निःश्वसितं, निष्ठीवनं निष्ठयूतं, काशनं काशितं, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः संबन्धः, कथम् ! सेण्टितं चानक्षरश्रुतमिति वक्ष्यामः, निःसिङ्घनं निःसिङ्घितं, अनुस्वारवदनुस्वारं, अनक्षरमपि यदनुस्वारवदुच्चार्यते हुङ्कारकरणादिवत् तत् 'अनक्षरमिति' एतदुच्छ्वसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टिंतं च अनक्षरश्रुतमिति । इह चोच्छ्वसितादि द्रव्यश्रुतमात्रं, ध्वनिमात्रत्वात्, अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् । आह- यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, ? येनोच्छूसितायेवोच्यते इति, अत्रोच्यते, रूढ्या, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्य उच्छ्वसितायेव श्रुतमुच्यते, न चेष्टा, तदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः ।। उक्तमनक्षरश्रुतद्वारं, इदानीं 'संज्ञिद्वार' तत्र संज्ञीति कः शब्दार्थः !, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, स च त्रिविधः-दीर्घकालिकहेतुवाददृष्टिवादोपदेशाद् , यथा नन्द्यध्ययने तथैव द्रष्टव्यः, ततश्च संज्ञिनः श्रुतं संज्ञिश्रुतं, तथा असंज्ञिनः श्रुतं असंज्ञिश्रुतमिति । तथा 'सम्यक्श्रुतं' अङ्गानङ्गप्रविष्टं आचारावश्यकादि । तथा 'मिथ्याश्रुतं' पुराणरामायणभारतादि, Page #26 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. २०] सर्वमेव वा दर्शनपरिग्रहविशेषात् सम्यक् श्रुतमितरद्वा इति । तथा 'साद्यमनाद्यं सपर्यवसितमपर्यवसितं च नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनयादेशाद् अनाद्यपर्यवसितं च नित्यत्वात्, अस्तिकायवत् । पर्यायास्तिकनयादेशात् सादि सपर्यवसितं च, अनित्यत्वात्, नारकादिपर्यायवत् । अथवा द्रव्यादिचतुष्टयात् साद्यनाद्यादि अवगन्तव्यं, यथा नन्द्यध्ययने इति, खलुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः संबन्धः, सप्तैव 'एते' श्रुतपक्षाः सप्रतिपक्षाः, न पक्षान्तरमस्ति, सतोऽत्रैवान्तर्भावात् । तथा गमा अस्य विद्यन्ते इति गमिकं, तञ्च प्रायोवृत्त्या दृष्टिवादः । तथा गाथाद्यसमानग्रन्थं अगमिकं तच्च प्रायः कालिकं । तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्गप्रविष्टं तु स्थविरकृतं आवश्यकादि, गाथाशेषमवधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः ॥ सत्पदप्ररूपणादि मतिज्ञानवदायोज्यं । प्रतिपादितं श्रुतज्ञानमर्थतः, साम्प्रतं विषयद्वारेण निरूप्यते, तच्चतुर्विधं द्रव्यतः क्षेत्रत्ः कालतो भावतश्च तत्र द्रव्यत्:, श्रुतज्ञानी सर्वद्रव्याणि जानीते न तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यं । इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थं यो यथा चास्य लाभः तं तथा दर्शयन्नाह - नि. (२१) आगमसत्थग्गहणं, जंबुद्धिगुणेहि अहिं दिवं । विंति सुयनाणलंभं तं पुब्वविसारया धीरा || वृ- आगमनं आगमः, आङः अभिविधिमर्यादार्थत्वाद् अभिविधिना मर्यादया वा गमःपरिच्छेद आगमः, स च केवलमत्यवधिमनः पर्यायलक्षणोऽपि भवति अतस्तद्यवच्छित्त्यर्थमाह-शिष्यतेऽनेनेति शास्त्रं श्रुतं, आगमग्रहणं तु षष्टितन्त्रादिकुशास्त्राव्यवच्छेदार्थं, तेषामनागमत्वात्, सम्यक्परिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात्, ततश्च आगमश्चासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिर्ग्रहणं, यद्बुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः अष्टभिः, दृष्टं, ब्रुवते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं, तदेव ग्रहणं, ब्रुवते, के ?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः, धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थः ॥ बुद्धिगुणैरष्टभिरित्युक्तं, ते चामी नि. (२२) सुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हइ य ईहए वावि । तत्तो अपोहएया, धारेइ करेइ वा सम्मं ॥ २३ वृ- विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छ्रुतमशङ्कतं करोतीति भावार्थः, पुनः कथितं तच्छुणोति, भुत्वा गुह्णाति, गृहीत्वा चेहते पर्यालोचयति किमिदमित्थं उत अन्यथेति, चशब्दः समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किञ्चित् स्वबुद्ध्याऽपि उत्प्रेक्षते, 'ततः' तदनन्तरं 'अपोहते च' एवमेतत् यदादिष्टमाचार्योणेति, पुनस्तमर्थमागृहीतं धारयति, करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुभैवत्येव तदावरणकर्मक्षयोपशमादिनिमित्तत्वात्तस्येति । अथवा यद्यदाज्ञापयति गुरुः तत् सम्यग्नुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषति, पूर्वसंदिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः तत् सम्यक् शृणोति, शेषं पूर्ववदिति गाथार्थः । बुद्धिगुणा व्याख्याताः, तत्र शुश्रूषतीत्युक्तं, इदानीं श्रवणविधिप्रतिपादनायाहमूअं हुंकारं वा, बाढकारपडिपुच्छवीमंसा । नि. (२३) Page #27 -------------------------------------------------------------------------- ________________ २४ आवश्यक मूलसूत्रम्-१ तत्तो पसंगपारायणं च परिनिट्ठ सत्तमए ।। वृ-'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रः तूष्णी खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात्, वन्दनं कुर्यादित्यर्थः, तृतीये बाढत्कारं कुर्यात्, बाढमेवमेतत् नान्यथेति, चतुर्थश्रवणे तु गृहीतपूर्वा-परसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात्, मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवतिगुरुवदनुभाषत् एव सप्तमश्रवण इत्ययं गाथार्थः ॥ एवं तावच्छ्रवणविधिरुक्तः, इदानीं व्याख्यानविधिमभिधित्सुराहनि. (२४) सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसओ भणिओ। तइओ य निरवसेसो, एस विही भणिअ अनुओगे ॥ वृ-सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवतिगुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिसंमोहः, "द्वितीयः' अनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रकः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च 'तृतीयश्च निरवशेषः' प्रसक्तानुप्रसक्तमप्युच्यते युस्मिन् स एवं-लक्षणो निरवशेषः, कार्य इति, स एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादिः जिनादिभिः, क? सूत्रस्य निजेन अभिधेयेन सार्धं अनुकूलोयोगः अनुयोगः सूत्रव्याक्यानमित्यर्थः, तस्मिन्ननुयोगऽनुयोगविषय इति, अयं गाथार्थः ।। समाप्तं श्रुतज्ञानम् ।। उक्तप्रकारेण श्रुतज्ञानस्वरूपमभिहितं, साम्प्रतं प्रागभिहितप्रस्तावमवधिज्ञानमुपदर्शयन्नाहनि. (२५) संखाईआओ खलु, ओहीनाणस्स सव्वपयडीओ। काओ भवपच्चइया, खओवसमिआओ काओवि ॥ वृ-संखानं संख्या तामतीताः संखयातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि, तथा च खलुशब्दो विशेषणार्थः, किं विशिनष्टि ?-क्षेत्रकालख्यप्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्यज्ञेयापक्षया चानन्ता इति, ‘अवधिज्ञानस्य' प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा अंशा इति पर्यायाः, एतदुक्तं भवति-यस्मादवधेः लोकक्षेत्रासंखयेयभागादारभ्य प्रदेशवृद्धया असंख्येयलोकपरिमाणं उत्कृष्टं आलम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः संख्यातीताः तनकृतयः इति, तथ तैजसवाग्द्रव्यापान्तरालवय॑नन्तप्रदेशका द्रव्यादारभ्य विचित्रवृद्धया सर्वमूर्तद्रव्याणि उत्कृष्ट विषयपरिमाणमुक्तं, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुद्गलास्तिकायं तत्पर्याश्चिाङ्गीकृत्य ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये 'काश्चन' अन्यतमाः 'भवप्रत्यया' भवन्ति अस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः - कारणं यासां ताः भवप्रत्ययाः, पक्षिणां गगनगमनवत, ताश्च नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यङ्नराणामिति। Page #28 -------------------------------------------------------------------------- ________________ पीठिका - [नि.२५] जागा उरच्छर आह-क्षायोपशमिके भावेऽवधिज्ञानं प्रतिपादितं, नारकादिभवश्च औदयिकः, स कथं तासां प्रत्ययो भवतीति, अत्रोच्यते, ता अपि क्षयोपशमनिबन्धना एव, किं तु असावेव क्षयोपशमः तस्मिन्नारकामरभवे सति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता इति गाथार्थः ।। साम्प्रतं सामान्यरूपतया उद्दिष्टानां अवधिप्रकृतीना वाचः क्रमवर्तित्वाद् आयुषश्चाल्पत्वात् यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकार:नि. (२६) कत्तो मे चण्णेउं, सत्ती ओहिस्स सव्वपयडीओ ?। चउदसविहनिक्लेवं, इड्डीपत्ते य वोच्छामि ॥ वृ- कुतो ? 'मे' मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृति : आयुषः परिमितत्वाद् वाचः क्रमवृत्तित्वाच्च, तथापि विनेयगणानुग्रहार्थं, चतुर्दशविधश्चासौ निक्षेपश्चेति समासः, तं अवधेः संबन्धिनं, आमर्पोषध्यादिलक्षणा प्राप्ता ऋद्धियैस्ते प्राप्तर्धयः तांश्च, इह गाथाभङ्गभयाद्व्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति, चशब्दः समुच्चयार्थः, 'वक्ष्ये' अभिधास्य इति गाथार्थः । यदुक्तं 'चतुर्दशविधनिक्षेपं वक्ष्ये' इति, तं प्रतिपादयनाहनि. (२७) ओही १ खित्तपरिमाणे, २ संठाणे ३ आनुगामिए ४ । अवट्ठिए ५ चले ६ तिव्वमन्द ७ पडिवाउत्पयाइ ८ अ !! दृ-तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चसमुच्चितत्वात् पञ्चदशं । अन्ये त्वाचार्या अवधिरित्येतत्पदं परत्यज्य आनुगामुकमनानुगामुकसहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि !, अवधेरेव प्रकृतयः चिन्त्यन्ते, यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति । पक्षद्वयेऽपि अविरोध इति । तत्र ‘अवधिरिति' अवर्धर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, तथा अवधिशब्दो द्विरावर्त्यते इति व्याख्यातमिति। तथा 'क्षेत्रपरिमाण' इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति । अथवा 'अर्थाद्विभक्तिपरिणाम' इति द्वितीयैवेयं, ततश्च अवधेर्जधन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रप्रमाणं वक्तव्यं । तथा संस्थानमवधेर्वक्तव्यम् । 'आनुगामुक इति द्वारं' अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः, एकारान्तः शब्दः प्रथमान्त इतिकृत्वा, यथा 'कयरे आगच्छइ' इत्यादि तथा अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं अप्रतिपतितः सनुपयोगतो लब्धितश्चावस्थितो भवति । तथा चलोऽवधिर्वक्तव्यः, चलोऽनवस्थितः, स च वर्धमानः क्षीयमाणो वा भवति । तथा 'तीव्रमन्दाविति द्वारं' तीब्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीव्रो विशुद्धः, मन्दश्चाविशुद्धः, तीव्रमन्दस्तूभयप्रकृतिरिति । प्रतिपातोत्पादाविति द्वारं' एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधेर्वक्तवयौ ।। नि. (२८)नाण ९ दंसण १० विगे ११, देसे १२ खित्ते १३ गई १४ इअ । इवीपत्तानुओगे य, एमेआ पडिवत्तिओ ।। वृ-तथा 'ज्ञानदर्शनविभङ्गा' वक्तव्याः, किमत्र ज्ञानं ? किं वा दर्शनं ? को वा विभङ्गः? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति । तथा 'देशद्वारं' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम् । क्षेत्रद्वारं क्षेत्रविषयोऽवधिर्वक्यतव्यः, संबद्धासंबद्धसंख्येया संख्येयापान्तराललक्षणाक्षेत्रावधिद्वारेणेत्यथः । 'गतिरिति च' अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, Page #29 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति । तथा प्राप्तद्धर्यनुयोगश्च कर्त्तव्यः, अनुयोगोऽन्वाख्यानं, एवमनेन प्रकारेण 'एता' अनन्तरोक्ताः 'प्रतिपत्तयः' प्रतिपादनानि, प्रतिपत्तयः परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाथाद्वयसमुदायार्थः । साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाहनि. (२९) नामं ठवणादविए, खित्ते काले भवे य भावे य । एसो खलु निक्खेवो ओहिस्सा होइ सत्तविहो । वृतत्र नाम पूर्वं निरूपितं, नाम च तदवधिश्च नामावधिः, यस्यावधिरिति नाम क्रियते, यथा मर्यादायाः । तथा स्थापना चासाववधिश्च स्थापनावधिः, अक्षादिविन्यासः । अथवा अवधिरेव च यदभिधानं वचनपर्यायः स नामावधिः, स्थापनावधिर्यः खलु आकारविशेषः तत्तद्रव्यक्षेत्रस्वामिनामिति । तथा द्रव्येऽवधिव्यावधिः, द्रव्यालम्बन इत्यर्थः । अथवाऽयं एकारान्तः शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यद्वोत्पद्यमानस्योपकारकं शरीरादि तदवधिकारणत्वाद् द्रव्यावधिः । तथा क्षेत्रेऽवधिः क्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात क्षेत्रावधिः, प्रतिपाद्यते वा । तथा कालेऽवधिः, कालावधिः, अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वा स कालावधिः, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः । भावः क्षायोपशमिकादिः द्रव्यंपर्यायो वा, तस्मिन्नवधिः भावावधिः, चशब्दी समुच्चयाओं, 'एषः' अनन्तरव्यावर्णितः, खलुशब्दः एवकारार्थः, स चावधारणे, एष एव, नान्यः, निक्षेपणं निक्षेपः, अवधेर्भवति "सप्तविधः' सप्तप्रकार इति गाथार्थः । इदानी क्षेत्रपरिमाणाख्यद्वितीयद्वारावयवार्थमाहनि. (३०) जावइया तिसमयाहारगस्स सुहमस्स पणगजीवस्स । ओगाहणा जहन्ना, ओहीखित्तं जहन्नं तु ॥ वृ. तत्र क्षेत्रपरिमाणं जघन्यमादौ अतस्तदेव तावप्रतिपाद्यते-'यावती' यत्परिमाणा, त्रीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पनकश्चासौ जीवश्च पनकजीवः वनस्पतिविशेष इत्यर्थः, तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, 'जघन्या' सर्वस्तोका, अवधेः क्षेत्रं अवधिक्षेत्रं, 'जघन्य' सर्वस्तोकं, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-अवधेः क्षेत्रं जघन्यमेतावदेवेति गाथाक्षरार्थः । अत्र च संप्रदायसमधिगम्योऽयमर्थः योजनसहस्त्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स ग्राह्यः ॥ संहृत्य चाद्यसमे, स ह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलभिागबाहुल्यमानं तु ।। खकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम् ।। संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या, तृतीयसमये तु संहृत्य ।। Page #30 -------------------------------------------------------------------------- ________________ २७ पीठिका - [नि. ३०] उत्पद्यते च पनकः, खदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ।। तावनधन्यमवधेरालम्बन्वस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् ।। अत्र कश्चिदाह-किमिति महामत्स्यः ? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः ? त्रिसमयाहारकत्वं वा कल्प्यत इति ?, अत्रोच्यते, स एव हि महामत्स्यः त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूरः त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्हणमिति । अन्ये तु व्याचक्षतेत्रिसमाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पादसमयश्चेत्येते त्रयः समयाः, विग्रहाभावाचाहारक एतेषु, इत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, अतस्तप्रमाण जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायायविष्कम्भ-संहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपक्तिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः ॥ एवं तावत् जघन्यमवधिक्षेत्रमुक्तं, इदानीं उत्कृष्टमभिधातुकाम आहनि. (३१) सव्वबहुअगनिजीवा, निरंतरं जत्तियं भरिज्जासु । खित्तं सव्वदिसागं, परमोही खित्त निद्दिवो ।। वृ-सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न भूतभविष्यभ्यः, नापि शेषजीवेभ्यः, कुतः!, असंभवात्, अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबग्निजीवाः, 'निरन्तरं' इति क्रिया विशेषणं यावत्' यावत्परिमाणं 'भृतवन्तो' व्याप्तवन्तः 'क्षेत्र' आकाशं, एतदुक्तं भवति-नैरन्तर्येण विशिष्टसूचीरचनया यावत् भृतवन्त इति । भूतकालनिर्देशश्च अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्ति अस्यामवसर्पिण्या इत्यस्यार्थस्य ख्यापनार्थः, इदं चानन्तरोदितिविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह–'सर्वदिक्कं अनेन सूचीपरिभ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावधिः, 'क्षेत्रं' अनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः, प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भवति । अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिक्तक एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणितत् परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः । इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबह्वग्निजील बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्मोश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति । तेषां च स्वबुद्धया षोढाऽवस्थानं कल्प्यते-एकैकक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्त्रो धनः प्रथमं, स एव जीवः स्वावगाहनया द्वितीयं, एवं प्रतरोऽपि द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित्समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च असंख्येयान् अलोके लोकमात्रान् क्षेत्रविभागान् व्याप्नोति, एतावदवधिक्षेत्रं उत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं Page #31 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ प्ररूप्यते एतावति क्षेत्रे यदि द्रष्टव्यं भवति तदा पश्यति न त्वलोके द्रष्टव्यमस्ति इति गाथार्थः । एवं तावज्जधन्यमुत्कृष्टं चावधिक्षेत्रमभिहितिं, इदानीं विमध्यमप्रतिपिपादयिषया एतावत्क्षेचोपलम्भे चैतावत्कालोपलम्भः, तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं शास्त्रकार :नि. (३२) अंगुलमावलियाणं, भागमसंखिज दोसु संखिज्जा । अंगुलमावलिअंतो, आवलिआ अंगुलपुहुत्तं ॥ वृ- 'अङ्गुल' क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्च उच्छ्रयाङ्गुलमित्येके, 'आलिका' असंख्येयसयमसंघातोपलक्षितः कालः, उक्तं च २८ — “असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एका आवलियत्ति बुच्चति" अङ्गुलं चावलिका च अङ्गुलावलिके तयोरङ्गुलावलिकयोः, 'भागं' अंशं असंख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति क्षेत्रमङ्गुला संख्येयभागमात्रं पश्यन् कालतः आवलिकाया असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति, क्षेत्रकालदर्शनं चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्त्तिनः पश्यति, न तु क्षेत्रकालौ, मूर्त्तद्रव्यालम्बनत्वात्तस्येति । एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा 'द्वयोः' अङ्गुलावलिकयोः संख्येयौ भागौ पश्यति, अङ्गुलसंख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, तथा अङ्गुलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालतः आवलिकां पश्यन् क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति, पृथक्वं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः ॥ नि. (३३) हत्यमि मुहुत्तंतो, दिवसंतो गाउयंमि बोद्धव्वो । जोयण दिवसपुहुत्तं, पक्खतो पनवीसाओ ॥ वृ- 'हस्ते ' इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्त्तान्तः पश्यति, भिन्नं मुहूर्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः पश्यतीत्युच्यते, तथा कालतो 'दिवसान्तो' भिन्नं दिवसं पश्यन् क्षेत्रतो 'गव्यूतं' इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयः क्षेत्रतोऽवधिः कालतो दिवस पृथक्त्वं पश्यति, तथा, 'पक्षान्तो' भिन्न पक्षं पश्यन् कालत्ः क्षेत्रतः पञ्चविंशति योजनानि पश्यतीति द्वितीयगाथार्थः || नि. (३४) भरहंमि अद्धमासो, जंबूदीवंमि साहिओ मासो । वासं च मनुअलोए, वासपुहुत्तं च रुयगंमि ॥ वृ- 'भरते' इति भरत क्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूद्वीपविषये चावधी साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधौ इति, मनुष्यलोकः खल्वर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं चरुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः || संखिमि उकाले, दीवसमुद्दावि हुंति संखिज्जा । नि. (३५) कालंमि असंखिज्जे, दीवसमुद्दा उ भइयव्वा ॥ वृ- संख्यायत इति संख्येयः, स च संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -संख्येयो वर्षसहस्त्रात्परतो भिगृह्यते इति, तस्मिन् संख्येये, 'काले' कलनं काल: Page #32 -------------------------------------------------------------------------- ________________ पीठिका | नि. ३५] - २९ . तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया, द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति संख्येयाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति तथा काले असंख्येये पल्योपमादिलक्षणेऽवधिविषये सति तस्यैव असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च 'भक्तव्या' विकल्पयितव्याः, कदाचिदसंख्येया एव, यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्येयाः कदाचिद् एकः कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यबाह्यवधेर्वा, योजनापेक्षया च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः ॥ एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्धया कालवृद्धिरनियता कालवृद्धया च क्षेत्रवृद्धिः प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यद्वृद्धो यस्य वृद्धिर्भवति यस्य वा न भवति अमुमर्थमभिधित्सुराह नि. (३६) काले चउण्ह वुड्डी, कालो भइयव्वु खित्तवुड्डीए । वुड्डीइ दव्वपजव, भइयव्वा खित्तकाला उ ।। वृ- 'काले' अवधिज्ञानगोचरे, वर्धमान इति गम्यते, 'चतुर्णो' द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात् कालस्तु 'भक्तव्यः' विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां, कदाचिद्वर्धते कदाचिन्नेति कुतः ? क्षेत्रस्य सूक्ष्मत्वात् कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धेते, सप्तम्यन्तता चास्य "ए होति अयारंते, पयंमि बिइयाए बहुसु पुंलिङ्गे । तइयाइसु छट्टीसत्तमीण एगंमि महिलत्थे || " अस्माल्लक्षणात् सिध्यंति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां 'भक्तव्यौ' विकल्पनीयौ क्षेत्रकालावेव, तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोर्वृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यं द्रव्यात् पर्यायाणां सूक्ष्मतरत्वात् अॠमवर्त्तिनामपि च वृद्धिसंभवात् कालवृद्धयभावो भावनीय इति गाथाथः ॥ अत्र कश्चिदाह - जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोः अङ्गुलावलिकाऽसंख्येयभागोपलक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालाद् असंख्येयगुणं क्षेत्रं, कुत एतत् ? अत आह नि. (३७) सुहुम य होइ कालो, तत्तो सुहुमयरं हवइ खित्तं । अङ्गुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा ।। वृ- 'सूक्ष्मः' श्लक्ष्णश्च भवति कालः यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि 'ततः' कालात्, सूक्ष्मतरं भवति क्षेत्रं, कुतः ?, यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः, तीर्थकृद्भिः प्रतिपादिताः, एतदुक्तं भवति - अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति Page #33 -------------------------------------------------------------------------- ________________ ३० आवश्यक मूलसूत्रम्-१गाथार्थः । उक्तमवधेर्जन्यादिभेदभिन्न क्षेत्रपरिमाणं, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणैवावधेरिति व्यपदिश्यते, अतः क्षेत्रस्य द्रव्यावधिकत्वात् तदभिधनानन्तरमेव अवधिपरिच्छेदयोग्यद्रव्याभिधित्सयाऽऽहनि. (३८) तेआभासादव्वाण, अंतरा इत्थ लहइ पट्ठवओ। गुरुलहुअअगुरुलअं, तंपि अ तेनेव निवाइ ।। वृ- अवधिश्च जघन्यमध्यमोत्कृष्टभेदभिन्नः, तत्र तावजधन्यावधिपरिच्छेदयोग्यमेवादावभिधीयते-तैजसं च भाषा च तैजसभाषे तयोर्द्रव्याणि तैजसभाषाद्रव्याणि तेषामिति समासः, 'अन्तरात्' इति ‘अर्थाद्विभक्तिपरिणामः' अन्तरे, अथवा 'अन्तरे' इति पाठान्तरमेव, एतदुक्तं भवति-तैजसवारद्रव्याणामन्तर इत्यन्तराले अन तदयोग्यमन्यदेव द्रव्यं लभते' पश्यति, कोऽसावित्यत आह-'प्रस्थापकः' प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदिति, अत आह-'गुरुलध्वगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति-गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति । तत्र यत्तैजसद्रव्यासनं तद्गुरुलघु, यत्पुनर्भाषाद्रव्यासनं तदगुरुलघु, 'तदपि च' अवधिज्ञानं प्रच्यवमानं सत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवतीत्यर्थः । तत्र अपिशब्दात् यत्प्रतिपाति तत्रायं क्रमो, न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः, चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः ।। __ आह-कियप्रदेशं तद् द्रव्यं, यत् तैजस-भाषाद्रव्याणामपान्तरालवर्त्ति जघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमोपचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाहनि. (३९) ओरालविउव्वाहारतेअभासाणपानमनकम्मे । अह दव्ववग्गणाणं, कमो विवजासओ खित्ते ।। वृ-आह-औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति, उच्यते, विनेयानामव्यामोहार्थं, तथा चोदाहरणमन-इह भरतक्षेने मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, स च तासां गवमतिबाहुल्यात् सहस्त्रादिसंख्यामितानां पृथक् पृथगनुपालनार्थं प्रभूतान् गोपांश्चके, तेऽपि च परस्परसंमिलितासु तासु गोष्वात्मीयाः सम्यगजानानाः सन्तोऽकलहयन्, तांश्च परस्परतो विवदमानानुपलभ्य असौ तेषामव्यामोहा) अधिकरणव्यवच्छित्तये च रक्तशुक्लकृष्णकर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवान् इत्येष दृष्टान्तः, अयमर्थोपनयः-इह गोपपतिकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्यो गोरूपसद्दशं पुद्गलास्तिकार्य परमाण्वाविर्गणावि-भागेन निरूपितवानिति अलं प्रसङ्गन, पदार्थः प्रतिपाद्यते-तत्र औदारिकग्रहणाद् औदारिकशरीरग्रहणयोग्या वर्गणाः परिगृहीताः, ताश्चैवमवगन्तव्याः- इह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा__द्रव्यतः क्षेत्रतः कालतः भावतश्च, तत्र द्रव्यत एकप्रदेशिकानां यावदनन्तप्रदेशिकानां, क्षेत्रत एकप्रदेशावगाढानां यावसंख्येयप्रदेशावगाढानां, कालत एकसमयस्थितीनां यावदसंख्येयसमयस्थितीनां, भावतस्तावत् परिस्थूरन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां सुरभिगन्धानां Page #34 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. ३९] दुरभिगन्धानां चर, तिक्तरसानां यावन्मधुररसानां ५, मृदूनां यावद्र्क्षाणां ८ गुरुलधूनामगुरुलघूनां च, एवमेता द्रव्यवर्गणाद्या वर्गणाश्चतुर्विधा भवन्ति, प्रकृतोपयोगः प्रदर्श्यते तत्र परमाणूनामेका वर्गणा, एवं द्विप्रदेशिकानामप्येका, एवमेकैकपरमाणुवृद्धया संख्येयप्रदेशिकानां संख्येया वर्गणा असंख्येयप्रदेशिकानां चासंख्येयाः ततोऽनन्त प्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलङ्घ्य ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपि चोल्लङ्घ्य प्रदेशवृद्ध्या प्रवर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाश्च औदारिकस्याग्रहणयोग्या इति, वैयिस्यापि चाल्पपरमाणुनिर्वृत्तत्वाद् बादरपरिणामयुक्तत्वाच्चा-ग्रहणयोग्या एव ता इति, पुनः प्रदेशवृद्धया प्रवर्धमानाः खल्वनन्ता एवोल्लङ्घ्य तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेशवृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् एकादिप्रचुरपरमाणुनिर्वृत्तत्वात् सूक्ष्मपरिणाम-युक्तत्वाच्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्धया प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्चाहारकस्य अल्पपरमाणुनिर्वृत्तत्वाद् बादरपरिणामोपेतत्वाच्च अग्रहणयोग्या एवेति, एवमाहारकस्य तैजसस्य भाषायाः आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशवृद्धयुपेतानामनन्तानां त्र्यं त्रयमायोजनीयं । ३१ आह-कथं पुनरिदं एकैकस्यौदारिकादेस्त्रयं त्र्यं गम्यत इति, उच्यते, तैजसभाषाद्रव्यान्तरवर्त्यभयायोग्यद्रव्यावधिगोचराभिधानात् । 'अथ' अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा वर्गो राशिरिति पर्यायाः, तथा विपर्यासेन 'क्षेत्रे' इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति-एकप्रदेशवगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनां स्कन्धानामेव द्वितीया वर्गणा, एवमेकैक प्रदेशवृद्धया संख्येयप्रदेशावगाहिनां संख्येयां असंख्येयप्रदेशावगाहिनां चासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलङ्घ्य कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनः प्रदेशवृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वं चाल्पपरमाणुनिर्वृत्तत्वात् प्रभूतप्रदेशावगाहित्वाञ्च, मनोद्रव्यादीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्र्यं त्रयमायोजनीयमिति । एवं सर्वत्र भावना कार्या, 'परं परं सूक्ष्मं' 'प्रदेशतोऽसंख्येयगुणं' इति वचनात्, कालतो भावतश्च वर्गणा दिग्मात्रतो दर्शिता एवेति गाथार्थः ॥ कम्मोवरिं धुवेरसुण्णेयरवग्गणा अनंताओ । चधुवनंतरतनुवग्गणा य मीसो तहाऽचित्तो ॥ नि. (४०) वृ- तन्त्रानन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्धया तदग्रहणप्रायोग्याः प्रदेर्श्यन्ते - क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, ध्रुवेति-ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इति ध्रुवा नित्याः सर्वकालावस्थायिन्य इति भावार्थ:, 'इतरा' इति प्रदेशवृद्धया ततोऽनन्ता एवाध्रुववगणा अनन्ता, 'अध्रुवा' इति अशाश्वत्यः कदाचिन्न सन्त्यपीत्यर्थः, ततः 'शून्या' इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासां ताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति समासः, एतदुक्तं भवति - एकोत्तरवृद्धया व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा 'इतरेति' इतरग्रहणादशून्यान्तराः परिगृह्यन्ते, न शून्यानि अन्तराणि यासां ता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः, Page #35 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -१ अशून्यान्तरवर्गणा अव्ववहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्धया खल्वनन्ता एव भवन्ति, ततः 'चतुरिति' चतस्त्रः ध्रुवाश्चता अनन्तराश्च ध्रुवानन्तराः प्रदेशोत्तरा एव वर्गणा भवन्ति, ततः 'तनुवर्गणाश्च' तनुवर्गणा इति, किमुक्तं भवति ! भेदाभेदपरिणामाभ्यमौदारिकादियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्त्र एव भवन्ति, ततो 'मिश्र' इति मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्वादरपरणामाभिमुखो मिश्रः, 'तथा' इति आनन्तर्ये 'अचित्त' इति अचित्तमहास्कन्धः, स च विश्रसापरिणामविशेषात् केवलिसमुद्घातगत्या लोकमापूरयनुपसंहरंश्च भवतीति । आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न केवलिसमुद्घातसचित्तकर्मपुद्गललोककव्यापिमहास्कन्धव्यवच्छेदपरत्वात् विशेषणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् व्याचक्षते, न चैतदुपपत्तिक्षमं यस्मादुत्कृष्टप्रदेशोऽवगाहनास्थितिभ्यां असंख्येयभागहीनादिभेदाद् चतुः स्थानपतित उक्तः, तथा चोक्तं"उक्कोसपएसिआणं भंते! केवइआ पजवा पण्णत्ता ?, गोयमा अनन्ता, से केणद्वेणं भंते ! एवं वुच्चइ ?, गोयमा ! उक्कोसपएसिए उक्कोसपएसिअस्स दव्वट्टयाए तुल्ले, पएसइयाएवि तुल्ले, ओगाहणट्टयाए चउडाणवडिए, ठितीएवि ४, वण्णरसगन्ध अट्ठहि अ फासेहि छट्ठाणडिए" 1 अयं पुनस्तुल्य एव, अष्टस्पर्शश्चासौ पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीति प्रतिपत्तव्यं, इत्यलं प्रसङ्गेनेति गाथार्थः ॥ प्राक् 'तैजसभाषाद्रव्याणामन्तराले गुरुलघ्वगुरुलघु च जघन्यावधिप्रमेयं द्रव्यं' इत्युक्तं, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुलघूनि तानि दर्शयन्नाह - नि. (४१) ३२ 7 ओरालिअवेउब्विअआहारगतेअ गुरुलहू दव्वा । कम्मगमनभासाई, एआइ अगुरुलहुआई || दृ- पदार्थस्तु औदारिकवैक्रियाहारकतैजसद्रव्याणि गुरुलघूनि, तथ कार्मणमनोभाषादिद्रव्याणि च अगुरुलघूनि निश्चयनयापेक्षयेति गाथार्थः ॥ वक्ष्यमाणगाथाद्वयसंबन्धः - पूर्वे क्षेत्रकालयोरवधिज्ञानसंबन्धिनोः केवलयोः अङ्गुलावलिकाऽसंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्धमुपदर्शयन्नाह-संखिज्ज मनोदव्वे, भागो लोगपलियस्स बोद्धव्वो । नि. (४२) संखि कम्मदव्वे, लोए थोवूणगं पलियं ।। वृ- संख्यायत इति संख्येयः, मनसः संबन्धि योग्यं वा द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधौ, क्षेत्रतः संख्येयो लोकभागः, कालतोऽपि संख्येय एव, 'पलियस्स' पल्योपमस्य 'बोद्धव्यो' विज्ञेयः, प्रमेयत्वेनेति, एतदुक्तं भवति-अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य संख्येयभागं कालतश्च पल्योपमस्य जानीते इति, तथा संख्येया लोकपल्योपमभागाः ‘कर्मद्रव्ये' इति कर्मद्रव्यपरिच्छेदकेऽवधौ प्रमेयत्वेन बोद्धव्या इति वर्तते, अयं भावार्थः - कर्मद्रव्यं पश्यन् लोकपल्योपमयोः पृथक् पृथक् संख्येयान् भागान् जानीते, 'लोके' इति चतुदर्शशरज्वात्मकलोकविषयोऽवधौ क्षेत्रतः कालतः स्तोकन्यूनं पल्योपमं प्रमेयत्वेन बोद्धव्यं इति वर्त्तते, इदमत्र हृदयं समस्तं लोकं पश्यन् क्षेत्रतः कालतः देशोनं पल्योपमं पश्यति, Page #36 -------------------------------------------------------------------------- ________________ पीठिका- [नि. ४२] द्रव्योपनिबन्धनक्षेत्रकालाधिकारे प्रऋान्ते केवलयोर्लोकपल्योपमक्षेत्रकाल्योहणं अनर्थकमिति चेत्, न इहापि सामर्थ्यप्रापितत्वाद् द्रव्योपनिबन्धनस्य, अत एव च तदुपर्यपि ध्रुववर्गणादि द्रव्यं पश्यतः क्षेत्रकालवृद्धिरनुमेयेति गाथार्थः ।। नि. (४३) तेयाकम्पसरीरे, तेआदब्बे अ भासदब्वे अ । बोद्धब्बमसंखिज्जा, दीवसमुद्दा य कालो अ॥ वृ-तेजोमयं तैजसं, शरीरशब्दः प्रत्येकमासिंबध्यते, 'तैजसशरीरे" तैजसशरीरविषयेश्ववधौ क्षेत्रतोऽसंख्येया द्वीपसमुद्राः प्रमेयत्वेन बोद्धव्या इति, कालश्च असंख्येय एव, मिथ्यादर्शनादिभिः क्रियत इति कर्म-ज्ञानावरणीयादि तेन निर्वृत्तं तन्मयं वा कार्मणं, शीर्यते इति शरीर, कार्मणं च तच्छरीरं चेति विग्रहः तस्मिन्नपि तैजसवद्वक्तव्यं, एवं तैजसद्रव्यविषये चावधौ भाषद्रव्यविषये च क्षेत्रतो 'बोद्धव्या' विज्ञेयाः, संख्यायन्त इति संख्येया न संख्येया असंख्येयाः, द्वीपाश्च समुद्राश्चद्वीपसमुद्राः, प्रमेयत्वेनेति, कालश्चासंख्येय एव, स च पल्योपमासंख्येय भागसमुदायमानो विज्ञेय इति, अत्र चासंख्येयत्वे सत्यपि यथायोगं द्वीपाद्यल्पबहुत्वं सूक्ष्मेतरद्रव्यद्वारेण विज्ञेयमिति। आह-एवं सति 'तेयाभासादव्वाण अंतरा एस्थ लहइ पट्टवओ' इत्याधुक्तं तस्य च तैजसभाषान्तरालद्रव्यदर्शिनोऽप्यनुलावलिकाऽसंख्येयभागादि क्षेत्रकालप्रमाणमुक्तं तद्विरुध्यते, तैजसभाषाद्रव्ययोरसंख्येयक्षेत्रकालाभिघानात्, न, प्रारम्भकस्योभयायोग्यद्रव्यग्रहणात, द्रव्याणां च विचित्रपरिणामत्वाद् यथोक्तं क्षेत्रकालप्रमाणमविरुद्धमेव, अल्पद्रव्याणि वाऽधिकृत्य तदुक्तं, प्रचुरतैजसभाषाद्रव्याणि पुनरङ्गीकृत्येदं, अलं विस्तरेणेति गाथार्थः ।। ___ आह-जघन्यावधिप्रमेयं प्रतिपादयता गुरुलघु अगुरुलघु वा द्रव्यं पश्यतीत्युक्तं, न सर्वमेव, विमध्यमावधिप्रमेयमपि चाङ्गुलावलिकासंख्येयभागाद्यभिधानात् न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात्, अत उत्कृष्टावधेरपि किमसर्वद्रव्यरूपमेवालम्बनं आहोस्वित्रेति, इत्यत्रोच्यतेनि. (४४) एगपएसोगाढं परमोही लहइ कम्मगसरीरं । लहइ य अगुरुयलघुअं, तेयसरीरे भवपुहुत्तं ॥ कृ-प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्चैकप्रदेशः तस्मिन् अवगाढं, अवगाढमिति व्यवस्थितं एकप्रदेशावगाढं परमाणुचणुकादि द्रव्यं, परमश्चासाववधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, 'लभते' पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं, तथा कार्मणशरीरं च लभते, आह-परमाणुचणुकादि द्रव्यमनुक्तं कथं गम्यते तदालम्बनत्वेनेति, ततश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशावगाहित्वानुपपत्तेः, ‘लभते चागुरुलघु चशब्दात् गुरुलघु, जात्यपेक्ष चैकवचनं, अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानि द्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरीरद्रव्यविषये अवघौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यमिति, एतदुक्तं भवति-यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वं पश्यति इति, इह च य एव हि प्राक् तैजसं पश्यतः असंख्येयः काल उक्तः, स एव भवपृथक्त्वेन विशेष्यत इति । आह-नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्य, तथैकप्रदेशावगादमित्यपि न वक्तव्यं, 'रूवगयं लभइ सव्वं' | 243] Page #37 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ ३४ 1 इत्यस्य वक्ष्यमाणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो बादरमपि द्रष्टव्यं, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरुलघु पश्यन्नपि न गुरुलघु उपलभते, घटादि वा अतिस्थूरमपि तथ मनोद्रव्यविदस्तेष्वेव दर्शनं नान्येष्वंतिस्थूरेष्वपि एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशावगाहिग्रहणे सत्यपि शेषविशेषोपदर्शनमदोषायैवेति । अथवा एकप्रदेशावगाहिग्रहणात् परमाण्वादिग्रहणं कार्मणं यावत्, तदुत्तरेषां चागुरुलध्वभिधानात्, चशब्दात् गुरुलघुनां चौदारिकादीनामित्येवं सर्वपुद्गलविशेषविषयत्वमाविष्कृतं भवति, तथा चास्यैव नियमार्थं 'रूपगतं लभते सर्व' इत्येतद् वक्ष्यमाणलक्षणमदुष्टमेवेति एतदेव हि सर्वं रूपगतं नान्यद् इति, अलं प्रसङ्गेनेति गाथार्थः । एवं परमावधेर्द्रव्यमङ्गीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाह नि. (४५) परमोहि असंखिज्जा, लोगमित्ता समा असंखिज्जा । वयं लहइ सव्वं, खित्तोवमिअं अगनिजीवा || वृ- परमश्चासाववधिश्च परमावधिः, अवध्यवध्मितोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः 'असंख्येयानि लोकमात्राणि, खण्डानीति गम्यते, लभत इति संबन्धः, कालतस्तु 'समाः' उत्सर्पिण्यवसर्पिणीरसंख्येया एव लभते, तथा द्रव्यतो 'रूपगतं' मूर्त्तद्रव्यजातमित्यर्थः, 'लभते' पश्यति 'सर्वं' परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति भावतस्तु वक्ष्यमाणास्तत्पर्यायान् इति । यदुक्तं 'असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तत्क्षेत्रनियमना याह-उपमानं उपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं, एतदुक्तं भवतिउत्कृष्टावधिक्षेत्रोपमानं, 'अग्निजीवाः प्रागभिहिता एवेति, आह- 'रूपगतं लभते सर्वं' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाथायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्दव्यपरिमाणमुक्तं, इह तु 'रूपगतं लभते सर्वं' इति क्षेत्रकालद्वयविशेषणं एतदुक्तं भवति - रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यवसर्पिणी-लक्षणं क्षेत्रकालद्वयं लभते, न केवलं, अरूपित्वात्तस्य, रूपिद्रव्यनिबन्धनत्वाच्चावधिज्ञानस्येति गाथार्थः । एवं तावत् पुरुषानधिकृत्य क्षायोपशमिकः खलु अनेकप्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराह नि. (४६) आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु । गाउय जहन्नमोही, नरएसु उ जोयणुक्को सो ॥ वृ- तत्राहारतेजोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहाराश्च तेजश्च आहारतेजसी तयोर्लाभ इति समासः लाभः प्राप्तिः परिच्छित्तिरित्यनर्थान्तरं, इदमत्र हृदयं - तिर्यग्योनिषु योनियोनिमतामभेदोपचारात् तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परच्छेद्यतया विज्ञेया इति । इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति, तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह-क्षेत्रतो 'गव्यूतं' परिच्छिनत्ति जघन्येनावधिः, ? नरान् कायन्तीति नरकाः, कै गै रै शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं Page #38 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. ४६ ] भवति - नारकाधारो, योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः || एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतं रत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिधित्सुराहचत्तारि गाउयाई, अट्ठाई तिगाउया चेव । अड्डाइज्जा दुन्नि य, दिवड्डमेगं च निरएसु ॥ नि. (४७) 2 वृ- तत्र नरका इति नारकालयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते, तत्र रत्नप्रभाद्याधारनरकेषु यथासंखयमुत्कृष्टेतरभेदभिन्नावधेः क्षेत्रपरिमाणमिदं- 'नरकेषु' इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते तत्र रत्नप्रभाधारनरके उत्कृष्टावधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थनि, अर्धं चतुर्थस्य येषु तान्यर्धचतुर्थानि एवं शर्कराप्रभाधारनरके परमावधिक्षेत्रमानं अर्धचतुर्थानि इतरावधिक्षेत्रमानं तु त्रिगव्यूतं त्रीणि गव्यूतानि त्रिगव्यूतं, एवं सर्वत्र योज्यं यावन्महातमः प्रभाधारनरके उत्कृष्टावधिक्षेत्रं गव्यूतं जघन्यावधिक्षेत्रं चार्धगव्यूतमिति, रत्नप्रभाधारनरक इत्यादी जात्यपेक्षमेकवचनं, अनिर्दिष्टस्यापि नवरं पदार्थगमनिका, अर्ध तृतीयस्य अर्धतृतीयानि, द्वे च, अधिकमर्ध यस्मिन् तद् अध्यर्धम् । आह - कुतः पुनरिदं ?, सामान्येन प्रतिपृथिव्याधारनरकं उत्कृष्टमवधिक्षेत्रमुक्तं 'चत्वारि गव्यूतानि' इत्यादि, अर्धगव्यूतोनं जघन्यमित्यवसीयते ? उच्यते, "रयणप्पभापुढविनेरइयाणं भंते! केवइयं खित्तं ओहिणा जाणति पासंति ? गोयमा ! जहनेणं अट्ठाई गाउयाई उक्कोसेणं चत्तारि, एवं जाव महातमपुढविनेरइयाणं ? जहत्रेणं अद्धगाउयं उक्कोसेणं गाउयं", आह- यद्येवं 'गाऊ जहन्नमोही 'नरएसु तु' इत्येतद्याहन्यते, अत्रोच्यते, उत्कृष्टजघन्यापेक्षया तदभिधानाददोषः, इदमत्र हृदयम्उत्कृष्टानामेव सप्तानामपि रत्नप्रभाद्यवधीनां गव्यूतक्षेत्रपरिच्छित्तिकृत् अवधिर्जघन्य इत्यलं प्रसङ्गेनेति गाथार्थः । एवं नारकसंबन्धिनो भवप्रत्ययावधेः स्वरूपमभिधायेदानीं विबुधसंबन्धिनः प्रतिपिपादयिषुरिदं गाथा त्रयं जगाद - नि. (४८) सक्कीसाणा पढमं, दुच्चं च सणकुमारमाहिंदा । तच्चं च बंभलंतग, सुक्कसहसारय चउत्थीं ॥ वृ- शक्रश्चेशानश्च शक्रशानौ तत्र 'शक्रेशानाविति' शक्रेशानोपलक्षिताः सौधर्मेशानकल्पनिवासिनो देवाः सामानिकादयः परिगृह्यन्ते, ते ह्यवधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति, तथा 'द्वितीयां च' पृथिवीमित्यनुवर्त्तते, 'सनत्कुमारमाहेन्द्राविति' सनत्कुमारमाहेन्द्रदेवाधिपोपलक्षिताः तत्कल्पनिवासिनस्त्रिदशा एव सामानिकादयो गृह्यन्ते, ते हि द्वितीयां पृथिवीभवधिना पश्यन्ति, तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेशोपलक्षिताः तत्कल्पनिवासिनो विबुधाः सामानिकादयः पश्यन्ति, तथा शुक्रसहस्रारसुरनाथोपलक्षिताः खल्पवन्येऽपि तत्कल्पनिवासिनो देवाश्चतुर्थी पृथिवीं पश्यन्तीति गाथार्थः । नि. (४९) आनयपानयकप्पो, देवा पासंति पंचमिं पुढवीं । तं चेव आरणच्य ओहीनाणेण पासंति ।। वृ- आनतप्राणत्तयोः कल्पयोः संबन्धिनो देवाः पश्यन्ति पञ्चमीं पृथ्वी, तामेव आरणाच्युतयोः सम्बन्धिनो देवा अवधिज्ञानेन पश्यन्ति, स्वरूपकथनमेवेदं, विमलतरा बहुतरां चेति गाथार्थः ।। ३५ Page #39 -------------------------------------------------------------------------- ________________ ३६ नि. (५०) छट्ठि हिट्टिममज्झिमगेविज्जा सत्तमिं च उवरिल्ला | संभिन्नलोगनालि, पासंति 'अनुत्तरा देवा ॥ वृ- लोकपुरुषग्रीवास्थाने भवानि ग्रैवेयकानि विमानानि, तत्र अधस्त्यमध्य-मग्रैवेयकनिवासिनो देवा अधस्त्यमध्यमग्रैवेयकाः, ते हि षष्ठीं पृथिवीं तमोऽभिधानामवधिना पश्यन्तीति योग:, तथा सप्तमी च पृथिवीमुपरितनग्रैवयकनिवासिन इति, तथा 'संभिन्नलोकनाडीं' चतुर्दशरज्ज्वात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति, अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एकेन्द्रियादयोऽपि भवन्ति तद्व्यवच्छेदार्थमाह- 'देवाः' । एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थः || आवश्यक मूलसूत्रम् - १ एवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य साम्प्रतं तिर्यगूर्ध्वं च तदेव दर्शयन्नाहनि. (५१) एएसिमसंखिज्जा, तिरियं दीवा य सागरा चेव । बहुअअरं उवरिमगा, उड्ड सगकप्पथूभाई ॥ वृ- 'एतेषां शक्रादीना, संख्यायन्त इति संख्येयाः न संख्येया असंख्येयाः, तिर्यगू, द्वीपाश्चजम्बूद्वीपादय:, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्- असंख्येयद्वीपोदधिमानात् क्षेत्रात् बहुतरं, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्वं स्वकल्पस्तूपाद्येव यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः । इत्थं वैमानिकानां अवधिक्षेत्रमानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाह नि. (५२) संजोयणा खलु, देवाणं अद्धसागरे ऊने । तेन परमसंखेज्जा, जहन्नयं पंचवीसं तु ॥ - संख्येयानि च तानि योजनानि चेति विग्रहः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, अस्य चोभयथा संबन्धमुपदर्शयिष्यामः 'देवानां' 'अर्धसागरे' इति अर्धसागरोपमे न्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति । अर्धसारोपमन्यून एव आयुष सति, 'ततः परं ' अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं वैमानिकवर्जदेवानां सामान्यत इति । विशेषतस्तु ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषादवसेयमिति । तथा जघन्यकमवधिक्षेत्रं देवानामिति वर्त्तते, 'पञ्चविंशतिः' तुशब्दस्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्त्रस्थितीनामवसेयं, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति, वैमानिकानां तु जघन्यमङ्गुलासंख्येयभागमात्रमवधिक्षेत्रं, तच्चोपपातकाले परभवसंबन्धिनमवधिमधिकृत्येति, उत्कृष्टमुक्तमेव 'संभिन्न अलोगनालिं, पासंति अनुत्तरा देवा' इत्यलमतिविस्तरेणेति गाथार्थः ॥ साम्प्रतमयमेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्प्रदर्शयन्नाहनि. (५३) उक्कोसो मनुए, मनुस्सतिरिएसु य जहन्नो य । उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई || वृ- द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुसयाश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चः तेषु मनुष्यतिर्यक्षु च जघन्यः चशब्द एवकारार्थः, तस्य चैवं · Page #40 -------------------------------------------------------------------------- ________________ पीठिका - [नि. ५३] प्रयोगः-मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकसुरेषु, तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुं शलमस्येति प्रतिपाती, ततः परमप्रतिपात्येव लोकमात्रादाववधिमाने प्रतिपादिते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदोषायैवेति गाथार्थः । उक्त क्षेत्रपरिमाणद्वारं, साम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाहनि. (५४) थिबुयायार जहन्नो, वट्टो उक्कोसमायओ किंची। अजहन्नमनुक्कोसो य खित्तओ नेगसंठाणो ।। वृ- "स्तिबुक' उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः । तमेव स्पष्टयनाह-'वृत्तः' सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य वर्तुलत्वात् । तथा उत्कृष्ट आयतः प्रदीर्घः किञ्चित्' मनाक् वह्निजीवश्रेणिपरिक्षेपस्य स्वदेहानुवृत्तित्वात, तथा 'अजघन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्ट: अजघन्योत्कृष्ट इति । चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः । एवं तावजघन्येतरावधिसंस्थानमभिहितं, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽहनि. (५५)तप्पागारे १ पल्लग २ पडहग ३ झल्लरि ४ मुइंग ५ पुप्फ ६ जवे ७। तिरियमनुएसु ओही, नाणाविहसंठिओ भणिओ ॥ वृ-'तप्रः' उडुपकः तस्येवाकारो यस्यासौ तप्राकारः, तथा पल्लको नाम लाटदेशे धान्यालयः, आकारग्रहणमनुवर्तते, तस्येवाकारो यस्यासौ पल्लकाकारः, एवमाकारशब्दः प्रत्येकमभिसंबन्धनीयः इति, पटह एव पटहकः-आतोद्यविशेषः, तथा चविनद्धा विस्तीर्णवलयाकारा झल्लरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः, मृदङ्गः आतोद्यविशेष एव । 'पुप्फेति' 'सूानात्सूत्र' इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, 'यव' इति यवनालकः, स च कन्याचोलकोऽभिधीयते, अयं भावार्थः-तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथासंख्यं नारकभवनपतिव्यजन्तरज्योतिष्ककल्पोपपन्नकल्पातीतग्रैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानाद्, आह च-तिर्यञ्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो-नानाविधसंस्थितः, संस्थानशब्दलोपात्, स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति 'भणितः'उक्तः अर्थतस्तीर्थकरैः सूत्रतोगणधरैरिति, अयं च भवनव्यन्तराणां ऊर्ध्वं बहुर्भवति, अवशेषाणां तु साराणामधो, ज्योतिष्कनारकाणां तु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः ।। उक्तं संस्थानद्वारं, साम्प्रतमानुगामुकद्वारार्थप्रचिकटयिषयेदमाहनि. (५६) अनुगामिओ उ ओही, नेरइयाणं तहेव देवाणं । अनुगामी अननुगामी, मीसो य मनुस्सतेरिच्छे ।। वृ.अनुगमनशील आनुगामुकः, लोचनवदू, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह-नरान् कायन्तीति नरकाः-नारकाश्रयाः तेषु भवा नारका इति, तेषां नारकाणां, 'तथैव' आनुगामुक एव, दीव्यन्तीति देवास्तेषामिति । तथा आनुगामुकः, अननुगमनशीलोऽननुगामुकः स्थितप्रदीपवत् तथा एकदेशानुगमनशीलो मिश्रः, देशान्तरगत Page #41 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१पुरुषकलोचनोपघातवत्, चशब्दः समुच्चयार्थः, मिश्रश्च मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्यतिर्यक्षु योऽवधिः स एवंविवधस्त्रिविध इति गाथार्थः ॥ व्याख्यातमानुगामुकद्वारं, इदानीमवस्थितद्वारावयवार्थप्रतिपादनाय गाथाद्वयमाहनि. (५७) खित्तस्स अवठ्ठाणं, तित्तीसं सागरा उ कालेणं । दव्वे भिन्नमुहुत्तो, पज्जवलंभे य सत्तट्ठ॥ वृ-अवस्थितिरवस्थानं तद् अवधेराधारोपयोगलब्तिश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा क्षेत्रस्य संबन्धि तावदवस्थानमुच्यते-तत्राविचलितः सन् 'त्रयसिंशत्सागराः' इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणां, तुशब्दस्त्वेवकारार्थः, स चावधारणे, त्रयस्त्रिंशदेव, 'कालेनेति' कालतः कालमधिकृत्य 'अर्थाद्विभक्तिपरिणामः' । तथा 'दव्ये' इति द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यं तस्मिन् द्रव्ये-द्रव्यविषयं उपयोगावस्थानमवधेः, भिन्नश्चासौ मुहूर्तश्चेति समासः, अवनं अवः परि अवः पर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च-पर्यवप्राप्ती चावधेरुपयोगावस्थानं सप्ताष्टौ वा समया इति । अन्ये तु व्याचक्षते-पर्यायेषु सप्त, गुणेषु अष्टेति, सहवर्तिनो गुणाः शुकृत्वादयः, क्रमवर्तिनः पर्याया नवपुराणादयः, यथोत्तरं च द्रव्य गुणपर्यायाणा सक्ष्मत्वात् स्तोकोपयोगता इति गाथार्थः ॥ नि. (५८) अद्धाइ अवठ्ठाणं, छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एयं, इक्को समओ जहन्नेणं ॥ वृ-इह लब्धितोऽवस्थानं चिन्त्यते-अद्धा-अवधिलब्धिकालः अत्र अद्धायाः-कालतोऽवस्थानं अवधेलब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ षट्षष्टिसागरा' इति षट्षष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वात् मनागधिकानि 'कालेनेति' कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति । जघन्यमवस्थानमाह-तत्र द्रव्यादावप्येकः समयो जघन्येनावस्थानमिति, तत्र मनुष्यतिरश्चोऽ. धिकृत्य सप्रतिपातोपयोग तोऽविरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्तौ सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः । एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽहनि. (५९) वुटी वा हानी वा, चउब्बिहा होइ खित्तकालाणं । दव्वेसु होइ दुविहा, छविह पुन पज्जवे होइ ।। कृतत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति, सा च वृद्धि निर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा – “असंखेज्जभागवूट्टी वा संखेजभागवुड्डी वा असंखेज्जगुणवुड्डी वा," एवं हानिरपि, न तु अनन्तभागवृद्धिरनन्तगुणवृद्धिर्वा, एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिर्हानिर्वा, कथम् ?--अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिर्वा, एवं हानिरपि, द्रव्यानन्त्यादिति भावार्थः । तथा षड्विधा ‘पर्याये' इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धिर्वा हानिर्वेति वर्तते, पर्यायानन्त्यात्, कथम् ? अनन्त भागवृद्धिः असंख्येयभागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानिरपि ।आह-क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिरेवास्तु, तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्याया For Dr Page #42 -------------------------------------------------------------------------- ________________ पीठिका - [नि. ५९] णामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्यायमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न चात्रैवं, कथम् ? -यस्मात्स्वक्षेत्रादनन्तगुणाः पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिानिर्वा तस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात्, विचित्रावधिनिबन्धनाचेति गाथार्थः । एवं तावच्चलद्वारं; इदानीं तीव्रमन्दद्वारावयवार्थे व्याचिख्यासुरिदमाहनि. (६०) फड्डा य असंखिज्ज, संखेज्जा यावि एगजीवस्स । एकप्फड्डुवओगे, नियमा सव्वत्थ उवउत्तो । वृ- इह फडकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफड्डुकानीव फड्डकानि, तानि चासंख्येयानि संख्येयानि चैकजीवस्य, तत्रैकफड्डकोपयोगे सति नियमात् ‘सर्वत्र' सर्वैः फड्डकैरुपयुक्ता भवन्ति, एकोपयोगत्वाञ्जीवस्य, लोचनद्वयोपयोगवद्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह-तीव्रमन्दद्वारं प्रकान्तं विहाय फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फडकौ तीव्रौ, तथेतरौ मन्दौ, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥ नि. (६१) फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ।। वृ. फडकानि-पूर्वोक्तानि, तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह-आनुगामुकाप्रतिपातिफडकयोः कः प्रतिविशेषः ?, अनानुगामुकप्रतिपातिफड्कयोति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामु कं तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपतत्येव प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एव, नेत्थमनानुगामुकमिति गाथार्थः ।। व्याख्यातं तीव्रमन्दद्वारं, इदानीं प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाहनि. (६२) बाहिरलंभे भन्ने, दव्वे खित्ते य कालभावे य । उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ।। वृ-तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वा विच्छिन्नः स बाह्यः तस्य लाभो बाह्यलाभः, अवधिः पक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति-बाह्यावधिप्राप्तौ सत्यां 'भाज्यो' विकल्पनीयः, कोऽसौ ? -उत्पादः प्रतिपात तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति?, आह–'द्रव्य' इति द्रव्यविषयः, एवं क्षेत्रकालभावविषय इति, अपिचशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थ:-एकस्मिन् समये द्रव्यादौ विषये बह्यावधेः कदाचिदुत्पादो भवति कदाचिद्व्ययः कदाचिदुभयं, दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रच्यवत इति गाथार्थः नि. (६३) अभितरलद्धीए, उ तदुभयं नस्थि एगसमएणं । उप्पा पडिवओऽविय, एगयरो एगसमएणं ।। Page #43 -------------------------------------------------------------------------- ________________ ४० आवश्यक मूलसूत्रम्-११-इह द्रष्टुः सर्वतः संबद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि ? - तब तदुभयं च तदुभयं, उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादौ विषये' इत्यनुवर्तते, किं तर्हि ? -उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारर्थत्वात् । अयं भावार्थः-प्रदीपस्येवोत्पाद एव प्रतिपातो वा एकसमयेन भवति 'भ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न टेकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गुल्याकुञ्चनप्रसारणवदिति गाथार्थः ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानीं यदुक्तं 'संखेज्ज मनोदब्बे, भागो लोगपलियस्स' इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाहनि. (६४) दवाओ असंखिने, संखेल्जे आवि पञ्जवे लहइ । दो पज्जवे दुगुणिए, लहइ य एगाउ दव्वाउ ।। वृ. परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसंख्येयान् संख्येयाश्चापि मध्यमतो लभते प्राप्नोतिपश्यती त्यनन्तरं, तथा जधन्यतस्तु द्वौ पर्यायौ द्विगुणिती 'लभते च पश्यति च एकस्माद् द्रव्यात्, एतदुक्तं भवति-वर्णगन्धरसस्परहनेव प्रतिद्रव्यं पश्यति, न त्वनन्तान्, सामान्यतस्तु द्रव्यानन्तत्वाादेव अनन्तान् पश्यतीति गाथार्थः । साम्प्रतं युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽह-~ नि. (६५) सागारमनागारा, ओहिविभंगा जहन्नगा तुल्ला । उवरिमगेवेजेसु उ, परेण ओही असंखिज्जे । वृ-तत्र यो विशेषग्राहकः स साकारः, स च ज्ञानमित्युच्यते,यः पुनः सामान्यग्राहकोऽवधिविभङ्गो वा सोऽनाकारः, स च दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गो जघन्यको तुल्यावेव भवतः, सम्यादृष्टेरवधिः, मिथ्याध्ष्टेस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि च तानि ग्रैवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्यार्थे द्रष्टवयः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमौवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारी अवधिविभङ्गौ जघन्यादारभ्य तुल्याविति, न तूत्कृष्टौ, ततः परेण' इति परतः अवधिरेव भवति, मिथ्याष्टीनां तत्रोपपाताभावात्, स च क्षेत्रत्ः असंख्येयो भवति, योजनापेक्षयेति गाथार्थः ॥ इदानी देशद्वारावयार्थ प्रचिकटयिषुरिदमाहनि. (६६) नेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुंति । पासंति सव्वओ खलु, सेसा देसेन पासंति ॥ कृ-'नारकाः' प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाश्च देवाश्च तीर्थकराश्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः 'अवधेः' अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयं-अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत्, ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः । तथा पश्यन्ति 'सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारण एव, सवास्वेिव दिग्विदिक्ष्विति, सर्वत एवेत्यर्थः । Page #44 -------------------------------------------------------------------------- ________________ पीठिका - [नि. ६६ ] आह-अवधेरबाह्या भवनतीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् 'पश्यनित सर्वतः ' इत्येतदतिरिच्यते इति, अत्रोच्यते, नैतदेवं, अवधेरबाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीतिभावः, न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, अवधेर्विचित्रत्वाद्, अतो नातिरिच्यत् इति, 'शेषाः ' तिर्यङ्गनरा 'देशेन' इत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधिः शेषा एव देशतः पश्यन्ति, न तु शेषा एवेति गाथार्थः ॥ अथवा अन्यथा व्याख्यायते नारकदेवतीर्थंकरा अवधेरबाह्या भवन्तीति, किमुक्तं भवति ? - नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, अतः संशयः किं ते तेन सर्वतः पश्यन्ति आहोश्विद्देशत इति, अतस्तद्व्यवच्छेदार्थमाह- पश्यन्ति सर्वत एव । आह-यद्येवं 'पश्यन्ति सर्वतः' इत्येतावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थकं, न, नियतावधित्वस्यैव विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टं । आह- ननु नाकरदेवानां भवप्रत्ययावधिग्रहणात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थमवघेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्टं । आह- यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति न तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्य निष्ठत्वात्, केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थः ॥ एवं देशद्वारावयवार्थम-भिधायेदानी क्षेत्रद्वारं विवुवूर्षुराहसंखिज्जमसंखिजे, पुरिसमबाहाइ खित्तओ ओही । संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥ नि. (६७) कृ- तत्र संबद्धश्चसंबद्धश्च अवधिर्भवति, किमुक्तं भवति ? कश्चिद् दृष्टरि संबद्धो भवति, प्रदीपप्रभावत्, कश्चिच्च असंबद्धो भवति विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् । तत्र यस्तावदसंबद्धः असौ संख्येयः असंख्येयो वा । पूर्णंः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति । पुरुषादबाधा, अबाधनमबाधा अन्तरालमित्यर्थः, पुरुषस्याबाधा पुरुषाबाधा तया पुरुषाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थः - असंबद्धोऽवधिः क्षेत्रतः संख्येयो भवति असंख्येयो वा, योजनापेक्षयेति, एवं संबद्धोऽपि । एवमवधिः स्वतन्त्रः पर्यालोचितः, इदानीमबाध्या चिन्त्यते - अत्र चतुर्भङ्गिका, तत्र संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरं असंख्येयोऽवधिः असंख्येयमन्तरं संख्येयोऽवधिः असंख्येयमन्तरमसंख्येययोऽवधिरिति चत्वाराऽपि विकल्पाः संभवन्ति, संबंद्धे तु विकल्पाभावः । तथा 'लोके' चतुदैशज्वात्मके पञ्चास्तिकायवति, 'अलोके च केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोकेअलोके च संबद्धः, कथम् ? - पुरुषे संबद्धो लोके च लोकप्रमाणावधिः, पुरुषे न लोके - देशतोऽभ्यन्तरावधिः, न पुरुषे लोके - शून्यो भङ्गः, न लोके न पुरुषे - बाह्यावधिः, इयं भावना-लोकाभ्यन्तरः पुरुषे संबद्धोऽसंबद्धो वा भवति, यस्तु लोके संबद्धः स नियमात्पुरुषे संबद्ध इति, अतो भङ्गचतुष्टयं तृतीयभङ्गशून्यमिति, अलोकसंबद्धस्त्वात्मसंबद्ध एव भवतीति गाथार्थः । इदानीं गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह , ४१ Page #45 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१. नि. (६८) गइनेरइयाईया, हिट्ठा जह वण्णिया तहेव इहं । इडी एसा वणिजइत्ति तो सेसियाओऽवि ॥ वृ तत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविधयः द्रव्यप्रमाणादयश्च, ते यथा अधस्तान्मतिश्रुतयोः 'वर्णिताः' उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयम्-इह ये मतिप्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपकश्रेण्यन्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति, शक्तिमधिकृत्येति भावार्थः । पूर्वप्रतिपन्नास्तु त एव ये मते, विकलेन्द्रियासंज्ञिशून्या इति, उक्तमवधिज्ञानमिति । तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्तद्रव्याणि जानाति पश्यति, क्षेत्रतस्त्वादेशेना संख्येयं क्षेत्रं, एवं कालमपि, भावतस्त्वनन्तान् भावानिति । तत्र ऋद्धिविशेष 'एषः' अवधिः 'व्यावर्ण्यते' गीयते अतः तत्सामान्यात् शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः। तत्र शेषर्द्धिविशेषस्वरूपप्रतिपादनायाहनि. (६९) आमोसहि विप्पोसहि खेलोसहि जल्लमोसही चेव । संभिन्नसो उज्जुमइ, सव्वोसहि चेव बोद्धब्बो॥ - आमर्शनमामर्शः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामर्शीषधिः-साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विखेलजल्लेष्वपि योजना कर्तव्येति, तत्र विड्' उच्चारः 'खेलः' श्लेष्मा 'जल्लो' मल इति, भावार्थः पूर्ववत्, सुगन्धाश्चैते भवन्ति । तथा यः सर्वतः शृणोति स संभिन्नश्रोता, अथवा श्रोतांसि इन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति संभिन्नश्रोताः, संभिन्नान् वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनपि शब्दान् शृणोति संभिन्नश्रोता, एवं संभिन्नश्रोतृत्वमपि लब्धिरेव । तथा ऋज्वी मतिः ऋजुमतिः सामान्यग्राहिकेत्यर्थः, मनःपर्यायज्ञानविशेषः, अयमपि च लब्धिविशेष एव, लब्धिलब्धिमतोश्चाभेदात् ऋजुमतिः साधुरेव । तथा सर्व एव विण्मूत्रकेशनखादया विशेषाः खल्वौषध्यो यस्य, व्याध्युपशमहेतव इत्यर्थः, असौ सर्वौषधिश्च, एवमेते ऋद्धिविशेषा बोद्धव्या इति गाथार्थः ।।। नि. (७०) चारणआसीसविस केवली य मननाणिणो य पुव्वधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवा य ।। वृ- अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विभेदाः-विद्याचारणा जवाचारणाश्च, तत्र जङ्घाचारणः शक्तिः किल रुचकवरद्वीपगमनशक्तिमान् भवति, स च किलैयोत्पातेनैव रूचकवरद्वीपं गच्छति, आगच्छश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दीश्वरं द्वितीयेन यो गतः, एवमूर्ध्वमपि एकोत्पातेनैवाचलेन्द्रमूर्ध्नि स्थितं पाण्डुकवनं गच्छति, आगच्छश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दनवनं द्वितीयेन यतो गतः । विद्याचारणस्तु नन्दीश्वरद्वीपगमनशक्तिमान् भवति, स त्वेकोत्पातेन मानुषोत्तरं गच्छति, द्वितीयेन नन्दीश्वरं, तृतीयेन त्वेकेनैवाऽऽगच्छति यतो गतः, एवमूर्ध्वमपि व्यत्ययो वक्तव्य इति । अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया व्याचक्षत इति । तथा आस्यो-दंष्ट्राः तासु विषमेषामस्तीति Page #46 -------------------------------------------------------------------------- ________________ 13. पीठिका - [नि.७०) आसीविषाः, ते च द्विप्रकारा भवन्ति-जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्त्रारादिति, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वासीविषा भवन्ति, देवा अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः । तथा केवलिनश्च प्रसिद्धा एव । तथा मनोज्ञानिनो विपुलमनः पर्यायज्ञानिनः परिगृह्यन्ते । पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुर्दशपूर्वविदः । अशोकाद्यष्टमहाप्रातिहायर्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तीर्थकरा इत्यर्थः । 'चक्रवर्तिनः' चतुर्दशरत्नाधिपाः षट्खण्डभरतेश्वराः । 'बलदेवाः' प्रसिद्धा एव । 'वासुदेवाः' सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः । एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः ॥ इह वासुदेवत्वं चक्रवर्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापञ्चकं जगाद नियुक्तिकारः-- नि. (७१) सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडमी ठियं संतं ।। नि. (७२) धित्तूण संकलं सो वामगहत्येण अंछमाणाणं । भुंजिन व लिंपिज्ज व महुमहणं ते न चायंति ॥ नि. (७३) दोसोला बत्तीसा, सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवहि, अगडतडंमी ठियं संतं ॥ नि. (७४) धित्तूणं संकलं सो, वामगहत्थेण अंछमाणाणं । भुंजिज्ज वा लिपिज्ज व, चक्कहरं ते न चायंति ॥ नि. (७५) जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा, अपरिमियबला जिनवरिंदा ।। वृ-आसां गमनिका-इह वीर्यांन्तरायकर्मक्षयोपशमविशेषाद्वलातिशयो वासुदेवस्य संप्रदय॑ते--षोडश राजसहस्त्राणि 'सर्वबलेन' हस्त्यश्वरथपदातिसंकुलेन सह शृङ्खलानिबद्धं 'अंछंति' देशीवचनात् आकर्षन्ति वासुदेवं अगडतटे' कूपतटे स्थितं सन्तं, ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन ‘अंछमाणाणं' ति आकर्षतां भुञ्जीत विलिम्पेत वा अवज्ञया हृष्टः सन् मधुमथनं तेन शक्रुवन्ति, आक्रष्टुमिति वाक्यशेषः । चक्रवर्त्तिनस्त्विदं बलं-द्वौ षोडशकौ, द्वानिशदित्येतावति वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्तिनो वासुदेवाद् द्विगुणर्द्धिख्यापनार्थं, राजसहस्त्राणीति गम्यते, सर्वबलेन सह शृङ्खलानिबद्ध आकर्षन्ति चक्रवर्त्तिनं अगडतटे स्थितं सन्तं गृहीत्वा शृङ्खलामसौ वामहस्तेन आकर्षतां भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आक्रष्टुमिति वाक्यशेषः । यत् केशवस्य तु बलं तद्दिगुणं भवति चक्रवर्तिनः, 'ततः' शेषलोकबलाद् ‘बला' बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेऽपरिमितबलाः, क एते? -जिनवरेन्द्राः, अथवा ततः-चक्रवर्तिबलाद् बलवन्तो जिनवरेन्द्राः, कियता बलेनेति, आह-अपरिमितबला इति । एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाः प्राणिनां लब्धयोऽवसेया इति । इदानीं मनः पर्यायज्ञानं, लब्धिनिरूपणायां तत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चक-क्रमायातमभिधित्सुराह Page #47 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ नि. (७६) मनपज्जवनाणं पुन जनमनपरिचिंतियत्थपायडणं । मानुसखित्तनिबद्धं गुणपञ्चइयं चरित्तवओ । वृ-'मनः पर्यायज्ञानं' प्राक्निरूपितशब्दार्थं, पुनः शब्दो विशेषणार्थः, इदं हि रूपिनिबन्धनक्षायोपशमिक-प्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वााम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनः परिचिन्तितः जनमनः परिचिन्तितश्चासावर्धश्चेति समासः, तं प्रकटयति प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, मानुषक्षेत्रं-अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धं, न तद्धहिर्व्यवस्थितप्राणिमनः परिचिन्तितार्थविषयं प्रवर्तत इत्यर्थः । गुणा:-क्षान्त्यादयः त एव प्रत्ययाःकारणानि यस्य नगुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमीषध्यादिऋद्धि प्राप्तस्यैवेति गाथार्थः । इदं द्रव्यादिभिनिरूप्यते-तत्र द्रव्यतो मनः पर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनो-भावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनः पर्यायज्ञानिनमधिकृत्यैवं, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शनमिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोक्तं चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासंख्येयभागं रूष्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, बाह्यास्तु तद्विषयभावापन्नाननुमानतो विजानाति, कुतः?, मनसो मूर्तोमूर्तद्रव्यालम्बनत्वात्, छद्मस्थस्य चामूर्तदर्शनविरोधादिति . सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः। नानात्वं चानाहारकापर्याप्तकौ प्रतिपद्यमानौ न भवतः, नापीतरौ । उक्तं मनःपर्यायज्ञानं, इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयत्राहनि. (७७) अह सव्वदव्वपरिणामभावविण्णत्तिकारणमनंतं । सासयमप्पडिवाइ एगविहं केवलन्नाणं ॥ वृ-इह मनः पर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक् केवलज्ञानमुपन्यस्तं, अतस्तदर्थोपदर्शनार्थमथशब्द इति, उक्तं च-“अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु" । सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाःप्रयोगविस्त्रसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनान्तरं तस्य विशेषण जपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः-परिच्छित्तिः, तत्र भेदोपचारात्, तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणं, अत एव सर्वद्रव्यज्ञेत्रकालभावविषयं तत्, क्षेत्रादीनामपि द्रव्यत्वात्, तच्च ज्ञेयानन्तत्वादनन्तं, शश्वद्भवतीति शाश्वतं, तच्च व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह-प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः । आह-अप्रतिपात्येतावदेवास्तु, शश्वतमित्येतदयुक्तं, न, अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति । 'एकविध एकप्रकारं, आवरणाभावात् क्षयस्यैकरूपत्वात, 'केवलं' मत्यादिनिरपेक्षं 'ज्ञानं' संवेदनं, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः ॥ इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थे देशनां करोति, Page #48 -------------------------------------------------------------------------- ________________ पीठिका - [नि.७७] तीर्थकरनामकर्मोदयात्, ततश्चध्वनेः श्रुतरूपत्वात् तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भून्यतिमोहोऽव्युत्पन्नबुद्धीनानामित्यतस्तद्विनिवृत्त्यर्थमाहनि. (७८) केवलनाणेणत्थे नाउं जे तत्थ पन्नवणजोगे। ते भासइ तित्थयरो वयजोग सुयं हवइ सेसं ।। कृ-इह तीर्थकरः केवलज्ञानेन अर्थान् धर्मास्तिकायादीन् मूर्तामूर्तान् अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्च तद्भावात्, सर्वसुद्धौ देशशुद्ध्यभावादित्यर्थः । ये 'तत्र' तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः 'तान् भाषते' तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपि न सर्वानेव भाषते, अनन्तत्वात्, आयुषः परिमितत्वात्, वाचः क्रमवर्तिवाच्च, किं तहिं ?, योग्यानेव गृहीतृशक्तयपेक्षया यो हि यावतां योग्य इति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात्, श्रुतस्य च क्षायोपशमिकत्वात्, स च श्रुतं भवति शेषं, शेषमित्यप्रधानं, एतदुक्तं भवति-श्रोतुणां श्रुतग्रन्थानुसारिभावश्रुतज्ञाननिबन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये त्वेवं पठन्ति'वयजोगसुयं हवइ तेसिं' स वाग्योगः श्रुतं भवति तेषां' श्रोतृणां, भावश्रुतकारणत्वादित्यभिप्रायः। अथवा 'वाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः ।। सत्पदप्ररूपणायां च गतिमङ्गीकृत्य सिद्धगती मनुष्यगतौ च, इन्द्रियद्वारमधिकृत्य नोइन्द्रियातीन्द्रियेषु, एवं त्रसकायाकाययोः सयोगायोगयोः अवेदकेषु अकषायिषु शुक्लेश्यालेश्ययोः सम्यग्दृष्टिषु केवलज्ञानिषु केवलदर्शिषु संयतनोसंयतयोः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीत्तनोपरीत्तयोः पर्याप्तनोपर्याप्तयोः बादरनोबादरयोः, संज्ञिषु नोसंज्ञिषु, भव्यनोभव्ययोः, मोक्षप्राप्ति प्रति भवस्थकेवलिनो भव्यता; चरमाचरमयोः, चरमः-केवली अचरमः-सिद्धः भवान्तरप्राप्त्यभावात्, केवलं द्रष्टव्यमिति । पूर्वप्रतिपत्रप्रतिपद्यमानयोजना च स्वबुद्ध्या कर्तव्येति । 'द्रव्यप्रमाणं' तु प्रतिपद्यमानानधिकृत्य उत्कृष्टतोऽष्टशतं, पूर्वप्रतिपन्नाः केवलिनस्तु अनन्ताः, 'क्षेत्रं जघन्यतो लोकस्यासंख्येयभागः, उत्कृष्टतो लोक एवं, केवलिसमुद्धातमधिकृत्य, एवं स्पर्शनाऽपि, 'कालतः' साधमपर्यन्तं, 'अन्तरं' नास्त्येव, प्रतिपाताभावात्, ‘भागद्वारं मतिज्ञानव द्रष्टव्यं, 'भाव' इति क्षायिके भावे अल्पाहुत्वं' मतिज्ञानवदेव । उक्तं केवलज्ञानं, तद्भिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति । एवं तावन्मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्तं, इह तु प्रकृते श्रुतज्ञानेनाधिकारः, नि. (७९) इत्थं पुन अहिगारो सुयनाणेणं जओ सुएणं तु। सेसाणमप्पणोऽविअ अनुओग पईवदिलुतो ॥ वृ- अत्र पुनः पकृते अधिकारः श्रुतज्ञानेन, यतः श्रुतेनैव ‘शेषाणां' मत्यादिज्ञानानां आत्मनोऽपि च 'अनुयोगः' अन्वाख्यानं, क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, प्रदीपदृष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः ।।। मुनि दीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे पीठिकायाः नियुक्तिः एवं हारिभद्रीय टीका परिसमाप्ता। Page #49 -------------------------------------------------------------------------- ________________ ४६ आवश्यक मूलसूत्रम् - १ आवश्यक सूत्रे उपोद्घातः बृ- साम्प्रतं मङ्गलसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तं- 'अत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि । आह- नन्वावश्यकस्यानुयोगः प्रकृत एव पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वाददोषः । आह-य द्यावंश्यकस्यानुयोगः, तदावश्यकं किमङ्गमङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कन्धस्तथाऽध्ययनानि च, शेषास्त्वनादेशा विकल्पा इति । आह--ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तद्व्याख्याऽनियमप्रदर्शनार्थत्वाददोषः, नावश्यं शास्त्रादौ नन्द्यध्ययनार्थकथनं कर्त्तव्यं, अकृते चाशङ्का संभवति । आह - मङ्गलार्थं शास्त्रादाववश्यमेव नन्द्यभिधानात् कथमनियम इति, अत्रोच्यते, ज्ञानभिधानमात्रष्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्का भवति । किं च आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरं च नन्दी, पृथक् श्रुतस्कन्धत्वात् । आह-यद्येवह आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोगं इति, उच्यते, शिष्यानुग्रहार्थं त्वयं नियम इत्यपवादप्रदर्शनार्थं वा, एतदुक्तं भवति-- कदाचित्पुरुषाद्यपेक्षया उक्रमेणापि अन्यारम्भेऽपि चान्यद् व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्राभिधानं 'आवश्यकश्रुतस्कन्धः', तद्भेदाश्च अध्ययनानि यतः तस्माद् आवश्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति । किं च-किमिदं शास्त्राभिधानं प्रदीपाभिधानवद् यथार्थं आहोश्चित् पलाशभिधानवद् अयथार्थे उत डित्थाद्यमिधानवद् अनर्थकमेवेति परीक्ष्यं, यदि च यथार्थं ततस्तदुपादेयं तत्रैव समुदायार्थपरिसमाप्तेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति । तत्र 'आवश्यकं' इति कः शब्दार्थः ?, अवश्यं कर्त्तव्यमावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा 'बस निवासे' इति गुणशून्यमात्मानमावासयति गुणैरित्यावासकं, गुणसान्निध्यमात्मनः करोतीति भावार्थः । इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नं, इदं च प्रपञ्चतः सूत्रादवसेयमिति, उद्देशस्तु तदनुसारेणैव शिष्यानुग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्यावश्कं द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः 'अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतो द्रव्यावश्यकं त्रिविधं - ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च तदपि त्रिविधं-लौकिकलोकोत्तरकुप्रावचनिकभेदभिन्नं यथाऽनुयोगद्वारेषु, नवरं लोकोत्तरेणात्राधिकारः, तच्च ज्ञानादिश्रमणगुणमुक्त योगस्य प्रतिक्रमणं भावशून्यत्वाद् अभिप्रेतफलाभावाच्च, एत्थ उदाहरणं वसंतपुरं नगरं, तत्थ गच्छो अगीतत्थसंविग्गो विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादिअणेसणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुण गणी अगीयत्थत्तणओ पायच्छित्तं देतो भगति 'अहो इमो धम्मसद्धिओ साहू !, सुहं पडिसेविउं, दुक्खं आलोएउं, एवं नाम एस आलोएइ अगूहंतो, अतो असढत्तणओ सुद्धोत्ति' Page #50 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ८० ] ४७ एयं च दवण अन्ने अगीयत्थसमयणा पसंसंति, चिंतेंति य-नवरं आलोएयव्वं नत्थित्थ किंची पडिसेविएणं ति । अन्नदा कदाई गीयत्थे संविग्गी विहरमाणो आगओ, सो तं दिवसदेवसियं अविहिं दण उदाहरणं दाएति- गिरिणनरे नगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, तं पासित्ता सव्वलोगो पसंसति - अहो इमो धन्नो भगवन्तं अग्गिं तप्पेति, अन्नया कयाई तेन पलीवितं, वाओ य पबलो जाओ, सव्वं नगरं दहुं, पच्छा रन्ना पडिहणिओ निव्विसओ य कओ । अन्नहिंपि नगरे एगो एवं चेव करेइ, सो राइणा सुओ जहा एवं करेइत्ति, सो सव्वरसहरणो काऊण विसजिओ, अडवीए कीस न पलीवेसि ? । जहा तेन वाणिअगेण अवसेसावि दड्ढा, एवं तुमंपि एतं पसंसित्ता एते साहुणो सव्वे परिचयसि, जाहे न ठाति ताहे साहुणो भणिआएस महाणिद्धम्मो अगीयत्थो अलं एयस्स आणाए, जदि एयस्स निग्गहो न कीरइ, तो अन्नेवि विनस्संति । इदानीं भावावश्यकं तदपि द्विविधमेव-आगमतो नोआगमतश्च, तत्रागमतो भावावश्यकं ज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात्, अथवाऽऽवश्यकार्थोपयोगपरिणाम एवेति । नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकं, उपयुक्तत्म क्रियेति भावार्थः, मिश्रवचनश्च नौशब्दः, इदमपि च लौकिकादित्रिविधं सूत्रादवसेयं, इह तु लोकोत्तरेणाधिकार इति । उक्तमावश्यकं, अस्य चामूनि अव्यामोहार्थमेकार्थिकानि द्रष्टव्यानि - आवस्सयं १ अवस्सकरणिजं २ धुव ३ निग्गहो ४ विसोही ५ य । अज्झयणछक्क ६ वग्गो ७णाओ ८ आराहणा ९ मग्गो १० ॥ समणेण सावएण य अवस्सकायव्वयं हवइ जम्हा 1 अहोनिसस्स य तम्हा आवस्सयं नाम || एवं श्रुतस्कन्धयोरपि निक्षेपश्चतुर्विध एव द्रष्टव्यः, यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थे तु किञ्चिदुच्यते - इह नोआगमतो इशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रकन्यस्तं, अथवा सूत्रमण्डजादि, भावश्रुतं त्वागमतो ज्ञाता उपयुक्तः, नोआगमतस्तिवदमेवावश्यकं, नोशब्दस्य देवावचनत्वात् । एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदातिः अचित्तो द्विप्रदेशिकादिः मिश्रः सेनादिदेशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्त्वावश्यकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वात्, अथवा ज्ञानक्रियागुणसमूहात्मकः सामायिकादीनामध्ययनानां समावेशात्, ज्ञानदर्शनक्रियोपयोग इत्यर्थः, नोशब्दस्तु मिश्र वचनः । सर्वपदैकवाच्यता सामाकिकादि श्रुतविशेषाणां षण्णां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः । आह- किमिदं आवश्यकं षडध्ययनात्मकमिति, अत्रोच्यते, षडर्थाधिकारात्मकत्वात्, ते चामी सामायिकादीनां यथायोगमवसेया इति सावज्जजोगविरई १ उक्कित्तण २ गुणवओ य पडिवत्ती ३ | खलयस्स निंदन ४ वणतिगिच्छ गुणधारणा ६ चेव || अवद्यं पापं, युज्यन्त इति योगाः व्यापाराः, सहावद्येन वर्त्तन्त इति सावद्याः, सावद्याश्च ते योगाश्चेति समासः, तेषां विरमणं विरतिः सामायिकार्थाधिकार इति १ उत्कीर्त्तनमुत्कीर्त्तना, तत्र गुणोत्कीर्त्तना अर्हतां चतुर्विंशतिस्तवस्य २ । गुणा ज्ञानादयः मूलोत्तराख्या वा, तेऽस्य Page #51 -------------------------------------------------------------------------- ________________ ४८ आवश्यक मूलसूत्रम्-१ विद्यन्त इति गुणवान् तस्य गुणवतः प्रतिपत्तिर्वन्दनाध्ययनस्य ३ । चशब्दः समुचये, 'स्खलितस्येति' श्रुतशीलस्खलितस्य निन्दना प्रतिक्रमणस्य ४। तथा चारित्रात्मनो व्रणचिकित्साअपराधव्रणरोहणं कायोत्सर्गस्य ५। अपगतव्रतातिचारेतरोपचितकर्मविशरणार्थमनशनदिगुणसंधारणा प्रत्याख्यानस्य ६ इत्याधिकाराः । एषां च प्रत्यध्ययनमाधिकारद्वार एवावसरः प्रत्येतव्यः, इह तु प्रसङ्गतः स्कन्धोपदर्शनद्वारेणोक्ता इति । __ इदानीं अध्ययनन्यासप्रस्तावः, तं चानुयोगद्वारक्रमायातं प्रत्यध्ययनं ओघनिष्पत्रनिक्षेपे' लाघवार्थं वक्ष्यामः । एष आवश्यकस्य समुदायार्थः, इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययन वक्ष्यामः, तत्र प्रथममध्ययनं सामायिक समभावलक्षणत्वात्, चतुविशतिस्तवादीनां च तद्भेदत्वात् प्राथम्यमस्येति । अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति । अनुयोगद्वाराणीति कः शब्दार्थः ? अनुयोगोऽध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगम कार्यातिपत्तये च, कृतचतर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च, एवं सामायिकपुरमपि अधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम भवति, सप्रभेदचतुर्धारानुगतं तु सुखाधिगम इत्यंतः फलवान् द्वारोन्यासः । तानि च अमूनि-उपक्रमो १ निक्षेपो २ ऽनुगमो ३ नय ४ इति । तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽनेनास्मादस्मिन्निति वा उपक्रमः, शास्त्रस्य न्यासदेशानयनमित्यर्थः । तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः न्यासः स्थापनेति पर्यायाः । एवमनुगमनं अनुगमः अनुगम्यते वाऽनेनास्मादस्मिन्निति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद इत्यर्थः । एवं नयनं नीयते वाऽनेनास्मादस्मिन्निति वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगम इत्यर्थः। __ आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न ह्यनुपक्रान्तं सद् असमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचायते इत्यतोऽयमेव क्रम इति । तत्रोपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्र इतरः षट्प्रकारः, नामस्थापनाद्रव्यक्षेत्र-कालभावभेदभिन्न इति, तत्र नामस्थपने सुज्ञाने, द्रव्योपक्रमो द्विविधः-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्च, स च त्रिविध-सचित्ताचित्तमिश्रद्रव्योपक्रम इति, तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदोपाधिभेदभिन्नः, पुनरेकैको द्विविधः- परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म-द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन्सति, तद्यथा-धृताधुपभोगेन पुरुस्य वर्णादिकरणमिति, अथवा कर्णस्कन्धवर्धनादिक्रियेति, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रम व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किन्तु आत्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत् स्यादपीति । एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनां, अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद् वार्धक्यादि गुणापादनमिति, आह-यत्स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपदानस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रमतेति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्ध, कथं ? वर्णस्य तावन्नामकर्मविपाकित्वात् स्वयमपि भावात्, कालादीनां च Page #52 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. ८०] ४९ क्षायोपशमिकत्वात्, तस्य च कालान्तरेऽपि स्वयमपि संभवात्, विभ्रमविलासादीनां च युवावस्थायां दर्शनात् । तथा वस्तुविनाशे च पुरुषादीनां खङ्गादिभिर्विनाश एवोपक्रम्यते इति, आह परिकर्मवस्तुविनाशोपक्रमयोरभेद एव, उभयत्रापि पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापत्तावपि अविशेषेण प्राणिनां प्रत्यभिज्ञानादिदर्शनात् वस्तुविनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनात् विशेषसिद्धिरिति, अथवैकत्र विनाशस्यैव विवक्षितत्वाददोषः । एवमचित्तद्रव्योपक्रमः पद्मरागमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनविनाशादीति । मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति । विवक्षातश्च कारकयोजना द्रष्टव्या-द्रव्यस्य द्रव्येण द्रव्यात् द्रव्ये वोक्रमो द्रव्योपक्रम इति । तथा क्षेत्रस्योपक्रमः क्षेत्रोपक्रमः, आह-क्षेत्रममूर्त नित्यं च, अतस्तस्य कथं करणविनाशविति, उच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभायादुपचारतः खल्वदोषः, तथा च तास्थ्यात्तद्व्यपदेशो युक्त एव, मञ्चाः क्रोशन्तीति यथा । तथा कालस्य वर्तनादिरूपत्वात् द्रव्यपर्यायरूपत्वात् द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चन्द्रोपरागादिपरिज्ञानलक्षणो वा । भावोपक्रमो द्विधा-आगमतो नाओगमतश्थ, आगमतो ज्ञाता उपयुक्तः, नोआगमतस्तु प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्तो डोण्डिणिगणिकाऽमात्यादीनां, एत्थोदाहरणाणि-एगे नगरे एगा मरुगिणी, सा चितेति-कहं धूयाओ सुहियाओ होञ्जत्ति, ताए जेट्ठिया धूआ सिक्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिज्जसि, ताए आहतो, सो तुट्ठो, पादं मदिउमारद्धो, ननु दुक्खविअत्ति, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, न एस तुज्झ किंची अवरज्झइत्ति । बीया सिक्खविआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति-तुमंपि वीसत्था विहराहि, नवरं झिंखणओ एसुत्ति । तईया सिक्खविआ, तीएवि आहतो, सो रुट्ठो, तेन दढं पिट्टिता धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए कथितं, पच्छा कहवि अनुगमिओ, एस अम्ह कुलधम्मोत्ति, धूओ य भणिआ जहा देवतस्स तस्स तहा वट्टिजासि, मा छड्डेहित्ति। एगम्मि नगरे चउसट्ठिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरंमि सव्वाओ पगईओ नियनियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वडइमाई, सो सो निययसिप्पं पसंसति, नाय भावो य सुअनुयत्तो भवइ, अनुयत्तिओ य उवयारं गाहिओ खद्धं खद्धं दव्वजातं वियरेइत्ति एसविअ अपसत्थो भावोवक्कमो ।। . एगंमि नगरे कोई राया अस्सवाहणियाए सहामनेणं निग्गओ, तत्थ से आसेन वचंतेणं खलिणे काईया बोसिरिआ, खिल्लरं बद्धं, तं च पुढवीए थिरत्तणओ तहट्ठियं चेव रन्ना पडिनियत्तमाणेन सुइर निन्झाइयं, चिंतियं च नेन-इह तलागं सोहणं हवइत्ति, न उन वुत्तं, अमञ्चेन इंगियागारकुसलेन रायाणमनापुच्छिय महासरं खणावि चेव, पालीए आरामा से पवरा कया, तेणं कालेणं रन्ना पुनरवि अस्सवाहिणआए गच्छंतेण दिटुं, भणियं च नेनकेण इमं खणाविअं? अमञ्चेण भणिअं-राय ! तुब्भेहिं चेव, कहिं चिअ ?, अवलोयणाए, अहियपरितुडेणं संवड्डणा कया । एसविअ अप्पंसत्थभावोवत्तक्कमोत्ति ॥ उक्तः अप्रशस्तः, इदानी प्रशस्त उच्यते-तत्र श्रुतादिनिमित्तं आचार्यभावोपक्रमः प्रशस्त इति, आह1244 Page #53 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्याङ्गत्वात्, "गुर्वायत्ता, यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गुराधनपरेण हितकाङ्क्षिणा भाव्यम् ॥" तथा च भाष्यकारेणाभ्यधायि "गुरुचित्तायत्ताइं वक्खाणंगाई जेन सव्वाई। जेन पुण सप्पसणं होइ तयं तं तहा कजं ॥ आगारिंगियकुसलं जदि सेयं वायसं वए पुज्जा । तहविय सिं नवि कूड़े विरहमि अ कारणं पुच्छे । निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहइ ?। ___ संपाइयवं सीसो जह तह सव्वत्य कायव्वं ।। इत्यादि । आह-यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प्रयोजनत्वात्, न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात; तथ च देशकालावपेक्ष्य परिकर्मनाशौ द्रव्याणां उदकौदनादीनां आहारदिकार्येषु कुर्वन् विनेयो गुरोहैरति चेत इति । अथवोपक्रमस्य साम्यात् प्रकृते निरुपयोगिनोऽपि अन्यत्र उपयोक्ष्यन्त इत्युपन्यस्तत्वाददोष इत्यलं विस्तरेणं । उक्तं इतरः, इदानी शास्त्रीय उच्यते-असावपि षडिध एव, तद्यथा-आनुपूर्वी १ नाम २ प्रमाणं ३ वक्तव्यता ४ अर्थाधिकारः ५ समवतार ६ इति । तत्रानुपूर्वी नामस्थापनाद्रव्यक्षेत्रकालगणनोत्कीर्तनसंस्थानसामाचारीभावभेदभिन्ना दशप्रकारा, तस्यां यथासंभवतः समवतारणीयमिदं, विशेषतस्तूत्कीर्तनगणनानुपूर्वीद्वय इति, उत्कीर्तना-संशब्दना यथा-सामायिकं चतुर्विंशतिस्तव इत्यादि, गणनं परिसंख्यानं-एकं द्वे त्रीणि चत्वारीत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा पूर्वपश्चादनानुपूर्वीभेदभिन्ना, तत्र सामायिक पूर्वानुपूर्व्या प्रथम, पश्चानुपूर्व्या षष्ठं, अनानुपूर्व्या त्वनियतं क्वचिप्रथम कचिद्वितीयं इत्यादि । तत्रानानुपूर्वीणामयं करणोपायः-एकाधेकोत्तरा विवक्षितपदानां स्थापना क्रियते, तत्र पदत्रयस्थापनैव तावत्संक्षेपतः प्रदर्श्यते-सामायिकं चतुर्विशतिस्तवः वन्दनाध्ययनमिति । अत्र पुव्वानुपुब्बि हेट्ठा, समयाभेएण कुण जहाजेटुं । उपरिमतुल्लं पुरओ नसेज्न पुब्बक्कमो से से ॥ जहितंमिउनिक्खित्ते पुरओ सो चेव अंकविन्नासो । सो होइ समयभेदो वज्जेयव्वो पयत्तेणं ॥ भावना क्षुण्णत्वान्न प्रतन्यते, नवरमागतंत्रयाणामेतेषां षड्भङ्गा भवन्ति, अतश्चतस्त्रः खलु अनानुपूर्व्य इति । षण्णां तु पदानां सप्तविंशत्युत्तराणि भङ्गकशतानि, अत्रापि सप्ताष्टादशोत्तराणि अनानुपूर्व्य इति । इदानीं नाम-प्रतिवस्तु नमनान्नाम, तच्चैकादि दशान्तं यथाऽनुयोगद्वारेषु तथा च वक्तव्यं, षड्नाम्नि त्ववतारः, तत्र षड् भावा औदयिाकादयो निरूप्यन्ते, तत्र क्षायोपशमिक एव सर्वश्रुतावतारः, तस्य क्षायोपशमिकत्वादिति । तथ प्रमाणं-द्रव्याणि प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रमेयभेदादेव चतूरूपं, तद्यथा-द्रव्यप्रमाणं क्षेत्रप्रमाणं २ कालप्रमाणं ३ भावप्रमाणं च ३, तत्र सामायिकं भावात्मकत्वाद् भावप्रमाणविषयं, तच्च भावप्रमाणं त्रिधा-गुणनय Page #54 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८०] संख्याभेदभिन्नं, तत्र गुणप्रमाणमपि द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र जीवादपृथग्भूतत्वात् सामायिकस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शनचारित्रभेदभिन्नं, तत्र बोधात्मकत्वात्सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदभिन्न, तत्र सामायिकस्य प्रायः परोपदेशसव्यपेक्षत्वादागमे समवतारः, स च लौकिकलोकोत्तरसूत्रार्थोभयात्मानन्तरपरम्पराभेदभिन्न इति, तत्र सामायिकस्य परमर्षिप्रणीतगणिपिटकान्तर्गतत्वात् लोकोत्तरे समवतारः, सूत्रार्थरूपत्वाच्च तदुभय इति, तथेदं गौतमादीनां सूत्रत आत्मागमः, तच्छिष्याणां जम्बूस्वामिप्रभृतीनां अनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागम इति, एवमर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिष्याणां तु परम्परागम इति । नयप्रमाणे तु मूढनयत्वात्तस्य नाधूनाऽवतार इति, वक्ष्यति च–“मूढणइयं सुयं कालियं तु' इत्यादि संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदभिन्ना, यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकादिश्रुतपरिमाणसंख्यायां समवतारः, तत्र सूत्रतः सामायिकं परिमितपरिमाणं, अर्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणमिति । इदानीं वक्तव्यता-सा च त्रिविधा-स्वसमयवक्तव्यता १ परसमयवक्तव्यता २ उभयसमयवक्तव्यता ३ चेति । स्वसमयःस्वसिद्धान्तः, वक्तक्यता-पदार्थविचारः, तत्र स्वसमयवक्तव्यतायामस्य समवतारः, एवं परोभयसमयप्रतिपादकाध्ययनानामपि, यतः सर्वमेव सम्यग्दृष्टिपरिगृहीतं परसमयसंबन्ध्यपि सम्यक्श्रुतमेव, तस्य स्वसमयोपकारकत्वादिति । इदानीमर्थाधिकारः, स चाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, स च सर्वसावद्ययोगविरतिरूपः । इदानीं समवतारः, स च लाघवार्थं प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव । उक्त उपक्रम । _इदानीं निक्षेपः, स च त्रिधा-ओघनिष्पन्नो १ नामनिष्पन्नः २ सूत्रालापकनिष्पन्नश्चेति ३। तत्र ओघो नाम यत् सामान्यं शास्त्राभिधानं, तच्चेह चतुर्विधमध्ययनादि, पुनः प्रत्येकं नामादिचतुर्भेदमनुयोगद्वारासारतः प्रपञ्चेनाभिधाय भावाध्ययनाक्षीणादिषु सामायिकमायोज्यं । नामनिष्पन्ने निक्षेपे सामायिकं, तन्त्र नामादिचतुर्विधं, इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्ती च प्रपञ्चेन वक्ष्यामः, आह-यदि तदिह नाम अवसरप्राप्त किमिति निरुक्तयादावस्य स्वरूप्रतिपादनं, तत्र चेत्स्वरूपाभिधानमष्य हन्त इहोपन्यासः किमिति, अत्रोच्यते, इह निक्षेपद्वारे निक्षेपमात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येति, आह-इत्थमपि निरुक्तिद्वार एव सामायिकव्याख्यानतः किं पुनः सूत्रेऽभिधीयते इति, उच्यते, अलं प्रपञ्चेन, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापनिष्पन्नस्य निक्षेपस्यावसरः, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् ? सूत्राभावात्, असति च सूत्रे कस्यालापकनिक्षेप इति, अतोऽस्ति इतः तृतीय मनुयोगद्वारमनुगमाख्यं, तत्रैव निक्षेपस्यामः । आह___ यदि प्राप्तावसरोऽप्यसाविह न निक्षिप्यते किमित्युपन्यस्य ते इति, उच्यते, निक्षेपसामान्यात् इह प्रदर्श्यत एव, न तु प्रतन्यते इति । इदानीमनुगमावसरः, स च द्विधा-निर्युक्तयनुगमः सूत्रानुगमश्च, निर्युक्तयनुगमस्त्रिप्रकारः, तद्यथा-निक्षेपनियुक्तयनुगम उपोद्घातनिर्युक्यनुगमः सूत्रस्पर्शिक-निर्युक्तयनुगमश्चेति, तत्र निक्षेपनियुक्तयनुगमोऽनुगत एव, यदधो नामादिन्यासान्याख्यानमुक्तमिति । इदानीमुपोद्घात-निर्युक्तनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षण इति, Page #55 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१. अस्य च महार्थत्वान्मा भूद्विधन इति आरम्भे मङ्गलमुच्यते । आह-ननु मङ्गलं प्रागेवोक्तं, भूयः किं तेन ?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययनं प्रतिसूत्रं च वक्तव्यमिति । अत्राह कश्चित्-मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितं, तत्रातिमङ्गलमुक्तं, इदानीं मध्यमङ्गलमुच्यते, तन्न, अनारब्ध एव शास्त्रे कुतो मध्यावकाश इति, स्यादेतत्, चतुरनुयोगद्वारात्मकं यतः शास्त्रं, अतोऽनुयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलं, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात्, शास्त्रमध्यो च मध्यमङ्गलावसर इति, तस्माद् यत्किञ्चिदेतत् ततश्चायं स्थितपक्षः-इह यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गलं, इदं तुनावश्यकमात्रस्य, सर्वानुयोगोपोद्घतिनियुक्तित्वात् प्रक्रान्तोपोद्घातस्य, वक्ष्यति च “आवस्सस्स दसकालियस्स तह उत्तरज्झमायारे । सूयगडे निजुत्ती, वोच्छामि तहा दसाणं च ।। इत्यादि, तथा “सेसेसुवि अज्झयणेसु, होइ एसेव निजुत्ती" चतुर्विशतिस्तवादिष्विति वक्ष्यति, अतो महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वाच्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आह-सामायिकान्वाख्यानेऽधिकृते को हि दशवैकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात्, यतस्तेषामपि प्रायः खल्पवयमेवोपोद्घात इति, अलं प्रपञ्चेन । तचेदं मङ्गलम् - नि. (८०) तित्थयरे भगवंते, अनुत्तरपरक्कमे अमियनाणी। तिण्णे सुगइगइगए, सिद्धिपहपदेसए वंदे ॥ वृ- गमनिका-तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र 'तु प्लवनतरणयोः' इत्यस्य 'पात्रतुदिवचिसिचिरिचिभ्यस्थग् इति थक्प्रत्ययेऽनुबन्धलोपे च कृते 'ऋत इद्वा धातोः इति इत्त्वे रपरत्वे हलि चेति दीर्घत्वे परगमे च तीर्थ इति स्थिते 'डुकृञ् करणे' इत्यस्य 'चरेष्टः' इत्यस्मात् सूत्रात् टप्रत्ययाधिकारेऽनुवर्तमाने 'कृञो हेतुताच्छील्यानुलोम्येषु' इतिटप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति । तत्र तीर्यतेऽनेनेति तीर्थं, तच नामादिचतुर्भेदभिन्नं, तत्र नोआगमतो द्रव्यतीर्थं नद्यादीनां समो भूभागोऽनपायश्च, तत्सिद्धौ तरिता तरणं तरणीयं च सिद्धं पुरुषबाहूडुपनद्यादि, द्रव्यता चस्येत्थं तीर्णस्यापि पुनस्तरणीयभावात्, अनेकान्तिकत्वात्, मानविवक्षायां च बाह्यमलापनयनात् आन्तरस्य प्राणातिपातादिकारणपूर्वकत्वात, तस्यं च तद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात्, प्रागुपात्तस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य तनत्यनीकक्रियासहगताध्यवसायतः क्षयोपपत्तेः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति । भावतीर्थं तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्तं-"तित्थं भंते ! तित्थं ? तित्थकरे तित्यं ? गोयमा ! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णो समणसंघो, पढमगणहरो वा' ॥ तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति । अथवा-पङ्कदाहपिपासानामपहारं करोति यत् । तद्धर्मसाधनं तथ्यं, तीर्थमित्युच्यते बुधैः ।। पङ्कस्तावत् पापे, दाहः कषायाः, पिपासा विषयेच्छा, एतेषामपहरणसमर्थं यदित्यर्थः, अथवा Page #56 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि. ८०] ५३ सुखावतारं सुखोत्तारं १ सुखावतारं दुरुत्तारं २ दुःखावतारं सुखोत्तारं ३ दुःखावतारं दुरुत्तार ४ मिति द्रव्यभावतीर्थं द्रष्टव्यं तच्च सरजस्कशाक्यबोटिकसाधुसंबन्धि विज्ञेयं, अलं प्रसङ्गेन । तथ भगः - समग्रैश्वर्यादिलक्षणः, उक्तं च • "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ।।" ततश्च समग्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः । आह - तीर्थकरानित्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बि-परिकल्पिततीर्थकरतिरस्कारपरत्वादस्येति, तथा च न तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र योज्या । तथा परे-शत्रवः, ते च क्रोधाद्याः, आक्रमणमाक्रमः-पराजयः तदुच्छेद इतियावत् परेषामाऋमः पराक्रमः, सोऽनुत्तरः - अनन्यसध्शी येषां ते तथाविधाः । आह-ये खलु ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगयोगाभावात्, ततश्च 'अनुत्तरपाक्रमान्' इत्येतदतिरिच्यते इति, अत्रोच्यते, अनादिशुद्धैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रमत्वामन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यत इति उक्तं च “ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्ये चैव धर्मश्च, सहसिद्धं चतुष्टयम् ||" इत्यादि, अकर्त्रात्मवादव्यवच्छेदार्थं वा । अमितं अपरिमितं ज्ञेयानन्तत्वात् केवलं, अमितं ज्ञानं एषामित्यमितज्ञानिनः । आह-येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिपरिक्षयोत्तरकालभावित्याद् अमितज्ञानस्येति, उच्यते, सत्यमेतत् किं तु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वाद् उपन्यास इति, तथा चाहुरेके "सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ।। इत्यादि” स्वसिद्धान्तप्रसिद्धच्छद्मस्थवीत्तरागवयवच्छेदार्थं वा । तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान् तीर्णान्, तीर्त्वा च भवौधं 'सुगतिगतिगतान्' तत्र सर्वज्ञत्वात्सर्वदर्शित्वाच्च निरुपमसुखभागिनः सुगतयः - सिद्धाः, तेषां गतिः सुगतिगतिः, अनेन तिर्यङ्नरनारकामरगतिव्यवच्छेदेन पञ्चमीमोक्षगतिमाह, तां गताः- प्राप्ताः तान् अनेन चावाप्ताणिमाद्यष्टविडधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्वप्रतिपादनपरनयवादव्यवच्छेदमाह, तथा च केचिदाहुः "अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥ - इत्यादि" तथा सिद्धेः तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्वीजभूतसामायिकादिप्रतिपादकत्वात् प्रदेशकाः, अनेनत्वनवद्यानेकसत्त्वोपकारकतीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह, तान् 'वन्दे' अभिवादये इति गाथार्थः ॥ एव तावदविशेषेण ऋषभादीनां मङ्गलार्थं बन्दनमुक्तं, इदानीं आसन्नोपकारित्वात् वर्त्तमानतीर्थाधिपतेः अखिल श्रुतज्ञार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दमाह नि. (८१) वंदामि महाभागं, महामुनिं महायसं महावीरं । Page #57 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ या अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥ वृ-तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यं । तत्र भागः-अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागः तं, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात्, महाँश्चासौ मुनिश्च महामुनिः तं, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशाः तं, 'महावीरं' इत्यभिधानं, अथवा 'शूर वीर विक्रान्तौ' इति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्तं च-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ।।" अमराश्च नराश्च अमरनरास्तेषां राजानः इन्द्रचक्रवर्तिप्रभृतयः तैर्महितः-पूजितः तं, तीथर्करं 'अस्य वर्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः ॥ एवं तावदर्थवक्तुमङ्गलार्थं वन्दनमभिहित, इदानीं सूत्रकर्तुप्रभृतीनामपि पूज्यत्वात् वन्दनमाहनि. (८२) इक्कारसवि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरणवंसं वायगवंसं पवयणं च ।। वृ. “एकादश' इति संख्यावाचयः शब्द, 'अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान, प्रकर्षेण प्रधाना आदौ वा वाचकाः प्रवाचकाः तान्; कस्य ?'प्रवचनस्य आगमस्येत्यर्थः, किं ?-वंदामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्वं निरवशेष, गणधराः-आचार्यास्तेषां वंशः-प्रवाहस्त, तथा वाचका-उपाध्यायास्तेषां वंशस्तं, तथा 'प्रवचनं च' आगमं च, वन्द इति योगः । आह-इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्धः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतं, तद्वंशोऽप्यानयनद्वारेणोपकारित्वात् वन्ध एवेति, प्रवचनं तु साक्षावृत्त्यैवोपकारित्वादेव वन्द्यमिति गाथार्थः ।। इदानीं प्रकृतमुपदर्शयन्नाहनि. (८३) ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहि कहियस्स । सुयनाणस्स भगवओ निजुत्तिं कित्तइस्सामि ।। वृ. 'तान्' अनन्तरोक्तान तीर्थकरादीनं 'वन्दित्वा' प्रणम्य शिरसा' उत्तमाङ्गेन, किम् ? नियुक्ति कीर्तयिष्ये, कस्य ? -'अर्थपृथक्त्वस्य' तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तद्भावः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकवद्भावः, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृथुत्थं श्रुतविशेषणमेव तस्य, 'तैः' तीर्थकरगणधरदिभिः 'कथितस्य' प्रतिपादितस्य, कस्य ? -श्रुतज्ञानस्य भगवत्ः, स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजनं नियुक्तिः तां 'कीर्तयिष्ये' प्रतिपादयिष्ये इति गाथार्थः ।। आह-किमशेषश्रुतज्ञानस्य ?, न, किं तहिं ?, श्रुतविशेषाणामावश्यकादीनामिति, अत एवाहनि. (८४) आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निघुतिं वुच्छामि तहा दसाणं च ।। वृ-आसां गमनिका-आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामवयवे वृत्तिदर्शनाद् यथा भीमसेनः सेन इति उत्तराध्य इति उत्तराध्ययनमवसेयं, अथवा-' अध्ययनमध्यायः, उत्तराध्यायाचारयोः, सूत्रकृतविषयां नियुक्ति वक्ष्ये, तथा दशानां च संबन्धि Page #58 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. ८४] नीमिति गाथार्थः । नि. (८५) कप्पस्स य नित्ति ववहारस्सेव परमणिउणस्स । सूरिअपन्नत्तीए बुच्छं इसिभासिआणं च । वृतथा कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपणस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वव्यंसकत्वात्, तथा च न मन्वादिप्रणीतव्यवहारवयंसंकोऽयं, "सच्चपइण्णा खु ववहारा" इति वचनात्, तथा सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्ति, क्रियाभिधानं चानेकशः ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच्च शास्त्रारम्भस्य अदुष्टमेवेति गाथार्थः ॥ नि. (८६) एतेसिं निनुत्तिं वुच्छामि अहं जिनोवएसेणं । आहरणहेउकारणपयनिवहमिणं समासेणं ।। वृ. “एतेषां श्रुतविशेषाणां, नियुक्तिं वक्ष्ये अहं जिनोपदेशेन, न तु स्वमनीषिकयैव, आहरणहेतुकारणपदनिवहां एतां समासेन, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं इष्टान्त इतियावत्, साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुल्लङ्घय प्रथम दृष्टान्ताभिधानं न्यायप्रदर्शनार्थं कृचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते इति, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवत्, तथा क्वचिद्धतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्वः विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेः, तथा चाभ्यधायि नियुक्तिकारेण “जिनवयणं सिद्धं चेव भण्णई कत्थवी उदाहरणं । आसज्ज उ सोयारं हेऊवि कहंचिय भणेज्जा ।। इत्यादि" कारणमुपपत्तिमात्रं, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात्; नात्र आविद्वदङ्गनादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायकं पदमाहरणपदं, एवमन्यत्रापि भावनीयं । आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि तेषां पदानि आहरणहेतुकारणपदानि तेषां निवहः-संघातो यस्यां निर्युक्तौ सा तथाविधा तां 'एतां' वक्ष्यमाणलक्षणां अथवा प्रस्तुतां ‘समासेन' संक्षेपेणेति व्याख्यातं गाथात्रयमिति ।। तत्र ‘यथोद्देशस्तथा निर्देश' इति न्यायात् आदावधिकृताऽऽवश्यकाद्या ध्ययनसामायिकाख्योपोद्घातनियुक्तिमभिधित्सुराहनि. (८७) सामाइयनिनुत्तिं वुच्छं उवएसियं गुरुजनेनं । आयरियपरंपरएण आगयं आनुपुब्बीए । वृ- सामायिकस्य नियुक्तिः सामायिकनियुक्तिः तां 'वक्ष्ये' अभिधास्ये, उप-सामीप्येन देशिता उपदेशिता तां, केन ? - 'गुरुजनेन' तीर्थकरणगणधरलक्षणेन, पुनरुपदेशनकालारभ्य आचार्यपारम्पर्येण आगतां, स च परम्परको द्विधा-द्रव्यतो भावतश्च, द्रव्यपरम्परक इष्टकानां पुरुषपारम्पर्येणानयनं, अत्र चासंमोहार्थं कथानकं गाथाविवरणसमाप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनियुक्तिरेव आचार्यपारम्पर्येणागतेति, कथम् ?, 'आनुपुर्व्या' परिपाट्या जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां Page #59 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ स्वगुरुभिरुपदेशितामिति । आह-द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनं, भावस्य तु श्रुतपर्यायत्वात् वष्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्बीजभूतस्य अर्हद्गणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते, उपचाराददोषः, यथा कार्षापणाद् घृतमागतं घटादिभ्यो वा रूपादिविज्ञानमिति । एवमियमाचार्यपारम्पर्यहेतुत्वात् तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमि क्रियावचन इति, अलं विस्तरेण । दव्यपरंपरए इमं उदाहरणं-- ___ साकेयं नगरं, तस्स उत्तरपुरच्छिमे दिसिभागे सुरप्पिए नाम जक्खाययणे, सो य सुरप्पिओ जक्खो सन्निहियपाडिहेरो, सो वरिसे वरिसे चित्तिजइ, महो य से परमो कीरइ, सो य चित्तिओ समाणो तं चेव चिताकरं मारेइ, अह न चित्तिज्जइ तओ जनमारिं करेइ, ततो चित्तगरा सब्वे पलाइउमारद्धा, पच्छा रन्ना नायं, जदि सब्वे पलायंति, तो एस जक्खो अचित्तिजंतो अम्ह वहाए भविस्सइ, तेणं चित्तगरा एक्कसंकलितबद्धा पादुहुएहिं कया, तेसिं नामाइं पत्तए लिहिऊण घडए छूढाणि, ततो वरिसे वरिसे जस्स नाम उहाति, तेन चित्तेयव्यो, एवं कालो वचति । अन्नया कयाई कोसंवीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भमंतो साके तस्स चित्तगरस्स घरं अल्लीणो, सोवि एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे तस्स थेरीपत्तस्स चारओ जातो, पच्छा सा थेरी बहप्पगारं रुवति, तं रुवमाणी थेरी दटूण कोसंबको भणति-किं अम्मो ! रुदसि ?, ताए सि, सो भणति-मा रुयह, अहं एवं जक्खं चित्तिस्सामि, ताहे सा भणति-तुमं मे पुत्तो किं न भवसि?, तोवि अहं चित्तेमि, अच्छह तुब्भे असोगाओ, ततो छट्ठभत्तं काऊण अहतं वत्यजुअलं परिहित्ता अट्ठगुणाए पो त्तीए मुहं बंधिऊण चोक्खेण य पत्तेण सुइभूएण नवएहिं कलसएइह ण्हाणेत्ता नवएहिं कुम्चएहिं नवएहिं मल्ल संपुडेहिं अल्लेसेहिं वण्णेहिं च ॥ चित्तेऊण पायवडिओ भणइ - खमह जंमए अवरद्धं ति?, ततो तुट्ठोजक्खे भणति-वरेहि वरं, सो भणति-ए यं चेव ममं वरं देहि, मा लोग मारेह, भणति-एतं ताव ठितमेव, जं तुमं न मारिओ, एवं अन्नेवि न मारेमिऽ, अन्न भण, जस्स एगदे समवि पासे मि दुपयस्स वा चउप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं रूवं निव्वत्तेमि, एवं होउत्ति दिन्नो वरो, ततो सो लद्धवरो रन्ना सक्कारितो समाणो गओ कोसंबी अस्थि, तेन भणिअं-चित्तसभा नत्थि, मनसा देवाणं वायाए पत्थिवाणं, तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभइत्ता पचित्तिता, तस्स धरदिण्णगस्स जो रन्नो अंतेपुरकिड्डापदेसो सो दिन्नो, तेणं तत्थ तदानुरूवेसु निम्मिएसु कदाइ मिगावतीए जालकिड्ड गंतरेण पादंगुट्ठओ दिट्ठो, उवमाणेणं नायं जहा मिगावती एसत्ति, तेन पादंगुट्ठगाणुसारेण देवीए रूवं निव्वंत्तिअं, तीसे चक्टुंमि उम्मिल्लिज्जते एगो मसिबिन्दू ऊरुयंतरे पडिओ, तेन फुसिओ, पुणोऽवि जातो, एवं तिन्नि वारा, पच्छा तेन नायं, एतेन एवं होयव्वमेव, ततो चित्तसभा निम्मि ता, राया चित्तसभं पलोएंतो तं पदेसं पत्तो जत्थ सा देवी, तं निव्वण्णंतेण सो बिन्दु दिट्ठो, विरुट्ठो, एतेन मम पत्ती धरिसियत्तिकाऊण वज्झो आनत्तो, चित्तगरसेणी उवट्ठिता, सामि ! एस वरलद्धोत्ति, ततो से खुजाए मुहं दाइयं, तेन तदानुरूवं निव्वत्तितं, तथावि तेन संडासओ छिंदाविओ चेव, निव्विसओ य आणत्तो, सो ___ Page #60 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. ८७] पुणो जक्खस्स उपवासेण ठितो, भणिओ य- वामेण चित्तिहिसि, सयाणियस्स पदोसं गतो, तेन चिंयितं-पजोओ एयस्स अप्पीति वहेज्जा, ततो नेन मिगावईए चित्तफलए रूवं चित्तेऊण, पञ्जोयस्स उवठ्ठविअं, तेन दिटुं, पुच्छिओ, सिटुं, तेन दूओ पयट्टितो, जदि मिया वई न पट्टवेसि तो एमि, तेन असक्कारिओ निद्धमणेण निच्छूढो, तेन सिटुं, इमोवि तेन दूयवयणेण रुट्ठो, सव्वबलेण कोसंबि एइ, तं आगच्छंतं सोउं सयाणिओ अप्पबलो अतिसारेण मओ, ताहे मिगावईए चिन्तिअं___ मा इमो बालो मम पुत्तो विनस्सिहिति, एस खरेणं न सक्कति, पच्छा दूतो पट्टविओ, भणिओएस कुमारो बालो, अम्हेहिं गएहिं मा सामंतराइणा केणइ अन्नेणं पेल्लिज्जिहिइ, सो भणति-को ममं धारेमाणे पेल्लिहिति, सा भणति-ओसीसए सप्पो, जोयणसए विजो किं करेहिति ?, तो नगरिं दढं करेहि, सो भणति-आमं करेमि, ताए भण्णति-उज्जेणिगाओ इट्टगाओ बलिआओ, ताहि कीरउ, आमंति, तस्स य चोद्दस राइणो वसवत्तिणो, तेणं तेषिं बला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं नगरं दद, ताहे ताए भण्णति-इयाणिं धनस्स भरेहि नगरि, ता नेन भरिया, जा हे नगरी रोहगअसज्झा जाया, ताहे सा विसंवइया, चिन्तियं च नाए-धन्ना णं ते गामागरनगर जाव सण्णिवेसा, जत्थ सामी विहरति, पव्वएजामि जइ सामी एज, ततो भगवं समोसढो, तत्थ सव्ववेरा पसमंति, मिगावती निग्गता, धम्मे कहिजमाणे एगे पुरिसे एस सव्वण्णुत्ति काउं पच्छण्णं मनसा पुच्छति, ताहे सामणिा भणिओ-वायाए पुच्छ देवानुपिआ !, वरं बहवे सत्ता संबुझंतित्ति, एवमावि भणिते तेन भण्णति__ भगवं ! जा सा सा सा?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं-किं एतेण जा सा सा सा भणितं ?, एत्थ तीसे उट्ठाणपरियावणि सव्वं भगवं परिकहेति-तेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणेति, एवं तेणं पंचसया पिडिता, एकेकाए तिलगचोद्दसगं अलंकारं करेइ, जद्दिवसं जाए समं भोगे भुंजइ तदिवसं देति अलंकारं, सेसकालं न देति, सो ईसालओ तं घरं न कयाई मयइ, नवा अन्नस्स अल्लियंतं देति, सो अन्नदा मित्तपगते वाहितो, अनिच्छंतो बला नीओ जेमेतं, सो तहिं गतोत्ति नाऊणं ताहिं चिंतिअं-किं एतेणं अम्हं सुवण्णएणति?, अज्ज पतिरिक्कं हामो समालभामो आविद्धामो अ, पहाआओ पइरिक्कमजितव्बयविहीए तिलयचोद्दसएणं अलंकारेण अलंकरेऊणं अद्दायं गहाय पेहमाणीओ चिटुंति, सो अ ततो आगतो, तं दङ्ण आसुरुत्तो, तेन एक्का गहिया, ताव पिट्टिया जाव मयत्ति, ता अन्नाओ भणंति एवं अम्ह वि एक्केक्का उ एएण हंतव्य ति, तम्हा एयं एत्थेव अद्दागपुंजं करेमो, तत्थेगुणेहिं पंचहिं महिलासएहिं पंच एगूणाई अदागसयाइं जमगसमगं पक्खित्ताई, तत्थ सो अदागपुंजो जातो, पच्छा पुणोवि तासिं पच्छातावो जाओ-का गती अम्ह पतिमारियाणं भविस्सति ?, लोए अ उद्धंसणाओ सहेयव्वाओ, ताहे ताहिं घनकवाइनिरंतरं निच्छिड्डाई दाराई ठदेऊण अग्गी दिन्नो सव्वओ समंतओ, तेन पच्छाणुतावेण साणुक्कोसयाए अताए अकामनिचराए मनूसेसूबवण्णा पचंवि सया चोरा जाया, एगंमि पव्वए परिवसंति, सोवि कालगतो तिरिक्खे-सूव वण्णो, तत्थ जा सा पढमं मारिया, सा एक्कं भवं तिरिएसु पच्छा एगमि बंभणकुले चेडो आयाओ, सो Page #61 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ अ पंचवरिसो, सो अ सुवण्णकारो तिरिक्खेसु उववट्टिऊण तंमि कुले चेवदारिया जाया, सो चेडो तीसे बालग्गाहो, सा य निच्चमेव रोयति, तेन उदरपोप्पयं करेंतेणं कहवि सा जोणिहारे हत्थेन आहता, तहा ववट्टिता रोवितुं, तेन नायं-लद्धो मए उवाओत्ति, एवं सो निच्चकालं करेति, सो तेहिं मायपितीहिं नाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पन्ना चेव विद्दाया, सो य चैडो पलायमाणो चिरं नगरविणट्ठदुसीलायारो जाओ, गतो एगं चोरपल्ली, जत्थ तानि एगूणगाणि पंच चोरसयाणि परिवसंति, सावि पइरिकं हिंडती एगं गामं गता, सो गामो तेहिं चोरेहिं पेल्लितो, सा य णेहिं गहिया, सा तेसिं पंचहिवि चोरसएहिं परिभुत्ता, तेसिं चिंता जाया -अहो इमा वराई एत्तिआणं सहति, जइ अन्ना से बिइजिआ लभेजा तो से विस्सामो होजा, ततो तेहिं अन्नया कयाई तीसे बिइञिआ आनीआ, जद्दिवसं चेव आनीआ तद्दिवसं चेव सा तीसे छिड्डाई मग्गइ, केन उवाएण मारेज्जा ?, ते अन्नया कयाइ ओहाइया, ताअ सा भणिआ, पेच्छ कूवे किंपि दीसए, सा दट्टमारद्धा, ताए तत्थेव छूढा, ते आगता पुच्छति, ताए भण्णति अप्पणो महिलं कीस न सारेह ?, तेहिं नायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स हिदए ठिअंजहा एसा मम पावकम्मा भगिणित्ति, सुव्वइ य भगवं महावीरो सवण्णू सव्वदरिसी, ततो एस समोसरणा पच्छति! ताहे सामी भणति-सा चेव सा तव भगिनी, एत्थ संवेगमावन्नो सो पव्वइओ, एवं सोऊण सव्वा सा परिसा पतनुरागसंजुत्ता जाया । ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं वंदित्ता एवं वयासी-जंणवरं पञ्जोआपुच्छामि, ततो तुज्झ सगासे पव्वयामित्ति भणिऊण पजो आपुच्छति, ततो पजोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लज्जाए न तरति वारेउं, ताहे विसज्जेइ, ततो मिगावती पज्जोयस उदयनकुमारं निक्खेवगणिनिक्खत्तं काऊण पव्वइआ, पज्जोअस्सवि अड अंगारवईपमुहाओ देवीओ पव्वइयाओ, तानिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं, एत्थ इट्टगपरंपरएण अहियारो, एस दव्यपरंपरओ ।। साम्प्रतं नियुक्तिशब्दस्वरूपाभिधानायेदमाहनि. (८८) निजुत्ता ते अत्था जं बद्धा तेन होइ निञ्जुत्ती । तहविय इच्छावेइ विभासिउं सुत्तपरिवाडी ॥ वृ-निश्चयेन सर्वाधिक्येन आदौ वा युक्ता नियुक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्या निर्युक्ता एव सूत्रे, 'यद्' यस्मात् ‘बद्धाः' सम्यग् अवस्थापिता योजिता इतियावत्, तेनेयं नियुक्तिः' निर्युक्तानां युक्तिनियुक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य लोपः क्रियते, उष्ट्रमुखी कन्येति यथा, नियुक्तार्थव्याख्या नियुक्तिरितिहृदयं । आह-सूत्रे सम्यक् निर्युक्ता एवार्थाः पुनश्चेहैषां योजनं किमर्थं ?, उच्यते, सूत्रे निर्युक्तानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः । तथापि च सूत्रे निर्युक्तानपि सतः एषयति--इषु इच्छायामित्यस्य ण्यन्तस्य लट् इति तिप्-शप्-गुणायादेशेषु कृतेषु एषयति, विविधं भाषितुं विभाषितुं, का? - सूत्रपरिपाटी' सूत्रपद्धतिरिति, एतदुक्तं भवति-अप्रतिबुध्यमाने श्रोतारि गुरुं तदनुग्रहार्थं सूत्रपरिपाट्येव विभाषितुमेषयति-इच्छत इच्छत मां प्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरं, शिष्य एव गुरुं सूत्रपद्धतिमनव बुध्यमानः प्रवर्तयति-इच्छत इच्छत मम व्याख्यातुं Page #62 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. ८८] सूत्रपरिपाटीमिति, व्याख्या च नियुक्तिरिति, अतः पुनर्योजनमित्थमदोषायैवेति, अलं विस्तरेण, गमनिकामात्रमेवैतदिति गाथार्थः ।। यदुक्तं 'अर्थपृथक्त्वस्य तैः कथितस्येति' तीर्थकरगणधरैः, इदानीं तेषामेव शीलादिसंपत्समन्वितत्वप्रतिपादनायाहनि. (८९) तवनियमनाणरुक्खं आरूढो केवली अमियनाणी । तो मुयइ नाणवुट्ठि भवियजनविबोहणट्ठाए ॥ वृ-रूपकमिदं द्रष्टव्यं, तत्र वृक्षो द्विधा-द्रव्यतो भावतश्च, द्रव्यवृक्षः कल्पतरुः, यथा तमारुह्य कश्चित् तत्कुसुमानां गन्धादिगुणसमन्वितानां संचयं कृत्वा तदधोभागसेविनां पुरुषाणां तदारोहणासमर्थानां अनुकम्पया कुसुमानि विसृजति, तेऽपिच भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटेषु प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुनानाः सुखमाप्नुवन्ति, एवं भाववृक्षेऽप्यायोज्यं । तपश्च नियमश्च ज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तं, तत्र अनशनादिबाह्याभ्यन्तरभेदभिन्नं तपः, नियमस्तु इन्द्रियनोइन्द्रियभेदभिन्नः, तत्र श्रोत्रादीनां संयमनमिन्द्रियनियमः क्रोधादीनां तु नोइन्द्रियनियम इति, ज्ञान-केवलं संपूर्ण गृह्यते, इत्थंरूपं वृक्षं आरूढः, तत्र ज्ञानस्य संपूर्णासंपूर्णरूपत्वात् संपूर्णताख्यापनायाह-संपूर्ण केवलं अस्यास्तीति केवली, असावपि चतुर्विधः श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात्, अथवा श्रुतावधिमनः पर्यायकेवलज्ञानभेदात्, अतः श्रुतादिकेवलव्यवच्छित्तये सर्वज्ञावरोधार्थमाह-अमितज्ञानी, 'ततो' वृक्षात् मुञ्चति 'ज्ञानवृष्टि' इति कारणे कार्योपचारात् शब्दवृष्टि, किमर्थं ?-भव्याश्च त जनाश्च भव्यजनाः तेषां विबोधन तदर्थं तन्निमित्तमितियावत् । आह-कृतकृत्यस्य सतस्तत्त्वकथनमनर्थक, प्रयोजनविरहात्; सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नं, अभव्यविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रीच्यते, प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवतः तीर्थकरनामकर्मविपाकानुभावात; तस्य च धर्मदेशनादिप्रकारेणैवानुभूतेः, द्वितीयपक्षे तु त्रैलोक्यगुरोधर्मर्मदेशनक्रिया विभिन्न स्वभावेषु प्राणिषु तत्स्वाभाव्यात् विबोधाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत्, उक्तं च वादिमुख्येन त्वाद्वाक्यतोऽपि केषाञ्चिदबोध इति मेऽद्भुतम् । भानोर्ममरीचयः कस्य, नाम नालोकहेतवः ?॥ न चा तमुलूकस्य, प्रकृत्या किष्टचेतसः । स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः । इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं व्याधि चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञः न च रागद्वेषवान, एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्झो न च रागद्वेषवानिति अलं प्रसङ्गेनेति गाथार्थः ।। नि. (९०) तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभासियाई गंधति तओ पवयणट्ठा । वृ- 'तां' इति तां ज्ञानकुसुमवृष्टि, बुद्धिमयेन-बुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन ?-पटेन, 'गणधराः' प्रागुक्ताः ‘ग्रहीतुं' आदातुं 'निरवशेषां' संपूर्णा Page #63 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ ज्ञानकुसुमवृष्टि, बीजादिबुद्धित्वाद्गणधराणां, ततः किं कुर्वन्ति ?–भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रनन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगट प्रशस्तं प्रधानमादौ वा वचनं प्रवचनंद्वादशाङ्गं गणिपिटकं तदर्थं, कथमिदं भवेदितियावत, प्रवक्तीति वा प्रवचनं सङ्चस्तदर्थमिति गाथार्थः ॥ प्रयोजनान्तरप्रतिपिपादयिषयेदमाहनि. (९१) धितुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं गणहरेहिं ।। वृ- 'ग्रहीतुंच' आदातुं च ग्रथितं सत्सूत्रीकृतं सुखं भवति अर्हद्वचनवृन्दं, कुसुमसंघातवत्: 'चः' समुच्चये, एतदुक्तं भवति-पदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयत्नेनोपादातुं शक्यते, तथा गणनं च धारणा च गणनधारणे ते अपि सुखं भवतः ग्रथिते सति, तत्र गणन-एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः, तथा दातुं प्रष्टुं च, 'सुखं' इत्यनुवर्तते, 'चः' समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्कः, ग्रहीतुं सुखमेव भवतीत्थं योजनीयं, तत्र दान-शिष्येभ्यो निसर्गः, प्रश्नः-संशयापत्तौ असंशया) विद्वत्सन्निधौ स्वविवक्षासूचकं वाक्यमिति, 'एभिः कारणैः' अनन्तरोक्तैर्हेतुभूतैः 'जीवितं' इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव 'जीयं' ति प्राकृतशैल्या 'कृतं' रचितं गणधरैः, अथवा जीतमिति अवश्यं गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः ।। आह-- तीर्थकरभाषितान्येव सूत्रं, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपन्नगणधरापेक्षया प्रभूतार्थमर्थमात्रं स्वल्पमेव अभिधत्ते, न वितरजनसाधारणं ग्रन्थराशिमिति, अत आहनि. (९२) अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियहाए तओ सुत्तं पवत्तइ ॥ वृ-गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयत-कश्चिदाह- अर्थोऽनभिलाप्यः, तस्य अशब्दरूपत्वात्। अतस्तं कथमसौ भाषत इति, उच्यते, शब्द एव अर्थप्रत्यायनकार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, 'निपुण' सूक्ष्मं बर्थं च, नियतगुणं वा निगुणं, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा 'गणहरा निपुणा निगुणा वा' ।। आह-शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थे, गणभृतोऽपिच शब्दात्मकमेव ग्रन्थन्ति, कः खल्वत्र विशेष इति, उच्यते, गाथा संबन्धाभिधान एव विहितोत्तरत्वात् यत्किञ्चिदेतत् । आह-तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यते - नि. (९३) सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ। तस्सवि सारो चरण सारो चरणस्स निव्वाणं ।। वृ-सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं 'यावद्विन्दुसाराद्' इति बिन्दुसारं यावत् बिन्दुसारपयर्यन्तमित्यर्थः, यावच्छब्दादेव तु द्व्यकद्वादशभेदं, 'तस्यापि' श्रुतज्ञानस्य 'सारः' फलं प्रधानतरं वा, चारश्चरणं भावे ल्युट्प्रत्ययः, चर्यंते वा अनेनेति Page #64 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ९३ ] चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति वचनात् इह त्वनन्तरफलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाच्च श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्यमुपन्यास इति, अलं विस्तरेण, 'सार:' फलं 'चरणस्य' संयमतपोरूपस्य, निर्वृतिनिर्वाणंअशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत् इहापि नियमतः शैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात्, अत उक्तं- सारश्चरणस्य निर्वाणं इति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः । तथा चाह नियुक्तिकारः - सुअनामिवि जीवो वर्द्धतो सो न पाउणइ मोक्खं । नि. (९४) जो तवसंजममइए जोए न चएइ वोढुं जे ॥ - गमनिका - 'श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्त्तमानः सन् न प्राप्नोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह-यस्तपः संयमात्मकान् योगान शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति वा, प्रयोगश्च - 'न ज्ञानमेव ईप्सितार्थप्रापकं, सक्तियाविरहात्, स्वदेशप्राप्त्यभिलाषिगमनक्रिया-शून्यमार्गज्ञज्ञानवत्, सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्संप्रापकपवनक्रियाशून्यपोतवत्, 'जे' इति पादपूरणे, 'इ जेराः पादपूरणे' इति वचनात् ॥ तथा चाह नि. (९५) जह छेयलद्धनिज्जामओवि वाणियगइच्छियं भूमिं । वाएण विना पोओ न चएइ महण्णवं तरिउं ॥ घृ- येन प्रकारेण यथा, 'छेको' दक्षः, लब्धः - प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि वणिज इष्टा वणिगिष्टा तां भूमिं महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः ॥ नि. (९६) तह नालद्ध निजाम ओवि सिद्धिवसहिं न पाउणइ । निउणोवि जीवपोओ तवसंजममारुअविहूणो || ६१ - तथा श्रुतज्ञानमेव लब्धो निर्यामको येन जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधारधिष्ठितोऽपि शेषं निगदसिद्धं, किन्तु 'निपुणोऽपि' पण्डितोऽपि, श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थं निपुणग्रहणं, तस्मात् तपः संयमानुष्ठाने खल्प्रमादवता भवितव्यमिति गाथाद्वयार्थः । तथा चेहौपदेशिकमेव गाथासूत्रमाह नियुक्तिकारः नि. (९७) संसारसागराओ उब्बुड्डो मा पुणो निबुड्डिजा । चरणगुणिवप्पीणो बुइ बहुपि जाणंतो ॥॥॥ वृ- पदार्थस्तु दृष्टन्ताभिधानद्वारेणोच्यते यथा नाम कश्चित्कच्छपः प्रचुरतॄणपत्रात्मकनिरिछद्रपटलाच्छादितोदकान्ध-कारमहाहूदान्तर्गतानेकजलचरक्षोभादिव्यसनव्यथितमानसः - Page #65 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -१ परिभ्रमन्कथञ्चिदेव पटलरन्ध्रमासाद्य विनिर्गत्य च ततः शरदि निशानाथकरस्पर्शसुखमनुभूय भूयोऽपि तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्ध्रौपलब्ध्यर्थं पर्यटन् अपश्यंश्च कष्टतरं व्यसनमनुभवति स्म । एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसभाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविध-शारीरमानसाक्षिवेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, स एव सागरस्तस्मात्, परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजनस्त्रेहविषयातुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमज्जेत् । आह-अज्ञानी कूर्मो निमज्जत्येव, इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमञ्जति इति, उच्यते, चरणगुणैः विविधम्-अनेकधा प्रकर्षेण हीनः चरणगुणविप्रहीणः निमज्जति बह्वपि जानन्, अपिशब्दात् अल्पमपि अथवा निश्चयनयदर्शनन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः ॥ प्रक्रान्तमेवार्थं समर्थयन्नाहनि. (९८) सुबहुंपि सुय महीयं किं काही ? चरणविप्पहीनस्स । अंधस्स जह पलिता दीवसयसहस्सकोडीवि ।। नि. (९९) अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ ॥ वृ- गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्त्राणि दीपशतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दाद्वेअपि ।। आह-इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्राप्नोति, उच्यते, इष्यत् एव, यत आहनि. (१००) जहा खरो चंदनभारवाही, भारस्स भागी नहु चंदनस्स। एवं खु नाणी चरणेण हीनो, नाणस्स भागी नहु साग्गईए ॥ वृ- गमनिका-यथा खरः चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी 'न तु' नैव 'सुगतेः' सिद्धिदयिताया इति गाथार्थः । इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छून्यायामपि पक्षपात इति, अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपर्शयन्नाहनि. (१०१) हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ॥ वृ- इयं निगदसिद्धैव, नवरं उदाहरणं-एगमि महानगरे पलीवणं संवुतं, तंपि य अनाहा दुवे जना-पंगलोय अंधलो य, ते नगरलोए जलणसंभमन्मंतलोयणे पलाय माणे पासंतो पंगुलओ गमनकिरियाऽभावाओ जाणओऽवि पलायणमगं कमागएण अगनिना दड्डो, अंधोऽवि गमनकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतुंअगनिभरियाए खाणीए पडिऊण दड्डो । एस दिटुंतो, अयमत्थोवणओ-एव नाणीवि किरियारहितो न कम्मग्गिणो पलाइउं समत्थो, इतरोऽवि नाणरहियत्तणओ त्ति । अत्र प्रयोगौ भवतः-ज्ञानमेव विशिष्टफलसाऽधकं न भवति, सक्रियायोगशून्यत्वात्, नगरदाहे पङ्गुलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफल साधिका, संज्ञा नसंटङ्करहितत्वात्, नगरदाह एव अन्धस्य पलायनक्रियावत् ।। Page #66 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. १०१ ] ६३ आह एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकमासर्थ्यानुपपत्तिः प्रसज्यते, प्रत्येकभावात्, सिकतातैलवत्, अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्धं, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते एव, न तु सिकतासु तैलं, न च दृष्टमपह्नोतुं शक्यते, एवमाभ्यामष्टकार्यसिद्धिरप्यविरुद्धैव, तस्माद्यत्किञ्चिदेतत् । तथा किञ्च न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात्, देशोपकारित्वमभ्युपगम्यत एव यत आह नि. (१०२) संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । अंधोय पंगू य वने समिच्चा, ते संपउत्ता नगरं पविट्ठा || वृ- किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकं, केवलं तु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसंबन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं 'समेत्ये' -त्युक्तेऽपि 'तौ संप्रयुक्ता' विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति । एत्थं उदाहरणं- एगंमि रण्णे रायभएण नगराओ उव्वसिय लोगो ठितो, पुणोवि धाडिभयेण य वहनानि उज्झिअ पलाओ, तत्थ दुवे अनाहप्पाओ, अंधो पंगू य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेन वनदवी लग्गो, ते य भीया, अंधो छुट्ट कच्छो अग्गितेण पलायइ, पंगुणा भणितं अंध ! मा इतो नास णं, इतो चेव अग्गी, तेन भणितं कुतो पुण गच्छामि ? पंगुणा भणितं - अहंपि पुरतो अतिदूरे मग्गदेसणाऽसमत्यो पंगू, तामं खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेंतो सुहं ते नगरं पावेमि, तेणं तहत्ति पडिवजिय अनुट्ठितं पंगुवयणं, गया य खेमेण दोवि नगरं ति । एस दिट्ठतो, अयमत्थोवणओ - णाणकिरियाहिं सिद्धिपुरं पाविज्जइत्ति । प्रयोगश्च विशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्रियोपलब्धिरुपत्वात्, अन्धपङ्गवोरिव नगरावाप्तिरिति । यः पुनरभिलषितफलसाधको न भवति, स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्ट गमनक्रियावकलविघटितैकचक्ररथवदिति व्यतिरेकः । आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिव्रातवद् इति, अत्रोच्यते, भिन्नस्वभावतया, यत आह नि. (१०३) नाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो । तिहंपि समाजोगे मोक्खो जिनसासने भणिओ || ; , वृ- तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । तत्र ज्ञायतेऽनेनेति ज्ञानं तच्च प्रकाशयतीति प्रकाशकं तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपः संयमरूपत्वाद् इत्थमुपकुरुते -- शोधयतीति शोधकं, किं तदिति, आह-तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्त्तुत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिन् आगन्तुककर्म-कचवरनिरोध इतिहृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकर्मकचवरा गमनिरोध Page #67 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ तयैवोपकुरुते, तस्वभावत्वात् गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादि-स्थगनवत, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति ?- त्रयाणामपि' ज्ञानादीनां, किंविशिष्टानां ? -निश्चयतः क्षायिकानां, न तु क्षायिकोपशमिकानामिति, समायोगे' संयोगे 'मोक्षः' सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन् 'भणितः' उक्तः । आह- 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्यग्दनिमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ॥ इह यत् प्राक् नियुक्तिकृताऽभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्ष' इत्यादि प्रतिज्ञागाथासूत्रं, तत्रैव सूत्रसूचितः खल्वयं हेतुरवगन्तव्यः, कुतः?-तस्य क्षायोपशमिकत्वात्, अवधिज्ञानवत् इति, क्षायिकज्ञानाद्ययाप्तौ च मोक्षप्राप्तिरिति तत्त्वं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाहनि. (१०४) भावे खओवसमिए दुवालसंगपि होइ सुयनाणं । केवलियनाणलंभो नन्नत्य खए कसायाणं ॥ कृ-भवनं भावः तस्मिन्, स चौदयिाद्यनेकभेदः, अत आह-'क्षायोपशमिके' द्वादश अङ्गानि यस्मिंस्तत द्वादशाङ्गं भवति श्रुतज्ञानं, अपिशब्दाद् अङ्गबाह्यमपि, तथा मत्यादिज्ञानत्रयमपि, तथा सामायिकचतुष्टयमपि, तथा केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् ज्ञानं कैवल्यज्ञानं, 'कैवल्ये सति' अनेन ज्ञानग्रहणेनाज्ञानिप्रकृतिक्तपुरुषप्रतिपादनपरनयमतव्यवच्छेदमाह, तत्र 'बुद्ध्यध्यवसितमर्थं पुरुषन्नेतयते' इति वचनात् प्रकृतिमुक्तस्य च बुद्ध्यभावात् ज्ञानाभाव इति, तस्य लाभः-प्राप्तिः, कथं ?--'कषायाणां' क्रोधादीनां क्षये सति 'नान्यत्र' नान्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां प्राधान्यख्यापनार्थमिति, कषायक्षय एव सति निर्वाणं भवति, तद्भावे त्रयणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः । आह-एवं तर्हि यदादावुक्तं 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षं, यस्तपः संयमात्मकयोगशून्यः' इति, तद्विशेषणमनर्थंक, श्रुते तपः संयमात्मकयोगसहिष्णोरपि मोक्षाभावादिति, अत्रोच्यते, सत्यमेतत्, किंतु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादि-निबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः ।। आह-इष्ट मस्माभिः मोक्षकारणकारणं श्रुतादि, तस्यैव कथमलाभो लाभो वेति, अत्रोच्यते, नि. (१०५) अट्ठण्हं पयडीणं उक्कोसठिइइ वट्टमाणो उ। जीवो न लहइ सामाइयं चउण्हपि एगयरं ।। वृ. 'अष्टानां इति संख्या, कासां ? - ज्ञानावरणीयादिकर्मप्रकृतीना, उत्कृष्टा चासौ स्थितिः चोत्कृष्टस्थितिः तस्यां 'वर्तमानो' भवन् ‘जीवः' आत्मा 'न लभते' न प्राप्नोति, किं तत ? - “सामायिक पूर्वव्याख्यातं, किंविशिष्ट? -'चतुर्णामपि सम्यक्त्वश्रुतदेशविरति-सर्वविरतिरूपाणां ‘एक तरम्' अन्यतमत् इतियावत्, अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुल्लङ्घय उत्कृष्टस्थितीः कर्मप्रकृतीः वघ्नोति, आयुष्कोत्कृष्टस्थिौ पुनर्वर्तमानः पूर्वप्रतिपत्रको भवति, अनुत्तरविमानोप Page #68 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. १०५ ] पातकाले देवो, न तु प्रतिपद्यामानक इति, तुशब्दाज्जघर्न्यस्थितौ च वर्त्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ च वर्तमानो न पूर्वप्रतिपन्नो नापि प्रतिद्यमानकः, जघन्यायुष्कस्य क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावातू; तत्र च पूर्वप्रतिपन्नप्रतिपद्यमानकाभावात्, प्रकृतीनां च उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिः - आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोटयः परा स्थितिः, सप्ततिर्मोहनीयस्य नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्साग रोपमाण्यायुष्कस्य, इति, जघन्या तु द्वादश मुहूर्त्ता वेदनीयस्य नामगोत्रयोरष्टौ शेषाणान्तर्मुहूर्तं इति गाथार्थः ॥ नि. (१०६) सत्तण्हं पयडीणं अब्भितरओ उ कोडिकोडीणं । काऊण सागराणं जइ लहइ चउण्हमन्नयरं ॥ वृ- आह- किमेता युगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्यां उत्कृष्टस्थितिरूपायां संजातायां अन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वा वैचित्र्यमत्रेति, उच्यते अत्र विधिरिति, मोहनीयस्य उत्कृष्टस्थितौ शेषाणामपि षण्णामुत्कृष्टैव, आयुष्कप्रकृतेष्तु उत्कृष्टा वा मध्यमा वा, न तु जघन्येति, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमाया उत्कृस्थितेः सद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा वा मध्यमा वा, न तु जघन्येति प्रासङ्गिकं । द्वितीयगाथाख्या - सप्तानामायुष्करहितानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटीकोटी तस्याः कोटीकोट्या अभ्यन्त रत एव तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते 'यदि लभते यदि प्राप्नोति, चतुर्णो श्रुतसामायिकादीनामन्यतरत्, तत एव लभते नान्यथेति पाठान्तरं वा 'कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरत्' इत्यक्षरगमनिका । अवयवार्थोऽभिधीयते सप्तानां प्रकृतीनां यदा पर्यन्तवर्त्तिनी सागरोपमकोटीकोटी पल्योमासंख्येयभागहीना भवति, तदा घनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत् कर्मग्रन्थिर्भवतीति, आह च भाष्यकार: ६५ "गंठित्ति सुदुब्भेओ कक्खडघणरूढगूढगंठिव्व । जीवस्स कम्मजणिओ घनरागद्दोसपरिणामो || इत्यादि" तस्मिन् भिन्ने सम्यक्त्वादिलाभ उपजायते, नान्यथेति, तद्भेदश्च मनोविघातपरिश्रमादिभिः दुस्साध्यो वर्तते, तथाहि स जीवः कर्मरिपुमध्यगतः तं प्राप्य अतीव परिश्राम्यति, प्रभूतकर्मारातिसैन्यान्तकृत्त्वेन संजातखेदत्वात्, संग्रामशिरसीव दुर्जयापाकृतानेकशत्रुननरनरेद्रभटवत् । अपरस्त्वाह- किं तेन भिन्नेन ? किं वा सम्यक्त्वादिनाऽवाप्तेन !, यथाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा विवक्षितफलभाग् भवतु, अत्रोच्यते, स हि तस्यामवस्थायां वर्त्तमानोऽनासादितगुणान्तरो न शेषक्षपणया विशिष्टफलप्रसाधनयालं, चित्तविधातादिप्रचुरविघ्नत्वात् विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्वात् प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच्च, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियासादितगुणान्तरो ऽारस हायक्रियारहितविद्यासाधकवत्, तथा चाह भाष्यकारः"पाएण पुव्वसेवा परिमउई साहणंमि गुरुतरिआ । 24 5 Page #69 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१. होति महाविजाए किरिया पायं सविग्घा य ।। तह कम्पठितीखवणे परिमउई मोक्खसाहणे गरुई। इह दंसणादिकिरिया दुलभा पायं सविग्धा य ।।" अथवा यत एव बही कर्मस्थितिरनेन उन्मूलिता, अत एवापचीयमानदोषस्य सम्यक्त्वादगुणलाभः संजायते, निरशेषकर्मपरिक्षये सिद्धत्ववत, तत एव च मोक्ष इति, अतो न शेषमपि कर्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् । इदानीं सम्यक्त्वादिगुणप्राप्तिविधिरुच्यते-जीवा द्विधा भवन्ति-भव्याश्चाभव्याश्च, तत्र भव्यानां करणत्रयं भवति, करणमिति परिणामविशेषः, तद्यथा-यथाप्रवृत्तकरणं अपूर्वकरणं अनिवृत्तिकरणं च । तत्र यथैव प्रवृत्तं यथाप्रवृत्तं तच्चानादि, अप्राप्तपूर्वमपूर्वं, निवर्तनशीलं निवर्ति न निवर्ति अनिवर्ति, आ सम्यग्दर्शनलाभात् न निवर्त्तते, तत्राभव्यानां आद्यमेव भवति, तत्र यावग्रन्थिस्थानं तावदाद्य भवति, तमतिकामतो द्वितीयं, सम्यग्दर्शनलाभाभिमुखस्य तृतीयमिति ।। इदानी करणत्रयमङ्गीकृत्य सामायिकलाभधष्टान्तानभिधित्सुराहनि. (१०७) पल्लय गिरिसरिउवला पिवीलिया पुरिस पह जरग्गहिया । कुद्दव जल वत्थाणि य सामाइयलोभदिलुता ।। वृ-तत्र पल्लकदृष्टान्तः-पल्लको लाटदेशे धान्यधाम भवति, तत्र यथा नाम कश्चिन्महति पल्ये धान्यं प्रक्षिपति स्वल्पं स्वल्पतरं, प्रचुरं प्रचुरतरं त्वादत्ते, तच्च कालान्तरेण क्षीयते, एवं कर्मधान्यपल्ये जीवोऽनाभोगतः यथाप्रवृत्तकरणेन स्वल्प तरमुपचिन्वन् बहुतरमपचिन्वंश्च ग्रन्थिमासादयति, पुनस्तमतिकामतोऽपूर्वकरणं भवति, सम्यग्दर्शनलाभाभिमुस्वस्य तु अनिवर्तीति, एष पल्यकदृष्टान्तः । आह-अयं दृष्टान्त एवानुपपन्नः, यतः संसारिणो योगवतः प्रतिसमयं कर्मणश्चयापचयावुक्तौ, तत्र चासंयतस्य बहुतरस्य चयः अल्पतरस्य चापचयः, यत आगमः "पल्ले महइ-महल्ले कंभ पक्खिवइ सोहए नालिं। असंजए अविरए बहु बंधइ निज्जरइ थोवं ।। पल्ले महइमहल्ले कुंभं पक्खिदइ सोहए नालिं । असंजए अविरए बहु बंधइ निज्जरइ थोवं ।। पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे न किं चि । जे संजए अपमत्ते बहु निञ्जरे बंधइ न किंची ।।" ततश्च एवं पूर्वमसंयतस्थ मिथ्याष्टेः प्रभूततरवन्धकस्यकस्य कुतो ग्रन्थिदेशप्राप्तिरिति, अत्रोच्यते, ननु मुग्ध ! बाहुल्यमङ्गीकृत्य इदमुक्तं यद्-असंयतस्य बहुतरस्योपचयोऽल्पतरस्य चापचयः, अन्यथाऽनवरतप्रभूततरवन्धाङ्गीकरणे खल्वपचयानवस्थानात् अशेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्टं चैतत्, सम्यग्दर्शनादिप्राप्तिश्च अनुभवसिद्धा विरुध्यते, तस्मात् प्रायोवृत्तिगोचरमिदं पल्येत्यादि द्रष्टव्यमिति । कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति आह-गिरेः सरिद् गिरिसरित् तस्यां उपलाः-पाषाणाः गिरिसरिदुपलाः तद्वत्, एतदुक्तं भवति-यथा गिरिसरिदुपलाः परस्परसनिघर्षेण उपोगशून्या अपि विचित्राकृतयो जायन्ते, Page #70 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १०७] एवं यथाप्रवृत्तिकरणतो जीवास्तथाविधकर्मस्थितिविचित्ररूपाश्चित्रा इति । पिपीलिकाश्रकीटिकाः, यथा तासां क्षितौ स्वाभावगमनं भवति १ तथा स्थाण्वारोहण २ संजातपक्षाणां च तस्मादप्युत्पतनं ३ स्थाणुमूर्धनि चावस्थानं ४ कासाञ्चित् स्थाणुशिरसः प्रत्यवसर्पणं ५ एवमिहापि जीवानां कीटिकास्वभावगमनवत् यथाप्रवृत्तकरणं, स्थाण्वारोहणकल्पं त्वपूर्वकरणं, उत्पतनतुल्यं त्वनिवर्त्तिकरणमिति, स्थाणुपर्वन्तावस्थानसध्शं तु ग्रन्ध्यवस्थानमिति, स्थाणुशिरसः प्रत्यवसर्पणसमानं तु पुनः कर्मस्थितिवर्धनमिति ३ । पुरुषदृष्टान्तो यथा- केचन त्रयः पुरुषा महानगरयियासया महाटवीं प्रपन्नाः, सुदीर्घमध्वानं अतिक्रामन्तः कालातिपातभीरवो भयस्थानमाढौकमानाः शीघ्रतरगतयो गच्छन्तः पुरस्तात् उभयतः समुत्खातकरवालपाणितस्करद्वयमालोक्य तत्रैकः प्रतीपमनुप्रयातः अपरस्तु ताभ्यामेव गृहीतः तथाऽपरस्तावतिक्रम्य इष्टं नगरमनुप्राप्त इति । एष दृष्टान्तोऽयमर्थोपनयः- एवमिह संसाराटव्यां पुरुषाः संसारिणस्त्रयः कल्प्यन्ते, पन्थाः कर्मस्थितिरतिदीर्घा, भयस्थानं तु ग्रन्यिदेशः, तस्करद्वयं पुना रागद्वेषी, तत्र प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनः अनिष्ट-परिणामः सन् कर्मस्थितिमुत्कृष्टामासादयति, तस्करद्वयावरुद्धस्तु प्रबलरागद्वेषोदयो ग्रन्थिकसत्त्व इत्यर्थः, अभिलषितनगरमनुप्राप्तोऽपूर्वकरणतो रागद्वेषचौरौ अपाकृत्य अनिवर्त्तिकरणेनावाप्त- सम्यग्दर्शन इति ४। आह- स हि सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशत एवेति, अत्रोच्यते, उभयथापि लभते, कथम् ?, पथः परिभ्रष्टपुरुषत्रयवत् यथा हि कश्चित् पथि परिभ्रष्टः उपदेशमन्तरेणैव परिभ्रमन् स्वयमेव पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तापनष्टसत्पथो जीवो यथाप्रवृत्तकरणतः संसाराटव्यां परिभ्रमन् कश्चिद्रन्थिमासाद्य अपूर्वकरणेन च तमतिक्रम्य अनिवर्त्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादि निर्वाणपुरस्य पन्थानं लभते, कश्चित्परोपदेशात्, अपरस्तु प्रतीपगामी ग्रन्थिकसत्त्वो वा नैव लभते इति ५ १ इदानीं ज्वरष्टान्तो-यथा हि ज्वरः कश्चित् स्वयमेवापैति कश्चिद्भेषजोपयोगेन कश्चित्तु नैवापैति, एवमिह मिध्यादर्शनमहाज्वरोऽपि कश्चित्स्वमेवापैति कश्चित् अर्हद्वचनभेषजोपयोगात् अपरस्तु तदोषधोपयोगेऽपि नापैति, करणत्रययोजना स्वयमेव कार्या ६ । कोद्रवदृष्टान्तःयथा इह केषाञ्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति तथा केषाञ्चित् गोमयादिपरिकर्मतः तथा परेषां नापैति, एवं मिथ्यादर्शनभावोऽपि कश्चित्स्वमेवापैति कश्चिदुपदेशपरिकर्मणा अपरस्तु नापैति, इह च भावार्थः स हि जीवोऽपूर्वकरणेन मदनार्धशुद्धशुद्धकोद्रवानिव दर्शनं मिथ्यादर्शनसम्यग्मिध्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजति, ततोऽनिवर्त्तिकरणविशेषात्सम्यक्त्वं प्राप्नोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद् यथाप्रवृत्तकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिसंदर्शनत्ः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषलाभ इति ७ । इदानीं जलदृष्टान्तःयथा हि जलं मलिनार्धशुद्धशुद्धभेदेन त्रिधा भवति, एवं दर्शनमपि मिध्यादर्शनादिभेदेन अपूर्वकरणतस्त्रिधा करोतीति भावार्थस्तु पूर्ववदेव ८ । वस्त्रदृष्टान्तेऽप्यायोजनीयमिति गाथार्थः । प्रासङ्गिकमुच्यते एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वमितिस्थिति ६७ Page #71 -------------------------------------------------------------------------- ________________ ६८ आवश्यक मूलसूत्रम्-१परिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, अनेनैव न्यायेन क्षपकश्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण - "सम्मत्तंमि उ लद्धे पलियपुहुत्तेण साओ होज्जा । चरणोवसमखयाणं सागर संखंतरा हुंति ।। एवं अप्परिवडिए सम्मत्ते देवमनुयजम्मेसु । अन्नतरसेढिवजं एगभवेणं च सव्वाइं ।" अभिहितं आनुषङ्गिकं, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, संजातो वाऽपैति, तानिहावरणरूपान् कषायान् प्रतिपादयन्नाह-पढमिल्लु०।अथवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात्' इति, इदानीं ते कषायाः के ? कियन्तः ? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं? को वा खल उपशमनादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराहनि. (१०८) पढमिल्लुयाण उदए नियमा संजोयणा कसायाणं । सम्मइंसणलंभं भवसिद्धीयावि न लहंति ।। - उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसंबन्धा एवेति, तत्र व्याख्या-प्रथमा एव प्रथमिल्लुकाः, देशीवचनतो जहा 'पढमिल्ला एत्य घरा' इत्यादि, तेषां प्रथमिल्लुकानां - अनन्तानुबन्धिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविधातित्वात् क्षपणक्रमाद्वेति, उदयः-उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किम् ?'नियमात् नियमेनेति, अस्य व्यवहितपदेन सार्धं संबन्धः, तं च दर्शयिष्यामः, इदानीं पुनः प्रथमिल्लका एव विशिष्यन्ते-किंविशिष्टानां प्रथमिल्लकानां ? कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाश्च ते कषायाश्चेति विग्रहः तेषामुदये, किम् ? -नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभः-प्राप्तिः सम्यग्दर्शनलाभः तं, भवे सिद्धियेषां ते भवसिद्धिकाः । आह-सर्वेषामेव भवे सति सिद्धिर्भवति ?, उच्यते, एवमेतत्; किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि 'न लभन्ते' न प्राप्नुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थः ॥ नि. (१०९) बिइयकसायानुदए अपच्चक्खाणनामधेजाणं । सम्मइंसणलंभ विरयाविरई न उ लहंति ।। वृ- "द्वितीया' इति देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, 'कषाया' इति 'कष गतौ' इति कषशब्देन, कर्माभिधीयते, भवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, तेषां, “उदयः' इति अस्य पूर्ववदर्थः, किंविशिष्टानां ?-'अप्रत्याख्याननामधेयानां न विद्यते देशविरतिसर्वविरतिरूपं प्रत्याख्यानं येषु उदयप्राप्तेषु सत्सु ते अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां ते तथाविधाः तेषामुदये सति, किम् ? -सम्यग्दर्शनलाभ, भव्या लभन्ते इति Page #72 -------------------------------------------------------------------------- ________________ ६९ उपोद्घातः - [नि. १०९] शेषः, अयं च वाक्यशेषो विरताविरतिविशेषणे तुशब्दसंसूचितो द्रष्टव्यः, तथा चाह-विरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्तौ सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं न तु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः । नि. (११०) तइयकसायानुदए पच्चक्खाणावरणनामधिञ्जाणं । देसिक्कदेसविरइं चरित्तलंभं न उ लहंति ।। वृ-सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, कषायाः' पूर्ववत्, तृतीयाश्च ते कषायाश्चेति समासः, कषायाः क्रोधादय एव चत्वारस्तेषां 'उदय' इति पूर्ववत्, किंविशिष्टानां ? - आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणाः प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषां । आह-नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीत्युक्तं, ना प्रतिषिद्धत्वात्, इहापिच आवरणशब्देन प्रत्याख्यानप्रतिषेधात् क एषां प्रतिविशेष इति, उच्यते, तत्र नञ् सर्वनिषेधवचनो वर्तते, इह पुनः आडो मर्यादषदर्थवचनत्वात् ईषन्यादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते न देशविरतिनिषेधे खल्वावरणशब्द इति, तथा चाह-देशश्चैकदेशश्च देशैकदेशौ, तत्र देशः-स्थूरप्राणातिपातः, एकदेशः तस्यैव यथाश्यवनस्पतिकायातिपातः, तयोः विरतिः-निवृत्तिः तां, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः, चारित्रविशेषणे तशब्दाक्षिप्त एव द्रष्टव्यः, यत आह-'चारित्रं' इति 'चर गतिभक्षणयो' रिति, अस्य 'अर्तिलूधूसूखनिसहिचर इत्रः' इतीप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रं, एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसंचयापचयाय चरणं चारित्रं, सर्वसावधयोगनिवृत्तिरूपा क्रियोत्यर्थः, तस्य लाभश्चारित्रलाभस्तं न तु लभन्ते, तुशब्दाद्देशैकदेशविरतिं तु लभन्त एवेति गाथार्थः । इदानीममुमेवार्थमुपसंहरन्नाहनि. (१११) मूलगुणाणं लंभं न लहइ मूलगुणघाइणं उदए। उदए संजलणाणं न लहइ चरणं अहक्खायं ॥ वृ- मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहाव्रताणुव्रतरूपाः तेषां मूलगुणानां लाभं 'न लभते' न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणधातिनां -अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसंघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणं, भावे ल्युट्प्रत्ययः, लब्धं वा त्यजति, किं सर्वम् ?-नेत्याह-यथैवाख्यातं यथाख्यातं इति अकषायं, सकषायं तु लभते एवेति ।। न च यथाख्यातचारित्रमात्रोपधातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धोः, तथा आहनि. (११२) सब्वेविअ अइयारा संजलणाणं तु उदयओ हुंति । मूलच्छिज्जं पुन होइ बारसण्हं कसायाणं ।। वृ-'सर्वे' आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपिच, अतिचरणान्यतिचाराः चारित्रस्खलनाविशेषाः, संज्वलनानमेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात् Page #73 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ - द्वादशानां पुनः कषायाणां उदयतः, किम् ? -मूलच्छेद्यं भवति, एवं पदयोगः कर्त्तव्यः, 'मूलेन' अष्टमप्रायश्चित्तेन 'छिद्यते' विदार्यते यद्दोषजातं तन्मूलच्छेद्यं, अशेषचारित्रच्छेदकारीति भावार्थः, पुनः शब्दस्तु प्रक्रान्तार्थविशेषणार्थ एवेति, 'भवति' संजायते 'द्वादशनां' अनन्तानुबन्धिप्रभृतीनां कषायाणां, उदयेनेति संबध्यते, अथवा मूलच्छेद्यं यथासंभवतः खल्वायोजनीयं प्रत्याख्यानावरणकषायोदयतस्तावत् मूलच्छेद्यं सर्वचारित्रविनाशः, एवमप्रत्याख्यानकषायानन्तानुबन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेद्यं यथायोगमिति गाथार्थः ॥ यतश्चैवमतःनि. (११३) बारसविहे कसा खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥ 06) बृ- 'द्वादशविधे' द्वादशप्रकारे अनन्तानुबन्ध्यादिभेदभिन्ने 'कषाये' क्रोधादिलक्षणे, 'क्षपिते सति' प्रशस्तयोगैः-निर्वाणहुतभुक्तुल्यतां नीते 'उपशमिते' भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा अर्धविध्यातानलोदूघट्टनसमतां नीते 'योगैः' मनोवाक्कायलक्षणः प्रशस्तैर्हेतुभूतैरिति, किम् ? लभ्यते चारित्रलाभः 'तस्य' चारित्रलाभस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, 'विशेषा' भेदा 'एते' वक्ष्यमाणलक्षणाः 'पञ्च' पञ्चेति संख्या, (इति) गाथाक्षरार्थः ॥ अनन्तरगाथासूचितपञ्चचारित्रभेदप्रदर्शनायाहसामाइयं च पढमं छेओवठावणं भवे बीयं । नि. (११४) परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ वृ- ‘सामायिकं' इति समानां-ज्ञानदर्शनचारित्राणां आयः समायः, समाय एव सामायिकं, विनयादिपाठात् स्वार्थे ठक्, आह- समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः ?, उच्यते, 'एकदेशविकृतमनन्यवद्भवती' तिन्यायात्, तच्च सावद्ययोगविरतिरूपं, ततश्च सर्वमप्येतच्चारित्रं अविशेषतः सामायिकं, छेदादिविशेषैस्तु विशेष्यमाणं अर्थतः शब्दान्तरतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्य शब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च भरतैरवतेषु प्रथमपश्चिमर्तीकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकं आभववर्त्तीतियावत्; तच्च मध्यमविदेहतीर्थकरतीर्थांन्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्त्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते तत्र ग्रथान्तरे विवक्षितार्थप्रति पादिकेयं गाथा "आचेलक्कु १ द्देसिय २ सेजायर ३ रायपिड ४ किइकम्मे ५ । वय ६ जिट्ट ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पो १० ||" अस्या गमनिका चउसु ठिआ छसु अट्ठिआ, केषु चतुर्षु इति, आहसिजायरपिंडे या चाउज्जामे य पुरिसजिट्ठे य । किइकम्मस्स य करणे चत्तारि अवट्ठिआ कप्पा || नास्य चेलं विद्यते इत्यचेलकः तद्भावः अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न Page #74 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ११४ ] ७१ वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलत्वे स्थिताः, कुतः ?तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीर्थवर्त्तिसाधूनां तु ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाजीर्णादिपरिभोगाच अचेलकत्वमिति । आह - जीर्णादिवस्त्रसद्भावे, कथमचेलकत्वम् ? उच्यते, तेषां जीर्णत्वात् असारत्वात् अल्पत्वात् विशिष्टार्थक्रियाऽप्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृर्त्तिश्यते, यथा- काचिदङ्गना जीर्णवस्त्रपरिधाना अन्याभावे सति तद्भावेऽपि च समर्पितसाटकं कुविन्दं तन्निष्पादनमन्थरं प्रति आह - 'त्वर कोलिक ! नग्निकाऽहमिति १ | तथा औद्देशिकेऽप्यस्थिता एव, कथम् ? - इह पुरिमपश्चिमतीर्थकरसाधुं उद्दिश्य कृतमशनादि सर्वेषामकल्पनीयं तेषां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयं न शेषाणामिति २ । तथा शय्यातरराजपिण्डद्वारम् - पिण्डग्रहणमुभयत्र संबध्यते, तत्र शय्यातरपिण्डे स्थिता एव, शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि ३ । राजपिण्डे चास्थिताः, कथम् ! स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् गृह्यते ४ । तथा कृतिकर्म वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिमपश्चिमतीर्थकरसाधूनां प्रभूतकालप्रव्रजिता अपि संयत्यः पूर्वं वन्दनं कुर्वन्ति, एवं तेषामपि यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि ५ । व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह- तेषां हि मैथुनविरतिवर्ज्यानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरिगृहीता योषित् उपभोक्युतं पार्यते ६ । तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां तत्र मासकल्पेऽप्यस्थिताः, कथम् ? - पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति तस्मिन्नपि अस्थिता एव ९-१० - इति समुदायार्थः, विस्तरार्थस्तु कल्पादवगन्तव्यः । अभिहितमानुषङ्गिकं, इदानीं प्रकृतमुच्यते - आहपुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिकं तत्रापि 'करोमि भदन्त ! सामायिकं यावज्जीवं इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोप इति, अत्रोच्यतेअतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्रविशेषात् इति । चशब्दो वाक्यालङ्कारे, 'प्रथमं' आद्यं चारित्रमिति, इदानीं 'छेदोपस्थापनं' छेदश्चोपस्थापनं च यस्मिंस्तच्छेदोपस्थापनं, एतदुक्तं भवति - पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं, तच्च सातिचारमनतिचारं च तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्य आरोप्यत इति, तीर्थान्तरसंक्रान्तौ वा यथा पार्श्वनाथतीर्थात् वर्धमानस्वामितीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनर्व्रतोचारणमिति, उक्तं छेदोपस्थापनं, इदानीं परिहारविशुद्धिकं तत्र परिहरणं परिहारः- तपोविशेषः तेन विशुद्धिर्यस्मिस्तत्परिहारविशुद्धिकं तच्च द्विभेदं निर्विशमानकं निर्विष्टकायिकं च तत्र निर्विशमानकात्सदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निर्विशमानकमिति, आसेवितवि Page #75 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ वक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टकायिकाः तदव्यतिरेकाच्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः - परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ तत्य जहन्ने गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो एत्तो सिसिरे पवक्खामि । सिसिरे तु जहन्नादी छट्ठादी दसमचरिमगो होति । वासासु अट्ठमादी बारसपज्जंतगो नेओ॥ पारणगे आयामं पंचसु गहो दोसभिग्गहो भिक्खे । कप्पट्ठियादि पइदिण करेति एमेव आयामं ॥ एवं छम्मासतवं चरित्तु परिहारिया अनुचरंति । अनुचरगे परिहारियपदहिते जाव छम्मासा ।। कप्पट्टितोवि एवं छम्मासतवं करेंति सेसा उ । अनुपरिहारिंगभावं वयंति कप्पट्टिगत्तं च ॥ एवेसो अट्ठारससमाणापमाणो उ वण्णिओ कप्पो । संखेवओ विसेसा विसेससुत्ताओ नायव्यो ।। कप्पसमत्तीए तयं जिनकप्पं वा उविंति गच्छं वा । पडिवजमाणगा पुन जिनस्स पासे पवनंति ।। तित्थयरसमीवासेवगस्स पासे व नो उ अन्नस्स । एतेसिं जं चरणं परिहारविसुद्धिगं तं तु ॥ 'तथा' इत्यानन्तर्यार्थे, गाथाभङ्गभयाद्यवहितस्योपन्यासः, 'सूक्ष्मसंपरायं' इति संपर्येति एभिः-संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायं, तच्च द्विधा-विशुध्यमानकं संविश्यमानकंच, तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, 'चः' समुच्चये इति गाथार्थः ।। नि. (११५) तत्तो य अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिआ वच्चंतयरामरं ठाणं ॥ वृ-'ततश्च' सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकषायचारित्रमिति यथाख्यातंप्रसिद्धं सर्वस्मिन् जीवलोके, तच्च छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेषं निगदसिद्धं, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानौ यस्मिन तदजरामरमिति गाथार्थः ॥ तत्रैतेषां पञ्चानां चारित्राणां आद्यं चारित्रत्रयं क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयलभ्यमेव, तत्र तत्कर्मोपशमऋमप्रदर्शनायाह Page #76 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. ११६] ७३ नि. (११६) अण दंसनपुंसित्थी वेयछक्कं च पुरुसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ वृ-अथवा चरमचारित्रद्वयं श्रेण्यन्त विनस्तद्विनिर्गतस्य च भवति, अतः श्रेणियावसरः, तत्र उभयश्रेणिलाभे चादावुपशमश्रेणिर्भवतीत्यतस्तत्स्वरूपाभिधित्सयैवाह-अणदंस०। गाथाव्याख्या-तत्रोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये तु प्रतिपादयन्ति-अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति, श्रेणिपरिसमाप्तौ प्रमत्ताप्रमत्तसंयता-नामन्यतमो भवति, स चैवमारभते-अण रणेति दण्डकधातुः अस्याच्प्रत्ययान्तस्य अण इति भवति, शब्दार्थस्तु अणन्तीत्यणाः, अणन्ति-शब्दयन्ति अविकलहेतुत्वेन असातवेद्यं नारकाद्या-युष्कं इत्यणाःआद्याः क्रोधादयः, अथवा अनन्तानुबन्धिनः क्रोधादयः अनाः, समुदायशब्दाय-नामवयवे वृत्तिदर्शनात् भीमसेनः सेन इति यथा, तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसाय स्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्त्तमात्रेण कालेन अनन्तानुबन्धिनः क्रोधादीन् उपशमयति, एवं सर्वत्र युगपदुपशमककालोऽन्तर्मुहूर्तप्रमाण एव द्रष्टव्यः, ततो दर्शनं दर्शस्तं, ___दर्शनं त्रिविधं-मिथ्या सम्यग्मिथ्या सम्यग्दर्शनं युगपदेवेति, ततोऽनुदीर्णमपि नपुंसकवेदं युगपदेव यदि पुरुषः प्रारम्भकः, पश्चास्त्रीवेदमेककालमेवेति, ततो हास्यादिषट्कं-हास्यरत्यरतिशोकभयजुगुप्साषट्कं, पुनः पुरुषवेदं । अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततः स्त्रीवेदमिति । अथ नपुंसक एव प्रारम्भकः ततोऽसौ अनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततो नपुंसकवेदमिति, पुनः द्वौ द्वौ' क्रोधाधौ ‘एकान्तरितौ' संज्वलनविशेषक्रोधाधन्तरितौ ‘स शौ' तुल्यौ “सशं' युगपदुपशमयति, एतदुक्तं भवति-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ सशौ क्रोधत्वेन युगपदुपशमयति, ततः संचलनं क्रोधमेकाकिनमेव, ततः अप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः संजवलनमानमिति, एवं मायाद्वयं सशं पुनः संज्वलनां मायां, एवं लोभद्वयमपि पुनः संज्वलनं लोभमिति, तं चोपशमयंस्त्रिधा करोति, द्वौ भागौ युगपदुपशमयति, तृतीयभागं संख्येयानि खण्डानि करोति, तान्यपि पृथक् कालभेदेनोपशमयति, पुनः संख्येयखण्डानां चरमखण्डं असंख्येयानि खण्डानि करोति, सूक्ष्मसंपरायस्ततः समये समये एकैकं खण्डं उपशमयतीति, इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् संख्येयान्तिमद्विचरमखण्डं । आह-संज्वलनादीनां युक्त इत्यमुपशमः, अनन्तानुबन्धिनांतु दर्शनप्रतिपत्तावेवोपशमितत्वान युज्यत इति, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयोपशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव कः प्रतिविशेषः ?, उच्यते, क्षयोपशमो खुदीर्णस्य क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च भाष्यकारेण - "वेदेइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ उन वेएइ न संतकम्मपि ।।" आह-संयतस्यानन्तानुवन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकर्माङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोक्तमार्षे-“जीवे णं भंते ! सयंकडं वेदेइ ?. गोयमा! Page #77 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ अत्थेगइअं वेइए अत्थेगइअं नो वेएइ, से केणट्टेणं ? भन्ते ! पुच्छा, गोयमा ! दुविहे कम्पे पन्नत्ते, तं जहा-पएसकम्मे अ अनुभावकम्मे अ, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अनुभावकम्मं तं अत्थेगइअं वेएइ, अत्थे गइयं नो वेएइ" इत्यादि, ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः । आह-यद्येवं संयतस्य अनन्तानुबन्ध्यदयतः कथं दर्शनविघातो न भवति ? उच्यते, प्रदेशकर्मणो मन्दानुभावत्वात्, तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराया भवनुपलभ्यते, यथा संपूर्णमत्यादिचतुर्ज्ञानिनः तदावरणोदय इत्यलं विस्तरेण ॥ इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येण्डासंख्येयखण्डान्युप-शमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकार: नि. ( ११७) लोभाणुं वेअंतो जो खलु उवसामओ व खवगो वा । सो सुहुमसंपराओ अहखाया ऊणओ किंची || कृ- गाथेयं गतार्थत्वात् न विव्रियते, नवरं यथाख्यातात् किञ्चिन्यून इति, ततः सूक्ष्मसंपरायावस्थामन्तर्मुहूर्तमात्रकालमानामनुभूयोपशमकनिर्ग्रन्थो यथाख्यातचारित्रीभवति । स च यदि बद्धाः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनु विमानवासिषु उत्पद्यते, श्रेणिप्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमात्रं उपशामकनिर्ग्रन्यो भूत्वा नियमतः पुनरपि उदितकषायः कार्त्स्न्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह नि. (११८) उवसामं उवनीआ गुणमहया जिनचरित्तसरिसंपि । डिवायंति कसाया किं पुण सेसे सरागत्थे || वृ- 'उपशमः' शान्तावस्था तमुपशमं, अपिशब्दात् क्षयोपशममपि, उपनीताः गुणैर्महान् गुणमहान् तेन गुणमहता-उपशमकेन, किम् ? -प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कम् ? -जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति । यथेह भस्मच्छन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्ति लभते, उत्कृष्टतस्तु देशोनमर्धपुद्गलपरावर्त्तमपि संसारमनुबध्नातीति । यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारः नि. (१२०) नि. (११९) जइ उवसंतकसाओ लहइ अनंतं पुणोऽवि पडिवायं । न हु भे बीससियव्वं थेवे य कसायसेसंमि ।। अथोवं वणथोवं अग्गीथोवं कसायथोवं च । नहु वीससियव्वं वंपि हु तं बहु होइ ॥ - प्रथमगाथा प्रकटार्थत्वान्न वितयन्ते, क्रणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तं च भाष्यकारेण " दासत्तं देइ अनं अचिरा मरणं वनो विसप्पंतो । सव्वस्स दाहमग्गी देति कसाया भवमनंतं ॥" ७४ अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः । इत्थमौपशमिकं चारित्रमुक्तं, इदानीं क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तं, इदानीं क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयन्नाह - Page #78 -------------------------------------------------------------------------- ________________ उपोद्घातः -नि. १२१] १५ नि. (१२१) अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थीवेय छक्कं च । पुंवेयं च खवेइ कोहाइए य संजलणे ॥ वृ- इह क्षपकश्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिक्रमश्वायम्-प्रथममन्तर्मुहूर्तेन अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति, यथा हि अतिसंभृतो दावानलः खलु अर्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति, एवमसावपि क्षपकः तीव्रशुभपरिणामत्वात् सावशेषं अन्यत्र प्रक्षिप्य क्षपयति, एवं पुनः सम्यग्मिथ्यात्वं ततः सम्यक्त्वमिति, इह च यदि बद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमति, ततः कदाचित् मिथ्यादर्शनादयतस्तानपि पुनरुपचिनोति, मिथ्यात्वे तद्बीजसंभवात्, क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात्, तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषु उत्पद्यते, क्षीणसप्तकोऽपि तदप्रतिपतितपरिणाम इति, प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग् भवति, आह-मिध्यादर्शनादिक्षये किमसौ अदर्शनो जायते उत नेति, उच्यते, सम्यग्दृष्टिरेवासौ, आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् ?, उच्यते, निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनं, तत्परिक्षये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवत् शुद्धतरोपपत्तेरिति अलं प्रपञ्चेन। स च यदि बद्धायुः प्रतिपद्यते ततो नियमात् सप्तके क्षीणे अवतिष्ठत एव, स च सम्यग्दर्शनमशेषमेव क्षपयति, अबद्धायुस्तु अनुपरत एव समस्तां श्रेणिं समापयति इति, स च स्वल्पसम्यग्दर्शनावशेष एव अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपत् आरभते ॥ एतेषां च मध्यभागं क्षपयन् एताः सप्तदश प्रकृतीः क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयम् - नि. (१२२) गइआनुपुच्ची दो दो जाइनामं च जाव चउरिंदी। आयावं उज्जोयं थावरनामं च सुहुमं च ।। वृ-गतिश्चनुपूर्वी च गत्यानुपूव्र्यो ‘दो दो' इति द्वे द्वे तन्नामनी, जातिनाम चेत्यस्मात् नामग्रहणं अभिसंबध्यते, एतदुक्तं भवति-नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी-वृषभनासिकान्यस्तरसंस्थानीया, यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, यया वोर्वोत्तमाङ्गाधरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा तिर्यग्गतिनाम तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी द्वे द्वे, तथा 'जातिनाम' एकेन्द्रियादिजातिनाम यावच्चतुरिन्द्रियाः, एतदुक्तं भवति-एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति । आहएकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोक्तार्थत्वात्, ‘चः' समुच्चये, तथा 'आतपं' इति आतपनाम, यदुदयात् आतपवान् भवति, 'उद्योत' इति उद्योतनाम, यदुदयादुद्योतवान् भवति, स्थावराः पृथिव्यादयः तन्नाम च पूर्ववत्, ‘सूक्ष्म' इति सूक्ष्मनाम च, नि. (१२३) साहारणमज्जत्तं निद्दानिदं च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जं च अट्ठण्हं ।। Page #79 -------------------------------------------------------------------------- ________________ ७६ आवश्यक मूलसूत्रम्-१वृ- 'साधारणं इति साधारणनाम, अनन्तवनस्पतिनामत्यर्थः, अपर्याप्तं' इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न विक्रियते, नवरं स्त्याना चैतन्यऋद्धिर्यस्यां सास्त्यानर्धिः, स्त्यानयुत्तरकालमवशेषं यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तमुहूर्तमात्रेणेति, ततो नपुंसकवेदं, ततःस्त्रीवेदं, ततो हास्यादिषट्क, ततः पुरुषवेदं च खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादिप्रतिपत्तरि तु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादीश्च संज्वलनान् प्रत्येकमन्तर्मुहूर्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमेव, अन्तर्मुहूर्तानामसंख्येयत्वात्, लोभचरमखण्डंतुसंख्येयानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति, चरमखण्डं पुनरसंखयेयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शनसप्तको निवृत्तिबादर उच्यते, तत उर्ध्वमनिवृत्तिबादरो यावत् चरमलोभखण्डमिति, तत ऊर्ध्वमसंख्येयखण्डानि क्षपयन् सूक्ष्मसंपरायो यावच्चरमलोभाणुक्षयः, तत ऊर्ध्वं यथाख्यातचारित्रीभवति ।। स च महासमुद्रप्रतरणपरिश्रान्तवत् मोहसागरं तीा विश्राम्यति, ततश्छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे निद्रादि क्षपयति तथा चाह नियुक्तिकारःनि. (१२४) वीसमिऊण नियंठो दोहि ऊ समएहि केवले सेसे । पढमे निदं पयलं नामस्स इमाओ पयडीओ ।। नि. (१२५) देवगइआनुपुब्बीविउव्विसंघयण पढमवजाइ । __ अन्नयरं संठाणं तित्थयराहारनामं च ।। दृ- अर्थस्तु प्रायः सुगमत्वात् न वितन्यते, नवरं वैकुर्विकं च संहननानि चेति समासः, तानि प्रथमसंहननवानि क्षपयति, तानि च षड् भवन्ति, तथा चोक्तम् “वारिसहनारायं पढमं बिइयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेवटुं ।" तथा अन्यतरसंस्थानं मुक्त्वा यस्मिन्व्यवस्थितः शेषाणि क्षपयति, तानि चामूनि "चउरंसे नग्गोहे मंडले साति वामणे खुजे । हुंडेवि अ संठाणे जीवाणं छ मुणेयव्वा ।। तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकोठं च । हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं ।।" तथा तीर्थकरनाम आहारकनाम च क्षपयति, यद्यतीर्थकरः प्रतिपत्तेति, अथ तीर्थकरस्ततः खल्वाहारकनामैवेति, 'चः' समुच्चये ॥ नि. (१२६) चरमे नाणावरणं पंचविहं दंसणं चउवियपं । पंचविहमंतराय खवइत्ता केवली होइ ।। वृ- चरमे समये ज्ञानावरणं पञ्चविधं मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं पञ्चविधमन्तरायं च दानलाभभोगोपभोगवीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः ।। ततःनि. (१२७) संभिन्नं पासंतो लोगमलोगं च सव्वओ सव्वं । तं नस्थि जं न पासइ भूयं भव्वं भविस्स च ।। Page #80 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १२७] ওও वृ. समेकीभावेन भिन्नं संभिन्नं, यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा संभिन्नमितिद्रव्यं गृह्यते, कथम् ?-कालभावौ हि तत्पर्यायौ, ताभ्यां समस्ताभ्यां समन्ताद्वा भिन्नं संभिन्नं 'पश्यन्' उपलभमानो, लोक्यत् इति लोकः, केवलज्ञानभास्वतोपलभ्यत इति भावार्थः, 'लोकोऽप्युपलभ्यत एव, तथापि धर्मादीनां वृत्तिर्द्रव्याणां यत्र स लोकः इति तं, अलोकं च इत्यनेन क्षेत्रं प्रतिपादितं भवति, द्रव्याघेतावदेव विज्ञेयमिति, किमेकया दिशा ?-नेत्याह-'सर्वतः' सर्वासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह-'सर्व' निरवशेषं, अमुमेवार्थ स्पष्टयत्राह-तन्नास्ति किञ्चित् ज्ञेयं यन्न पश्यति 'भूतं' अतीतं, भवतीति भव्यं, वर्तमानमित्यर्थः, भावकर्मणोः प्राप्तयोः 'भव्यगेयेत्यादिनिपातनात्' कर्तरि सिद्धं, 'भविष्यद्' भावि वा, ‘चः' समुच्चये इति गाथार्थः। ___ इत्थं तावदुपोद्घातनिर्युक्तौ प्रस्तुतायां प्रसङ्गतो यदुक्तं-'तपोनियमज्ञानवृक्षमारूढः केवली' इति अयमसौ केवली निदर्शितः, एतस्मात् सामायिकादिश्रुतं आचार्यपारम्पर्येण आयातं, एतस्माच जिनप्रवचनप्रसूतिः, सर्वमिदं प्रासङ्गिक नियुक्तिसमुत्थानप्रसङ्गेनोक्तं, इदानीमपि केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्य अभिधानविभाग इत्येतत् प्रासङ्गिकशेषं शेषद्वारसङ्ग्रहं वाऽभिधातुकाम आहनि. (१२८) जिनपवयणउप्पत्ती पवयणएगढ़िया विभागो य । दारविही य नयविही वक्खाणविही य अनुओगो ।। वृ- इह 'जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्च' एतत् त्रितयमपि प्रसङ्गशेषं, द्वाराणां विधिःद्वारविधिः, विधानं विधिः, स ह्युपोद्घातोऽभिधीयते, नयविधिस्तु चतुर्थं अनुयोगद्वारमिति, शिष्याचार्यपरीक्षाऽभिधानं तु व्याख्यानविधिरिति, अनुयोगस्तु सूत्रस्पर्शकर्नुिक्तिः सूत्रानुगमश्चेति समुच्चयार्थः । आह-चतुर्थमनुयोगद्वारं नयविधिमभिधाय पुनस्तृतीयानुयोगद्वाराख्यानुयोगाभिधानं किमर्थम् ? उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थं, तथाहि-नयानुगमौ प्रतिसूत्रं युगपद् अनुधावतः, नयमतशून्यस्य अनुगमस्याभावात्, अनुयोगद्वारचतुष्टयोपन्यासे तु नयानामन्तेऽभिधानं युगपद्वक्तुं अशक्यत्वात् । आह-चतुरनुयोगद्वारातिरिक्तिव्याख्यानविधेरुपन्यासो अनर्थकः, न, अनुगमाङ्गत्वात्, व्याख्याऽङ्गत्वाच्चानुगमाङ्गता इत्यलं विस्तरेणेति माथार्थः ॥ तत्र जिनप्रवचनोत्पत्तिनियुक्ति-समुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानीं प्रवचनैकार्थिकानि तद्विभागं च प्रदर्शयन्नाहनि. (१२९) एगट्ठियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो अ। इक्विक्कस्स य इत्तो नामा एगडिआ पंच ॥ वृ. एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, प्रवचनं पूर्वव्याख्यातं, सूचनात् सूत्रं, अर्यंत इत्यर्थः, 'चः' समुच्चये, इह च प्रवचनं सामान्यश्रुतज्ञानं, सूत्रार्थौ तु तद्विशेषाविति, आह-सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात्, सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते, प्रत्येकमेकार्थिकविभागसद्भावात्; अन्यथा एकार्थिकत्वे सति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुलविकसितयोः पद्मविशेषयोः संकोचविकासपर्यायभेदेऽपि कमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनाप्रेक्षया परस्परतश्चेति, तथाहि Page #81 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ अविवृतं मुकुलतुल्यं सूत्रं तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामेकार्थकविभाग उपलभ्यते-कमलमरविन्दं पङ्कजमित्यादि पद्मकार्थिकानि, तथा कुडूमलं वृन्दं संकुचितमित्यादि मुकलैकार्थिकानि, तथा विकचं फुल्लं विबुद्धमित्यादि विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागोऽविरुद्धः । अथवा व्याख्यायते ७८ एकार्थिकानि त्रीण्येवाश्रित्य वक्तक्यानि, प्रवचनमेकार्थगोचरः तथा सूत्रमर्थश्चेति, शेषं पूर्ववत् । आह--द्वारगाथायां यदुक्तं 'प्रवचनैकार्थिकानि वक्तव्यानि तव्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः । आहयद्येवं विभागश्चेति द्वारोपन्यासानर्थक्यं, न, विभागश्चेति किमुक्तं भवति ? नाविशेषेणैकार्थिकानि वक्तव्यनि सामान्यविशेषरूपस्यापि प्रवचनस्य - पञ्चदशेति, किं तर्हि ? - विभागश्च वक्तव्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः, न हि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथाऽध्ष्टत्वाद् इति गाथार्थः ॥ नि. (१३०) सुय धम्म तित्य मग्गो पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो पाढो सत्यं च एगट्ठा ॥ वृ- श्रुतस्य धर्मः-स्वभावः श्रुतधर्मः बोधस्वभावत्वात् श्रुतस्य धर्मो बोधोऽभिधीयते, अथवा जीवपर्यायत्वात् श्रुतस्य श्रुतं च तद्धर्मश्चेति समासः, सुगतिधारणाद्वा श्रुतं धर्मोऽभिधीयते, 'तीर्थं' प्राक्निरूपितशब्दार्थं, तच्च संघ इत्युक्तं, इह तु तदुपयोगानन्यत्वात् पवचनं तीर्थमुच्यते, तथा मृज्यते - शोध्यते अनेनात्मेति मार्गः, मार्गणं वा मार्गो, अन्वेषणं शिवस्येति, तथा प्रगतं अभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनं, प्रवचनं तु पूर्ववत् उक्तः प्रवचनविभागः, इदानीं सूत्रविभागोऽभिधीयते तत्र सूचनात् सूत्रं, तन्यतेऽनेनास्मादस्मिन्निति वा अर्थ इति तन्त्र तथा ग्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ इति ग्रन्थः, पठनं पाठः पठ्यते वा तदिति पाठ: पठ्यते वाऽनेनास्मादस्मिन्निति या अभिधेयमिति पाठः, व्यक्तीक्रियत इति भावार्थः, तथा शास्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मनेति वा शास्त्रं, एकार्थिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चिद्भेदख्यायापनार्थमिति गाथार्थः ॥ नि. (१३१) अनुओगो य नियोगो भास विभासा य वत्तियं चेव । अनुओगस्स उ एए नामा एगट्टिआ पंच ॥ - सूत्रस्यार्थेन अनुयोजनमनुयोगः, अथवा अभिधेयो व्यापारः सूत्रस्य योगः, अनुकूलोऽनुरूपो वा योगोऽनुयोगः, यथा घटशब्देन घटोऽभिधीयते, तथा नियतो निश्चितो वा योगो नियोगः, यथा घटशब्देन घट एवोच्यते न पटादिरिति, तथा भाषणात् भाषा, व्यक्तीकरणमित्यर्थः, यथा घटनात् घटः, चेष्टावानर्थो घट इति, विविधा भाषा विभाषा, पर्यायशब्दैः तत्स्वरूपकथनं, यथा घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति शेषं सुबोधं, अयं गाथा समुदायार्थः, अवयवार्थं तु प्रतिद्वारं वक्ष्यति, तत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रॠमे सति एकार्थिकानुयोगादेर्भेदनोपन्यासान्वाख्यानं अर्थगरीयस्त्वख्यापनार्थं, उक्तं च-'सुत्तधरा अत्थधरो इत्यादि' ।। तत्र अनुयोगाख्यप्रथमद्वारस्वरूपव्याचिख्यासयाऽऽह Page #82 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १३२] ७९ नि. (१३२) नामं ठवणा दविए खित्ते काले य वयण भावे य । एसो अनुओगस्स उ निक्खेवो होइ सत्तविहो । वृ- गमनिका-'नाम' प्राक् निरूपितं, तत्र नामानुयोगो-यस्य जीवादेरनुयोग इति नाम क्रिते, नाम्नो वा अनुयोगो नामानुयोगः, नामव्याख्येत्यर्थः, “स्थापना' अक्षनिक्षेपादिरूपा, तत्र अनुयोगं कुर्वन् कश्चित् स्थाप्यते, स्थापनायामनुयोगः स्थापनानुयोग इति समासः, स्थापना चासौ अनुयोगश्चेति वा, 'द्रव्ये' इति द्रव्यविषयोऽनुयोगो द्रव्यानुयोगः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैः द्रव्ये द्रव्येषु वाऽनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षड्भेदयोजना कार्येति, तत्र द्रव्यानुयोगो द्विविधः-जीवद्रव्यानुयोगः अजीवद्रव्यानुयोगश्च, एकैकः स चतुर्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो जीव एकं द्रव्यं क्षेत्रतोऽसंख्ययेयप्रदेशावगाढः कालतोऽनाद्यपर्यवसितः भावतोऽनन्तज्ञानदर्शनचारित्राचारित्रदेशचारित्र अगुरुलधुपर्यायवान् इति, अजीवद्रव्याणि परमाण्वादीनि, तत्र परमाणुर्द्रव्यत एकं द्रव्यं क्षेत्रत एकप्रदेशावगादः कालतो जघन्येन समयमेकं द्वौ वा उत्कृष्टतस्तु असंख्येया उत्सर्पिण्यवसर्पिण्यः, भावतस्तु एकरस एकवर्णः द्विस्पर्श एकगन्ध इति, एतेषां च स्वस्थानेऽनन्ता रसादिपर्याया एकगुणनितक्तादिभेदेन द्रष्टव्याः, एवं व्यणुका-दीनामप्यनन्तागुरकन्धावसानानां स्वरूपं द्रष्टव्यं, उक्तो द्रव्यानुयोगः, इदानीं द्रव्याणां स च जीवाजीवभेदभिन्नानां अवसेयः, यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोक्तं-“जीवपजवाणं भंते ! किं संखेज्जा असंखेज्जा अणंता ?, गोयमा ! नो संखेज्जा नो असंखेजा अणंता, एवं अजीवपञ्जवाणं पुच्छा उत्तरं च दट्ठव्वं" अलं विस्तरेण ! द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासु निषद्यासु अवस्थितोऽनुयोग करोतीति । एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः क्षेत्राणां जम्बूद्वीपादीनां यथा द्वी पसागरप्रज्ञप्त्या मिति, क्षेत्रेण यथा पृथिवीकायादिसंख्याव्याख्यानं, उक्तं च "जंबुद्दीपमाणं, पुढविजिआणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखिज्जा ॥" क्षेत्रैरनुयोगो यथा “बहुहिं दीवसमुद्देहिं पुढविजिआणमित्यादि" क्षेत्रे तिर्यग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु । कालस्य अनुयोगः समयादिप्ररूपणा, कालानां प्रभूतानां समयादीनां, कालेनानुयोगो यथा-बादरवायुकायिकानां वैक्रियशरीरण्यद्धापल्योपमस्य असंख्यभागमात्रेणापहियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणी भिरपड्रियन्ते प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुष्यां, कालेषु अवसर्पिण्यां त्रिषु कालेषु-सुषमदुष्षमायां चरमभागो दुष्पमसुषमायां दुष्षमायां चेति, उत्सर्पिण्यां कालद्वये-दुष्षमसुषमायां सुषमदुष्षमायां च । वचनस्यानुयोगो यथा इत्थंभूतं एकवचनं, वचनानां द्विवचनबहुवचनानां षोडशानां वा, वचनेनानुयोगो यथा-कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति, वचनैः-स एव बहुभिः असकृद् अभ्यर्थितो वेति, वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तु प्रतिपादयन्ति-वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात्, तस्य चैकत्वादिति भावार्थः । भावानुयोगो द्विधा-आगमतो नोआगमतश्च, Page #83 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -१ आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनां, भावेन संग्रहादिना, उक्तं च-“पंचहिं ठाणेहिं सुत्तं वाएज्जा, तंजहा-संगहट्टयाए १ उवग्गहट्टयाए २ निजरठ्ठयाए ३ सुयपज्जवजातेणं ४ अव्वोच्छित्तीए ५" भावैरेभिरेव समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भावषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् । एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः, उक्तं च भाष्यकारेण - "दब्वे नियमा भावो न विना ते यावि खित्तकालेहिं खित्ते तिण्हवि भयणा काले भयणाए तीसुपि।। इत्यादि। उक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाथार्थः।। साम्प्रतं तत्प्रतिपादकष्टान्तान् प्रतिपादयत्राहनि. (१३३)वच्छगगोणी १ खुज्जा २ सज्झाए ३ चेव बहिरउल्लावो ४ । गामल्लिए ५ य वयणे सत्तेव य हुंति भावंमि । वृतत्र प्रथममुदाहरणं द्रवननुयोगानुयोगयोः वत्सकगौरिति-गोदोहओ जदिजं पाडलाए वच्छयं तं बहुलाए मुयइ बाहुलेरं वा पाडलाए मुयइ, ततो अननुओगो भवति, तस्स य दुद्धकजस्स अपसिद्धी भवति, जदि पुण जं जाए तं ताए मुयइ, तो अनुओगो, तस्स य दुद्धकजस्स पसिद्धी भवति । एवं इहावि जदि जीवलक्टगेण अजीवं पस्त्वेइ अजीवलक्खणेण वा जीवं, तो अननुओगो भवति । तं भावं अन्नहा गेण्हति, तेन अस्थो विसंवदति, अत्येण विसंवयंतेण चरणं, चरणेण मोक्खो, मोक्खभावो दिक्खा निरस्थिआ । अह पुण जीवलक्खणेण जीवं परूवेइ, अजीवलकखणेणं अजीवं, तो अनुओगो, तस्स य कञ्जसिद्धी भवतित्ति, अविगलो अथवगमो, ततो चरणवुड्डी, ततो मोक्खोत्ति । एस पढमदिर्सेतो ॥ क्षेत्राननुयोगानुयोगयोः कुब्जोदाहरणम्-पइट्ठाणे नगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं रोहेति, जाहे य वरिसारत्तो पत्तो ताहे सयं नगरं पडिजाति, एवं कालो बच्चति, अन्नया तेणं रन्ना रोहएणं गएल्ल एणं अत्थाणमंडवियाए निच्छूटं, तस्स य पडिग्गहधारिणी खुजा, अपरिभोगा एसा भूमी, नूणं राया जातुकामो, तीसे य राउलओ जाणसालिओ परिचिओ, ताए तस्स सिटुं, सो पए जाणगाणि पमक्खित्ता पयट्टावियाणि य, तं दद्रूण सेसओ खंधावारो पट्ठिओ, राया रहंमि एकल्लो धूलादिभया गच्छिस्सामित्ति पए पयट्टो, जाव सव्वोऽवि खंधावारो पट्टितआ दिट्ठो, राया चिंतेति-न मया कस्सवि कथितं, कहमेतेहिं नायं?, गविलु परंपरएण जाव खुञ्जत्ति, खुजा पुच्छिता, ताए तह चेव अक्खायं, एस अननुओगो, तीसे मंडवियाए खेत्तं चेव चिन्तिजति, विवरीओ अनुओगो, एवं निप्पदेसमेगन्तनिच्चभेगमागास पडिवञ्जावेंतस्स अननुओगो, सप्पएसादि पुन पडिवज्जावेंतस्स अनुओगोत्ति ॥ ___ कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं-एक्को साधू पादोसियं परिय तो रहसेणं कालं न याणति, सम्मद्दिहिगा य देवया तं हितट्टयाए बोधेति मिच्छादिट्टियाए भएणं, सा तक्कस्स घडियं भरेउं महया महया सद्देणं घोसेति-महितं महितंति, सा तीसे कण्णरोडयं असहतो भणति-अहो तकवेलत्ति, सा पडिभणति-जहा तुझं सज्झायवेलत्ति, ततो साहू उवउंजिऊण Page #84 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १३३ | मिच्छामिदुक्कडं भणति, देवताए अनुसासिओ-मा पुणो एवं काहिसि, मा मिच्छादिहियाए छलिहिजिसि, एस अननुओगों, काले पढियव्वं तो अनुओगो भवति । __ इदानीं वचनविषयं दृष्टान्तद्वयमननुयोगानुयोगयोः प्रदर्श्यते-तत्र प्रथमं बधिरोल्लापोदाहरणम-एगमि गामे बहिरकड़बयं परिवसति, धेरो थेरी य, ताणं पुत्तो तस्स भञ्जा, सो पुत्तो हलं वाहेति, पथिएहिं पंथं पुच्छितो भणति-धरजायगा मज्झ एते बइल्ला, भजाए य से भत्तं आणीयं, तीसे कथेति जहा-बइल्ला सिंगिया, सा भणति-लोणितमलोणितं वा, माताए ते सिद्धयं, सासूए कहियं, सा भणति-थूलं वा बरडं वा वा थेरस्स पोत्तं होहिइ, थेरं सदावेइ,' थेरो भणइ-पिउं ते जीएणं, एगपि तिलं न खामि, एवं जदि एगवयणे परूवितव्वे दुवयणं परूवेति, दुवयणे वा एगवयणं तो अननुओगो, अह तहेव परूवेति, अनुओगो।।। ग्रामेयकोदाहरणं द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति । एगंमि नयरे एगा महिला, सा भत्तारे मए कट्ठादीणिवि ताव अक्कीयाणि, घोच्छामोत्ति अजीवमाणी खुड्डयं घेत्तुं गामे पवुत्था, सो दारओ बडतो मायरं पुच्छति-कहिं मम पिता ?, मओ त्ति, सो केणं जीविताइतो?, भणति-ओलग्गाए, तो भगइ-अहंपि ओलग्गामि, सा भणति-न जाणिहिसि ओलग्गिउं, तो कहं ओलिग्गिजइ ?, भणिओ-विणयं करिज्जासि, केरिसो विणओ?, जोक्कारो कायब्वो नीयं चंकमियव्वं छंदानुवत्तिणा होयब्वं, सो नगरं पधाविओ, अंतरा नेन वाहा मिगाणं निलुक्का दिडा, वड्डेणं सद्देणं जोकारोत्ति भणितं, तेणं सद्देणं मआ पलाणा, तेहिं घेत्तुं पहतो, सब्भावो नेन कहिओ, भणितो तेहिं-जदा एरिसं पेच्छेन्जासि, तदा निलुक्कंतेहिं नीयं आगंतव्वं, न य उल्लविज़ति, सणिवा, ततो नेन रयगा दिठ्ठा, ततो निलकंतो सणिअं एति, तेसिं च रयगाणं पोत्ता हीरंति, थाणयं बद्धं, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओ समावे कहिए मुक्को, तेहिं भणितं-सुद्धं भवतु, एगन्थ बीयाणि वाविजंति, तेन भणिअं-सुद्धं भवतु, तेहिवि पिट्टिओ, सदभावे कहिए मुक्को, एरिसे-बहुं भवतु भंडं (डि) भरेह एयस्स, अन्नस्थ मडयं नीणिजंतं दटुं भणति-बहु भवतु एरिसं, तत्थवि हतो, सब्भावे कहिए मुक्को भणितो एरिसे वुच्चति-अच्चंतविओगो भवतु एरिसेणं, अन्नत्थ विवाहे भणइ-अच्चंतविओगो भवतु एरिसेणं, तत्थवि हतो, सब्भावे कहिए भणितो-एरिसे (सा) णं निचं पिछया होह सासयं च भवतु एयं, अन्नत्य णिअलबद्धयं दंडिअंदळूण भणति-निच्छ एयारिसाण पेच्छंतओ होहि, सासतं च ते भवतु, तत्थवि हतो सब्मावे कहिए मुक्को-एयाओ भे लहुं मोक्खो भवतु, एयं भणिज्जसि, अन्नत्थ मित्ते संघाडं करेंति, तत्थ भणति-एयाओ भेलहु मोक्खो भवतु, तत्थवि हतो सब्भावे कहिते मुक्को एगस्स दंडगकुलपुत्तगस्स अल्लीणो, तत्थ सेवंतो अच्छति । अन्नया दुभिक्खे तस्स कुलपुत्तगस्स अंबिलजवागू सिद्धेल्लिया, भजाए से सो भणति-जाहि महायणमज्झाओ सद्देहि जो भुजति सीतला अजोग्गाह तेन गंतुं सो भणिओ-एहि किराइं सीतलीहोति अंबेल्ली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो-एरिसे कजे णीअं कण्णे कहिञ्जइ, अन्नया घरं पलित्तं, ताहे गंतं सणिअंकण्णे कहेति, जाव सो तहिं अक्खाउं गतो ताव घरं सव्वं झामिअं, तत्थावि अंबाडिओ भणिओ य-एरिसे कजे नवि गम्मति अक्खायएहिं, अप्पणा चेव | 2467 Page #85 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ पाणीयाई काउं गोरसंपि छुब्बइ जहा तहा विज्झाउत्ति, अन्नया धुवंतस्स गोभत्तं छूढ़ । एवं जो अन्नंमि कहेयब्वे अन्नं कहेइ ताहे अननुओगो भवति, सम्म कहिजमाणे अनुओगो भवति। सप्तैव च भवन्ति 'भावे' भावविषये, अननुयोगानुयोगयोः प्रतिपादकानि सप्तोदाहरणानि भवन्तीति गाथार्थंः ।। तानि चामूनिनि. (१३४) सावगभञ्जा १ सत्तवइए २ अ कुंकणगदारए ३ नउले ४ । कमलामेला ५ संबस्स साहस ६ सेणिए कोवो ७ ॥ वृ-तत्र श्रावकभार्योदाहरणं-सावगेन निययभन्जाए वयंसिया विउव्विया दिट्ठा, अज्झोववण्णो, दुब्बलो भवति, महिलाए पुच्छिते निब्बंधे कए सिटुं, ताए भणितं-आनेमि, तेहिं चेव वत्थाभरणेहिं अप्पाणं नेवत्थित्ता अंधयारे अल्लीणा, अच्छितो, पच्छा बिइयदिवसे अधिति पगतो वयं खंडियंति, ताए साभिण्णाणं पत्तियावितो । एवं जो ससमयवत्तव्वयं परसमयवत्तव्वयं भणति, उदइयभावलक्खणेणं उवसमियलक्खणं परवेति, ताहे अननुओगो भवति, सम्म परूविजमाणे अनुओगोत्ति १।। ___ सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः-सत्तपदिगो एगंमि पञ्चंतगामे एगो ओलग्गयमनूसो, साधूमाहणादीणं न सुणेति, न वा अल्लीणति, न वा सेज्जं देति, मा मम धम्मं कहेहिन्ति, ताहे मा सदओ होहामित्ति । अन्नया कया तं गाम साहुणो आगता, पडिस्सयं मग्गंति, ताहे गोट्ठिलएहिं एसो न देतित्ति सोवि एतेहिं पवंचिओ होउत्ति तस्स घरं चिंधिअं, जहा एरिसो तारिसो सावगोत्ति तस्स घरं जाह, तं गता पुच्छंता, दिट्ठो, जाव न चेव आढाति, तत्थेक्केण साहुणा भणिअं-जदि वा न चेव सो एसो अहवा पवंचिता मोत्ति, तं सोऊण पुच्छिता तेन, कथितं जहा ! अम्ह कथितं एरिसो तारिसो सावगोत्ति, सो भणति-अहो अकजं, ममं ताव पवंचतु, ता किं साधुणो पवंचितेन्ति, ताहे मा सारत्ता तेसिं होउत्ति भणति-देमि पडिस्सयं एक्काए ववत्थाए-जदि मम धम्मं न कहेह, साहूहिं कहियं-एवं होउत्ति, दिन्नं घरं, वरिसारते वित्ते आपुच्छंतेहिं धम्मो कहिओ, तत्थ न किंचि तरइ घेत्तुं मूलगुणउत्तरगुणाणं मधुमज्जमंसविरतिं वा, पच्छा सत्तपदिवयं दिन्नं-मारेउकामेणं जावइएणं कालेणं सत्त पदा ओसकिनंति एवइअं कालं पडिक्खित्तुं मारेयव्वं, संबुझिस्सतित्तिकाउं, गता । अन्नया चोरो (रओ) गतो, अवसउणेणं निअत्तो, रत्तिं सणिअंघरं एति, तद्दिवसं च तस्स भगिनी आगएल्लिआ, सा पुरिसणेवत्थिआ भाउजायाए समं गोझपेक्खिया गया, ततो चिरेण आगया, निद्दकंताओ तहेव एक्कमि चेव सयणे सइयाआ, इअरो अ आगओ, ततो पेच्छति, परपुरिसोत्ति असिं करिसित्ता आहणेमित्ति, वतं सुमरियं, ठितो सत्तपदंतरं, एअंमि अंतरे भगिनीअ से बाहा भजाए अकंतिआ, ताए दुक्खाविजंतियाए भणिअंहला ! अवणेहि बाहाओ मे सीसं, तेन सरेण णाया भगिनी एसा मे पुरिसणेवत्थत्ति लज्जितो जातो, अहो मणागं मए अकजं न कयंति । उवणओ जहा सावगभज्जाए, संबुद्धो, विभासा, पव्वइओ २। ___ इदानीं कोङ्कणकदारकोदाहरणम्-कोंकणगविसए एक्को दारगो, तस्स माया मुया, पिता से अन्नमहिलिअं न लभति सवत्तिपुत्तो अस्थित्ति । अन्नदा सपुत्तो कट्ठाणं गतो, ताहेणेण चिंतिअं-एअस्स तणएण महिल न लभामि, मारेमित्ति कंडं खित्तं, आणत्तो-वच्च कंडं आनेहि, Page #86 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १३४] सो पहावितो, अन्नेणं कंडेणं विद्धो, चेडेण भणियं-किं ते कंडं खित्तं, विद्धो मित्ति, पुणोवि खित्तं, रडन्तो मारिओ, पुव्वं अजाणतेण विद्धोमित्ति अननुओगो, मारिजामित्ति एवं नाते अनुओगो, अहवा सारक्खणिज्जं मारेमित्ति अननुओगो, सारखंतस्स अनुओगो । जहा सारक्खणिजं मारेंतो विपरीतं करेति, एवं अन्नं परूवेयव्वं अन्नं परूवेमाणस्स विपरीतत्वात् अननुओगो भवति, जहाभूतं परूवेमाणस्स अनुओगो भवति ३ । नउले उदाहरणं-एगा चारगभडिया गब्मिणी जाया, अन्नावि नउलिया गम्भिणी चेव, तत्थ एगाए राईए ताओ सरिसिआओ पसूआओ, ताए चिंतिअं-मम पुत्तस्स रमणओ भविस्सइ, तस्स पीहयं खीरं च देति । अन्नआ तीसे अविरतिआए खंडतीए जत्थ मंचुल्लिआए सो डिक्करओ उत्तारितो, तत्थ सपेणं चडित्ता खइतो मतो, इतरेण णउलेण ओयरंतो दिवो मंचुल्लिआओ सप्पो, ततो नेनं खंडाखंडिं कतो, ताहे सो तेन रुहिरलित्तेणं तुंडेणं तीसे अविरतियाए मूलं गंतूण चाडूणि करेइ, ताए नायं-एतेण मम पुत्तो खइओ, मुसलेण आहणित्ता मारितो, ताहे धावंती गया पुत्तस्स मूलं, जाव सप्पं खंडाखंडीकयं पासति, ताहे दिगुणतरं अधिर्ति पगता । तीसे अविरइआए पुचि अननुओगो पच्छा अनुओगो, एवं जो अन्न परवेयध्वं अन्नं परूवेति सो अन्नुओगो, जो तं चेव परूवेति तस्स अनुओगो ४ । ___ कमलामेलाउदाहरणं-बारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उक्किट्टो, सव्वेसिं संबादीणं इट्टो, तत्थ य बारवईए वत्थव्वस्स चेव अन्नस्स रन्नो कमलामेलानाम धूओ उक्किट्ठसरीरा, सा य उग्गसेणपुत्तस्स नभसेनस्स वरेलिया, इतो य नारदो सागरचंदस्स कुमारस्स सगासं आगतो, अब्भुडिओ, उवविढे समाणे पुच्छति-भगवं ! किंचि अच्छेरयं दिटुं ?, आमं दिटुं, कहिं ? कहेह, इहेव बारवईए कमलामेलानाम दारिया, कस्सइ दिण्णिआ ?, आमं, कथं मम ताए समं संपओगो भवेज्जा ?, न याणामित्ति भणित्ता गतो । सो य सागरचंदो तं सोऊण नवि आसने नवि सयने धितिं लभति, तं दारियं फलए लिहंतो णामं च गिण्हतो अच्छति, नारदोऽवि कमलामेलाए अंतिअंगतो, ताएवि पुच्छिओ-किंचि अच्छेरयं दिठ्ठपुव्वंति, सो भणति-दुवे दिहाणि, रूवेण सागरचंदो विरूवत्तणेण नभसेनओ, सागरचंदे मुच्छिता नहसेनए विरत्ता, नारएण समासासिता, तेन गंतं आइक्खितं-जहा इच्छतित्ति । ताहे सागरचंदस्स माता अन्ने अ कुमारा आदण्णा मअइत्ति, संबो आगतो जाव पेच्छति सागरचंदं विलवमाणं, ताहे नेन पच्छतो ठाइऊण अच्छीणि दोहिवि हत्येहि छादिताणि, सागरचंदेण भणितं कमलामेलत्ति, संवेण भणितं-णाहं कमलामेला, कमलामेलोऽहं, सागरचंदेण भणितं-आमं तुमं चेव ममं मिवमलकमलदललोअणि कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज्जं पाएता अब्भुवगच्छाविओ, विगतमदो चिंतेति-अहो मए आलो अब्भुवगओ, इदानीं किं सक्कमण्णहाकाउं?, निव्वहियव्वंति पजण्णं पन्नत्ति मग्गिऊण जंदिवसं तस्स नभसेनस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उज्जाणं गंतुं नारदस्स सरहस्सं दारिया सुरंगाए उनाणं नेत्तुं सागरचंदो परिणाविओ, ते तत्थ किहुंता अच्छंति । इतरे य तं दारियं न पेच्छंति, मग्गंतेहिं उज्जाणे दिट्ठा, विजाहररूवा विउब्विया, नारायणो सबलो निग्गओ, जाव अपच्छिमं संबरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिन्ना, णभसेण तणया अ खमाविया । एत्थ सागरचंदस्स Page #87 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ संब कमलामेलं अननुओगो नाहं कमलामेलेति भणिते अनुओगो, एवं जो विवरीयं परूवेति तस्स अननुओगो जहाभावं परूवेमाणस्स अनुओगो ५ । संबस्स साहसोदाहरणं - जंबूवई नारायणं भणति -एक्कावि मए पुत्तस्स अनाडिया न दिट्ठा, नारायण भणितं - अज दाएमि, ताहे नारायणेण जंबूवतीअ आभीरीरूवं कयं, दोवि तक्कं घेत्तुं बारवईमोइण्णाणि, महियं विक्किणंति, संबेण दिट्ठाणि, आभीरी भणिता - एहि महिअं कीणामित्ति, सा अनुगच्छति, आभीरो मग्गेण एति, सो एक्कं देउलिअं पविसइ, सा आभीरी भणति - नाहं पविसामि किंतु मोल्लं देहि तो एत्थ चैव ठितो तक्कं गेण्हाहि, सो भणति - अवस्स पविसितव्वं, सा नेच्छति, ताहे हत्थे लग्गो, आभीरो उद्घाइऊण लग्गो समं, संबो आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, अंगुडीकाऊण पलातो, बिईयदिवसे मड्डाए आनिजंतो खीलयं घडतो एइ, जोक्कारे कए वासुदेवेण पुच्छिओ-किं एवं घडिज्जतित्ति, भणति - जो पारिओसियं बोल्लं काहिति तस्स मुहे खोट्टिजिहित्ति । पढमं अननुओगो नोत अनुओगो, एवं जो विवरीयं परूवेति तस्स अननुओगो इतरस्स अनुओगो ६ । श्रेणिकविषयकोपोदाहरणं - रायगिहे नगरे सेणिओ राया, चेल्लणा तस्स भज्जा, सा वद्धमाणसामिमपच्छिमतित्थगरं वंदित्ता वेयालियं माहमासे पविसति, पच्छा साहू दिट्ठो पडिमा पडिवण्णओ, तीए रत्तिं सुत्तिआए हत्थो किहवि विलंबिओ, जया सीतेण गहिओ तदा चेतितं, पवेसितो हत्थो, तस्स हत्थस्स तणएणं सव्वं सरीरं सीतेण गहिअं, तीए भणिअं-स तवस्सी किं करिस्सति संपयं ? । पच्छा सेणिएण चिंतियं-संगारदिण्णओ से कोई, रुट्टेण कल्लं अभओ भणिओ-सिग्घं अंतेउरं पलीवेहि, सेपिओ गतो सामिसगासं, अभएन हत्थिसाला पलीविया, सेणिओ सामिं पुच्छति चेल्लणा किं एगपत्ती अणेगपत्ती ?, सामिणा भणिअं - एगपत्ती, तामा इज्झहितिथि तुरितं निग्गओ अभओ निष्फिइति, सेणिएणं भणिअं-पलीवितं ?, सो भणति आमं, तुमं किं न पविट्ठो ?, भणति - अहं पव्वइस्सामि किं मे अग्गिणा ?, पच्छा नेन चिंतिअं मा छड्डजिहितित्ति भणितं न उज्झत्ति । सेणियस्स चेल्लणाए पुव्विं अननुओगो पुच्छिए अनुओगो, एवं विवरी परूविए अननुओगो जहाभावे परूविए अनुओगो ७ ॥ इत्थं तावदनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाह नि. (१३५) कट्ठे १ पुत्ये २ चित्ते ३ सिरिधरिए ४ पुंड ५ देसिए ६ चेव । भागविभासए वा वत्तीकरणे अ आहरणा || वृ- तत्र 'काष्ठ' इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः खल्वाकारमात्रं करोति, कश्चित्स्थूलावयवनिष्पत्ति, कश्चित् पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिमिति, एवं काष्ठकल्पं सामायिकादिसूत्रं, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधाऽर्थमभिधत्ते यथा समभावः सामायिक, समानां वा आयः समायः स एव स्वार्थिकप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थं भाषते स व्यक्तिकर इति, स निश्चयतश्चतुर्दशपूर्वविदेश, इह च भाषकादिस्वरूपव्याख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, कुतः ?, ८४ Page #88 -------------------------------------------------------------------------- ________________ ८५ उपोद्घातः - [नि. १३५] भाषादीनां तत्प्रभवत्वात् १ । इदानीं पुस्तविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमानं करोति, कश्चित् स्थूरावयवनिष्पत्ति, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दान्तिकयोजना पूर्ववत् २ इदानीं चित्रविषयो दृष्टान्तः-यथा चित्रकर्मणि कश्चित् वर्तिकाभिराकारमात्रिं करोति, कश्चित्तु हरितालादिवर्णोद्भदं, कश्चित्त्वशेष्पर्यायैर्निष्पादयति, दाटन्तिकयोजना पूर्ववत् ३ | श्रीगृहिकोदाहरणं श्रीगृहं-भाण्डागारं तदस्यास्तीति ‘अत इनिठनौ' इति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः-तत्र कश्चिद् रत्नानां भाजनमेव वेत्ति-इह भाजने रत्नानीति, कश्चित्तुं जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकायदो द्रष्टव्याः ४। तथा 'पॉर्ड' इति पुण्डरीकं पद्यं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयं ५ । इदानीं देशिकविषयमुदाहरणं-देशनं देशः कथनमित्यर्थः, तदस्यास्तीति देशिकःयथा कश्चिद्देशिकः पन्थानं पृष्टः दिडमात्रमेव कथयति, कश्चित् तद्यवस्थिगतग्रामनगरादिभेदेन, कश्चित् पुनस्तदुत्थगुणदोषभेदेन कथयतीति, दान्तिकयोजना पूर्ववत् ज्ञेया ६ । एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इति गाथार्थः ।। इत्थं तावद्विभाग उक्तः, इदानी द्वारविधिमवसरप्राप्तं विहाय व्याख्यानविधि प्रतिपादयन्नाहनि. (१३६)गोणी १ चंदनकथा २ चेडीओ ३ सावए ४ बहिर ५ गोहे ६ । टंकणओ ववहारो ७, पडिवक्खो आयरियसीसे ।। वृ- आह-चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थ प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवण-सुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः ? अनुगमान्तर्भावात्, अन्तर्भावस्तु व्याख्याङ्गत्वात् इति । आह-यद्यसावनुगमाङ्गं ततः किमित्ययं द्वारविधेः पूर्व प्रतिपाद्यते?, उच्यते, द्वारविधैरपि बहुवक्तव्यत्वात् मा भूदहापि व्याख्याविधेर्विपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यो गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधाचेव शृणोतीति । आह-यद्येवं व्याख्यानविधिरनुगमाङ्गं इहावतार्योच्यते तत्कथं द्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थं, विशेषेण सूत्रक्याख्यायां आचार्यः शिष्यो वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः-प्रक्रान्तगाथाव्याख्या-तत्र गोष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता दृष्टान्ताः, एक आचार्यस्य एकः शिष्यस्येति द्वौ वा एकस्मिन्नेवावतार्याविति ।। एगंमि नगरे एगेन कस्सइ धुत्तस्स सगासाओ गावी रोगिता उद्वितुंपि असमत्था निविठ्ठा चेव किणिता, सो तं पडिविक्विणति, कायगा भणंति-पेच्छामो से गतिपयारं तो किणीहामो, सो भणति-मएवि उवविट्ठा चेव गहिया, जदि पडिहाति ता तुम्हेवि एवमेव गिण्हह । एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति-मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासे न सोअव्वं, संसइयपयत्थंमि मिच्छत्तसंभवा, जो पुन अविकलागोविक्किणगो इव अक्खेवणिण्णयपसंगपारगो तस्स सगासे सोयव्वं, सीसोऽवि जो अवियारियगाही पढमगोविक्कणगोव्व सो अजोग्गो इतरो जोग्गोत्ति ११ चंदणनकंथोदाहरणं-बारवईए वासुदेवस्स तिन्नि भेरीओ, तं जहा-संगामिआ उब्भुतिया कोमुतिया, तिन्निवि गोसीसचंदनमइयाआ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुव Page #89 -------------------------------------------------------------------------- ________________ ८६ आवश्यक मूलसूत्रम् -१ समणी, तीसे उप्पत्ती कहिज्जइ-सक्को सुरमज्झे वासुदेवस्स गुणकित्तणं करेति अहो उत्तमपुरिसाणं गुणा, एते अवगुणं न गेहंति नीएण य न जुज्झंति, तत्थेगो देवो असद्दहंतो आगतो, वासुदेवोऽवि जिणसगासं बंदओ पडिओ, सो अंतराले कालसुणयरूवं मययं विउव्वेति वावण्णं दुब्भिगंधं, तस्स गंधेण सव्वी लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणितं चनेन अहो कालसुणगस्सेतस्स पंडुरा दंता सोहंति, देवो चिंतितो सच्चं सच्चं गुणग्गाही । ततो वासुदेवस्स आसरयणं महाय पधावितो, सो वंडुरापालएण नाओ, तेन कुवितं कुमारा रायाणो य निग्गया, तेन देवेन हयविहया काऊण धाडिओ, वासुदेवोऽवि निग्गओ, भणति-मम कीस आसरयणं हरसि ?, देवो भणति मं जुज्झे पराजिणिऊण गेण्ह, वासुदेवेण भणियं-बाढं, किह जुज्झामो ? तुमं भूमीए अहं रहेण, ता रहं गिण्ह, देवो भणति अलं रहेणंति, एवं आसहत्थीवि पडिसिद्धा, बाहुजुद्धादियाइं सव्वाइं पडिसेहेइ, भणइ य-अहिद्वाणजुद्धं देहि, वासुदेवेण भणिअं पराजिओऽ हं, नेहि आसरयणं, नाहं नीयजुज्झेण जुज्झामि ततो देवो तुट्ठो भणितादिओ-वरेहि वरं, किं ते देमि ?, वासुदेवेण भणिअं - असिवोवसमणी भेरी देहि, तेन दिन्ना, एसुप्पत्ती भेरीए । तहिं सा छण्हं छण्हं मासाणं वज्रति, पञ्चप्पण्णा रोगा वाही वा उवसमंति, नवगा वि छम्मासे न उप्पजंति, जो सद्दं सुणेति । तत्थऽन्नदा आगंतुओ वाणिअओ, सो अतीव दाहज्जरेण अभिभूतो भेरीपालयं भाइ-गेह तुमं सयसहस्सं, मम एत्तो पलमेत्तं देहि, तेन लोभेन दिन्नं, तत्थ अन्ना चंदनथिग्गलिआ दिन्ना, एवं अन्नेवि अन्नेणवि मग्गितो दिन्नं च सा चंदनकंथा जाता, अन्नदा असिवे वासुदेवेन ताडाविया, जाव तं चैव सभं न पूरेति, तेन भणिअं - जोएह भेरिं, दिट्ठा कंधीकता, सो भेरिवालो ववरोविओ, अन्ना भेरी अड्डमभत्तेणाराहइत्ता लद्धा, अन्नो भेरिवालो कओ, सो आयरक्खेण रक्खति, सो पूइतो जो सीसो सुत्तत्थं चंदणकंथव्व परमतादीहिं । मीसेति गलितमहवा सिक्खितमाणी न सो जोग्गो ॥ कंथीकतसुत्तत्यो गुरुवि जोग्गो न भासितव्यस्स । अविनासियसुत्तत्था सीसायरिया विनिधिट्टा || इदानीं चेट्युदाहरणम् - वसंतपुरे जुण्णसेद्विधूता, णवगस्स य सेट्ठिस्स धूओ, तासिं पीई, तहवि से अत्थि वेरी अम्हे एएहिं उव्वट्टिताणि, ताओ अन्नआ कयावि मज्जितुं गताओ, तत्थ जा सा नवगस्स धूआ, सा तिलगचोद्दसगेणं अलंकारेण अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेट्ठिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अक्कोसंती गता, ता मातापितीणं सिद्धं, ताणि भांति तुहिक्का अच्छाहि, णवगस्स धूआ ण्हाइत्ता नियगधरं गया, अम्मापिईहिंसाहइ, तेहिं मग्गियं, न देंति, राउले ववहारो, तत्थ नत्थि सक्खी, कारणिया भणंति-चेडीओ वाहिज्जंतु, तेहिं वाहित्ता भणिता जति तुज्झच्चयं ता आविंध, ताहे सा जुण्णसेट्ठिचेडी जं हत्थे तं पाए, न जाणति, तं च से असिलिडं, ताहे तेहिं नाअं जहा एयाई इमीसे न होंति, ताहे इतरी भणिआ-तुमे आविंध, ताए कमेण आविद्धं, सिलिट्टं च से जायं, भणिया य-मेल्लाहि, ताए तहेव निच्चं आमुचंतीए पडिवाडीए आमुक्कं ताहे सो जुण्णसेट्ठी डंडितो । जहा सो एगभविअं मरणं पत्तो, एवायरिओवि जं अन्नत्थ तं अन्नहिं संघाडेति, अन्नवत्तव्वाओ तत्थ Page #90 -------------------------------------------------------------------------- ________________ ८७ उपोद्धातः - [नि. १३६] अन्नत्थ परूवेति उस्सग्गादिआओ, एवं सो संसारदंडेण दंडिजति, तारिसस्स पासे न सोतव्यं, जहा सा चेडी जसं पत्ता, एवं चेवायरिओ जो न विसंवाएति, तेन अरिहंताणं आणा कता भवति, तारिसस्स पासे सोयव्वं । एत्थ गाथा अत्थाणथनिउत्ताऽऽभरणाणं जुण्णसेट्ठिधूअव्व । न गुरू विधिभणिते वा विवरीयनिओअओ सीसो ।। सत्थाणत्थनिउत्ता ईसरधूआ सभूसणाणं वा होइ गूरू सीसोऽविअ विनिओअं तो जहा भणितं ।। श्रावकोदाहरणं पूर्ववत्-नवरमुपंसहारः चिरपरिचितंपि न सरति सुत्तत्थं सावगो सभज्ज व । जो न सो जोग्गो सीसो गुरुत्तणं तस्स दूरेणं ।। बधिरगोदाहरणं पूर्ववदेव, उपसंहारस्तु गाथयोच्यते अन्नं पुट्ठो अन्नं जो साहइ सो गुरू न बहिरो व्व । न य सीसो जो अन्नं सुणेति अनुभासए अन्नं ॥ एवं गोधोदाहरणोपसंहारोऽपि वक्तव्यः ६ । इदानीं टङ्कणकोदाहरणं-उत्तरावहे टंकणा नाम मेच्छा, ते सुवण्णेणं दक्खिणावहाइं भंडाई गेहंति, ते य परोप्परं भासं न जाणंति, पच्छा पुंजं करेंति, हत्थेण उ छाएंति, जाव इच्छा न पूरति ताव न अवणेति, पुण्णे अवनेंति, एवं तेसिं इच्छियपडिच्छियववहारो एवं-अक्खेवनिण्णयपसंगदाणग्गहणाणुवत्तिणो दोवि । जोग्गा सीसायरिआ टंकणवणिओवमा एसा ।। ___ इत्थमुक्तप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः-प्रतिपक्षः आचार्यशिष्ययोर्यथायोगं योजनीयः, स च योजित एवेति गाथार्थः ।। इदानीं विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाहनि. (१३७) कस्स न होही येसो अनभुवगओअ निरूवगारी अ। अप्पच्छंदमईओ पट्ठिअओ गंतुकामो अ॥ वृ-आह-शिष्यदोषगुणानां विशेषाभिधानं किमर्थम् ? उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात्; अयोग्याय च गुरुपदनिबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् । कस्या न भविष्यति द्वेष्यः-अप्रीतिकरः, यः किम्भूतः ?-न अभ्युपगतः अनभ्युपगतः श्रुतोयसंपदाऽनुपसंपन्न इति भावार्थः, उपसंपन्नोऽपि न सर्व एवाद्वेष्यो भवतीत्यत आह-'निरुपकारी च' निरुपकतुं शीलमस्येति निरुपकारी, गुरोरकृत्यकारीत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्यत् आहआत्मच्छन्दा आत्मायत्ता मतिर्यस्य कार्येषु असावात्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्यः अत आह-'प्रस्थितए:' संप्रस्थितद्वितीय इति, गन्तुकामश्च गन्तुकामोऽभिधीयते यो हि सदैव गन्तुमना व्यवतिष्ठते, वक्ति च श्रुतस्कन्धादिप-रिसमाप्ताववश्यमहं यास्यामि, क इहावतिष्ठते इति, अयमयोग्यः शिष्य इति गाथार्थः ।। नि. (१३८) विणओणएहिं कयपंजलीहि छंदमनुअत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥ Page #91 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१. वृ.इदानीं दोषपरि-ज्ञानपूर्वकत्वात् गुणाः प्रतिपाद्यन्ते-विनयः-अभिवन्दना-दिलक्षणः तेन अवनताः विनयावनताः तैरित्थंभूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राजलयः तैः, तथा छन्दो-गुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थ-नकरणकारणादिनाऽनुवर्तयद्भिः आराधितो गुरुजनः, 'श्रुतं' सूत्रार्थोभयरूपं 'बहुविधं' अनेकप्रकारं 'लघु' शीघ्रं 'ददाति' प्रयच्छतीति गाथार्थः । इदानीं प्रकारान्तरेण शिष्यपरीक्षां प्रतिपादयन्नाहनि. (१३९) सेलधण कुडग चालनि परिपूणगं हंस महिस मेसे अ । मसग जलूग बिराली जाहग गो भेरि आभीरी ॥ वृ- एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति । किंच चरियं च कप्पितं वा आहरणं दुविहमेव नायव्यं । अत्यस्स साहणट्ठा इंधणमिव ओदणहाए । तत्थ इमं कप्पिअं जहा-मुग्गसेलो पुक्खलसंवट्टओ अ महामेहो जंबूदीवप्पमाणो, तत्थ नारयत्थाणीओ कलहं आलाएति-मुग्गसेलं भणति-तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति-जहाणं एगाए धाराए विराएमि, सेलो उप्पासितो भणति-जदि मे तिलतुसमितभागंपि उल्ले ति तो नामं न वहामि, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सव्वादरेण वरिसिउमारद्धो जुगप्पहाणाहि धाराहि, सत्तरते वुढे चिंतेति-विराओ होहित्ति ठिओ, पाणिए ओसरिए इतरो मिसिमिसिंतो उज्जलतरो जातो भणति-जोहारोत्ति, ताहे मेहो लज्जितो गतो । एवं चेव कोइ सीसो मुग्गसेलसमाणो एगमवि पदं न लग्गति, अन्नो आयरिओ गज्जंतो आगतो, अहं णं गाहेमित्ति, आह आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः ॥ ताहे पढावेउमारद्धो, न सक्किओ, लजिओ गओ, एरिसस्स न दायव्वं, किं कारणं? - आयरिए सुत्तंमि अ परिवादो सुत्तअत्थपलिमंथो । अन्नेसिंपिय हानी पुट्ठावि न दुद्धया वंझा ।। पडिवक्खा कण्ह भूमी बुढेवि दोणमेहे न कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इअ देयमछित्तिकारंमि ।। इदानीं कुटोदाहरणम्- कुटा घटा उच्यन्ते, ते दुविहा-नवा जुण्णा य, जुण्णा दुविहा-भाविया अभाविया य, भाविआ दुविहा-पसत्थभाविआ अपसत्थभाविआ य, पसत्था-अगुरुतुरुक्कादीहिं, अपसत्या-पलंडुलसुणमादीहिं, पसत्यभाविया वम्मा अवम्मा य, एवं अपसत्थावि, जे अपसत्था अवम्मा जे य पसत्था वम्मा ते न सुंदरा, इतरे सुंदरा, अभाविता न केणइ भाविता-नवगा आवागातो उत्तारितमेत्तगा, एवं चेव सीसगा नवगा-जे मिच्छद्दिट्टी तप्पढमयाए गाहिज्जंति, जुग्णावि जे अभाविता ते सुंदरा कुप्पवयणपासत्थेहिं भाविता एवमेव भावकुडा । संविग्गेहिं पसत्था वम्माऽवम्मा य तह चेव ।। Page #92 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १३९] जे अपसत्था वम्मा जे य पसत्था संविग्गा य अवश्मा एते लट्ठगा, इतरेवि अवम्मा । अहवा कूडा चउव्विहा-छिड्डकुडे १ बोडकुडे २ खंडकुडे ३ संपुण्णकुडे ४ इति, छिड्डो जो मूले छिड्डो, बोडओ जस्स ओट्ठा नत्थि, खंडो एगं ओठ्ठपुडं नस्थि, संपुण्णो सव्वंगो चेव, छिड्डे जं छूढं तं गलति, बोडे तावतिअंठाति, खंडे एगेण पासेण छड्डिजइ, जदि इच्छा थोवेणवि रुब्भइ, एस विसेसो बोडखंडाणं, संपुण्णो सव्वं धरेति, एवं चेव सीसा चत्तारि समोतारेयव्वा । चालन्युदाहरणम्-चालनी-लोकप्रसिद्धा यया कणिकादि चाल्यते, जह चालनीए उदयं छुब्भंतं तक्खण अधोनीति । तह सुत्तत्थपयाई जस्स तु सो चालणिसमाणो । तथा च शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्यकृता सेलेयछिद्दचालणि मिहो कहा सोउ उट्ठियाणं तु । छिड्डाह तत्थ बेठ्ठो सुमरिंसु सरामि नेयाणी ।। एगेन विसति बितिएण नीति कण्नेन चालण आह । धन्नु त्थ आह सेलो जं पविसइ नीइ वा तुब्भण ।। तावसखउरकढिणयं चालणिपडिवक्खु न सवइ दवंपि । इदानी परिपूणकोदाहरणम्-तत्र परिपूर्णकः घृतपूर्णक्षीरकगालनकं चिटिकावासो वा, तेन ह्याभीर्यः किल घृतं गालयन्ति, स च कचवरं धारयति घृतमुज्झति, एवं वक्खाणादिसु दोसे हिययंमि ठवेति मुअति गुणजालं । सीसो सो उ अजोग्गो भणिओ परिपूणगसमाणो । आह-सर्वज्ञमतेऽपि दोषसंभव इत्ययुक्तं, सत्यमुक्तमेव भाष्यकृता सव्वन्नुपमाणाओ दोसा न हुं संति जिनमए किं चि । जं अनुवउत्तकहणं अपत्तमासज्ज व भवंति ॥ इदानी हंसोदाहरणम् . अंबत्तणेण जीहाइ कूइआ होइ खीरमुदगंमि । हंसो मोत्तूण जलं आपियइ पयं तह सुसीसो ॥ मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए । गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ।। इदानीं महिषोदाहरणम् - सयमवि न पियइ महिसो न य जूहं पियइ लोलियं उदयं । विग्गहविगहाहि तहा अथक्कपुच्छाहि य कुसीसो ।। मेषोदाहरणम् - अवि गोप्पदंमिवि पिवे सुढिओ तणुअत्तणेण तुंडस्स । न करेति कलुसमुदगं मेसो एवं सुसीसोऽवि ।। मशकोदाहरणम् __ मसगा व्य तुदं जच्चादिएहि निच्छुडमते कुसीसोऽवि । Page #93 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ जलुकोदाहरणम् – जलूगा व अदूमंतो पिबति सुसीसोऽवि सुयनाणं । बिराल्युदाहरणम् - छड्डेउं भूमीए जह खीरं पिबति दुट्ठमज्जारी । परिसुट्टियाण पासे सिकखति एवं विनयभंसी ॥ जाहकस्तिर्यग्विशेषः, तदुदाहरणम् – पातुं थोवं खीरं पासाणि जाहओ लिहइ । एमेव जितं काउं पुच्छति मतिमं न खेदेति ।। गोउदाहरणम् –एगेन धम्मट्टितेण चाउव्वेजाण गावी दिन्ना, ते भणंति-परिवाडीए दुज्झउ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति-अज्ज चेव मन्झ दुद्धं, कल्लं अन्नस्स होहिति, ता किं मम तणपाणिएण इह हारवितेण?, न दिन्नं, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिज्जाइयाणं, तद्दव्वण्णदव्ववोच्छेदो, उक्तं च अन्नो दोज्झति कल्लं निरत्ययं से वहामि किं चारिं ?। चउचरणगवी उ मता अवण्णहानी उ बडुआणं ॥ प्रतिपक्षगौः-मा मे होन्ज अवण्णो गोवज्झा मा पुणो व न लभेजा । वयमवि दोन्झामो पुण अनुग्गही अन्नदूहेऽवि । दान्तिकयोजना - सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति । न करेंति सुत्तहानी अन्नत्थवि दुल्लहं तेसिं ।। अविनीयत्तणओ। भेर्युदाहरणं पूर्ववत् । आभीर्युदाहरणम् - आभीराणि धयं गड्डीए धेत्तूण पट्टणं विक्षिणाणि गयाणि, आढत्ते मप्पे आभीरी हेट्टओ ठिता पडिच्छति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अनुवउत्तं प्पिणा णे गहणे वा अंतरे वारगो भग्गो, आभीरी भणति - आ सच्च गामेल्लग ! किं ते कडं ?, इतरोऽवि आह-तमं उम्मत्ता अन्नं पलोएसि अन्नं गेण्हसि, ताणं कलहो, पिट्टापिट्टी जाता, सेसंपि घयं पडियं, उसूरए जंताणं सेसधयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो संयुत्ताणि । एवं जो सीसो पच्चुच्चारादि करेंतो अन्नहा परूवेतो पढंतो वा सिक्खावितो भणति-तुमे चेव एवं वक्खाणिअं कहअिं वा - मा निण्हवेहि दाउं उवजुंजिअ देहि किंचि चितेहि । बच्चामेलियदाणे किलिस्ससि तं चऽहं चेव ॥ पडिवक्खे कहाणगं पूर्ववत् नानात्वं प्रदर्श्यते, भग्गे वा रगे उत्तिण्णो, दोहिवि तुरितं तुरितं कप्परेहिं घतं लइअं, थेवं नटुं, सो आभीरो भणत्तिमए छण सुटु पणामितं, सावि भणति -मए न सुटु गहियं । एवं आयरिएण आलावगे दिन्ने विनासितो, पच्छा आयरिओ भणति-मा एवं कुट्टेहि, मया अनुवउत्तेण दिण्णो त्ति, सीसो भणति-मए न सुटु गहितोत्ति । अहवा जहा आभीरोजाणति-एवड्डा धारा धडे माइत्ति, एवं आयरिओऽवि जाणति-एव९ आलावगं सक्केहिति गेण्हिउंति गाथार्थः ॥ ___ इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरूपोद्घातदर्शनायाह-- Page #94 -------------------------------------------------------------------------- ________________ उपोद्घातः - नि. १४०] नि. (१४०)उद्देसे १ निद्देसे २ निग्गमे ३ खित्त ४ काल ५ पुरिसे ६अ। कारण ७ पच्चय ८ लक्खण ९ नए १० समोआरणा ११ऽनुमए १२ ॥ नि. (१४१) किं १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ केचिरं १९ हवइ कालं । कइ २० संतर २१ मविरहिअं २२ भवा २३ गरिस २४ फासण २५ निरुत्ती २६ ॥ वृ-उद्देसो वक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशन मुद्देशः-सामान्याभिधानं अध्ययनमिति, निर्देशनं निर्देशः-विशेषाभिधानं सामायिकमिति, तथा निर्गमणं निर्गमः, कुतोऽस्य निर्गमणमिति वाच्यं, क्षेत्रं वक्तव्यं कस्मिन् क्षेत्रे ?, कालो वक्तव्यः कस्मिन् काले ?, पुरुषश्च वक्तव्यः कुतः पुरुषात् ?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति ?, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमुपदिष्टं ? को वा गणधराणां श्रवण इति, तथ लक्षणं वक्तव्यं श्रद्धानादि, तथा नया-नैगमादयः, तथा तेषामेव सववंतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च 'मूढणइयं सुयं कालियं तु' इत्यादि, ‘अनुमतं' इति कस्य व्यवहारादेः किमनुमतं सामायिकमिति, वक्ष्यति-'तवसंजमो अनुमओ' इत्यादि, किं सामायिकम् ? 'जीवो गुणपडिवण्णो' इत्यादि वक्ष्यति, कतिविधं सामायिकं ? 'सामाइयं च तिविहं सम्मत्तं सुयं तहा चरित्तं च' इत्यादि प्रतिपादयिष्या ते, कस्य सामायिकमिति, वक्ष्यति-'जस्स सामाणिओ अप्पा' इत्यादि, क सामायिकं, क्षेत्रादाविति, वक्ष्यति - 'खेतकाल दिसि गति भविय' इत्यादि, केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति-सव्वगतं सम्मत्तं सुए चरित्ते न पजवा सब्वे' इत्यादि, कथमवाप्यते ?, वक्ष्यति-'माणुस्सखित्तजाइ' इत्यादि, कियच्चिरं भवति? कालमिति, वक्ष्यति -‘सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइ ठिती' इत्यादि, 'कति' इति कियन्तः प्रतिपद्यन्ते? पूर्वप्रतिपन्ना वेति वक्तव्यं, वक्ष्यति च-'सम्मत्तदेसविरया पलियस्स असंखभागमित्ता उ' इत्यादि, 'सान्तरं' इति सह अन्तरेण वर्तते इति सान्तरं, किं सान्तरं निरंतरं वा ?, यदि सान्तरं किमन्तरं भवति?, वक्ष्यति 'कालमनंतं च सुते अद्धापरियट्टगो य देसूणो' इत्यादि, 'अविरहितं' इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति -'सुतसम्मअगारीणं आवलियासणखभाग' इत्यादि, तथा 'भवा' इति कियतो भवान्तुत्कृष्टतः खल्ववाप्यन्ते 'सम्मत्तदेसविरता पलियस्स असंखभागमित्ता उ । अट्ठभवा उ चरित्ते' इत्यादि, आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, 'तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होति विरईए । एगभवे आगरिसा' इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृशन्तीति, वक्ष्यति-सम्मत्तचरणसहिआ सव्वं लोगं फुसे निरवसेसस' इत्यादि, निश्चिता उक्तिनिरुक्तिर्वक्तव्या-‘सम्मद्दिट्ठी अमोहो सोही सब्भाव दंसणे बाही' इत्यादि वक्ष्यति । अयं तावद्गाथाद्वयसमुदायार्थः, अवयवार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः । अत्र कश्चिदाह-पूर्वमध्ययनं सामायिकं तस्यानुयोगद्वारचतुष्टयमुपन्यस्तं, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्तौ, तथौधनामनिष्पन्ननिक्षेपद्वये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अत्र द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यं, अन्यथा तद्भहणमन्तरेण द्वारोपन्यासादय एवं न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्र इह त्वर्थानुगम al Page #95 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ द्वाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियत इति । __ आह-यद्येव निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात्, तथा च 'आत्मागम' इत्याधुक्तं, ततश्च तीर्थकरगणधरेभ्य एव निर्गतमिति गम्यते इति, उच्यते, सत्यं किंतु इह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति, वक्ष्यते-वर्धमानो गौतमादयश्चेति, यथा च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टमित्यतोऽदोष इति । आह-यद्येव लक्षणं न वक्तव्यं, उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽवतारितत्वात, प्रमाणद्वारे च जीवगुणप्रमाणे आगमे इति, उच्यते, तत्र निर्देशमात्रत्वात्, इह तु प्रपञ्चतोऽभिधानाददोषः, अथवा तत्र श्रुतसामायिकत्यैवोक्तं, इह तु चतुर्णामपि लक्षणाभिधानाददोषः। आह-नयाः प्रमाणद्वार एवोक्ताः किमिहोच्यन्ते ?, स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति, उच्यते, प्रमाणद्वारोक्ता एवेह व्याख्यायन्ते, अथवा प्रमाणद्वाराधिकारात्तत्र प्रमाणभावमात्रमुक्तं, इह तु स्वरूपावधारणमवतारो वाऽऽरभ्यते, एते च सर्व एव सामायिकसमुदायार्थमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाः ‘सूत्रविनियोगिनः, मूलद्वारोपन्यस्तनयास्तु सूत्रव्याख्योपयोगिन एवेति । आह-प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेव, ततश्च किं सामायिक-मित्याशङ्कानुपपत्तिः, उच्यते, जीवगुणत्वे ज्ञानत्वे च सत्मपि किं तज्जीव एव आहोस्विद् जीवादन्यदिति संशयः, तदुच्छित्त्यर्थमुपन्यासाददोषः । __ आह-नामद्वारे क्षायोपशमिकं सामायिकमुक्तं तत्तदावरणक्षोपशमाल्लभ्यत इति गम्यत एव, अतः कथं लभ्यत इत्यतिरिच्यते, न, क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनादिति । एवं यदुपक्रमनिक्षेपद्वारद्वयाभिहित मपि पुनः प्रतिपादयति अनुगमद्वारावसरे तदशेषं निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति । आह-उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपो रातः शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः ? उच्यते, उपक्रमो ह्युद्देशमात्रनियतः, तदुहिष्ट-वस्तुप्रबोधनफलस्तु प्रायोणोपोद्घातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते। तत्रोद्देशद्वारावयवार्थप्रतिपादनायेदमाहनि. (१४२) नामं ठवणा दविए खेत्ते काले समास उद्देसे । उद्देसुद्देसंमि अ भावंमि अहोइ अट्ठमओ ॥ वृ-तत्र नामोद्देसः यस्या जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः, स्थापनोद्देशः-स्थापनाभिधानं उद्देशन्यासो वा, 'द्रव्य' इति द्रव्यविषय उद्देशो द्रव्योद्देशः, सच आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, द्रव्यस्यद्रव्यमिदमिति, द्रव्येण-द्रव्यपतिरयमिति, द्रव्ये-सिहासने राजा चूते कोकिलः गिरौ मयूर इति, एवं क्षेत्रविषयोद्देशेऽपि वक्तव्यः, एवं कालविषयोऽपीति, 'समासः' संक्षेपस्तद्विषय उद्देशः समासोद्देशः, स च अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अङ्गसमासोद्देशः-अङ्ग अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या, उद्देशः-अध्ययनविशेषः तस्य उद्देश उद्देशोद्देशः, तद्विषयश्च उद्देश इति, स चोद्देशोद्देशोऽभिधीयते-उद्देशवान् तदध्येता तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति, स चाय-भावः भावी भावज्ञो वेति गाथार्थः ।। अयमेव ह्युद्देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकारः Page #96 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १४३] नि. (१४३) एमेव य निद्देसो अट्ठविहो सोऽवि होइ नायव्वो । अविसेसिअमुद्देसो विसेसिओ होइ निद्देसो ॥ वृ- ‘एवमेव च यथा उद्देश उक्तस्तथा, निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, सर्वथा साम्यप्राप्त्यतिप्रसङ्गविनिवृत्त्यर्थमाह-किंतु 'अविशेषितः' सामान्याभिधानादिगोचरः उद्देशः, विशेषितस्तु भवति निर्देशः, यथा नामनिर्देशे जिनभद्र इत्याधभिधानविशेषनिर्देशः, स्थापनानिर्देशः स्थापनाविशेषाभिधानं निर्देशस्थापना वा, विशिष्टद्रव्याभिधानं द्रव्यनिर्देशः यथा-गौः, तेन वा-अश्ववानित्यादि, एवं क्षेत्रविशेषाभिधानं क्षेत्रनिर्देशः यथा-भरतं, क्षेत्रेण-सौराष्ट्र इत्यादि, कालविशेषाभिधानं कालनिर्देशः यथा-समय इत्यादि, तेन वा-वासन्तिक इत्यादि, समासनिर्देशःआचाराङ्गं आवश्यक-श्रुतस्कन्धः सामायिकं चेति, उद्देशनिर्देशः-शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, भगवत्यां वा पुद्गलोद्देशो वेति, भावव्यक्तयभिधानं भावनिर्देशः यथा-औदयिक इत्यादि, तेन-औदयिकवान् क्रोधीत्यादि वेति अलं विस्तरेणेति गाथार्थः ॥ इह समासोद्देशनिर्देशाभ्यामधिकारः, कथं ?, अध्ययनमिति समासोद्देशः सामायिकमिति समासनिर्देशः, इदं च सामायिकं नपुंसकम्, अस्य च निर्देष्टा त्रिविधः-स्त्री पुमान् नपुंसकं चेति, तत्र को नयो नैगमादिः कं निर्देशमिछतीत्यमुं अर्थमभिधित्सुराहनि. (१४४) दुविहंपि नेगमनओ निद्देसं संगहो य ववहारो। निद्देसगमुजुसुओ उभयसरित्थं च सदस्स ।। - "द्विविधमपि' निर्देश्यवशात् निर्देशकवशाच्च नैगमनयो निर्देशमिच्छति, कुतः ?, लोकसंव्यवहारप्रवणत्वात् नैकगमत्वाच्चास्येति, लोके च निर्देश्यवशात् निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलभ्यते, निर्देश्यवशात् यथा-वासवदत्ता प्रियदर्शनेति, निर्देशकवशाच्च यथा-मनुना प्रोक्तौ ग्रन्थो मनुः, अक्षपादप्रोक्तोऽक्षपाद इत्यादि, लोकोत्तरेऽपि निर्देश्यवशात् यथा--षड्जीवनिका, तत्र हि षड् जीवनिकाया निर्देश्या इति, एवमाचारक्रियाऽभिधायकत्वाादाचार इत्यादि, तथा निर्देशकवशात् जिनवचनं कापिलीयं नन्दसंहितेत्येवमादि, एवं सामायिकमर्थरूपं रूढितो नपुंसकमितिकृत्वा नैगमस्य निर्देश्यवशान्नपुंसकनिर्देश एव, तथा सामायिकवतः स्त्रीपुत्रपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकाथरूपस्य स्त्रीपुंनपुंसकलिङ्गत्वाविरोधमपि मन्यते, तथा निर्देष्टुस्त्रिलिङ्गसंभवात् निर्देशकवशादपि त्रिलिङ्गतामनुमन्यते नैगमः । आह- 'द्विविधमपि नैगमनयः' इत्येतावत्युक्ते निर्देश्यवशात् निर्देशकवशाच्च निर्देशमिच्छतीति क्रियाऽध्याहारः कुतोऽवसीयते इति, उच्यते, यत आह 'निर्दिष्टं' वस्त्वङ्गीकृत्य, संग्रहो व्यवहारः, चशब्दस्य व्यवहितः संबन्धो, निर्देशमिच्छतीति वाक्यशेषः अत्र भावना-वचनं ह्यर्थप्रकाशकमेवोपजायते, प्रदीपवत्, यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेव आत्मरूपं प्रतिपद्यते, एवं ध्वनिरप्यर्थं प्रतिपादयन्नेव, ततस्तप्रत्ययोपलब्धेः, तस्मानिर्दिष्टवशात् निर्देशप्रवृत्तिरिति, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तदधिकृत्य संग्रहो व्यवहारश्च निर्देशमिच्छतीति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि मन्यत इति । तथा निर्देशकसत्त्वमङ्गीकृत्य सामायिकनिर्देशं ऋजुसूत्रो मन्यते, वचनस्य वक्तुरधीनत्वात् तत्पर्यायत्वात् तद्भावभावित्वादिति । ततश्च Page #97 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१यदा पुरुषो निर्देष्टा तदा पुंल्लिङ्गता, एवं स्त्रीनपुंसकयोजनाऽपि कार्या, तथा 'उभयसशं' निर्देश्यनिर्देशसद्दशं, समानलिङ्गमेव वस्त्वङ्गीकृत्य, शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, एतदुक्तं भवति-उपयुक्तो हि निर्देष्टा निर्देश्याभिन्न एव, तदुपयोगानन्यत्वात्, ततश्च पुंसः पुमांसमभिदधतः पुनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एवं, एवं नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा स्त्र्युपयोगानन्यत्वात् स्त्रीरूप एवासौ, निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यं, असमानलिङ्गनिर्देष्टाऽस्य अवस्त्वेद, यदा पुमान् पुमांसं स्त्रियं चाहेति, कुतः ?, तस्य पुरुषयोषिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात्, तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः, ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् सामायिक प्रतिपादयन्नात्मानमेवाह यतःतस्मात्तत्समानलिङ्गाभिधान एवासी, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वास्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः । व्यासार्थस्तु विशेषविवरणादवगन्तव्य इति । सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाणं, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीमयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य ।। इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाहनि. (१४५) नाम ठवणा दविए खित्ते काले तहेव भावे । एसो उ निग्गमस्सा निक्खेवो छव्विहो होइ ।। वृ-गमनिका-नामस्थापने पूर्ववत्, द्रव्य निर्गम:-आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः, स च त्रिधा-सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अङ्कुरस्य, सचित्तान्मिश्रस्य यथा-भूमेः पतङ्गस्य, सचित्तादचित्तस्य यथा-भूमेर्बाष्पस्य, तथा मिश्रात्सचित्तस्य यथा-देहात्कृमिकस्य, मिश्रान्मिश्रस्य यथा-स्त्रीदेहाद्गर्भस्य, मिश्रादचित्तस्य यथा-देहान विष्ठायाः, अचित्तात्सचित्तस्य यथा-काष्ठात्कृमिकस्य, अचित्तान्मिश्रस्य यथा-काष्ठा धुणस्य, अचित्तादचित्तस्य यथा-काष्ठाद् धूणचूर्णस्य । अथवा द्रव्यात् द्रव्यस्य द्रव्यात् द्रव्याणां द्रव्येभ्यो द्रव्यस्य द्रव्येभ्यो द्रव्याणामिति, तत्र द्रव्याद् द्रव्यस्य यथा-रूपकात् रूपकस्य निर्गमः, एकस्मादेव कलान्तरप्रयुक्तादिति भावार्थः, एकस्मादेव कलान्तरतः प्रभूतनिर्गमो द्वितीयभङ्गभावना, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमो भवति तृतीयभङ्गभावना, प्रभूतेभ्यः प्रभूतानां कलान्तरतश्चतुर्थभङ्गभावनेति, 'क्षेत्रे' इति क्षेत्रविषयो निर्गमः प्रतिपाद्यते, एवं सर्वत्र अक्षरगमनिका कार्या, तत्र कालनिर्गमः-कालोह्यमूर्तस्तथापि उपचारतो वसन्तस्य निर्गमः दुर्भिक्षाद्वा निर्गतो देवदत्ता बालकालाद्वेति, अथवा कालो द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमः, तत्रभवत्वादिति, एवं भावनिर्गमः तत्र पुद्गलाद्वर्णादिनिर्गमः, जीवोक्रोधादिनिर्गमः इति, तयोर्वा पुद्गलजीवयोवर्णविशेषऋोधादिभ्यो निर्गम इति, एष एव निर्गमस्य निक्षेपः षड्विध इति गाथार्थः ॥ __ एवं शिष्यमतिविकाशार्थं प्रसङ्गत उक्तोऽनेकधा निर्गमः, इह च प्रशस्तभावनिर्गममात्रेण अप्रशस्तापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वाद, इह च द्रव्यं वीरः क्षेत्रं महासेनवनं काल: प्रमाणकालः भावश्च भावपुरुषः, एवं च निर्गमाङ्गानि द्रष्टव्यानीति एतानि च द्रव्याधीनानि Page #98 -------------------------------------------------------------------------- ________________ उपोद्घातः - नि. १४५] यतः अतः प्रथमं जिनस्यैव मिथ्यात्वादिभ्यो निर्गममभिधित्सुराहनि. (१४६) पंथं किर देसित्ता साहूणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स ।। वृ- गमनिका-पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानां पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्धमानस्येति समुदायार्थः ॥ अवयवार्थः कथानकादवसेयः, तच्चेदम्-अवरविदेहे एगंमि गामे बलाहिओ, सो य रायादेसेन सगडाणि गहाय दारुनिमित्तं महाडविं पविट्ठो, इओ य साहुणो मग्गपवण्णा सत्येण समं वच्चंति, सत्थे आवासिए भिक्खटुं पविठ्ठाणं गतो सत्यो, पहावितो, अयाणंता विभुल्ला, मूढदिसा पंथं अयाणमाणा तेन अडविपंथेण मज्झण्हदेसकाले तण्हाए छुहाए अप रद्धा तं देसं गया जत्थ सो सगडसण्णिवेसो, सो यं ते पासित्ता महंतं संवेगमावण्णो भणति-अहो इमे साहुणो अदेसिया तवस्सिणो अडविमनुविठ्ठा, तेसिं सो अनुकंपाए विपुलं असनपानं दाऊणं आह-एह भगवं ! जेन पथे नमवयारेमि, पुरतो संपत्यिओ, ताहे तेऽवि साहुणो तस्सेव मग्गेण अनुगच्छंति, ततो गुरू. तस्स धम्मं कहेदुमारद्धो, तस्स सो अवगतो, ते पंथं समोयारेत्ता नियत्तो, ते पत्ता सदेस, सो पुन अविरयसम्मद्दिडी कालं काऊण सोहम्मे कप्पे पलिओवमठिइओ देवो जाओ। अस्यैवार्थस्योपदशकमिदं गाथाद्वयमाह भाष्यकार:[भा.१] अवरविदेहे गामस्स चितओ रायदारुरूवणगमनं । साहूभिक्खनिमित्तं सत्था हीने तहिं पासे ॥ [भा.२] दाणन पंथनयनं अनुकंप गुरू कहण सम्मत्तं । सोहम्मे उववण्णो पलियाउ सुरो महिडीओ।। कृगमनिका-अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनं, निमित्तशब्दलोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनं, साधून भिक्षानिमित्तं सार्थाद्भ्रष्टाँस्तत्र ईष्टवान्, दानमन्नपानस्य, नयनं पथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गाथाद्वयार्थः । नि. (१४७) लभ्रूण य सम्मत्तं अनुकंपाए उ सो सुविहियाणं । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ।। वृ- लब्ध्वा च सम्यक्त्वं अनुकम्पयाऽसौ सुविहितेभ्यः भास्वरां-दीप्तिमती वरां-प्रधानां 'बोंदि' तनुं धारयतीति समासः, देवो वैमानिको जात इति नियुक्तिगाथार्थः ।। तथा चनि. (१४८) चइऊण देवलोगा इह चेव य भारहमि वासंमि । इक्खागकुले जाओ उसभसुअसुओ मरीइत्ति ।। वृ-ततः स्वायुष्कक्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले 'जातः' उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः ।। यतश्चैवमतः – नि. (१४९) इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति ॥ वृ. इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, 'जातः' उत्पन्नः, भरतस्य सुतो मरीचिरिति Page #99 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ योगः, तत्र सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, स च कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः कुलकरवंशः प्रवाह इति समासः, तस्मिन्नतीते-अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाहनि. (१५०) ओसप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भागे। पलिओवमट्ठभाए सेसंमि उ कुलगुरुप्पत्ती ।। १. गमनिका अवसर्पिण्यामस्यां वर्तमानायां या तृतीया समा-सुषमदुष्षमासमा, तस्याः पनिमो भागस्तस्मिन् कियन्मात्रे पल्योपमाष्टभाग एव शेषे तिष्ठति सति कुवकरोत्पत्तिः संजातेति इति गाथार्थः ॥ नि. (१५१) अद्धभरहमज्झिल्लुतिभागे गंगासिंधुमझमि । इत्थ बहुमज्झदेसे उप्पन्ना कुलगरा सत्त । वृ. गमनिका-अर्धभरतमध्यमत्रिभागे, कस्मिन् ? -गङ्गासिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्धं भरतं विद्याधरालयवैताढ्यपर्वतादारतो गृह्यत इति गाथार्थः । इदानी कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाह-- नि. (१५२) पुव्वभवजम्मनामं पमाण संघयणमेव संठाणं । वण्णिस्थियाउ भागा भवोवाओ य नीई य ।। वृ. गमनिका-कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यः तथा नामानि प्रमाणानि तथा संहननं वक्तव्यं, एक्शब्दः पूरणार्थः, तथा संस्थानं वक्तव्यं तथ वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याः कस्मिन् वयोभागे कुलकराः संवृत्ता इति, भवनेषु उपपातः भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनिकायोपपात-प्रदर्शनार्थं, तथ नीतिश्च या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थं तु प्रतिद्वारं वक्ष्यति ।। तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाहनि. (१५३) अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । कालगया इह भरहे हत्थी मनुओ अ आयाया । नि. (१५४) दटुं सिनेहकरणं गयमारुहणं च नामनिष्पत्ती । परिहानि गेहि कलहो सामथण विनवण हत्ति ॥ वृ-गमनिका-अपरविदेहे द्वौ वग्वियस्यौ मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयातौ, दृष्टवा स्नेहकरणं गजारोहण च नामनिवृत्तिः परिहाणिः गृद्धिः कलहः, 'सामस्थणं' देशीवचनतः पर्यालोचनं भण्यते, विज्ञापनाह इति गाथार्थः ।। भावार्थस्तु कथानकादवसेयः, अध्याहार्यक्रियायोजना च स्वबुद्धया प्रतिपदं कार्या, यथाअपरविदेहे द्वौ वणिग्वयस्यौ अभूतामिति, नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यं, अवरविदेहे दो मित्ता वाणिअया, तत्थेगो मायी एगो उज्जुगो, ते पुन एगओ चेव ववहरंति, तत्थेगो जो मायी सो तं उज्जु अतिसंधेइ, इतरो सब्वमगृहंतो सम्म सम्मेण ववहरति, दोवि पुन दाणरुई, ततो सो उजुगो कालं काऊण इहेव दाहिणड्ढे मिहुणगो Page #100 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. १५४ ] ९७ जाओ, वंको पुन तंमि चेव पदेसे हत्थिरयणं जातो, सो य सेतो वण्णेणं चउतो य, जाहे ते पडिपुण्णा ताहे तेन हत्थिणा हिंडतेण सो दिट्ठो मिहुणगो, दट्टूण य से पीती उप्पन्ना, तं च से अभिओगजणिअं कम्ममुदिण्णं, ताहे तेन मिहुणगं खंधे विलइयं तं दवणं य तेन सव्वेण लोएण अमहियमणूसो एसो इमं च से विमलं वाहणंति तेन से विमल - वाहणोत्ति नामं कयं, तेसिं च जातीसरणं जायं, ताहे कालदोसेणं ते रुक्खा परिहायंति मत्तंगा भिंगंगा तुडियं च चित्तगा चित्तरसा । हागारा अनियणा सत्तमया कप्परुक्खत्ति | तेसु परिहार्यतेसु कसाया उप्पन्ना - इमं मम मा एत्थ कोई अन्नो अल्लियउत्ति भणितुं पत्ता, जो ममीकयं अल्लिया तेन कसाइज्जति गेण्हणे अ संखडंति, ततो तेहिं चिंतितं - किंचि अधिपतिं ठवेमो जो बवत्थाओ ठवेति, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितोत्तिठवितो, ताहे तेन तेसिं रुक्खा विरिक्का, भणिया य-जो तुब्भं एयं मेरं अतिक्कमति तं मम कहिजाहत्ति, अहं से दंडं करिहामि, सोऽवि किह जाणति ?, जाइस्सरो तं वणियत्तं सरति, ताहे तेसिं जो कोई अवरज्झइ सो तस्स कहिज्जइ, ताहे सो तेसिं दंडं ठवेति, को पुन दंडो ?, हक्कारो, हा तुमे दु कयं, ताहे सो जाणति अहं सव्वस्तहरणो कतो, तं वरं किर हतो मे सीसं छिन्नं, न य एरिसं विडंबणं पावितोत्ति, एवं बहुकालं हक्कारदंडी अनुवत्तिओ । तस्स य चंदजसा भारिया, तीए समं भोगे भुंजंतस्स अवरं मिथुनं जायं, तस्सवि कालंतरेण अवरं, एवं ते एगवंसंमि सत्त कुलगरा उप्पन्ना । पूर्वभवाः खल्वमीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् | व्याख्यातं पूर्वभवजन्मद्वारद्वयमिति, इदानीं कुलकरनामप्रतिपादनायाह- नि. (१५५ ) पढमित्थ विमलवाहन चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चैव नाभी य ॥ वृ- गमनिका - प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति, भावार्थ: सुगम एवेति गाथार्थः ॥ गतं नामद्वारम् अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽह नि. (१५६ ) नव धनुसया य पढमो अट्ठ य सत्तद्धसत्तमाई च । छव अद्धछट्ठा पंचसया पन्नवीसं तु ।। वृ- नव धनुःशतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धषष्ठानि पञ्च शतानि पञ्चविंशति, अन्ये पठन्ति पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाणं द्रष्टव्यं इति गाथार्थः ॥ गतं प्रमाणद्वारं, इदानीं कुलकरसंहन्नसंस्थानप्रतिपादनायाहनि. (१५७) वज्ररिसहसंघयणा समचउरंसा य हुंति संठाणे । वपि य वच्छामि पत्तेयं जस्स जो आसी || वृ- गमनिका - वज्रऋषभसंहननाः सर्व एव समचतुरस्त्राश्च भवन्ति 'संस्थाने' इति संस्थानविषये निरूप्यमाणा इति, वर्णद्वारसंबन्धाभिधानायाह-वर्णमपि च वक्ष्ये प्रत्येकं य 24 7 Page #101 -------------------------------------------------------------------------- ________________ ९८ आवश्यक मूलसूत्रम्-१. आसीदिति गाथार्थः ।। नि. (१५८) चक्खूम जसमं च पसेणइअं एए पिअंगुवण्णाभा । अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा ।। वृ- गमनिका-चक्षुष्मान् यशस्वा च प्रसेनजिच्चैते प्रियङ्गुवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभाछाया येषां ते तथाविधा इति गाथार्थः ।। गतं वर्णद्वारं, स्त्रीद्वारव्याचिख्यासयाऽऽहनि. (१५९) चंदजसचंदकता सरूव पडिस्लव चक्खुकंता य । सिरिकंता मरुदेवी कुलगरपत्तीण नामाई ॥ वृ-चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी कुलकरपलीनां नामानीति गाथार्थः ।। एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आहनि. (१६०) संघयणं संठाणं उच्चत्तं चेव कुलगरेहि समं । वण्णेण एगवण्णा सव्वाओ पियंगुवण्णाओ। वृ- गमनिका संहननं संस्थानं उच्चैस्त्वं चैव कुलकरैः-आत्मीर्यैः, समं-अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन ईषन्युना इति संप्रदायः, तथापि ईषन्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गुवर्णा इति गाथार्थः । स्त्रीद्वारं गतं, इदानीं आयुरिम् - नि. (१६१) पलिओवमदसमाए पढमस्साउं तओ असंखिज्जा । ते आनुपुट्विहीणा पुव्वा नाभिस्स संखेज्जा ।। वृ-पल्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्येयानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः। अन्ये तु व्याचक्षते-पल्योपमदशभाग एव प्रथमस्यायुः ततो द्वितीयस्य असंख्येयाः-पल्योपमासख्येयभागा इति वाक्यशेषः, त एव चानुपूर्वीहीनाः शेषाणामायुष्कं द्रष्टव्याः तावद् यावत्पूर्वाणि नाभेः संख्येयानि इति, अविरुद्धा चेयं व्याख्येति । अन्ये तु व्याचक्षते-पल्योपमदशभागः प्रथमस्य आयुष्कं, ततः शेषाणां 'असंखेज्जा' इति समुदितानां पल्योपमासंख्येयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासंख्ययभागः, शेषाणां तत एवासंख्येयभागोऽसंख्येयभागः पात्यते तावद्यावन्नाभेः असंख्येयानि पूर्वाणि । इदं पुनरपव्याख्यानं, कुतः?, पञ्चानामसंख्येयभागानां पल्योपम-चत्वारिंशत्तमभागानुपपत्तेः, कथम् ?, पल्योपविंशति भागाः क्रियते तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पञ्चानामर्धरूपाच्चत्वारिंशत्तमभागाद् असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्यर्धं किञ्चिन्यूनं चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे द्वौ जातो, गताः असंख्याताः पञ्चभागाः, अर्धाद् यदर्थ किञ्चिन्युनं स चत्वारित्तमो भाग इति, उक्तं च'पलिओवमट्ठभागे सेसंमि उ कुलगुरुप्पत्ती', तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्तं, तस्मिंश्चापगते विंशतितमभागद्वयस्य व्यपगमाच्छेषश्चत्वारिंशद्भागोऽवतिष्ठते, स च संख्येय-तम्ः, ततश्च कालो न गच्छति, आह-- अत एव नाभेरसंख्येयानि पूर्वाणि आयुष्कमिष्टं, उच्यते, इष्टमिदं, अयुक्तं चैतत्, मरुदेव्या, संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषां भवतीति, Page #102 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १६१ } ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् ।। यत आहनि. (१६२) जं चेव कुलगराण तं चेव होइ तासिपि । जं पढमगस्स आउं तावइयं चेव हथिस्स ।। वृ- गमनिका-यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि-कुलकराङ्गनानां, संख्यासाम्याच्च तदेवेत्यभिधयीते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः ॥ इदानीं भागद्वार-कः कस्य सर्वायुष्कात् कुलकरभाग इतिनि. (१६३) जं जस्स आउयं खलु तं दसभागे समं विभइऊणं । मज्झिलट्ठति भागे कुलगरकालं वियाणाहि ॥ वृ- यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः ।। अमुमेवार्थं प्रचिकटयिषुराहनि. (१६४) पढमो य कुमारत्ते भागो चरमो य वुभावंमि । ते पयणुपिज्जदोसा सब्वे देवेसु उववन्ना ।। वृ-गमनिका-तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते,भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टौ भागाः कुलकरभागा इति, अत एवोक्तं 'मध्यमाष्टत्रिभागे' इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वारं, उपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्तते, द्वेषस्तु प्रसिद्ध एव, सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थः ॥ न ज्ञायते केषु देवेषु उपपन्ना इति, अत आहनि. (१६५) दो चेव सुवण्णेसु उदहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववन्नो ।। वृ- गमनिका-द्वावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमयं विमलवाहनादीनामुपपात इति गाथार्थः । इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधिसुराहनि. (१६६) हत्थी छच्चित्थीओ नागकुमारेसु हुँति उववन्ना । एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती ॥ कृ गमनिका हस्तिनः षट् स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति-एक एव हस्ती षट् स्त्रियो नागेषु उपपन्नाः, शेषैाधिकार इति, एका सप्तमी सिद्धिं प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः ।। उक्तमुपपातद्वारं, अधुना नीतिद्वारप्रतिपादनायाहनि. (१६७) हक्कारे मक्कारे धिक्कारे चेव दंडनीईओ। वुच्छं तासि विसेसं जहक्कम आनुपुब्बीए ॥ वृ-गमनिका-हक्कारः मक्कारः धिक्कारश्चैवं दण्डनीतयो वर्तन्ते, वक्ष्ये तासां विशेषं यथाक्रमया यस्येति, आनुपूर्व्या-परिपाट्येति गाथार्थः ।। नि. (१६८) पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया । पंचमछट्ठस्स य सत्तमस्स तइया अभिनवा उ ।। Page #103 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ वृ- गमनिका - प्रथमद्वितीययोः - कुलकरयोः प्रथमा दण्डनीतिः -हकाराख्या, तृतीयचतुर्थयोरभनवा द्वितीया, एतदुक्तं भवति - स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतश्चभिनवा सेति, सा च मकाराख्या, तथा पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवाधिक्काराख्या, एताश्च लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेय इति गाथार्थः ॥ नि. (१६९) सेसा उ दंडनीई मानवगनिहीओ होति भरहस्स । उसभस्स गिहावासे असक्कओ आसि आहारो ॥ १०० वृ- गमनिका - शेष तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य वर्त्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थिति-प्रदर्शनार्थं, अन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशादेवाः देवकुरूत्तरकुरूक्षेत्रयोः स्वादूनि फलानि क्षीरोदाचोदकमुपनीतवन्त इति गाथार्थः || इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृदू व्याख्यानयन्नाह[मा. ३] परिभासणा उ पढमा मंडलिबंधंमि होइ बीया उ । चारग छविछे आई भरहस्स चउव्विहा नीई || वृ- यदुक्तं 'शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य' सेयं परभाषणातु प्रथमा, मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा - कोपाविष्करणेन मा यास्यसीत्यपराधिनोऽभिधानं, तथा मण्डलीबन्धः - नास्मात्प्रदेशाद् गन्तव्यं, चारको - बन्धनगृहं, छविच्छेदः - हस्तपादनासिकादिच्छेद इति, इयं भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये त्वेवं प्रतिपादयन्ति - किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोतदिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नी इति, भरतस्य चऋवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः ॥ अथ कोऽयं भरत इत्याह- ऋषभनाथपुत्रः, अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह - नाभी गाहा । अथवा प्रतिपादितः कुलकरवंशः, इदानीं प्राक्सूचितेक्ष्वाकुवंशः प्रतिपाद्यते स च ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽहनि (१७० ) नाभी विनी अभूमी मरुदेवी उत्तरा य साढा य । राया य चरणाहो विमाणसव्वट्टसिद्धाओ || - वृ- गमनिका इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः, स चेत्थम्-नाभिरिति नाभिर्नाम कुलकरो बभूव, विनीता भूमिरिति तस्य विनीताभूमौ प्रायः अवस्थानमासीद्, मरुदेवीति तस्य भार्या, राजा च प्राग्भवे वैरनाभः सन् प्रवज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः । इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराहनि. (१७१) धनसत्थवाह धोसण जइगमन अडविवासठाणं च । बहुवोलीणे वासे चिता घयदानमासि तया ॥ Page #104 -------------------------------------------------------------------------- ________________ उपोद्घातः - नि. १७१] १०१ प्र. (१) उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया। ईसाने ललियंगो महाविदेहे वइरजंधो ॥ नि. (१७२) उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ। रायसुय सेट्टिमच्चासत्थाहसुया वयंसा से ।। वृ-अन्या अपि उक्तसंबन्धा एव द्रष्टव्याः तावत् यावत् 'पढमेण पच्छिमेण' गाहा, किंतु यथाऽवसरमसंमोहनिमित्तमुपन्यासं करिष्यामः । प्रथमगाथागमनिका-धनः सार्थवाहो धोषणं यतिगमनं अटवी वर्षस्थानं च बहुवोलीने वर्षे चिन्ता घृतदानमासीत्तदा । द्वितीयगाथागमनिका-उत्तरकुरौ सौंधर्मे महाविदेहे महाबलो राजा ईशाने ललिताङ्गो महाविदेहे च वैरजयः। इयमन्यकर्तुकी गाथा सोपयोगा च । तृतीयगाथा-उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्य तत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याः ‘से' तस्य । आसां भावार्थः कथानकादवसेयः, प्रतिपदं च अनुरूपः क्रियाऽध्याहारः कार्य इति, यथा-धनः सार्थवाह इति धनो नाम सार्थवाह आसीत्, स हि देशान्तरं गन्तुमना धोषणं कारितवानित्यादि । कथानकम् तेणं कालेणं तेणं समएणं अवरविदेशे वासे धनो नाम सत्यवाहो होत्था, सो खितिपतिट्ठिआओ नयराओ वसंतपुरं पट्ठिओ वणिजेणं, घोसणयं कारेइ-जो मए सद्धिं जाइ तस्साहमुदंतं वहामित्ति,' तं जहा-खाणेन वा पाणेन वा वस्थेन वा पत्तेन वा ओसहेन वा भेसज्जेन वा अन्नेन वा केणई जो जेण विसूरइत्ति तं' च सोऊण बहवे तडियकप्पडियादओ पयसृति, विभासा, जाव तेन समं गच्छो साहूणं संपट्टितो, को पुन कालो ?, चरमनिदाघो, सो य सत्थो जाहे अडविमज्झे संपत्तो ताहे वासरत्तो जाओ, ताहे सो सत्थवाहो अइदुग्गमा पंथत्तिकाउं तत्थेव सत्थनिवेसं काउं वासावासं ठितो, तंमि य ठिते सव्वो ठितो, जाहे य तेसिं सथिल्लियाणं भोयणं निट्ठियं ताहे कंदमूलफलाणि समुधिसिउमारद्धा, तत्थ साहुणो दुक्खिया जदि कहवि अहापवत्ताणि लभंति ताहे गेण्हंति, एवं काले वच्चंते थोवावसेसे वासारत्ते ताहे तस्स धनस्स चिता जाता-को एत्थ सत्थे दुक्खिओत्ति?, ताहे सरिअंजहा मए समं साहुणो आगया, तेसिं च कंदाइन कप्पंति, ते दुक्खिता तवस्सिणो, कल्लं देमित्ति पभाए निमन्तिता भणंति-जं परं अम्ह कप्पिअं होजा तं गेण्हेज्जामो, किं पुन तुब्मं कप्पति?, जं अकयमकारियं भिक्खामेत्तं, जं वा सिणेहादि, तो तेन साहूण घयं फासुयं विउलं दाणं दिण्णं, सो य अहाउयं पालेता कालमासे कालं किच्चा तेन दानफलेन उत्तरकुराए मनसो जाओ, तओ आउक्खएणं सोहम्मे कप्पे देवो उववन्नो, ततो चइऊण इहेव जंबूदीवे दीवे अवरविदेहे गंधिलावतीविजए वेयड्पव्वए गंधारजनवए गंधसमिद्धे विजाहरणगरे अतिबलरन्नो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमञ्चेण सावगेण पिअवयस्सेण नाडयपेक्खअकिखत्तमणो संबोहिओ, मासावसेसाऊ बावीसदिने भत्तपच्चक्खाणं काउं मरिऊण ईसानकप्पे सिरिप्पभे विमाने ललियंगओ नाम देवो जाओ, ततो चइऊण इहेब जंबूदीवे दीवे पुक्खलावइविजए लोहग्गलणगरसामी वइरजंघो नाम राजा जाओ, तत सभारिओ पच्छिमे वए पव्वयामित्ति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए समारिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे खिइपइट्टिए नगरे वेञ्जपुत्तो आयाओ, जद्दिवसं च Page #105 -------------------------------------------------------------------------- ________________ १०२ आवश्यक मूलसूत्रम्-१ जातो तध्विसमेगाहजातगा से इमे चत्तारि वयंसगा तं जहा-रायपुत्ते सेट्टिपुत्ते अमच्चपुत्ते सत्थाहपुत्तेत्ति, संवडिआ ते, अन्नया कयाइ तस्स वेञ्जस्स घरे एगओ सब्वे सन्निसण्णा अच्छंति, तत्थ साहू महप्पा सो किमिकुडेण गहिओ अइगतो भिक्खस्स, तेहिं सप्पणयं सहासं सो भण्णतिसुभेहिं नाम सव्वो लोगो खायव्यो, न तुमेहिं तवस्सिस्स वा अनाहस्स वा किरिया कायव्वा, सो भणति-करेजामि, किं पुन ? ममोसहाणि नत्थि, ते भणंति-अम्हे मोल्लं देमो, किं ओसहं जाइजइ ?, सो भणति-कवलरयणं गोसीसचंदणं च, तइयं सहस्सपागं तिल्लं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आगमियं च नेहिं जहा-अमुगस्स वाणियगस्स अस्थि दोवि एयाणि, ते गया तस्स सगासं दो लक्खाणि घेत्तुं, वाणिअओ संभंतो भणति-किं देमि ?, ते भणंतिकंवलरयणं गोसीसचंदनं च देहि, तेन भण्णति-किं एतेहिं कज्जं?, भणंति-साहुस्स किरिया कायव्या, तेन भणितं-अलाहि मम मोल्लेण, इहरहा एव गेण्हह, करेह किरियं, ममवि धम्मो होउत्ति, सो वाणियगो चिंतेइ-जइ ताव एतेसिं वालाणं एरिसा सद्धा धम्मस्सुवरिं, मम णाम मंदपुण्णस्स इहलोगपडिबद्धस्स नत्थि, सो संवेगमावण्णो तहारूवाणं थेराणं अंतिए पव्वइओ सिद्धो । अमुमेवार्थ उपसंहरन् गाथाद्वयमाहनि. (१७३) विजसुअस्स य गेहे किमिकुट्ठोवहुअं जई दटुं । विति य ते विजसुयं करेहि एअस्स तेगिच्छं ।। नि. (१७४) तिल्लं तेगिच्छसुओ कंबलगं चंदनं च वाणियओ । दाउं अभिनिक्खंतो तेनेव भवेन अंतगडो॥ वृ. वैद्यसुतस्य च गेहे कृमिकुष्ठोपद्रुतं मुनि दृष्ट्वा वदन्ति च ते वैद्यसुतं-कुरु अस्य चिकित्सां, तैलं चिकित्सकसुतः कम्बलकं चन्दनं च वणिग् दत्त्वा अभिनिष्क्रान्तः, तेनैव भवेन अन्तकृत्, भावार्थः स्पष्ट एव, क्वचित् क्रियाध्याहारः स्वबुद्ध्या कार्य इति गाथाद्वयार्थः ।। __ कथानकशेषमुच्यते-इमेवि घेत्तूण तानि ओसहानि गता तस्स साहुणो पास जत्थ सो उजाणे पडिमं ठिओ, ते तं पडिमं ठिअं वंदिऊण अनुण्णवेंति -अनुजाणह भगवं ! अम्हे तुम्हं धम्पविग्घं काउं उपढिआ, ताहे तेन तेल्लेण सो साहू अब्भंगिओ, तं च तिल्लं रोमकूवेहिं सव्वं अइगतं, तंमि य अइगए किमिओ सव्वे संखुद्धा, तेहिं चलंतेहिं तस्स साहुणो अतीव वेयणा पाउब्भूया, ताहे ते निग्गते दह्ण कंबलरयणेण सो पाउओ साहू, तं सीतलं, तं चेव तेलं उण्हवीरियं, किमिया तत्थ लग्गा, ताहे पुव्वाणीयगोकडेवरे पप्फोडेंति, ते सव्वे पडिया, ताहे सो साहू चंदनेन लित्तो, ततो समासत्थो, एवेकसिं दो तिन्नि वारे अभंगेऊण सो साह तेहिं नीरोगो कओ, पढमं मक्खिजति, पच्छा आलिपति गोसीसचंदणेणं पुणो मक्खिज्जइ, एवेताए परिवाडीए पढमभंगे तयागया णिग्गया विइयाए मंसगया तइयाए अढिगया वेंदिया निग्गया, ततो संरोहणीए ओसहीए कनगवण्णो जाओ, ताहे खामित्तो पडिगता, ते पच्छा साहू जाता, अहाउयं पालइत्ता तम्मूलागं पंचवि जना अचूए उववन्ना, ततो चइऊण इहेव जंबूदीवे पुव्वविदेहे पुक्खलावइविजए पुंडरगिणीए नयरीए वेरसेनस्स रन्नो धारिणीए देवीए उयरे पढमो वइरनाभो णाम पुत्तो जाओ, जो से वेज्जपुत्तो चक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढत्ति, वइरसेणो पव्वइओ, सो य तित्थंकरो जाओ, इयरेवि संवड्डिया पंचलक्खणे भोए भुंजंति, Page #106 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १७४ १०३ जविसं वइरसेणस्स केवलनाणं उप्पन्नं, त दिवसं वइरनाभस्स चक्करयणं समुप्पन्नं, वइरो चक्की जाओ, तेणं साहुवेयावच्चेण चक्कवट्टीभोया उदिन्ना, अवसेसा चत्तारि मंडलिया रायाणो, तत्थ वइरणाभचक्कवट्टिस्स चउरासीति पुव्वलक्खा सव्वउगं, तत्थ कुमारो तीसं मंडलिओ सोलस चउव्वीस महाराया चोहस सामण्णपरिआओ, एवं चउरासीइ सव्वाउयं, भोगे भुंजंता विहरंति, इओ य तित्थयर-समोसरणं, सो पिउपायमूले चउहिवि सहोदरेहिं सहिओ पव्वइओ, तत्थ वइरनाभेण चउद्दस पुव्वा अहिज्जिया, सेसा एक्कारसंगवी चउरो, तत्थ वाहू तेसिं यावच्चं करेति, जो सुबाहू सो साहुणो वीसामेति, एवं ते करेंते वइरणाभो भगवं अनुदूहइ-अहो सुलद्धं जम्मजीविअफलं, जं साहूणं वेयावच्चं कीरइ, परिस्संता वा साहुणो वीसामिजंति, एवं पसंसइ, एवं पसंसिजंतेसु तेसु तेसिं दोण्हं पच्छिमाणं अप्पत्तिअंभवइ, अम्हे सज्झायंता न पसंसिज्जामो, जो करेइ सो पसंसिज्जइ, सव्वो लोगववहारोत्ति, वइरनाभेण य विसुद्धपरिनणामेण तित्थगरनामगोत्तं कम्मं बद्धंति । अमुमेवार्थमुपसंहरनिदं गाथाचतुष्टयमाहनि. (१७५) साहुं तिगिच्छिऊणं सामण्णं देवलोगगमनं च । पुंडरगिणिए उ चुया तओ सुया वइरसेनस्स ॥ नि. (१७६) पढमित्थ वइरनाभो बाहु सुबाहू य पीढमहपीढे । तेसि पिआ तित्थअरो निक्खंता तेऽवि तत्थेव ॥ नि. (१७८) पढमो चउदसपुब्बी सेसा इक्कारसंगविउ चउरो । बीओ वेयावच्चं किइकम्मं तइअओ कासी ॥ नि. (१७९) भोगफलं बाहुबलं पसंसणा जिट्ट इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य ॥ वृ-आसामक्षरगमनिका-साधुं चिकित्सित्वा श्रामण्यं देवलोकमगनं च पौण्डरीकिण्यां च च्युताः, ततः सुता वैरसेनस्य जाता इति वाक्यशेषः, प्रथमोऽत्र वैरनाभः बाहुः सुबाहुश्च पीठमहापीठौ, तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैव-पितुः सकाशे इत्यर्थः, प्रथमश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः, तेषां चतुर्णा बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयोऽकार्षीत्; भोगफलं वाहुबलं प्रशंसनं ज्येष्ठ इतरयोरिचयत्तं, प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्, भावार्थस्तु उक्त एव, क्रियाऽध्याहारोऽपि स्वबुद्ध्या कार्यः, इह च विष्तरभयानोक्त इति गाथाचतुष्टयार्थः ।। यदुक्तं 'प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्,' तानि स्थानानि प्रतिपादयन्निदं गाथात्रयमाहनि. (१७९) अरिहंत सिद्ध पवयणं गुरु थेर बहुस्सुए तवस्सीसुं । ___ वच्छल्लया एएसि अभिक्खनाणोवओगे य ।। नि. (१८०) दंसण विनए आवस्सए य सीलव्यए निरइआरो। खणलव तवच्चियाए वेयावच्चे समाही य ।। नि. (१८१) अप्पुब्वनाणगहणे सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ।। Page #107 -------------------------------------------------------------------------- ________________ १०४ आवश्यक मूलसूत्रम्-१. वृ-तत्र अशोकाद्यष्टमहाप्रातिहादिरूपां पूजामहन्तीति अर्हन्तः-शास्तार इति भावार्थः १ । सिद्धास्तु अशेषनिष्ठितकर्मांशाः परमसुखिनः कृतकृत्या इति भावार्थः २ । प्रवचनं - श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घ इति ३ । गृणन्ति शास्त्रार्थमिति गुरवः-धर्मोपदेशादिदातार इत्यर्थः ४ । स्थविराः -जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविरः षष्टिवर्षः श्रुतस्थविर:समवायधरः पर्यायस्थविरो विंशतिवर्षर्यायः ५ । बहु श्रुतं येषां ते बहुश्रुताः, आपेक्षिकं बहुश्रुतत्वं, एवमर्थेऽपि संयोज्यं, किंतु सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधरा इति ६ । विचित्रं अनशनदिलक्षणं तपो विद्यते येषां ते तपस्विनः सामान्यसाधवो वा ७ । अरहन्तश्च सिद्धाश्च प्रवचनं च गुरवश्व स्थविराश्च बहुश्रुताश्च तपस्विनश्च अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः। वत्सलभावो वत्सलता, सा चानुरागयथावस्थितगुणोत्कीर्तनायथानुरूपोपचारलक्षणा तया, एतेषामर्हदादीनामिति, प्राक्षष्ट्यर्थे सप्तमी 'बहुस्सुए तवस्सीणं' वा पाठान्तरं, तीर्थकरनामगोत्रं कर्म बध्यत् इति, अभीक्ष्णं-अनवरतं ज्ञानोपयोगे च सति बध्यते ८ । दर्शन-सम्यक्त्वं, विनयोज्ञानादिविनयः, स च दशवैकालिकादवसेयः, दर्शनं च विनयश्च दर्शनविनयौ तयोनिरतिचारः तीर्थकरनामगोत्रं कर्म बजाति ९-१० आवश्यकम्-अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं तस्मिंश्च निरतिचारः सन्निति ११ 1 शीलानि च व्रतानि च शीलव्रतानि शीलानि-उत्तरगुणाः व्रतानिमूलगुणाः तेषु च अनतिचार इति १२ । क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च बध्यते १३ । तथा तपस्त्यागयोर्बध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विधिना करोति १५-१६ । व्यावृतभावो वैयावृत्त्यं, तच्च दशधा, तस्मिन्सति बध्यते १७ । समाधिः-गुदीनां कार्यकरणेन स्वस्थतापादनं समाधौ च सति बध्यते १८। तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षितकर्मबन्धकारणमिति १९ तथा प्रवचनप्रभावनता च, सा च यथाशक्त्या मादिशनेति २०। एवमेभिः कारणैः अनन्तरोक्तैः तीर्थकरत्वं लभते जीव इति गाथात्रयार्थः ।। नि. (१८२) पुरिमेण पच्छिमेण य एए सव्वेऽवि फासिया ठाणा । मज्झिमएहिं जिनेहिं एवं दो तिन्नि सब्वे वा ।। वृ- गमनिका-पुरिमेण पश्चिमेन च एतानि-अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैर्जिनैः एकं द्वे त्रीणि सर्वाणि चेति गाथार्थः ।। आहनि. (१८३) तं च कहं वेइजइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवोसक्कइत्ताणं । वृ-तच्च तीर्थकरनामगोत्रं कर्म कथं वेद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो भवस्तस्मात् तृतीयं भवमवसर्पा, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसक्कइत्ताणंति - तस्थितिं संसारं वाऽवसर्येति, तस्य ह्युत्कृष्टा सागरोपमकोटीकोटिबन्धस्थितिः, तच्च प्रारम्भबन्धसमयादारभ्य सततमुपचिनोति, यावदपूर्वकरणसंख्येयभागैरिति, केवलिकाले तु तस्योदय इति गाथार्थः । तत्कस्यां गतौ बध्यत् इत्याहनि. (१८४) नियमा मनुयगईए इत्थी पुरिसेयरो य सुहलेसो। आसेवियबहुलेहिं वीसाए अन्नयरएहिं ।। Page #108 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १८४] १०५ वृ- गमनिका-नियमात् मनुष्यगतौ बन्ध्यते, कस्तस्यां बघ्नातीत्याशङ्कयाह-स्त्री पुरुष इतरो वेति-नपुंसकः, किं सर्व एव ?, नेत्याह-शुभ लेश्या यस्यासौ शुभलेश्यः, स 'आसेवितबहुलेहि' बहुलासेवितैः - अनेकधाऽऽसेवितरित्यर्थः, प्राकृतशैल्या पूर्वापरनिपातोऽ-तन्त्रिं, विंशत्या अन्यतरैः स्थानैर्बघ्नातीति गाथार्थः । ___ कथानकशेषमिदानीम् बाहुणा वेयावच्चकरणेण चक्किभोगा निव्वत्तिया, सुबाहुणा वीसामणाए बाहुबलं निव्वत्तिअं, पच्छिमेहिं दोहिं ताए मायाए इत्थिनामगोत्तं कम्ममन्जितंति, ततो अहाउअमनुपालेत्ता पंचवि कालं काऊण सव्वट्ठसिद्धे विमाणे तित्तीससागरोवमठिइया देवा उववन्ना, तत्थवि अहाउयं अनुपालेत्ता पढमं वइरनाभो चइऊण इमीसे ओसप्पिणीए सुसमसुसमाए वीइकंताए सुसमाएवि सुसमदुसमाएवि बहुवीइक्कंताए चउरासीइए पुव्वसयसहस्सेसु एगुणनउए य पक्खेहि सेसेहिं आसाढबहुलपक्खचउत्थीअ उत्तरासाढजोगजुत्ते मियंके इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारियाए कुच्छिसि गब्भत्ताए उववन्नो, चोट्स सुमिणा उसभगयाईआ पासिय पडिबुद्धा, नाभिस्स कुलगरस्स कहेइ, तेन भणियं-तुब्भं पुत्तो महाकुलकरो भविस्सइ, सक्कस्स य आसनं चलियं, सिग्घं आगमनं, भणइ-देवाणुपिए ! तव पुत्तो सयलभुवणमंगलालओ पढमराया पढमधम्मचक्कवट्टी भविस्सइ, केई भणंति-वत्तीसंपि इंदा आगंतूणं वागरेंतिं, ततो मरूदेवा हद्वतुट्ठा गभं वहइत्ति । अमुमेवार्थमुपसंहरनाहनि. (१८५) उववाओ सबढे सव्वेसिं पढमओ चुओ उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ।। दृ- गमनिका-उपपातः सर्वांर्थे सर्वेषां संजातः, ततश्च आयुष्कपरिक्षये सति प्रथमश्च्युतो ऋषभ ऋक्षेण-नक्षत्रेण आषाढाभिः आषाढबहुले चतुर्थ्यामिति गाथार्थः ।। इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकारःनि. (१८६) जम्मणे नाम वुड्डी अ, जाईए सरणे इअ । वीवाहे अ अवच्चे अभिसेए रज्जसंगहे ।। वृ- गमनिका-'जमण' इति जन्मविषयो विधिर्वक्तव्यः, वक्ष्यति च 'चित्तबहुलट्ठमीए' इत्यादि, नाम इति-नामविषयो विधिर्वक्तव्यः, वक्ष्यति 'देसूणगं च' इत्यादि, 'वुदी यत्ति' वृद्धिश्च भगवतो वाच्या, वक्ष्यति च 'अह सो वडति भगवमित्यादि', 'जातीसरणेतियत्ति' जातिस्मरणे च विधिर्वक्तव्यः, वक्ष्यति च 'जाईसरो य' इत्यादि, 'वीवाहे यत्ति' वीवाहे च विधिर्वक्तव्यः, वक्ष्यति च 'भोगसमत्थं' इत्यादि, अवञ्चत्ति' अपत्येषु क्रमो वाच्यः, वक्ष्यति च 'तो भरहबंभिसुंदरीत्यादि' 'अभिसेगत्ति' राज्याभिषेके विधिर्वाच्यः 'आभोएउं सक्को उवागओ' इत्यादि वक्ष्यति, ‘रज्जसंगहेत्ति' राज्यसंग्रहविषयो विधिर्वाच्यः, 'आसा हत्थी गावो' इत्यादि। अयं समुदायार्थः, अवयवार्थं तु प्रतिद्वारं यथावसरं वक्ष्यामः । तत्र प्रथमद्वारावयवार्था-भिधित्सयाऽऽहनि. (१८७) चित्तबहुलट्ठमीए जाओ उसभो असाढनकाखत्ते । जम्मणमहो अ सव्यो नेयव्यो जाव घोसणयं ।। वृ-गमनिका-चैत्रबहुलाष्टम्यां जातो ऋषभ आषाढानक्षत्रे जन्महश्च सर्वो नेतव्यो यावद् Page #109 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ घोषणमिति गाथार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-सा य मरुदेवा नवण्हं मासाणं बहुपडिपुणाणं अद्धमाणय राइंदियाणं बहुवीइकंताणं अद्धरत्तकालसमयंसि चित्तबहुलट्टभीए उत्तरसादानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसु य तित्थ्यरेसु सव्वलोए उज्जोओ भवति, तित्थयरमायरो य पच्छण्णगभाओ भवंति जरारुहिरकलमलाणि य न हवंति, ततो जाते तिलोयणाहे अहोलोयवत्थव्याओ अट्ठ दिसाकुमारीओ, तं जहा-भोगंकरा भोगवती, सुभोगा भोगमालिनी । सुवच्छा वच्छमित्ता य, पुप्फमाला अनिंदिया ।। एयासिं आसनानि चलति, ततो भगवं उसहसामिं ओहिणा जायं आभोएऊण दिव्वेण जाणविमाणेण सिग्घमागंतूण तित्थयरं तित्थयरजननिं च मरुदेविं अभिवंदिऊण संलवंतिनमोऽत्थु ते जगप्पईवदाईंए !, अम्हे णं देवाणुप्पिए! अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिमं करेमो तं तुब्भेहि न भाइयव्वंति, ततो तंमि पदेसे अनेगखं भसयसंनिविट्टं जम्मणभवणं विउब्विऊण संवट्टगपवणं विउव्वंति, ततो तस्स भगवंतस्स जम्मणभवणस्स आ जोयणं सव्वतो समंता तणकटुकंटककक्करसक्कराइ तमाहुणिय आहुणिय एते पक्खिवंति, ततो खिप्पमेव पञ्चुवसमंति, ततो भगवतो तित्थगरस्स जननीसहिअस्स पणामं काऊण नाइदूरे निविट्ठाओ परिगायमाणीओ चिट्ठति । तओ उड्डलोगवत्थव्याओ अट्ठ दिसाकुमारीओ तं जहा - १०६ मेघंकरा मेघवती, सुमेधा मेघमालिनी । तोयधारा विचित्ता य, वारिसेना वलाहया || एयाओऽवि तेनेव विहिणा आगंतूण अब्भवध्लयं विउब्वित्ता आजोयणं भगवओ जम्भवणस्स चोदयं णाइमट्टियं पफुसियपविरलं रयरेणुविनासणं सुरभिगंधोदयवासं वासित्ता पुप्फवद्दलयं विउव्वित्ता जलथलयभासरप्पभूयस्स विंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेधपमामेत्तं पुप्फवासं वासंति, तं चैव जाव आगायमाणीओ चिट्ठति । तओ पुरच्छिमरुयगवत्थव्वाओ अट्ठ दिसाकुमारिसामिणीओ, तं जहा नंदुत्तरा य नंदा आनंदा नंदिबद्धणा चेव । विजया य वेजयंती जयंति अवराजिया चेव || तवागतूण जाव न तुभेहिं बीहियव्वंति भणिऊण भगवओ तित्थगरस्स जननिसहिअस्स पुरिच्छिमेणं आदंसगहत्थिआओ आगायमाणीओ चिट्ठेति । एवं दाहिणरुयगवत्थव्वाओ अट्ठ, तं जहा समाहारा सुप्पदिन्ना, सुप्पबुद्धा जसोहरा । लच्छिमती भोगवती, चित्तगुत्ता वसुंधरा ॥ तवागतूण जाव भुवगणाणदजणणस्स जणणिसहिअस्स दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ चिट्ठति । एवं पच्छिमरुयगवत्थच्चाओऽवि अट्ठ, तं जहा इलादेवी सुरादेवी, पुहवी पउमावती । एगनासा नवमि, सीया भद्दा य अट्ठमा || Page #110 -------------------------------------------------------------------------- ________________ उपोद्घातः - नि. १८७ ] एयाओऽवि तित्थयरस्स जननिसहिअस्स पञ्च्चत्थिमेणं तालियंटहत्थगयाओ आगायमाणीओ चिट्ठति । एवं उत्तररूयगवत्थब्बाओऽवि अट्ठ, तं जहा अलंबुसा मिस्सकेसी, पुंडरिगिणी य वारुणी । हास सव्वप्यभा चेव, सिरिहिरी चेव उत्तरओ ॥ १०७ तहेवागंतूण तित्थगरस्स जननिसहिअस्स उत्तरेण नातिदूरे चामरहत्थगयाओ आगायमाणीओ चिट्ठति । ततो विदिसिरुयगवत्थव्वाओ चत्तारि विजुकुमारीसामिणीओ, तं जहा चित्ता य चित्तकणगा, सत्तेरा सोसायमणी । तहेवागंतूणं तिहुअणबंधुणो जननिसहिअस्स चउसु विदिसासु दीवियाहत्थगयाओ नाइदूरे आगायमाणीओ चिट्ठति । ततो मज्झरुयगवत्थव्वाओ चत्तारि दिसाकुमारिपहाणाओ, तं जहा रूयया रूययंसा, सुरूया रुयगावती ॥ तहेवागंतूण जाव ण उवरोहं गंतव्वंतिकट्टु भगवओ भवियजणकुमुयसंडमंडणस्स चउरंगुलवज्रं नाभि कप्पेति, वियरयं खणंति, नाभिं वियरए निहणंति, रयणाणं वैराण य पूरेति, हरियालियाए य पीढं बंधेति, भगवओ तित्थयरस्स जम्मणभवणस्स पुरच्छिमदाहिण-उत्तरेण तओ कदीलीहरए विउव्वंति, तेसिं बहुमज्झदेसे तओ चंदसाले विउव्वंति, तेसिं बहुमज्झदेसे तओ सीहासणे विउव्वंति, भगवं तित्थयरं करयलपरिग्गहिअं तित्थगरजणणिं च बाहाअ गि‍िहऊण दाहिणिल्ले कदलीघरचाउस्साले सीहासंणे निवेसिऊण सयपागसहस्त्रपागेहिं तिल्लेहिं अब्भंगति, सुरभिणा गंधवट्टएण उव्वहिंति, ततो भगवं तित्थवरं करकमलजुअलरुद्धं काऊण तिहुयणनिच्बुइयरस्स जणणि च सुइरं वाहाहिं गहाय पुरच्छिमिल्ले कदलीघरचाउस्सालसीहासणे सन्निवेसावेंति, ततो मज्णविहीए मचंति, गंधकासाइएहि अंगयाई लहेंति, सरसेणं गोसीसचंदनेनं समालर्हेति, दिव्वाई देव दूसजुअलाई नियंसंति, सव्वालंकारविभूसियाई करेंति, तओ उत्तरिल्ले कदलीघरचाउस्सालसीहासणे निसीयाविति, तओ आभिओगेहिं चुल्लहिमवंताओ सरसाइण गोसीसचंदनकट्ठाई आणावेऊण अरणीए अग्गि उप्पाएंति, तेहिं गोसीसचंदणकट्ठेहिं अग्गि उज्जालेति, अग्गिहोमं करेंति, भूइकम्मं करेंति, रक्खापोट्टलिअं करेति, भगवओ तित्थंकरस्स्-कण्णमूलंसि दुवे पाहाणवट्टए टिटियावेंति, भवउ र भवं पव्वयाउएत्तिकट्टु भगवंतं तित्थकरं करतलपुडेण तित्थगरमातरं च वाहाए गहाय जेनेव भगवओ जम्मणभवणे जेनेव सयणिज्जे तेनेव उवागच्छंति, तित्थयरजननिं सयणजे निसियावेंति, भगवं तित्थयरं पासं ठवेंति, तित्थकरस्स जननिसहिअस्स नाइदूरे आगायमाणीओ चिठ्ठति || अमुमेवार्थमुपसंहरन्नाह नि. (१८८) संव मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करेंति एयं कुमारीओ ॥ वृ- गतार्था, द्वारयोजनामात्रं प्रदर्श्यते- 'संवट्ट मेहे' ति संवर्त्तकं मेघम् उक्तप्रयोजनं विकुर्वन्ति, आदर्शकांश्च गृहीत्वा तिष्ठन्ति भृङ्गारांस्तालवृत्तांश्चेति, तथा चामरं ज्योतिः रक्षां कुर्वन्ति, एतत् सर्वं दिक्कुमार्य इति गाथार्थ ॥ ततो सक्करस देविंदस्स नानामणिकिरणसहस्सरंजिअं सीहासनं चलिअं, भगवं तित्थगरं ओहिणा आभोएति, सिग्घं पालएण विमाणेणं एइ, भगवं तित्थयरं जननिं च तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी - नमोऽत्थु ते रयणकुच्छिधारिए । अहं णं सक्के देविंदे भगवओ आदितित्थगरस्स Page #111 -------------------------------------------------------------------------- ________________ १०८ आवश्यक मूलसूत्रम्-१ जम्मणमहिमं करेमि, तंणं तुमे ण उवरुज्झियव्यंतिकट्ठ ओसोयणिं दलयति, तित्थगरपडिरूवगं विउव्वति, तित्थयरमाउए पासे ठवेति, भगवं तित्थयरं करयलपुडेण गेण्हति, अप्पाणं च पंचधा विउव्वति गहियजिणिंदो एक्को दोन्नि य पासंमि चामराहत्था । गहिउज्जलायवत्तो एक्को एकोऽथ वजधरो॥ ततो सक्को चउबिहदेवनिकायसहिओ सिग्धं तुरियं मंदरे पव्वए पंडगवने मंदरचूलियाए दाहिणेणं अइपंडुकंबलसिलाए अभिसेयसीहासणे तेनेव उवागच्छाइ, उवागगिच्छत्ता सीहासने पुरच्छाभिमुहे निसीयति एत्थ बत्तीसपि इंदा भगवओ पादसमीवं आगच्छंति, पढमं अच्चुयइंदोऽभिसेयं करेति, ततो अनु परिवाडीए जाव सक्को ततो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओ जम्मणाभिसेयमहिमाए निव्वत्ताएताए सबिट्टीए चउब्विहदेवनिकायसहिओ तित्थंकर घेत्तूण पडियागओ, तित्थगरपडिरूवं पडिसाहएइ, भगवं तित्थयरं जगणीए पासे ठवेइ, ओसोवणि पडिसंहरइ, दिव्वं खोमजुअलं कुंडलजुअलं च भगवओ तित्थगरस्स ऊसीसयमूले ठवेति, एगं सिरिदामगंड तवणिज्जुञ्जललंबूसगं सुवण्णपयरगमंडियं नानामणिरयणहारद्धहारउवसोहियसमुदयं भगवओ तित्थगरस्स उप्पिं उल्लोयगंसि निक्खिवति, जे णं भगवं तित्थगरे अनिमिसाए दिट्ठीए पेहमाणे सुहं सुहेणं अभिरममाणे चिट्ठति, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्ण-कोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं नंदाई बत्तीसं भधई सुभगसोभग्गरूवजोव्वणगुणलावण्णं भगवतो तित्थकरस्स जम्मणभवगंभि साहरति, ततो सक्को अभिओगिएहिं देवेहिं महया महया सद्देणं उग्घोसावेइहंदि ! सुणंतु बहवे भवणवइवाणमंतरजोइसिअवेमाआि देवा ये वीओ य जे णं देवाणुप्पिआ ! भगवओ तित्थगरस्स तित्थगरमाऊए वा असुभं मणं संपधारेति, तस्स णं अजयमंजरीविव सत्तहा मुद्धाणं फुट्टउत्तिक? घोसणं घोसावेइ; ततो णं भवणवइवाणमंतरजोइसियवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिमं काऊण गता नंदीसरवरदीवं, तत्थ अट्ठाहिआमहिमाओ काऊण सए सए आलए पडिगतत्ति । जमणेत्ति गयं, इदानीं नामद्वार, तत्र भगवतो नामनिबन्धनं चतुर्विंशतिस्तवे वक्ष्यमाणं 'ऊरुसु उसभलंछण उसभं सुमिणमि तेन उसभजिणो' इत्यादि, इह तु वंशनामनिबन्धनमभिधातुमकाम आहनि. (१८९) देसूनगं च वरिसं सक्कागमनं च वंसठवणा य । आहारमंगुलीए ठवंति देवा मणुण्णं तु ।। वृ-देशोनं च वर्ष भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातं, तेन वंशस्थापना च कृता भगवता इति, सोऽयं ऋषभनाथः, अस्य गृहावासे असंस्कृत आसीदाहार इति । किं चसर्वतीर्थकरा एव बालभावे वर्तमाना न स्तन्योपयोगं कुर्वन्ति, किन्वाहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां च आहारमङ्गुल्यां नानारससमा युक्तं स्थापयन्ति वा 'मनोज्ञ' मनोऽनुकूलम् । एवमतिक्रान्तबालभावास्तु अग्निपक्वं गृह्णन्ति, ऋषभनाथस्तु प्रव्रज्यामप्रतिपन्नो देवोपनीतमेवाहारमुपभुक्तवान् इत्यभिहितमानुषङ्गिकमिति गाथार्थः ।। प्रकृतमुच्यतेआह-इन्द्रेण वंशस्थापना कृता इत्यभिहितं, सा किं यथाकथञ्चित् कृता आहोस्वित् प्रवृत्तिनिमित्तपूर्विकेति, उच्यते, प्रवृत्तिनिमित्तपूर्विका, न याच्छिकीय, कथम् ? Page #112 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. १९० ] नि. (१९०) सक्को वसवणे इक्खु अगूतेण हुंति इक्खागा । जं च जहा जंमि वए जोगं कासी य तं सव्वं ॥ १०९ वृ- कथानकमशेषम् - जीतमेतं अतीतपच्चुप्पन्नमनागयाणं सक्काणं देविंदाणं पढमतित्थगराणं वंसवणं करेत्तएत्ति, ततो तिदसजनसंपरिवुडो आगओ, कहं रित्तहत्यो पविसामित्ति महंतं इक्खुलट्ठि गहाय आगतो । इओ य नाभिकुलकरो उसभसामिणा अंकगतेण अच्छइ, सक्केण उवागतेण भगवया इक्खुलट्ठीए दिट्ठी पाडियत्ति, ताहे सक्केण भणियं भयवं ! किं इक्खू अगूभक्षयसि ?, ताहे सामिणा हत्थो पसारिओ हरिसिओ य, ततो सक्केण चिंयितं - जम्हा तित्थगरी इक्खू अहिलसइ, तम्हा इक्खागवंसो भवउ, पुव्वगा य भगवओ इक्खुरसं पिवियाइया तेन गोत्तं कासवंति । एवं सको वंसं ठाविऊणगओ, पुणोवि 'जं च जहा जंमि वए जोग्गं कासी यतं सव्वं 'ति । गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते तत्र 'शक्रो' देवराडिति 'वंशस्थापने' प्रस्तुते इभुं गृहीत्वा आगमतः, भगवता करे प्रसारिते सत्याह-भगवन् ! किं इक्खु अकुभक्षयसि ?, अकुशब्दः भक्षणार्थे वर्त्तते, भगवता गृहीतं, तेन भवन्ति इक्ष्वाकाः - इक्षुभोजिनः, इक्ष्वाकाऋष - भनाथवंशजा इति । एवं 'यच' वस्तु 'यथा' येन प्रकारेण 'यस्मिन् ' वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा 'तालफलाहयभणी होही पत्तीति सारवणा' ‘तालफलाहतभगिनी भविष्यति पत्नीति सारवणा' किल भगवओ नन्दायाश्च तुल्यवयः ख्यापनार्थमेव पाठ इति, तदेव तालफलाहत भगिनी भगवतो बालभाव एव मिथुन कैर्नाभिसकाशमनीता, तेन च भविष्यति पत्नीति सारवणा-संगोपना कृतेति तथा चानन्तरं वक्ष्यति "नंदाय सुमंगला सहिओ " । अन्ये तु प्रतिपादयन्ति सर्वैवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं पठ्यते- 'जम्मणे य विवड्डीय' त्ति, अलं प्रसङ्गेन । इदानीं वृद्धिद्वारमधिकृत्याह -- नि. (१९१) अह वड्डइ सो भयवं दियलोयचुओ अनोवमसिरीओ । देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ ।। नि. (१९२) असि असिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ। वरपउमगब्भगोरो फुल्लुप्पलगंधनीसासो ॥ वृ- प्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका -न सिता असिताः कृष्णा इत्यर्थः, शिरसि जाताः शिरोजा : - केशाः असिताः शिरोजा यस्य स तथाविधः, शोभने नयने यस्यासौ सुनयन:, बिल्वं (म्बं ) - गोल्हाफलं बिल्व (म्ब) वदोष्ठौ यस्यासौ बिल्वो (म्बो) ष्ठः, धवले दन्तपङ्की यस्य स धवलदन्तपङ्किकः, वरपद्मगर्भवद् गौरः पुष्पोत्पलगन्धवन्निः श्वासो यस्येति गाथार्थः ॥ इदानीं जातिस्मरणद्वारावयवार्थं विवरिषुराह नि. ( १९३) जाइस्सरो अ भयवं अप्परिवडिएहि तिहि उ नाणेहिं । कंतीहि य बुद्धीहि य अब्भहिओ तेहि मनुएहिं || वृ- गमनिका - जातिस्मरणश्च भगवान् अप्रतिपतितैरेव त्रिभिर्ज्ञानैः - मतिश्रुतावधिभिः, अवधिज्ञानं हि देवलौकिकमेव अप्रच्युतं भगवतो भवति, तथा कान्त्या च बुद्धया च अभ्यधिकस्तेभ्यो मिथुनकमनुष्येभ्य इति गाथार्थः ॥ इदानीं विवाहद्वारव्यचिख्यासयेदमाहनि. ( १९४) पढमो अकालमच्छू तहिं तालफलेन दारओ पहओ । Page #113 -------------------------------------------------------------------------- ________________ ११० आवश्यक मूलसूत्रम्-१___ कण्णा य कुलगरेणं सिढे गहिआ उसहपत्ती ।। वृ-भगवतो देशोनवर्षकाल एव किञ्चन मिथुनकं संजातापत्यं सद् अपत्यमिथुनकं तालवृक्षाधो विमुच्य रिरंसया क्रीडागृहकमगमत्, तस्माच्च तालवृक्षात् पवनप्रेरितमेकं तालफलमपतत्, तेन दारकोव्यापादितः, तदपि मिथुनकं तां दारिकां संवर्धयित्वा प्रनुकषायं मृत्वा सुरलोक उत्पन्न, सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तां त्रिदशवधू-समानरूपां मिथुनकनरा विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन्; शिष्टे च तैः कन्या कुलकरेण गृहीता ऋषभपत्नी भविष्यतीतिकृत्वा, अयं गाथार्थः ।। भगवांश्च तेन कन्याद्वयेन सार्धं विहरन् यौवनमनुप्राप्तः, अत्रान्तरे देवराजस्य चिन्ता जाता-कृत्यमेतदतीतप्रत्युत्पन्नानागतां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान्; अवतीर्य च भगवत्ः स्वयमेव वरकर्म चकार, पल्योरपि देव्यो वधूकर्मेति ।। अमुमेवार्थमुपसंहरन्नाहनि. (१९५) भोगसमत्थं नाउं वरकम्मं तस्स कासि देविंदो । दुण्हं वरमहिलाणं वहुकम्मं कासि देवीओ ।। वृ-गमनिका--भोगसमर्थं ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः वरमहिलयोर्वधूकर्म कृतवत्यो देव्य इति गाथार्थः, भावार्थस्तूक्त एव ।। इदानीमपत्यद्वारमभिधित्सुहार-- नि. (१९६) छप्पुव्वसयसहस्सा पुचि जायस्स जिनवरिंदस्स ! तो भरहबंभिसुंदरिबाहबली चेव जायाई॥ वृ-निगदसिद्धैवेयं, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकं जातं, तथा सुबाहुर्महापीठश्च सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति ॥ अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकार: देवी सुमंगलाए भरहो बंभी य मिहुनयं जायं । देवीइ सुनंदाए बाहुबली सुंदरी चेव ।। वृ- सुगमत्वान्न विद्रिययते । आह-किमेतावन्येव भगवतोऽपत्यानि उत नेति, उच्यते, नि. (१९७) अउणापन्नं जुअले पुत्ताण सुमंगला पुणो पसवे । नीईणमइक्कमणे निवेअणं उसमसामिस्स ।। वृ-गमनिका-एकोनपञ्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रानतरे प्राक् निरूपितानां हक्कारादिप्रभृतानां दण्डनीतीनां ते लोकाः प्रचरतरकसायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकक्षानादिगुणसमन्वितं भगवन्तं विज्ञाय 'निवेदनं' कथनं 'ऋषभस्वामिने' आदितीर्थकराय कृतवन्त इति क्रिया, अयं गाथार्थः। एवं निवेदिते सति भगवानाहनि. (१९८) राया करेइ दंडं सिढे ते बिंति अम्हवि स होउ । __ मग्गह य कुलगरंसो अ बेइ उसभो य भेराया ॥ वृ-गमनिका-मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां 'राजा' सर्वनरेश्वरः करोति दण्डं, स च अमात्यारक्षकादिबलयुक्तः कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, Page #114 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. १९९] १११ एवं 'शिष्टे' कथिते सति भगवता 'ते' मिथुनका 'ब्रुवते' भणन्ति-अस्माकमपि 'स' राजा भवतु, वर्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थो वा, अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति-उक्तवन्तः, भगवानाह-यद्येव ‘मग्गह य कुलगरं' ति याचध्वं कुलकरं राजानं, स च कुलकरस्तैर्याचितः सन् 'बेई' त्ति पूर्ववदुक्तवान्-ऋषभो 'भे' भवतां राजेति गाथार्थः ।। ततश्च ते मिथुनका राज्याभिषेकनिवर्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तरे देवराजयस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहागतयाभिषेकं कृतवानिति । "अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्निदमाहनि. (१९९) आभोएउं सक्को उवागओ तस्स कुणइ अभिसेअं । मउडाइअलंकारं नरिंदजोगं च से कुणइ ।। वृ-गमनिका-'आभोगयित्वा' उपयोगपूर्वकेन अवधिना विज्ञाय 'शक्रो' देवराज उपागतः, 'तस्य' भगवतः करोति 'अभिषेकं' राज्याभिषेकमिति, तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयुरादिपरिग्रहः, चशब्दस्य व्यवहितः संबन्धः, नरेन्द्रयोग्यं च ‘से' तस्य करोति, अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयं, पाठान्तरं वा 'आभोएउं सक्को आगंतु तस्स कासि अभिसेयं । मउडाइअलंकारं नरेंदजोग्गं च से कासी ॥' भावार्थः पूर्ववदेवेति गाथार्थः। अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालङ्कृतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताव्याकुलीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत्-अहो खलु विनीता एते पुरुषा इति वैश्रवणं यक्षराजमाज्ञापितवात् -इह द्वादशयोजनदीर्घा नवयोजनविष्कम्भां विनीतानगरी निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरी चक्रे । अमुमेवार्थमुहसंहरन्नाह-अत्रान्तरे नि. (२००) भिसिणीपत्तेहिअरे उदयं घित्तुं छुहति । साहु विनीआ पुरिसा विनीअनयरी अह निविट्ठा ।। वृ. गमनिका-मिसिनीपौरितरे उदकं गृहीत्वा ‘छुभंतित्ति' प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत्, पादयोः, देवराजोऽभिहितवान्-साधु विनीताः पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः ।। गतमभिषेकद्वारम्, इदानी संग्रहद्वाराभिधित्सयाऽऽहनि. (२०१) आसा हत्थी गावो गहिआई रज्जसंगहनिमित्तं । धित्तूण एवमाई चउविहं संगहं कुणइ । कृ गमनिका-अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं, गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् ‘चतुर्विधं वक्ष्यमाणलक्षणं संग्रहं करोति, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'चउव्विहं संगहं कासी' इति अयं गाथार्थः । स चायम् -- नि. (२०२)उग्गा १ भोगा २ रायण्ण ३ खत्तिआ ४ संगहो भवे चउहा । आरक्खि १ गुरु २ वयंसा ३ सेसा जे खत्तिआ ४ ते उ ।। Page #115 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ वृ- गमनिका - उग्रा भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह-आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः 'ते तु' तुशब्द पुनः शब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥ लोकस्थितिवैचित्र्य-निबन्धनप्रतिपादनमाह ११२ इदानीं नि. (२०३ ) आहारे 9 सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ६ । लेहे ६ गणिए ७ अ रूवे ८ अ, लक्खणे ९ माण १० पोअए ११ ।। वृ- एताश्चतस्त्रोऽपि द्वारगाथाः, एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षरगमनिकामात्रमुच्यते, तत्रापि प्रथमगाधामधिकृत्याह - तत्र 'आहार' इति आहारविषयो विधिव'क्तव्यः, कथं कल्पतरुफलाहारासंभवः संवृत्तः ? कथं वा पक्काहारः संवृत्त इति, तथा 'शिल्प' इति शिल्पविषयो विधिर्वक्तव्यः, कुतः कदा कथं कियन्ति वा शिल्पानि उपजातानि ?, 'कर्मणि' इति कर्मविषयो विधिर्वाच्यः, यथा कृषिवाणिज्यादि कर्म संजातमिति, तच्चाग्नौ उत्पन्ने संजातमिति, 'चः' समुच्चये 'मामणत्ति' ममीकारार्थे देशीवचनं, ततश्च परिग्रहममीकारो वक्तव्यः, स च तत्काल एव प्रवृत्तः, 'च: ' पूर्ववत्, विभूषणं विभूषणा मण्डनमित्यर्थः, सा च वक्तव्या, सा च भगवत्ः प्रथमं देवेन्द्रः कृता, पश्चाल्लोकेऽपि प्रवृत्ता, 'लेख' इति लेखनं लेखः-लिपीविधानमित्यर्थः, तद्विषयो विधिर्वक्तव्यः, तब जिनेन ब्राह्मया दक्षिणकरेण प्रदर्शितमिति, गणित विषयो विधिर्वाच्यः, एवमन्यत्रापि क्रिया योज्या, गणितं संख्यानं तच्च भगवता सुन्दर्या वामकरेणोपदिष्टमिति, 'चः समुच्चये, रूपं काष्ठकर्मादि, तच्च भगवता भरतस्य कथितमिति, 'चः' पूर्ववत्, 'लक्षणं' पुरुषलक्षणादि, तच भगवतैव बाहुबलिनः कथितमिति, 'मानमिति' मानोन्मानावमानगणिमप्रतिमानलक्षणं, 'पोत' इति बोहित्थः प्रोतं वा अनयोर्मानपोतयोर्विधिर्वाच्यः, तत्र मानं द्विधा धान्यमानं रसमानं च तत्र धान्यमानमुक्तम्- 'दो असतीओ पसती' इत्यादि, रसमानं तु 'चउसट्ठीया बत्तीसिआ' एवमादि १, उन्मानं येनोन्मीयते यद्वोन्मीयते तद्यथा - कर्ष इत्यादि २, अवमानं येनावमीयते यद्वाऽवमीयते तद्यथा-हस्तेन दण्डेन वा हस्तो वेत्यादि ३, गणिमं- यद्गण्यते एकादिसंख्ययेति ४, प्रतिमानं गुआदि ५, एतत्सर्व तदा प्रवृत्तमिति, पोता अपि तदैव प्रवृत्ताः, अथवा प्रकर्षेण उतनं प्रोतः- मुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति प्रथमद्वारगाथासमासार्थः । नि. (२०४) ववहारे १२ नीइ १३ जुद्धे १४ अ, ईसत्ये १५ अ उवासना १६ | तिमिच्छा १७ अत्थसत्थे १८ अ, बंधे १९२० अ मारणा २१ ॥ वृ- 'ववहारे' त्ति व्यवहारविषयो विधिर्वाच्यः, राजकुलकरणभाषाप्रदानदिलक्षणो व्यवहारः, स च तदा प्रवृत्तो, लोकानां प्रायः स्वस्वभावापगमात्, 'नीतित्ति' नीतौ विधिर्वक्तव्यः, नीतिःहक्कारादिलक्षणा सामाद्युपायलक्षणा वा तदैव जातेति, 'जुद्धे यत्ति' युद्धविषयो विधिर्वाच्यः, तत्र युद्धं बाहुयुद्धादिकं लावकादीनां वा तदैवेति, 'ईसत्थे यत्ति' प्राकृतशैल्या सुकारलोपात् इषुशास्त्रं धनुर्वेदः तद्विषयश्च विधिर्वाच्य इति, तदपि तदैव जातं राजधर्मे सति, अथवा एकारान्ताः सर्वत्र प्रथमान्ता एव द्रष्टव्याः, व्यवहार इति व्यवहारस्तदा जातः, एवं सर्वत्र Page #116 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. २०४ ] ११३ योज्यं, यथा- 'कयरे आगच्छति दित्तरूवे इत्यादि' 'उवासणेति' उपासना - नापितकर्म तदपि तदैव जातं, प्राग्व्यवस्थितनखलोमान एव प्राणिन आसन् इति, गुरुनरेन्द्रादीना वोपासनेति, 'चिकित्सा' रोगहरणलक्षणा सा तदैव जाता एवं सर्वत्र क्रियाध्याहारः कार्यः, 'अत्यसत्थे य' त्ति अर्थशास्त्रं, 'बंधे धाते य मारणे ति' बन्धो - निगडादिजन्यः घातो - दण्डादिताडना जीविताद्व्यपरोपणं मारणेति, सर्वाणि तदैव जातानीति द्वितीयद्वारगाथासमासार्थः । नि. (२०५ ) जण्णू २२ सय २३ समवाए २४, मंगले २५ कोउगे २६ इअ | वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य ॥ वृ- एकारान्ताः प्रथमद्वितीयान्ताः प्राकृते भवन्त्येव, तत्र यज्ञा:- नागादिपूजारूपा उत्सवाःशक्रोत्सवादयः समवायाः- गोष्ट्यादिमेलकाः, एते तदा प्रवृत्ताः, मङ्गलानि स्वस्तिकसिद्धार्थकादीनि कौतुकानि-रक्षादीनि मङ्गलानि च कौतुकानि चेति समासः, मंगलेत्ति एकारः अलाक्षणिको मुखसुखोच्चारणार्थः, एतानि भगवत्ः प्राग् देवैः कृतानि पुनस्तदैव लोके प्रवृत्तानि, तथा 'वस्त्र' चीनांशुकादि 'गन्धः ' कोष्ठपुटादिलक्षणः 'माल्यं' पुष्पदाम 'अलङ्कारः' केशभूषणादिलक्षणः, एतान्यपि वस्त्रादीनि तदैव जातानीति तृतीयद्वारगाथासमासार्थः । नि. (२०६ ) चोलो ३१ वण ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५ । झवणा ३६ भ स ३८ अ, छेलावणय ३९ पुच्छणा ४० ॥ वृ- तत्र 'चूलेति' बालानां चूडाकर्म, तेषामेव कलाग्रहणार्थं नयनमुपनयनं धर्मश्रवणनिमित्तं या साधूसकाशं नयनमुपनयनं, 'वीवाहः' प्रतीत एव, एते चूडादयः तदैव प्रवृत्ताः, दत्ता च कन्या पित्रादिना परिणीयत इत्येतत्तदैव संजातं, भिक्षादानं वा, मृतकस्य पूजना मरुदेव्यास्तदैव प्रथमसिद्ध इतिकृत्वा देवैः कृतेति लोको च रूढा, 'ध्यापना' अग्निसंस्कारः, स च भगवतो निर्वाणप्राप्तस्य प्रथमं त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः, भगवदादिदग्धस्थानेषु स्तूपाः तदैव कृता लोके च प्रवृत्ताः, शब्दश्च - रुदितशब्दो भगवत्येवापवर्गं गते भरतदुःखमसाधारणं ज्ञात्वा शक्रेण कृतः, लोकेऽपि रूढ एव, 'छेलापनकमिति' देशीवचनमुत्कृष्टबालक्रीडापनं सेण्टिताद्यर्थवाचकमिति, तथा पृच्छनं पृच्छा, सा इङ्खिणिकादिलक्षणा इङ्क्षिणिकाः कर्णमूले घण्टिका चालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपित प्रष्टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः ॥ इदानीं प्रथमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह[भा. ५] आसी अ कंदहारा मूलाहार य पत्तहारा य । पुप्फफलभोइणोऽवि अ जइआ किर कुलगरो उसभी ॥ वृ- गमनिका - आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा?, यदा किल कुलकर ऋषभः । भावार्थ: स्पष्ट एव । नवरं ते मिथुनका एवंभूता आसन; किलशब्दस्तु परोक्षाप्ताऽऽगमवादसंसूचक इति गाथार्थः ॥ तथा [भा. ६] आसी अ इक्खुभोई इक्खागा तेन खत्तिआ हुंति । सणसत्तरसं धणं आभं ओमं च भुंजीआ ।। 24 8 Page #117 -------------------------------------------------------------------------- ________________ ११४ आवश्यक मूलसूत्रम्-१ वृ-गमनिका आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसप्तदशं 'धान्य' शाल्यादि 'आम' अपक्कं 'ओमं न्यूनं च ‘भुंजीआ' इति भुक्तवन्त इति गाथार्थः । तथापि तु कालदोषात्तदपि न जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, भगवाश्चाह-हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति । अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकृत्[भा.७] ओमपाहारंता अजीरमाणंमि ते जिणमुर्विति । हत्थेहिं घंसिऊणं आहारेहत्ति ते भणिआ॥ गमनिका-ओभमप्याहारयन्तः अजीर्यमाणे 'ते' मिथुनका 'जिनं प्रथमतीर्थकरं उपयान्ति, सर्वावसर्पिणीस्थितिप्रदर्शनार्थो वर्तमाननिर्देशो, भगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः । किम् ?[भा.८] आसी अपाणिघंसी तिम्मिअतंदुलपवालपुडभोई । हत्थलपुडाहारा जइआ किर कुलकरो उसहो ॥ वृ-आसँश्च ते मिथुनका भगवदुपदेशात् पाणिभ्यां घष्टुं शीलं येषां ते पाणिघर्षिणः, एतदुक्तां भवति-ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं धापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुटे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य एवोच्यन्ते। पुनः कियताऽपि कालेन गच्छता अजरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्; हस्ततलपुटेषु आहारो विहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः । तथा कक्षासु स्वेदयित्वेति, यदा किल कुलकरो वृषभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः ।। पुनरभिहितप्रकारद्व्यादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त धृत्वा पुनर्हस्ताभयां घृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्तपुटेषु च मुहूर्त घृत्वेत्यादिभङ्गकयोजना, केचित् प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटघृतस्य सौकुमार्यत्वानुपपत्तेः, श्लक्ष्णत्वग्भावत्वाद्वा अदोष इति, द्वितीययोजना पुनः-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु च धृत्वा कक्षासु स्वेदयित्वेति ।। अमुमेवार्थमुपसंहरन्नाह[भा.९] घंसेऊणं तिम्मण घंसणतिम्मणपवालपुडभोई। घंसणतिम्मपवाले हत्थउडे कक्खसेए य॥ वृ. भावार्थ उक्त एव, नवरम् उक्तार्थक्षरयोजना-घृष्ट्वा तीमनं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतो वेदितव्य, 'घृष्टप्रवालपुटतीमितभोजिन' इत्यनेन द्वितीययोजनाक्षेपः, 'घृष्ट्वेति' तिमनं 'प्रवाल' इति प्रवाले तिमित्वा हस्तपुटे कियन्तमपि कालं विधाय भुक्तवन्त इति शेषः, इत्यनेन तृतीययोजनाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेन अनन्तराभिहितत्रययुक्त चतुर्भङ्गकयोजनाक्षेप इति गाथार्थः ॥ अत्रान्तरे[मा.१०] अगनिस्स य उढाणं दुमघसा दर्दू भीअपरिकहणं । __ पासेसुं परिछिंदह गिण्हइ पागं च तो कुणह ।। Page #118 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. २०६] ११५ दृ-आह-सर्वं तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः, स किमित्यग्न्युत्पादोपदेशं न दत्तवानिति, उच्यते, तदा कालस्यैकान्तस्निग्धत्वात् सत्यपि यले वयनुत्पत्तेरिति । स च भगवान् विजानाति-न ह्येकान्तस्निग्धरूक्षयोः कालयोर्वयुत्पादः किंतु अनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति, ते च चतुर्थभङ्गविकल्पितपप्याहारं कालदोषान्न जीर्णवन्त इत्यस्मिन्प्रस्तावे अग्नेश्चोत्थानं संवृत्तमिति, कुतः ?, द्रुमघर्षात, तं चोत्थितं प्रवृद्धज्वालावलीसनाथं भूप्राप्तं तृणादि दहन्तं दृष्ट्वा अपूर्वरत्नबुद्ध्या ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीतपरिकथनं ऋषभाय कृतवन्त इति, भीतानां परिकथनं भीतपरिकथनं, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरमिति । भगवानाह-'पार्वेत्यादि, सुगम, ते ह्यजानाना वहावेवौषधीः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य न्यवेदयन्-स हि स्वयमेवौषधीभक्षयतीति, भगवानाह-न तत्रातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतः, भगवान् हस्तिकुम्भे पिण्डं निधाय पत्रकाकारं निदर्येशानि कृत्वा इहैव पक्वा एतेषु पाकं निवर्तयध्वमित्युक्तवानिती, ते तथैव कृतवन्तः, इत्थं तावप्रथमं कुम्भकारशिल्पमुत्पन्ननम् ॥ अमुमेवार्थमुपसंहरनाह[भा.११] पक्खेव डहणमोसहि कहणं निग्गमण हथिसीसंमि । पयणारंभपवित्ती ताहे कासी अ ते मनुआ । वृ- भावार्थ उक्त एव, किन्तु क्रियाऽध्याहारकरणेन अक्षरगमनिका स्वबुद्ध्या कार्या, यथा-प्रक्षेपं कृतवन्तो दहनमौषधीनां बभूवेत्यादि । उक्तमाहारद्वारं, शिल्पद्वारावयवार्थाभिधित्सयाऽऽहनि. (२०७)पंचेव य सिप्पाई घड १ लोहे २ चित्त ३ नंत ४ कासवए ५ । इक्किक्कस्स य इत्तो वीसं वीसं भवे भेया ॥ - पञ्चैव 'शिल्पानि' मूलशिल्पानि, तद्यथा-घडलोहे चित्तनंतकासवए, तत्र घट इतिकुम्भकारशिल्पोपलक्षणं, लोहमिति-लोहकारशिल्पस्य चित्रमिति-चित्रकरशिल्पस्य नंतमितिदेशीवचनं वस्त्रशिल्पस्य काश्यप इति-नापितशिल्पस्य, एकैकस्य च एभ्यो विंशतिविशतिः भवन्ति भेदा इति गाथार्थः ॥ साम्प्रतं शेषद्वारावयवार्थप्रतिपादनायाऽऽह भाष्यकार:_ [भा.१२] कम्मं किसिवाणिज्जाइ ३ मामणा जा परिग्गहे ममया ४ । पुट्विं देवेहिं कया विभूसणा मंडणा गुरुणो ५॥ [मा,१३] लेहं लिवीविहाणं जिनेन बंभीइ दाहिणकरेणं ६। ___ गणिअं संखाणं सुंदरीइ वामेण उवइडं ७॥ [भा.१४] भरहस्स रूवकम्मं ८ नराइलक्खणमहोइअं बलिणो ९ । मानुम्मानवमाणप्पमाणगणिमाइवत्थूणं १०॥ [भा.१५] मणिआई दोराइसु पोआ तह सागरंमि वहणाई ११ । ववहारो लेहवणं कज्जपरिच्छेदणत्यं वा १२॥ [भा.१६] नीई हक्काराई सत्तविहा अहव सामभेआई १३ । जुद्धाइ बाहुजुद्धाइआइ वट्टाइआणं वा १४ ।। Page #119 -------------------------------------------------------------------------- ________________ ११६ आवश्यक मूलसूत्रम्-१. [भा.१७] ईसत्थं धनुवेओ १५ उवासणा मंसुकम्ममाईआ १६ । गुरुरायाईणं वा उवासणा पञ्जुवासणया ॥ [भा.१८] रोगहरणं तिगिच्छा १७ अस्थागमसत्थमस्थसत्थंति १८ । निअलाइजमो बंधो १९ घाओ दंडाइताडणया २० ।। [भा.१९] मारणया जीववहो २१ जण्णा नागाइआण पूआओ २२ । इणदाइमहा पायं पइनिअया ऊसवा हुंति २३॥ [भा.२०] समवाओ गोट्ठीणं गामाईणं च संपसारो वा २४६ तह मंगलाई सत्यिअसुवण्णसिद्धत्थयाईणि २५ ।। [मा.२१] पुब्बिं कयाइ पहुणो सुरेहि रक्खाइ कोउगाई च २६ । तह वत्यगंधमल्लालंकारा केसभूसाईं २७२८-२९-३०॥ [भा.२२] तं दद्दूण पवत्तोऽलंकारेउं जनोऽवि सेसोऽवि। विहिणा चूलाकम्मं बालाणं चोलया नाम ३१॥ [भा.२३] उवनयनं तु कलाणं गुरुमूलं साहुणो तओ धम्म । धित्तुं हवंति सड्ढा केई दिक्खं पवनंति ३२ ।। [भा.२४] द8 कयं विवाहं जिनस्स लोगोऽवि काउमारद्धो ३३ । ___ गुरुदत्तिआ य कण्णा परिणिजंते तओ पायं ।। [भा.२५] दत्तिव्व दानमुसभं दितं दर्दू जनंमिवि पवत्तं । जिनभिकखादानंपि हु, दर्दू भिक्खा पवत्ताओ ३४ ॥ [भा.२६] मडयं मयस्स देहो तं मरूदेवीइ पढमसिद्धत्ति । देवेहि पुरा महिअं ३५ झावणया अग्गिसक्कारो ॥ [भा.२७] सो जिनदेहाईणं देवेहि कओ ३६ चिआसु थूभाई ३७ । सद्दो अरुण्णसी लोगोऽवि तओ तहा पगओ ३८॥ [भा.२८] छलावणमुक्किट्ठाइ बालकीलावणं व सेंटाई ३९ । इंखिणिआइ रु वा पुच्छा पुन किं कहं कज्जं ?।। [भा.२९] अहव निमित्ताईणं सुहसइआइ सुहदुक्खपुच्छा वा ४० । इच्छेवमाइ पाएणुप्पन्नं उसमकालंमि ॥ [भा.३०] किंचिच्च (त्य) भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं । पहुणा य देसिआई सब्वकलासिप्पकम्माई । वृ- एताश्च स्पष्टत्वात् प्रायो द्वारगाथाव्याख्यान एव च व्याख्यातत्वात् न प्रतन्यन्ते ॥ नि. (२०८) उसभचरिआहिगारे सव्वेसि जिनवराण सामण्णं । संबोहणाइ वुत्तुं वुच्छं पत्तेअमुसभस्स ॥ कृऋषभचरिताधिकारे 'सर्वेषाम् अजितादीनां जिनवराणां सामान्य साधारणं संबोधनादि, आदिशब्दात् परित्यागादिपरिग्रहः, वक्तुं, किम् ?, वक्ष्यति नियुक्तिकारः प्रत्येकं केवलस्य Page #120 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. २०८] ११७ ऋषभस्य वक्तव्यतामिति गाथार्थः ॥ नि. (२०९) संबोहण १ परिचाए २, पत्तेअं ३ उवहिमि अ४। अन्नलिगे कुलिगै अ५, गामायार ६ पीरसहे ७ ॥ वृ-स्वयंबुद्धाः सर्व एव तीर्थकृतस्तथकिप तु कल्प इतिकृत्वा लोकान्तिका देवाः सर्वतीर्थकृतां संबोधनं कुर्वन्ति । परित्याग इति-परित्यागविषयो विधिर्वक्तव्यः, किं भगवन्तश्चारित्रप्रतिपत्ती परित्यजन्तीति । प्रत्येकमिति-कः कियत्परिवारो निष्क्रान्तः । उपधाविति-उपधिविषयो विधिर्वक्तव्यः, कः केनोपधिरासेवितः, को वा विनेयानामनुज्ञात इति । 'अन्यलिङ्ग' साधुलिङ्गं 'कुलिङ्गं तापसादिलिङ्गं, तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे, किंतु तीर्थकरलिङ्ग एवेति, ग्राम्याचाराः-विषयाः परीषहाः-क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीषहयोर्विधिर्वाच्यः, कुमारप्रव्रजितैर्विषया न भुक्ताः शेषेमुक्ताः, परीषहाः पुनः सर्वेर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः । नि. (२१०)जीवोवलंभ ८ सुयलंभे ९, पच्चक्खाणे १० अ संजमे ११॥ छउमत्थ १२ तवोकम्मे १३, उप्पायिा नाण १४ संगहे १५ ॥ वृ. तत्र जीवोपलम्भः-सर्वैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा इति । श्रुतलाभःपूर्वभवे प्रथमस्य द्वादशाङ्गानि खल्वासन् शेषाणामेकादशेति । प्रत्याख्यानं च पञ्चमहाव्रतरूपं पुरिमपश्चिमयोः मध्यमानां तु चतुर्महाव्रतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात् । संयमोऽपि पुरमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषामिति । छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छद्मस्थाः, कः कियन्तं कालं छद्मस्थः खल्बासीदिति । तथा तपःकर्म-किं कस्येति वक्तवयं । तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिनहनि केवलमुत्पन्नमिति । तथा संग्रहो वक्तव्यः, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः । नि. (२११)तित्थं १६ गणो १७ गणहरो १८, धम्मोवायस्स देसगा १९ । परिआअ २० अंतकिरिआ, कस्स तेन तवेण वा २७?|| वृ-तत्र तीर्थमिति-कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यं, तीर्थ-प्रागुक्तशब्दार्थं तच्च चातुर्वर्णः श्रमणसङ्घः, तच्च ऋषभादीनां प्रथमसमवसरण एवोत्पन्नं, वीरस्य तु द्वितीय इति द्वारं गण इति-एकवाचनाचारक्रियास्थानां समुदायो न कुलसमुदाय इति, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यं । तथा गणधराः-सूत्रकर्तारः, ते च कस्य कियन्त इति वक्तव्यम्। तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य उपायोद्वादशाङ्गं प्रवचनम् अथवा पूर्वाणि धर्मोपायस्तस्य देशकाः-देशयन्तीति देशकाः, तेच सर्वतीर्थकृतां गणधरा एव, अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः । तथा पर्याय इति-कः कस्य प्रव्रज्यादिपर्याय इलोतद्वक्तवयं । तथा अन्ते क्रिया अन्तक्रिया सा च निर्वाणलक्षणा, सा च कस्य केन तपसा संजाता? वाशब्दात् कस्मिन् वा संजाता कियत्परिवृतस्य चेति वक्तव्यमिति तृतीयद्वारगाथासमासार्थः । इदानीं प्रथमद्वारगाथाऽऽद्यदलावयवार्थं प्रतिपादनायाह नि. (२१२) सव्वेऽवि सयंबुद्धा लोगंतिअबोहिआ य जीएणं । Page #121 -------------------------------------------------------------------------- ________________ ११८ आवश्यक मूलसूत्रम्-१. सव्वेसिं परिचाओ संवच्छरिअं महादानं ।। वृ-सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात, लोकान्तिकाःसारस्वतादयः तद्बोधिताश्च जीतामितिकृत्वा-कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुतस्वयंबुद्धानपि भगवतो बोधयन्तीति । सर्वेषां परित्यागः सांवत्सरिक महादानं वक्ष्यमाणलक्षणमिति गाथार्थः ॥ नि. (२१३) रज्जाइचाओऽवि य २ पत्तेअं को व कत्तिअसमग्गो ३। को कस्सुवही ? कोवाऽणुन्नाओ केण सीसाणं ४ ॥ वृ. राज्यादित्यागोऽपि च परित्याग एव, 'प्रत्येकम्' एकैकः को वा कियत्समग्र इति वाच्यं, कः कस्योपधिरिति, को वाऽनुज्ञातः केन शिष्याणामिति गाथार्थः ॥ इदं च गाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् । साम्प्रतं प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाहनि. (२१४)सारस्सय १ माइच्चा २ वण्ही ३ वरुणा ४ य गद्दतोया ५ य । तुसिआ ६ अव्वाबाहा ७ अग्गिच्चा ८ चेव रिट्ठा ९ य ।। वृ-गमनिका-'सारस्सयमादिछात्ति' सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, ‘वण्ही वरुणा यत्ति' प्राकृतशैल्या वकारलोपात् वह्नयरुणाच, गर्दतोयाश्च तुषिता अवयाबाधः 'अग्गिच्चा चेव रिट्ठा यत्ति' अग्नश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति 'तास्थ्यात्तद्व्यपदेशः' ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः । अष्टकृष्णराजीस्थापना त्वेवम् । उक्तं च भगवत्याम् – “कहिं णं भंते ! कण्हराईओ पन्नताओ?, गोयमा ! उप्पि सणंकुमार-माहिंदाणं कप्पाणं हेट्ठि बंभलोए कप्पे रिट्टे विमाणपत्थडे, एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ कण्हराईओ पन्नताओ" एताश्च स्वाभावत् एवात्यन्तकृष्णा वर्तन्त इति, अलं प्रपञ्चकथयेति गाथार्थः ।। नि. (२१५) एए देवनिकाया भयवं बोहिंति जिनवरिंदं तु । सव्वजगजीवहिअं भयवं ! तित्थं पवत्तेहिं । वृ- गमनिका-एते देवनिकायाः स्वयंबुद्धमपि भगवन्तं बोध्यन्ति जिनवरेन्द्रं तु, कल्प इतिकृत्वा, कथम् ?, सर्वे च ते जगजीवाश्च सर्वजगज्जीवाः तेषां हितं हे भगवन् ! तीर्थं प्रवर्तयस्वेति गाथार्थः ।। उक्तं संबोधनद्वारम्, इदानीं परित्यागद्वारमाहनि. (२१६) संवच्छरेण होही अभिनिक्खमणं तु जिनवरिंदाणं । तो अत्थसंपयाणं पवत्तए पुबसूरंमि ॥ वृ-भावार्थः स्पष्ट एव, नवरं पूर्वसूर्ये-पूर्वाह्ने इत्यर्थः, इति गाथार्थः ।। कियप्रतिदिनं दीयत इत्याहनि. (२१७) एगा हिरण्णकोडी अटेव अनूनगा सयसहस्सा । सूरोदयमाईअं दिज्जइ जा पायरासाओ ॥ वृ-गमनिका पूर्वार्धं सुगम, कथं दीयत इत्याह-सूर्योदय आर्दी यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य दीयत इत्यर्थः, कियन्तं कालं यावत् ?-प्रातरशनं प्रातराशः प्रातर्भोजनकालं Page #122 -------------------------------------------------------------------------- ________________ ११९ उपोद्घातः - [नि. २१७१ यावत् इति गाथार्थः । यथा दीयते तथा प्रतिपादयन्नाहनि. (२१८) सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसुं। दारेसुं पुरवराणं रत्यामुहमज्झयारेसुं॥ नि. (२१९) वरवरिआ घोसिज्जइ किमिच्छ दिजए बहुविहीअं। सुरअसुरदेवदानवनरिंदमहिआण निक्खमणे ॥ वृ-तत्र शृङ्गाटकं त्रिकं चतुष्कं चत्वरं चतुर्मुखं 'महापथो' राजमार्गः, पथशब्दः प्रत्येकमभिसंबध्यते, सिङ्गाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थः, 'रथ्यामुखानि' रथ्याप्रवेशा ‘मध्यकारा' मध्या एव तेषु रथ्यामुखमध्यकारेष्विति गाथार्थः ।। किं ?, वरवरिका घोष्यते-वरं याचध्वं वरं याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकं दीयत इति-कः किमिच्छति ? यो यदिच्छति तस्य तद्दानं समयत एव किमिच्छकमित्युच्यते । एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्तद्बहुविधिकं । 'सुरअसुरेत्यादि' सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणं, देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदितव्यमिति गाथार्थः ।। इदानीमेकैकैन तीर्थकृता कियइव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाहनि. (२२०) तिन्नेव य कोडिसया अट्ठासीइं च हुंति कोडीओ। असिइं च सयसहस्सा एअं संवच्छरे दिन्नं ।। वृ- भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः षष्ठाधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः ।। साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहनि. (२२१) वीरं अरिहनेमि पासं मल्लिं च वासुपुजं च । एए मुत्तूण जिने अवसेसा आसि रायाणो॥ नि. (२२२) रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुं । न य इथिआभिसेआ कुमारवासंमि पव्वइआ। नि. (२२३) संती कुंथू अ अरो अरिहंता चेव चक्कवट्टी अ । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ वृ-एताः तिस्त्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रव्रजिता इत्येवं भावनीया ।। गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्यचिख्यासुराहनि. (२२४) एगो भगवं वीरो पासो मल्ली अ तिहि तिहि सएहिं । भयवं च वासुपुञ्जो छहि पुरिससएहि निक्खंतो ।। नि. (२२५) उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च । चउहि सहस्सेहुसभो सेसा उ सहस्सपरिवारा ।। - एको भगवान् वीरः-चरमतीर्थकरः प्रव्रजितः, तथा पार्यो मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवाश्च वासुपूज्यः षङ्गिः पुरुषशतैः सह निष्क्रान्तः-प्रव्रजितः । तथा उग्राणां भोगानां राजन्यानां च क्षत्रियाणां च चतुर्भिः सहस्त्रैः सह ऋषभः, किम् ?, निष्क्रान्त इति वर्तते, शेषास्तु-अजितादयः सहस्त्रपरिवारा निष्क्रान्ता इति, उग्रादीनां च स्वरूपमधः प्रतिपादित Page #123 -------------------------------------------------------------------------- ________________ १२० आवश्यक मूलसूत्रम् - १ नि. (२२६) मेवेति गाथार्थः ॥ साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराहवीरो अरिनेमी पासो मल्ली अ वासुपुज्जो अ । पढमवए पव्वइआ सेसा पुन पच्छिमवयंमि || वृ- निगदसिद्धैव । गतं प्रत्येकद्वारं, साम्प्रतमुपधिद्वारप्रतिपादनायाहसव्वेऽपि एगदूसेन निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे नो गिहिलिंगे कुलिंगे वा ५ ॥ नि. (२२७) वृ- सर्वेऽपि 'एकदूष्येण' एकवस्त्रेण निर्गताः जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, 'सर्वे' यावन्तः खल्वतीता जिनवरा अपि एकदूष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः न सोपधयः ? ततश्च य उपधिरासेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेभ्यः स्थविरकल्पिकादिभेदभिन्नेन्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विंशतीति संख्या भेदेन वर्त्तमानावसर्पिणीतीर्थकरप्रतिपादिकेति । गतमुपधिद्वारम् इदानीं लिङ्गद्वारं सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्क्रान्ताः न च नाम अन्यलिङ्गे न गृहस्थलिङ्गे कुलिङ्गे वा अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः ॥ इदानीं यो येन तपसा निष्क्रान्तस्तदभिधित्सुराह नि. (२२८) सुमईथ निभत्तेण निग्गओ वासुपूज्ज जिनो चउत्थेणं । पासो मल्लीवि अ अट्ठमेन सेसा उ छद्वेणं ।। वृ- सुमतिः तीर्थकरः, थेति निपातः, 'नित्यभक्तेन' अनवरतभक्तेन 'निर्गतो' निष्क्रान्तः, तथा वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति वर्त्तते, तथा पार्श्वो मल्लयपि चाष्टमेन, 'शेषास्तु' ऋषभादयः षष्ठेनेति गाथार्थः ॥ साम्प्रतमिहैव निर्गमनाधिकाराद्यो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतत्प्रतिपाद्यतेनि. (२२९) नि. (२३०) उसभी अविनीआए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसुं ॥ उसभी सिद्धत्थवणंभि वासुपूजे विहारगेहंमि । धम्म अ वप्पा नीलगुहाए अ मुनिनामा ।। आसमपयंमि पासो वीरजिणिदो अ नायसंडंमि । अवसेसा निक्खता, सहसंबवणंमि उज्जाने ॥ नि. (२३१) वृ- एतास्तिस्त्रोऽपि निगदसिद्धा एव ॥ इदानीं प्रसङ्गत एव निर्गमनकालं प्रतिपादयन्नाह-नि. (२३२) पासो अरिनेमी सिसो सुमइ मल्लिनामो अ । पुव्वण्हे निक्खता सेसा पुन पच्छिमहंमि ॥ वृ- निगदसिद्धा इत्यलं विस्तरेण । गतमुपधिद्वारं, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव । इदानीं ग्राम्याचारद्वारावयवार्थं प्रतिपादयन्नाह नि. (२३३) गामायारा विसया निसेविआ ते कुमारवज्जेहिं ६ । गामागराइएस व केसु विहारो भवे कस्स ? | वृ. ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारवर्षैस्तीर्थकृद्भिः, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति गाथार्थः ॥ तत्र Page #124 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. २३४] १२१ नि. (२३४) मगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु । उसभी नेमी पासो वीरो अ अनारिएरॉपि ।। वृ-सूत्रसिद्धा ॥ गतां ग्राम्याचारद्वारं, साम्प्रतं परीषहद्वारं व्याचिख्यासयाऽऽहनि. (२३५) उदिआ परीसहा सिं पराइआ ते अ जिनवरदेहि ७ । नव जीवाइपयत्थे उवलभिऊणं च निक्खंता ८॥ वृ-उदिताः परीषहाः-शीतोष्णादयः अमीषां पराजितास्ते च जिनवरेन्द्रैः सर्वैरेवेति ।। गतं परीषहद्वारं, व्याख्याता च प्रथमद्वारगाथेति ।। साम्प्रतं च द्वितीया व्याख्यायते -तत्रापि प्रथमद्वारम, आह च नव जीवादिपदार्थान उपलभ्य च निष्क्रान्ताः, आदिशब्दाद् अजीवाश्रवबन्धसंवरपुण्यपापनिर्जरामोक्षग्रह इति गाथार्थः ॥ गतं जीवोपलम्मद्वारम्, अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाहनि. (२३६) पढमस्स बारसंग सेसाणिक्कारसंग सुयलंभो ९ । ___पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ।। नि. (२३७) पच्चक्खाणमिणं १० संजमो अ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगो अ सव्वेसिं ११ ॥ वृ- गाथाद्वयं निगदसिद्धमेव, नवरं 'पढमंतिमाण दुविगप्पो' ति सामायिकच्छेदोपस्थापनाविकल्पः ॥ साम्प्रतं छद्मस्थकालतपः कर्मद्वारावयवार्थव्याचिख्यासयाऽऽह नि. (२३८)वाससहस्सं १ बारस २ चउदस ३ अट्ठार ४ वीस ५ वरिसाइं। मासा छ ६ नव ७ तिन्नि अ ८ चउ ९ तिग १० दुग ११ मिक्कग १२ दुगं च १३॥ नि. (२३९)तिग १४ दुग १६ मिक्कग १६ सोलस वासा १७ तिन्नि अ १८ तहेवऽहोरत्तं। मासिक्कारस २० नवर्ग २१ चउपन्न दिणाइ २२ चुलसीई २३ ॥ नि. (२४०) तह बारस वासाइं, जिनान छउमत्थकालपरिमाणं १२ ॥ उग्गं च तवोकम्मं विसेसओ वद्धमाणस्स १३॥ वृ- एतास्तिस्रोऽपि निगदसिद्धा एव ॥ इदानीं ज्ञानोत्पादद्वारं विवृण्वन्नाहनि. (२४१) फग्गुणबहुलिक्कारसि उत्तरसादाहि नाणमुसभस्स १ । पोसिक्कारसि सुद्धे रोहिणिजोएण अजिअस्स २ ॥ नि. (२४२) कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिनस्स ३ । पोसे सुद्धचउसि अभीइ अभिनंदनजिनस्स ४ ॥ नि. (२४३) चित्ते सुद्धिक्कारसि महाहि सुमइस्स नाणमुप्पन्नं ५ । चित्तस्स पुण्णिमाए पउमाभजिनस्स चित्ताहिं ६ । नि. (२४४) फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स ७ । फग्गुणबहुले सत्तमि अनुराह ससिप्पहजिनस्स ८ ।। नि. (२४५) कत्तिअसुद्धे तइया मूले सुविहिस्स पुष्पदंतस्स ९ । पोसे बहुलचउद्दसि पुव्वासाढाहि सीअलजिनस्स १०॥ नि. (२४६) पन्नरसि माहबहुले सिजंसजिनस्स सवणजोएणं ११ । Page #125 -------------------------------------------------------------------------- ________________ १२२ आवश्यक मूलसूत्रम् - १ सयभय वासुपुजे बीयाए माहसुद्धस्स १२ ॥ नि. (२४७) पोसस्स सुद्धछट्टी उत्तरभद्दवय विमलनामस्स १२ । वइसाह बहुलचउदसि रेवइजो एणऽनंतस्स १४ ।। नि. (२४८) पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं १५ । पोसस्स सुद्धनवमी भरणीजोगेण संतिस्स १६ ।। नि. (२४९) चित्तस्स सुद्धतइआ कित्तिअजोगेण नाण कुंथुस्स १७ । कत्तिअसुद्धे बारसि अरस्स नाणं तु रेवइहिं १८ ॥ नि. ( २५० ) मग्गसिरसुद्धइक्कारसीइ मल्लिस्स अस्सिणीजोगे १९ । फग्गुणबहुले बारसि सवणेणं सुव्वयजिनस्स २० ॥ नि. ( २५१) मगसिरसुद्धिकारसि अस्सिणिजोगण नमिजिणिंदस्स २१ । आसो अमावसाए नेमिजिनिंदस्स चित्ताहिं २२ ॥ नि. ( २५२) चित्ते बहुलचउत्थी विसाहजोएण पासनामस्स २३ । वसाहसुद्धदसमी हत्युत्तरजोगि वीरस्स २४ ॥ नि. (२५३) तेवीसाए नाणं उप्पन्न जिनवराण पुव्वण्हे । वीरस्स पच्छिमहे प्रमाणपत्ताए चरिमाए || वृ- एताश्च त्रयोदश गाथा निगदसिद्धाः । साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेषूत्पन्नं तदेतदभिधित्सुराह नि. (२५४) उसमस्त पुरिमताले वीरस्सुजुवालिआनईतीरे । सेसाण केवलाई जेसुजाणेसु पव्वइआ ॥ वृनिगदसिद्धा । साम्प्रतमिहैव यस्य येन तपसोत्पन्नं तत्तपः प्रतिपादयन्नाहनि. (२५५) अमभतंतंमी पासोसहमल्लिरिट्ठनेमीणं । वसुपुजस्स चउथेण छट्टभत्तेण सेसाणं ॥ वृ- निगदसिद्धा । गतं ज्ञानोत्पादद्वारं, इदानीं संग्रहद्वारं विवरीपुराह नि. (२५६) चुलसीई च सहस्सा १ एगं च २ दुवे अ ३ तिन्नि ४ लक्खाई । तिन्नि अ वीसहिआई ५ तीसहिआई च तिन्नेव ६ ॥ नि. (२५७)तिन्नि अ ७ अड्डाइज्जा ८ दुवे अ ९ एवं च १० सयसहस्साइं । चुलसीई च सहस्सा ११ विसत्तरि १२ अट्ठसट्ठि च १३ ॥ नि. (२५८ ) छावट्टि १४ चउसट्ठि १५ बावहिं १६ सट्ठिमेव १७ पन्नासं १८ । चत्ता १९ तीसा २० वीसा २१ अट्ठारस २२ सोलस २३ सहस्सा ।। नि. (२५९) चउदस य सहस्साई २४ जिणाण जइसीससंगहपमाणं । अज्जासंगहमाणं उसभाईणं अओ वुच्छं || नि. (२६०) तिन्नेव य लक्खाई १ तिन्नि य तीसा य २ तिन्नि छत्तीसा ३ । तीसा य छच्च ४ पंच य तीसा ५ चउरो अ वीसा अ || नि. (२६१) चत्तारि अ तीसाई ७ तिन्नि अ असिआइ ८ तिण्हमेत्तो अ । Page #126 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. २६१ | वीसुत्तरं ९ छलहिअं १० तिसहस्सहिअं च लक्खं च ११ ।। नि. (२६२ ) लक्खं १२ अट्ठसयाणि अ १३ बावट्टिसहस्स १४ चउसयसमग्गा १५ । एगट्टी छच्च सया १६ सट्टिसहस्सा सया छच्च १७ ॥ नि. (२६३) सठ्ठि १८ पणपन्न १९ वण्णे २० गचत्त २१ चत्ता २२ तहट्टीतीसं च २३ । छत्तीसं च सहस्सा २४ अज्जाणं संगहो एसो || पढमानुओगसिद्ध पत्तेअं सावयाइआणंपि । नि. (२६४) ओ सव्वजिणाणं सीसाण परिग्गहो (संगहो ) कमसो १५ ।। वृ- एता अपि नवा गाथाः स्पष्टा एवेति न प्रतन्यन्ते ॥ गतं संग्रहद्वारं, व्याख्याता च द्वितीयद्वारगाथेति । साम्प्रतं तृतीयाद्यद्वारप्रतिपादनाय आह नि. (२६५) तित्थं चाउव्वण्णो संघो सो पढभए समोसरणे । उप्पन्नो अ जिणाणं वीरजिणिंदस्स बीअंमि १६ ॥ वृ- निगदसिद्धैव, नवरं वीरजिनेन्द्रस्य 'द्वितीये' इति अत्र यत्र केवलमुत्पन्नं कल्पात्तत्र कृतसमबरसरणापेक्षया मध्यमायां द्वितीयमुच्यत इति ॥ गतं तीर्थद्वारं, साम्प्रतं गणद्वारं व्याचिख्यासुराह नि. (२६६) चुलसीइ १ पंचनउई २ बिउत्तरं ३ सोलसुत्तर ४ सयं च ५ । सत्तहिअं ६ पणनउई ७ तेनउई ८ अट्ठसीई अ ९ ॥ नि. (२६७) इक्कासीइ १० बावत्तीरी अ ११ छावट्टि १२ सत्तवण्णा य १३ । पन्ना १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७ ॥ नि. (२६८) तित्तीस १८ अट्ठवीसा १९ अट्ठारस २० चेव तहय सत्तरस २१ । इक्कारस २२ दस २३ नवगं २४ गणाण माणं जिणिंदाणं १७ ।। १२३ वृ- एतास्तिस्त्रोऽपि निगदसिद्धा एव, नवरमेकवाचनाचारक्रियास्थानां समुदायो गणो न कुलसमुदाय इति पूज्या व्याचक्षते ॥ गतं गणद्वारम् अधुना गणधरद्वारवयाचिख्यासयाऽऽहनि. (२६९) एक्कारस उ गणहरा जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा तावइआ गणहरा तस्स १८ ।। वृ- निगदसिद्धैव, नवरं मूलसूत्रकर्त्तारो गणधरा उच्यन्ते ॥ गतं गणधरद्वारम्, इदानीं धर्मोपायस्य देशका इत्येतद्व्याचिख्यासुराह नि. (२७०) धम्मोवाओ पवयणमहवा पुव्वाइँ देसगा तस्स । सव्वजिणाण गणहरा चउदसपुव्वी व जे जस्स ॥ नि. (२७१) सामाइयाइया वा वयजीवणिकायभावणा पढमं । एस धम्मोवाओ जिनेहि सव्वेहि उवइट्टो १९ || वृ-गाथाद्वयमपीदं सूत्रसिद्धमेव । गतं धर्मोपायस्य देशका इति द्वारम् इदानीं पर्यायद्वारप्रतिपादनायाह नि. (२७२) उसभस्स पुव्वलक्खं पुब्वंगूणमजिअस्स तं चेव । चउरंगू लक्खं पुणो पुणो जाव सुविहित्ति ॥ Page #127 -------------------------------------------------------------------------- ________________ १२४ आवश्यक मूलसूत्रम्-१. नि. (२७३) पणवीसं तु सहस्सा पुव्वाणं सीअलस्स परिआओ । लक्खाई इक्कवीसं सिजंसजिनस्स वासाणं ॥ नि. (२७४)चउपन्नं १२ पन्नारस १३ तत्तो अद्धट्ठमाइ लक्खाइं १४ । ___ अड्वाइजाई १५ तआ वाससहस्साई पणवीसं १६ ॥ नि. (२७५) तेवीसं च सहस्सा सयाणि अट्ठमाणि अहवंति १७ । इगवीसं च सहस्सा १८ वाससउणा य पणपन्ना १९॥ नि. (२७६)अट्ठमा सहस्सा २० अड्डाइजा य २१ सत य सयाइं २२ । सयरी २३ बिचत्तवासा २४ दिक्खाकालो जिणिंदाणं ।। एताः पञ्च निगदसिद्धा एव ।। एवं तावत्सामान्येन प्रव्रज्यापर्यायः प्रतिपादितः, साम्प्रतमत्रैव भेदेन भगवतां कुमारादिपर्यायं प्रतिपादयन्नाहनि. (२७७) उसभस्स कुमारत्तं पुवाणं वीसई सयसहस्सा । तेवढी रज्जंमी अनुपालेऊण निक्खंतो॥ नि. (२७८) अजिअस्स कुमारत्तं अट्ठारस पुबसयसहस्साई। तेवण्णं रज़मी पुव्वंग चेव बोद्धव्वं ॥ नि. (२७९) पन्नरस सयसहस्सा कुमारवासो असंभवजिनस्स । चोआलीसं रज्जे चउरंग चेव बोद्धव्वं ।। नि. (२८०) अद्धत्तेरस लाखा पुव्वाणऽभिनंदने कुमारत्तं । छत्तीसा अद्ध चिय अटुंगा चेव रजंमि ।। नि. (२८१) सुमइस्स कुमारत्तं हवंति दस पुव्वसयसहस्साई । अउणातीसं रज्जे बारस अंगा य बोद्धव्वा ॥ नि. (२८२) पउमस्स कुमारत्तं पुव्वाणऽद्धट्टमा सयसहस्सा । अद्धं च एगवीसा सोलस अंगा य रज्जंमि ॥ नि. (२८३) पुव्वसयसहस्साइं पंच सुपासे कुमारवासो उ । चउदस पुन रज्जंमी वीसं अंगा य बोद्धव्वा ।। नि. (२८४) अहाइज्जा (अद्भुट्ठा उ) लक्खा कुमारवासो ससिप्पहे होइ । अद्धं छ च्चिय रज्जे चउवीसंगा य बोद्धव्वा ।। नि. (२८५) पन्नं पुव्वसहस्सा कुमारवासो उ पुष्पदंतस्स । तावइअं रज्जंमी अट्ठावीसं च पुच्वंगा। नि. (२८६) पणवीससहस्साई पुवाणं सीअले कुमारत्तं । तावइअं परिआओ पन्नासं चेव रज्जंमि ॥ नि. (२८७) वासाण कुमारत्तं इगवीसं लकवं हुंति सिजंसे । • तावइअं परिआओ बायालीसं च रज्जंमि ।। नि. (२८८) गिहवासे अट्ठारस वासाणं सयसहस्स निअमेणं । चउपन्न सयसहस्सा परिआओ होइ वसुपुज्जे ।। Page #128 -------------------------------------------------------------------------- ________________ १२५ उपोद्घातः - [नि. २८९] नि. (२८९) पन्नरस सयसहस्सा कुमारवासो अ तीसई रज्जे । पन्नरस सयसहस्सा परिआओ होइ विमलस्स ।। नि. (२९०) अट्ठमलक्खाइं वासाणमनंतई कुमारत्ते । तावइअं परिआओ रज्ज़मी हुंति पन्नरस ।। नि. (२९१) धम्मस्स कुमारत्तं वासाणड्डाइआई लक्खाई। तावइअं परिआओ रज्जे पुन हुंति पंचेव ॥ नि. (२९२) संतिस्स कुमारतं मंडलियचक्किपरिआअ चउसुंपि । पत्तेअं पत्तेअं वाससहस्साइं पणवीसं ॥ नि. (२९३) एमेव य कुंथुस्सवि चउसुवि ठाणेसु हुंति पत्तेअं । तेवीससहस्साई वरिसाणद्धट्ठमसया य॥ नि. (२९४) एमेव अरजिणिदस्स चउसुवि ठाणेसु हुँति पत्ते। इगवीस सहस्साई वासाणं हुंति नायव्वा ।। नि. (२९५) मल्लिस्सवि वाससयं गिहवासे सेसअंतु परिआओ । चउपन्न सहस्साई नव चेव सयाइ पुण्णाई।। नि. (२९६) अद्धद्वमा सहस्सा कुमारवासो उ सुव्ययजिनस्स । तावइ परिआओ पन्नरससहस्स रज्जंमि।। नि. (२९७) नमिणो कुमारवासो वाससहस्साइ दुन्नि अद्धं च । तावइ परिआओ पंच सहस्साई रजंमि ॥ नि. (२९८) तिन्नेव य वाससया कुमारवासो अरिट्ठनेमिस्स । सत्त य वाससयाइं सामण्णे होइ परिआओ । नि. (२९९) पासस्स कुमारत्तं तीसं परिआओ सत्तरीहोइ । तीसा य वद्धमाणे बायालीसाउ परिआओ। - आद्यानां सुविधियपर्यन्तानामनुपरिपाट्येयं श्रामण्यपर्यायगाथा -तद्यथानि. (३००) उसभस्स पुटवलक्खं पुव्वंगूणमजिअस्स तं चेव । चउरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति ।। नि. (३०१) सेसाणं परिआओ कुमारवासेन सहिअओ भणिओ । ___ पत्तेअंपि अपुव्वं सीसाणमणुग्गहट्ठाए ॥ नि. (३०२) छउमत्थकालमित्तो सोहेउं सेसओ उ जिनकालो। सव्वाउअंपि इत्तो उसभाईणं निसामेह ॥ नि. (३०३)चउरासीइ १ बिसत्तरि २ सट्ठी ३ पन्नासमेव ४ लक्खाई। चत्ता ५ तीसा ६ वीसा ७ दस ८ दो ९ एग १० च पुव्वाणं ।। नि. (३०४)चउरासीई ११ बावत्तीरी १२ अ सट्ठी १३ अ होइ वासाणं । तीसा १४ य दस १५ य एग १६ च एवमेए सयसहस्सा ।। नि. (३०५)पंचानउइ सहस्सा १७ चउरासीई अ १८ पंचवण्णा १९ य । Page #129 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ नि. (३०६) नि. (३०७) तीसा २० य दस २१ य एगं २२ सयं २३ च बावत्तीरी २४ चेव २० ॥ वृ- एताश्च एकोनत्रिंशदपि गाथाः सूत्रसिद्धा एव द्रष्टव्या इति । गतं पर्यायद्वारम्, इदानीमन्तक्रियाद्वारावसर इति, तत्रान्ते क्रिया अन्तक्रिया - निर्वाणलक्षणा, सा कस्य केन तपसा कजाता ?, वाशब्दात्कियत्परिवृतस्य चेत्येतत्प्रतिपादयन्नाहनिव्वाणमंतकिरिआ सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छट्टेणं ॥ अट्ठावयचंपुर्जितपावासम्मेअसेलसिहरेसुं । उसभ वपुञ्ज नेमी वीरो सेसा य सिद्धिगया || नि. (३०८) एगो भयवं वीरो तित्तीसाइ सह निव्बुओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमी उसिद्धिगओ | पंचहि समणसएहिं मल्ली संती उ नवसएहिं तु । अट्ठसएणं धम्मो सएहिं छहि वासुपूज्जजिनो || नि. (३१०) सत्तसहस्सानंतइजिणस्स विमलस्स छस्सहस्साई । पंचसयाइ सुपासे पउमाभे तिन्नि अट्ठ सया ।। नि. (३११) दसहि सहस्सेहि उसभो सेसा उ सहस्सपरिवुडा सिद्धा । कालाई जं न भणिअं पढमनुओगाउ तं नेअं ॥ इच्चेवमाइ सव्वं जिणाण पढमाणुओगओ नेअं । ठाणासुण्णत्थं पुन भणिअं २१ पगयं अओ वुच्छं || उसभजिनसमुद्वाणं उद्वाणं जं तओ मरीइस्स । सामाइअस्स एसो ज पुव्वं निग्गमोऽहिगओ || वृ- एता अप्यष्टौ निगदसिद्धा एव । नि. (३०९) नि. (३१२) नि. (३१३) नि. (३१४) चित्तबहुलट्ठमीए चउहि सहस्सेहि सो उ अवरहे । सीओ सुदंसणाए सिद्धत्थवर्णमि छणं ॥ - गमनिका - चैत्रबहुलाष्टम्यां चतुर्भिः सहस्त्रैः समन्वितः सन् अपराह्ने शिविकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने षष्ठेन भक्तेन निष्क्रान्त इति वाक्यशेषः, अलङ्करणकं परित्यज्य चतुर्मुष्टिकं च लोचं कृत्वेति । आह- चतुर्भिः सहस्त्रैः समन्वित इत्युक्तं, तत्र तेषां दीक्षां किं भगवान् प्रयच्छति उत नेति, नेत्याह नि. (३१५) १२६ चउरो साहस्सीओ लोअं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेऽवि काहामो | वृ- गमनिका - प्राकृत शैल्या चत्वारि सहस्त्राणि लोचं पञ्चमुष्टिकं कृत्वा आत्मना चैव इत्थं प्रतिज्ञां कृतवन्तः 'यत्' क्रियाऽनुष्ठानं 'एष' भगवान् 'यथा' येन प्रकारेण करिष्यति तत्तथा 'अम्हेऽवि काहामोत्ति' वयमपि करिष्याम इति गाथार्थः । भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिकं प्रतिपद्य विजहार । तथा चाह नि. (३१६) उभो वरवसगइ घित्तूणमभिग्गहं परमघोरं । Page #130 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.३१६] १२७ वोसठ्ठचत्तदेहो विहरइ गामानुगामं तु ॥ -गमनिका-ऋषभो वृषभसमगतिर्गृहीत्वा अभिग्रहं परमघोरं परमः-परमसुखहेतुभूतत्वात् घोरः-प्राकृतपुरुषैः कर्तुमशक्यत्वात् तं, 'व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु व्युत्सृष्टोनिष्प्रतिकर्मशरीरतया, तथा चोक्तम्-अच्छिपि नो पमजिजा, नोऽवि य कंडुविया मुनी गायं' त्यक्तः-खलु दिव्याधुपसर्गसहिष्णुतया, शेषं सुगममिति गाथार्थः ।। स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्त्तते, लोकस्य परिपूर्णत्वादर्थ्यभावाच्च, तथा चाह मूलभाष्यकार:[मा.३१]नवि ताव जनो जाणइ का भिक्खा ? केरिसा व भिक्खयरा ?! ते भिक्खमलभमाणा वणमझे तावसा जाया । वृ-गमनिका नापि तावज्जनो जानाति-का भिक्षा ? कीशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्सरीषहार्ता भगवतो मौनव्रतावस्थिताद् उपदेशमलभमानाः कच्छमहाकच्छावेवोक्तवन्तः-अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं ?, तावाहतुः-वयमपि न विद्यः, यदि भगवान् अनागतमेव पृष्टो भवेत-किमस्माभिः कर्तव्यं ? किं वा नेति, ततः शोभनं भवेत, इदानीं तु एतावद्यज्यतेभरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण चासितुं न शक्यत इत्यतो वनवासो नः श्रेयान्, तत्रोपवासरताः परिशटितपरिणतपत्राधुपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकूले रम्यवनेषु वल्कल चीरधारिणः खल्वाश्रमिणः संवृत्ता इति, आह च 'वनमध्ये तापसा जाताः' इति गाथार्थः । तयोश्च कच्छमहाकच्छयोः सुतौ नमिविनमिनौ पित्रनुरागात् ताभ्यामेव सह विहदवन्तौ, तौ च वनाश्रयणकाले ताभ्यामुक्तौ-दारुणः खल्विदानीमस्माभिर्वनवासविधिरङ्गीकृतः तद्याथ यूयं स्वगृहाणीति, अथवा भगवन्तमेव उपसर्पथः, स वोऽनुकम्पयाऽभिलषित-फलतो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्रयमानं सुगन्धिकुसुमप्रकरं च अवनतोत्तमाङ्गक्षितिनिहितजानुकरतलौ प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपार्वे खगव्यग्रहस्तौ तस्थतुः ।। तथा चाह नियुक्तिकारःनि. (३१७) नमिविनमीणं जायण नागिंदो विजदाण वेअड्डे | उत्तरदाहिणसेढी सहीपन्नासनगराई ।। वृनमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितं, वैताद्व्ये पर्वते उत्तरदक्षिणश्रेण्योः यथायोगं षष्टिपञ्चाशनगराणि निविष्टानीति गाथाक्षरार्थः ।। भावार्थः कथानकादवसेयः, तच्चेदम्-अन्नया धरणो नागराया भगवंतं वंदओ आगओ, इमेहि य विन्नविअं, तओ सो ते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयस्स अस्थि किंचि दायब्वं, मा एयं जाएह, अहं तुब्भं भगवओ भत्तीए देमि, सामिस्स सेवा अफला मा भवउत्तिकाउं पढियसिद्धाणं गंधव्वपत्रगाणं अडयालीसं विजासहस्साई गिण्हइ, ताण इमाओ महाविञ्जाओ चत्तारि, तं जहा-गोरी गंधारी रोहिणी पन्नत्तित्ति, तं गच्छइ तुब्भे विज्जाहररिद्धीए सयणं Page #131 -------------------------------------------------------------------------- ________________ १२८ आवश्यक मूलसूत्रम्-१ जनवयं च उवलोभेऊण दाहिणिल्लाए उत्तरिल्लाए य विजाहरसेढीए रहनेउरचक्कवालपामोक्खे गगनवल्लभपामोक्खे य पन्नासं सद्धिं च विजाहरणगरे निवेसिऊण विहरह । तओ ते लद्धप्पसाया कामियं पुष्फयविमाणं विउविऊण भगवंतं तित्थयरं नागरायं च वंदिऊणं पुप्फयविमाणारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा विनीयनगरिमुवगम्म भरहस्स रन्नो तमत्थं निवेदित्ता सयणं परियणं गहाय वेयड्ढे पव्वए नमी दाहिणिल्लाए विजाहरसेढीए विनमी उत्तरिल्लाए पन्नासं सद्धिं च विजाहरनगराइ निवेसिऊण विहरंति । अत्रान्तरेनि. (३१८) भगवं अदीनमनसो संवच्छरमणसिओ विहरमाणो । कण्णाहि निमंतिजइ वत्थाभरणासणेहिं च ॥ दृ- भगः खल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् असावपि अदीनं मनो यस्यासौ अदीनमनाः निष्प्रकम्पचित्त इत्यर्थः । 'संवत्सर' वर्षं न अशितः अनशितः विहरन् भिक्षाप्रदानानभिज्ञेन लोकेनाभ्यर्हितश्च कृत्वा कन्याभिर्निमन्यते, वस्त्राणि-पट्टांशुकानि आभरणानिकटककेयूरादीनि आसनानि-सिंहासनादीनि एतैश्च निमन्यत इति । वर्तमाननिर्देशप्रयोजनं पूर्ववदिति गाथार्थः ।। एवं विहरता भगवता कियता कालेन भिक्षा लब्धेत्येतत्प्रतिपादनायाहनि. (३१९) संवच्छरेण भिक्खा लद्धा उसभेन लोगनाहेन । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ ॥ वृ- गमनिका-संवत्सरेण भिक्षा लब्धाः ऋषभेन लोकनाथेन-प्रथमतीर्थकृता, शेषैःअजितादिभिः भरतक्षेत्रतीकृिभिः द्वितीयदिवसे लब्धाः प्रथमभिक्षा इति गाथार्थः ।। तीर्थकृतां प्रथमपारणकेषु यद्यस्य पारणकमासीत तदभिधित्सुराहनि. (३२०) उसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमन्नं अमयरसरसोवमं आसी । कृगमनिका-ऋषभ्यस्य तुइक्षुरसः प्रथमपारणके आसीलोकनाथस्य, शेषाणाम्-अजितादीनां परमं च तदन्नं च परमानं-पायसलक्षणं, किंविशिष्टामित्याह-अमृतरसवद् रसोपमा यस तद् अमृतसरसोपममासीदिति गाथार्थः । तीर्थकृतां प्रथमपारणकेषु यद्वृत्तं तदभिधित्सुराहनि. (३२१) घुटुं च अहोदानं दिव्वाणि अ आहयाणि तूराणि । देवा य संनिवइआ वसुहारा चेव वुट्ठा य ॥ वृ-गमनिका-देवैराकाशयगतैः घुष्टं च अहोदानीमिति-अहोशब्दो विस्मये अहो दानमहो दानमित्येवं दीयते, सुदत्तं भवतामित्यर्थः, तथा दिव्यानि च आहतानि तूराणि तदा त्रिदशैरिति देवाश्च सनिपतिताः, तदैव वसुधारा चैव वृष्टा, वसु द्रव्यमुच्यत इति गाथार्थः ॥ एवं सामान्येन पारणककालभाव्युक्तम्, इदानीं यत्र यथा च यच्च आदितीर्थकरस्य पारणकमासीत् तथाऽभिधित्सुराहनि. (३२२) गयउर सिजंसिक्खुरसदान वसुहार पीढ गुरुपूआ। तक्खसिलायलगमणं बाहुबलिनिवेअणं चेव ॥ वृ-अस्या भावार्थः कथानकादवबोद्धव्यः । तच्चेदम्-कुरुजनपदे गयपुरणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पव्वयं सामवण्णं पासति, ततो तेन Page #132 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.३२२] १२९ अमयकलसेन अभिसित्तो अब्महि सोभितुमाढत्तो, नगरसेट्ठी सुबुद्धिनामो, सो सूरस्स रस्सीसहस्सं ठाणाओ चलियं पासति, नवरं सिजंसेण हक्खुत्तं, सो य अहिअयरं तेयसंपुण्णो जाओ, राइणा सुमिणे एक्को पुरिसो महप्पमाणो महया रिउबलेण सह जुझंतो दिट्ठो, सिजंसेन साहनं दिन्नं, ततो नेन तं बलं भग्गंति, ततो अत्याणीए एगओ मिलिया, सुमिणे साहंति, न पुन जाणंति-किं भविस्सइत्ति, नवरं राया भणइ-कुमारस्स महंतो कोऽवि लाभो भविस्सइत्ति भणिऊण उडिओ अस्थाणीओ, सिजंसोऽचि गओ नियगभवणं, तत्थ य ओलोयणट्ठिओ पेच्छति सामि पविसमाणं, सो चिंतेइ-कहिं मया एरिसं नेवत्थं दिठ्ठपुव्वं ? जारिसं पपितामहस्सत्ति, जाती संभरिता-सो पुव्वभवे भगवओ सारही आसि, तत्थ तेन वइरसेणतित्थगरो तित्थयरलिंगेन दिट्ठोत्ति, वइरनाभे य पव्वयंते सोऽवि अनुपब्वइओ, तेन तत्थ सुयं जहा-एस वइरनाभो भरहे पढमतित्थयरो भविस्सइत्ति, तं एसो सो भगवंति । तस्स य मनुस्सो खोयरसघडएण सह अतीओ, तं गहाय भगवंतमुवडिओ, कप्पइत्ति सामिणा पाणी पसारिओ, सव्वो निसिट्ठो पाणीसु, अच्छिद्दपाणी भगवं, उपरि सिहा वड्डइ, न य छड्डिाइ, भगवओ एस लद्धी, भगवया सो पारिओ, तत्थ दिव्वाणि पाउन्भूयाणि, तं जहा-वसुहारा बुट्ठा १ चेलुक्खेवो कओ २ आहयाओ देवदुंदुहीओ ३ गंधोदककुसुमवरिसं मुक्कं ४ आगासे य अहोदानं घुटुंति ५। तओ तं देवसंनिवाअं पासिऊण लोगो सेजंसघरमुवगओ, ते तावसा अन्ने य रायाणो, ताहे सेजंसो ते पन्नवेइ-एवं भिक्खा दिजइ, एएसिंच दिन्ने सोग्गती गम्मइ, ततो ते सव्वेऽवि पुच्छति-कहं तुमे जाणियं? जहा-सामिस्स भिक्खा दायव्वत्ति, भणइ-जाइसरणेन, अहं सामिणा सह अट्ट भवग्गहणाई अहेसि, तओ ते संजायकोउहल्ला भणंति-इच्छामो नाउं अट्ठसु भवग्गहणेसु को को तुमं सामिणो आसित्ति, ततो सो तेसिं पुच्छंताणं अप्पणो सामिस्स य अट्ठभवसंबद्धं कहं कहेइ जहा “वसुदेवहिंडीए", तानि पुन संखेवओ इमाणि, तं जहा-ईसाणे सिरिप्पभे विमाने भगवं ललिअंगओ अहेसि, सेज्जंसो से सयंपभादेवी पुब्वभवनिन्नामिआ १ पुव्वविदेहे पुक्खलावइविजए लोहग्गले नयरे भगवं वइरजंधो आसि, सिजंसो से सिरिमती भारिया २ तत्तो उत्तरकुराए भगवं मिहुणगो सेजंसोऽवि मिहुणिआ अहेसि ३ ततो सोहम्मे कप्पे दुवेऽवि देवा अहेसि ४ ततो भगवं अवरविदेहे विजपुत्तो सेजंसो पुन जुण्णसेहिपुत्तो केसवो नाम छट्ठो मित्तो अहेसि ५ ततो अचुए कप्पे देवा ६ ततो भगवं पुंडरीगिणीए नगरीए वइरणाहो संजंसो सारही ७ ततो सव्वट्ठसिद्धे विमाणे देवा ८ इह पुन भगवओ पपोत्तो जाओ सेजंसोति । तेसिं च तिण्हवि सुमिणाण एतदेव फलं-जं भगवओ भिक्खा दिन्नत्ति । ततो जनवओ एवं सोऊण सेजंसं अभिनंदिऊण सट्ठाणाणि गतो, सेजंसोऽवि भगवं जत्थ ठिओ पडिलाभिओ तानि पयाणि मा पाएहिं अक्कमिहामित्ति भत्तीए तत्थ रयणामयं पेढं करेइ, तिसंझं च अचिणइ, विसेसेण य पव्वदेसकाले अचिणेऊण भुंजइ, लोगो पुच्छइ-किमेयंति, सेज्जंसो भणतिआदिगरमंडलागंति, ततो लोगेनवि जत्थ जत्थ भगवं ठितो तत्थ पेढं कयं, तं च कालेन आइन्चपेढं संजायंति गाथार्थः ।। एवं भगवतः खल्वादिकरस्य पारणकविधिरुक्तः, साम्प्रतं प्रसङ्गतः शेषतीर्थकराणामजितादीनां येषु स्थानेषु प्रथमपारणकान्यासन् यैश्च कारितानि [2493 Page #133 -------------------------------------------------------------------------- ________________ १३० आवश्यक मूलसूत्रम्-१तद्गतिश्चेत्यादि प्रतिपाद्यते, तत्र विवक्षितार्थप्रतिपादिकाः खल्वेता गाथा इति । नि. (३२३)हत्थिनउरं १ असोज्झा २ सावत्थी ३ तहय चैव साकेअं४ । विजयपुर ५ बंभथलयं ६ पाडलिसंडं ७ पउमसंडं ८॥ नि. (३२४) सेयपुरं ९ रिट्ठपुरं १० सिद्धत्थपुरं ११ महापुरं १२ चेव । धन्नकड १३ वद्धमाणं १४ सोमनसं १५ मंदिरं १६ चेव ।। नि. (३२५)चक्कपुरं १७ रायपुरं १८ मिहिला १९ रायगिहमेव २० बोद्धव्वं । वीरपुर २१ बारवई २२ कोअगडं २३ कोल्लयग्गामो २४ ॥ नि. (३२६) एएसु पढमभिख्खा लद्धाओ जिनवरेहि सव्वेहिं । दिन्नाउ जेहि पढमं तेसिं नामानि वोच्छामि ॥ नि. (३२७) सिजंस १ बंभदत्ते २ सुरेंददत्ते ३ य इंददत्ते ४ अ। पउमे ५ अ सोमदेवे ६ महिंद ७ तह सोमदत्ते ८ अ॥ नि. (३२८)पुस्से ९ पुनव्वसू १० पुणनंद ११ सुनंदे १२ जए १३ अ विजए १४ य । तत्तो अ धम्मसीहे १५ सुमित्त १६ तह वग्घसीहे १७ अ॥ नि. (३२९)अपराजिअ १८ विस्ससेणे १९ वीसइमे होइ बंभदत्ते २० अ । दिन्ने २१ वरदिन्ने २२ पुन धन्ने २३ बहुले २४ अ बोद्धव्वे ॥ नि. (३३०) एए कयंजलिउडा भत्तीबहुमानसुक्कलेसागा । तक्कालपहट्ठमणा पडिलाभेसुं जिनवरिदे । नि. (३३१) सव्वेहिंपि जिनेहिं जहि लद्धाओ पढमभिक्खओ । तहि वसुहाराओ वुट्ठाओ पुष्फवुट्ठीओ।। नि. (३३२) अद्धत्तेरसकोडी उक्कोसा तत्थ होइ वसुहारा । अद्धत्तेरस लक्खा जहन्निाआ होइ वसुहारा ।। नि. (३३३) सब्वेसिपि जिणाणं जेहिं दिन्नाउ पढमभिक्खाओ । ते पयणुपिज्जदोसा दिव्ववरपरक्कमा जाया ।। नि. (३३४) केई तेनेव भवेन निव्वुआ सव्वकम्मउम्मुक्का । अन्ने तइअभवेणं सिज्झिस्संति जिनसगासे ॥ वृ- अक्षरगमनिका तु क्रियाऽध्याहारतः कार्या, यथा-गजपुरं नगरमासीत्, श्रेयांसस्तत्र राजा, तेनेक्षुरसदानं भगवन्तमधिकृत्य प्रवर्तितं, तत्रार्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, पीठमिति-श्रेयांसेन यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं करिष्यतीतिभक्त्या रत्नमयं पीठं कारितं । गुरुपूजेति-तदर्चनं चक्रे इति । अत्रान्तरे भगवतः तक्षशिलातले गमनं बभूव, भगवप्रवृत्तिनियुक्तपुरुषैर्वाहुबलेनिवेदनं च कृतमित्यक्षरगमनिका । एवमन्यासामपि संग्रहगाथानां स्वबुद्ध्या गमनिका कार्येति गाथार्थः ॥ इदानीं कथानकशेषम् -बाहुबलिना चिंतिअं-कल्ले सव्विड्डीए वंदिस्सामिति निग्गतो पभाए, सामी गतो विहरमाणो, अदिढे अद्धिति काऊण जहिं भगवं वुत्थो तत्थ धम्मचक्क चिंधं कारियं, तं सव्वरयणामयं जोयणपरिमंडलं पंचजोयसियदंडं । सामीवि बहलीयडंबइल्लाजोणगविसयाइएसु निरुवसग्ग विहरंतो विनी Page #134 -------------------------------------------------------------------------- ________________ उपोद्घातः - (नि.३३४] अनगरीए उजानत्थाणं पुरिमतालं नगरं संपत्तो । तत्थ य उत्तरपुरच्छिमे दिसिभागे सगडमुहं नाम उज्जाणं, तंमि निग्गोहपायवस्स हेट्ठा अट्टमेणं भत्तेणं पुव्वण्हदेसकाले फग्गुणबहुलेकारसीए उत्तरासाढणक्खत्ते पव्वजादिवसाओ आरब्म वाससहस्संमि अतीते भगवओ तिहुअणेकबंधवस्स दिव्यमनंतं केवलनाणमुप्पन्नति । अमुमेवार्थमुपसंहरन् गाथाषट्कमाहनि. (३३५) कल्लं सव्विड्डीए पूएमहऽदटु धम्मचकं तु । विहरइ सहस्समेगं छउमत्थो भारहे वासे । नि. (३३६) बहलीअडंबइल्लाजोणगविसओ सुवण्णभूमी अ । आहिंडिआ भगवआ उसभेन तवं चरंतेणं ।। नि. (३३७) बहली अ जोणगा पल्हगा य जे भगवया समणुसिट्ठा । अन्ने य मिच्छजाई ते तइआ भद्दया जाया ।। नि. (३३८) तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो । अट्ठावओ नगवरो अग्ग (य) भूमी जिनवरस्स ।। नि. (३३९) छउमत्थप्परिआओ वाससहस्सं तओ पुरिमताले । नगोहस्स य हेट्ठा उत्पन्नं केवलं नाणं ॥ नि. (३४०) फग्गुणबहुले एक्कारसीइ अह अट्टमेण भत्तेणं । उप्पन्नंमि अनंते महब्बया पंच पन्नवए । वृ-आसां भावार्थः सुगम एव, नवरम्-अनुरूपक्रियाऽध्याहारः कार्यः, यथा-कलं प्रत्यूषसि सर्वा पूजयामि भगवन्तम्-आदिकर्तारं अहमिति-आत्मनिर्देशः, अष्ट्वा भगवन्तं धर्मचक्र तु चकारेत्यादि गाथाषट्काक्षरार्थः ।। महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाहनि. (३४१) उप्पन्नंमि अनंते नाणे जरमरणविप्पमुक्कस्स । तो देवदानविंदा करिति महिमं जिणिंदस्स ॥ वृ- गमनिका-उत्पन्ने-धातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरावयोहानिलक्षणा मरणं-प्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुकावप्रिमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां-ज्ञानपूजां जिनवरेन्द्रस्य । देवेन्द्रग्रहणात् वैमानिकज्योतिष्टकग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरेन्द्रग्रहणं । सर्वतीर्थकराणां च देवा अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता इति गाथार्थः ॥ इदानीमुक्तानुक्तार्थसंग्रहपरां संग्रहगाथामाहनि. (३४२) उज्जानपुरिमताले पुरी (इ) विणीआइ तत्य नाणवरं । चक्कुप्पाया य भरहे निवेअवं चेव दोण्हंपि ॥ वृ. उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन्, पुर्यां विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः । तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चक्रोत्पादश्च बभूव । भरहे निवेअणं चेव दोण्हंपि' त्ति भरताय निवेदनं च द्वयोरपि-ज्ञानरत्नचक्ररत्नयोः ___ Page #135 -------------------------------------------------------------------------- ________________ १३२ आवश्यक मूलसूत्रम्-१ तनियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः ।। अत्रान्तरे भरतश्चिन्तयामास-पूजा तावद्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते ? किं चक्ररलस्य उत तातस्येति, तत्रनि. (३४३) तायंमि पूइए चक्क पूइअं पूअणारिहो ताओ । इहलोइअंतु चकं परलोअसुहावहो ताओ ।। वृ-गमनिका-'ताते' त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव, तत्पूजानिबन्धनत्वाच्चक्रस्य। तथा पूजामर्हतीति पूजार्हः तातो वर्तते, देवेन्द्रादिनुतत्वात् । तथा इह लोके भवं चैहलौकिकं तुं चक्रं, तुरेवकारार्थः, स चावधारणे, किमवधारयति ? ऐहिकमेव चक्रं, सांसारिकसुखहेतुत्वात्। परलोक सुखावहः परलोकसुखावहस्तातः, शिवसुखहेतुत्वाद् इति गाथार्थः । तस्मात् तिष्ठतु तावच्चक्रं तातस्य पूजा कर्तुं युज्यते' इति संप्रधार्य तत्पूजाकरप्पसंदेशव्यापृतो बभूव । इदानीं कथानकम्-भरहो सव्विदीए भगवंतं वंदिउं पयट्टो, मरुदेवीसामिणी य भगवंते पव्वइए भरहरजसिरिं पासिऊण भणियाइआ-मम पुत्तस्स एरिसी रज्जसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उब्वेयं करियाइआ, भरहस्स तिस्थकरविभूई वण्णेतस्सवि न पत्तिजियाइआ, पुत्तसोगेण य से किल झामलं चक्खं जायं रुयंतीए, तो भरहेण गच्छंतेण किन्नत्ता-अम्मो ! एहि, जेन भगवओ विभूई दंसेमि ! ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य गणयमंडलं सरसमूहेण विमानारूढेणोत्तरंतेण विरायंतधयवडं पहयदेव,दहिनिनायपूरियदिसामंडलं पासिऊण भरहो भणियाइओ-पेच्छ जइ एरिसी रिद्धी मम कोडिसयसहस्सभागेणवि, ततो तीए भगवओ छत्ताइच्छत्तं पासंतीए चेव केवलमुष्पन्न । अन्ने भणंति-भगवओ धम्मकहासदं सुणंतीए । तत्कालं च से खुट्टमाउगं, ततो सिद्धा, इह भारहोसप्पिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, सरीरं च खीरोदे छूट, भगवं च समवरसरणमज्झत्थो सदेवमनुयासुराए सभाए धम्मं कहेइ, तत्थ उसभसेनो नाम भरहपुत्तो पुव्वबद्धगणहरनामगोत्तो जायसंवेगो पव्वइओ, बंभी य पव्वइआ, भरहो सावगो जाओ, सुंदरी पव्वयंती भरहेण इत्थीरयणं भविस्सइत्ति निरुद्धा, सावि साविआ जाया, एस चउबिहो समणसंघो। ते य तावसा भगवओ नाणमुप्पन्नंति कच्छमहाकच्छवज्जा भगवओ सगासमागंतूण भवणवइवाणमंतर जोइसियवेमाणियदेवाइण्णं परिसं दद्दूण भगवओ सगासे पब्वइआ, इत्थ समोसरणे मरीइमाइआ बहवे कुमारा पब्वइआ । साम्प्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाहनि. (३४) सह मरुदेवाइ निग्गओ कहणं पव्वज उसभसेनस्स । बंभीमरीइदिक्खा सुंदरी ओरोहसुअदिक्खा । नि. (३४५) . पंच य पुत्तसयाई भरहस्स य सत्त नत्तूअसयाई। सयराहं पव्वइआ तंमि कुमारा समोसरणे ।। नि. (३४६) भवणवइवाणमंतरजोइसवासी विमानवासी अ । सविडिइ सपरिसा कासी नाणुप्पयामहिमं ।। नि. (३४७) दद्दूण कीरमाणिं महिमं देवेहि खत्तिओ मरिई। • सम्मत्तलद्धबुद्धी धम्मं सोऊण पव्वइओ ।। वृ. 'कथनं' धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा । तथा 'नप्तृशतानीति' Page #136 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.३४७] १३३ पौत्रकशतानि । तथा 'सयराहमिति' देशीवचनं युगपदर्धाभिधायकं त्वरितार्थाभिधायकं वेति। 'मरीचिरिति' जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान् मरीचिः, अभेदोपचारान्मतुब्लोपाद्वेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्यभिधाने सत्यपि भेदेनोपन्यासः । सम्यक्त्वेन लब्धा-प्राप्ता बुद्धिर्यस्य स तथाविधः । शेषं सुगममिति । कथानकम्--भरहोऽवि भगवओ पूअं काऊण चक्करयणस्स अट्टाहिआमहिमं करियाइओ, निव्वत्ताए अठ्ठाहिआए तं चक्करयणं पुब्बाहिमुहं पहाविअं, भरहो सव्वबलेन तमनुगच्छिआइओ, तं जोयणं गंतूण ठिअं, ततो सा जोअणसंखा जाआ, पुव्वेण य मागहत्थिं पाविऊण अट्ठमभत्तोसितो रहेण समुद्दमवगाहिता चक्कनाभिं जाव, ततो नामंकं सरं विसज्जियाइओ, सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्स भवणे पडिओ, सो तं दद्दूण परिकुविओ भणइ-केस णं एस अपत्थिअपत्थिए ?, अह नामयं पासइ, नायं जहा उप्पन्नो चक्कवट्टित्ति, सरंचूडामणिं च घेत्तूण उवढिओ भणतिअहं ते पुव्विल्लो अंतेवालो, ताहे तस्स अट्ठाहि महामहिमं करेइ । __ एवं एएण कमेण दाहिणेण वरदामं, अवरेण पभासं, ताहे सिंधुदेवि ओयवेइ, ततो वेयवगिरिकुमारं देवं, ततो तमिसगुहाए कयमालयं, तओ सुसेणो अद्धबलेण दाहिणिल्लं सिंधुनिक्खूडं ओयवेइ, ततो सुसेणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेन उज्जोअंकाऊण उभओ पासिं पंचधणुसयायामविखंभाणि एगूनपन्नासं मंडलानि आलिहमाणे उज्जोअकरणा उम्पुग्गनिमुग्गाओ अ संकमेण उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअं चिलातेहिं समं जुद्धं, ते पराजिआ मेहमुहे नाम कुमारे कुलदेवए आराहेति, ते सत्तरत्ति वासं, वासेंति, भरहोऽवि चम्मरयणे ठवेऊण उवरिं छत्तरयणं ठवेइ, मणिरयणं छत्तरयणस्स पडिच्छाभाए ठवेति, ततोपभिइ लोगेन अंडसंभवं जगं पणीअंति, तं ब्रह्माण्डपुराणं, तत्थ पुवण्हे सालीवुप्पइ अवरण्हे जिम्मइ, एवं सत्त दिवसे अच्छत्ति, ततो मेहमुहा आभिओगिएहिं धाडिओ, चिलाया तेसिं वयणेन उवणया भरहस्स, ततो चुल्लहिमवंतगिरिकुमारं देवं ओयवेति, तत्य बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति, ततो उसभकूडए नामं लिहइ, ततो सुसेनो उत्तरिल्लं सिंधुनिक्खूडं ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेनावती उत्तरिलं गंगानिक्खूडं ओयवेइ, भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ, ततो वेयद्दे पव्वए नमिविनमिहिं समं बारस संवच्छराणि जुद्धं, ते पराजिआ समाणा विनमी इत्थीरयणं नमी रयणाणि गहाय उवट्ठिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागच्छंति, पच्छा दक्खिणिल्लं गंगानिक्खूड सेनावई ओयवेइ, एतेन कमेण सट्ठीए वाससहस्सेहिं भारहं वासं अभिजिणऊण अतिगओ विनीयं रायहाणिति, बारस वासाणि महारायाभिसेओ, जाहे बारस वासाणि महारायभिसेओ वत्तो राइणो विसजिआ ताहे निययवग्गं सरिउमारद्धो, ताहे दाइजति सव्वे निइल्लिआ, एवं परिवाडीए सुंदरी दाइआ, सा पंडुलंगितमुही, सा य जध्विसं रुद्धा तद्दिवसमारद्धा आयंबिलाणि करेति, तं पासित्ता रुट्ठो ते कुडुबिए भणइ-किं मम नस्थि भोयणं?, जं एसा एरिसीरूवेण जाय, विजा वा नत्यि ?, तेहिं सिटुं जहा-आयंबिलानि करेति, ताहे तस्स तस्सोवरि पयणुओ रागो जाओ, Page #137 -------------------------------------------------------------------------- ________________ १३४ आवश्यक मूलसूत्रम्-१. सा य भणिया-जइ रुबइ तो मए समं भोगे मुंजाहि, नवि तो पव्वयाहित्ति, ताहे पाएस पडिया विसज्जिया पब्वइआ । अन्नया भरहो तेसिं भाउयाणं दूयं पट्टवेइ-जहा मम रजं आयणह, ते भणंति-अम्हवि रज्जं ताएण दिन्नं, तुज्झवि, एतु ताव ताओ पुच्छिजिहित्ति, जं भणिहिति तं करिहामो । ते णं समए णं भगवं अट्ठावयमागओ विहरमाणो, एत्थ सब्वे समोसरिआ कुमारा, ताहे भणंति-तुब्भेहिं दिन्नाइं रज्जाइं हरति भाया, ता किं करेमो ? किं जुज्झामो उयाहु आयाणामो?, ताहे सामी भोगेसु निव्वत्तावेमाणो तेसिं धम्मं कहेइ-न मुत्तिसमं सुहमत्यि, ताहे इंगालदाहकदिटुंतं कहेइ-जहा एगो इंगालदाहओ एणं भाणं पाणिअस्स भरेऊणं गओ, तं तेन उदगं निढविअं, उवरिं आइचो पासे अगी पुणो परिस्समो दारुगाणि कुटुंतस्स, घरं गतो पाणं पीअं, मुच्छिओ सुमिणं पासइ, एवं असब्भावपट्ठवणाए कूवतलागनदिदहसमुद्दा य सब्वे पीआ, न य छिज्जइ तण्हा, ताहे एगंमि जिण्णकूवे तणपूलिअंगहाय उस्सिचइ, जं पडियसेसं तं जीहाए लिहइ । एवं तुब्मेहिपि अनुत्तरा सव्वलोगे सफरिसा सव्वट्ठसिद्ध अनुभूआ, तहवि तत्तिं न गया । एवं वियालिअं नाम अज्झयणं भासइ 'संबुज्झह किं न बुन्झहा ?' एवं अट्ठानउए वित्तेहिं अट्ठानउइ कुमारा पव्यइआ, कोइ पढमिल्लुएण संबुद्धो कोइ बितिएण कोइ ततिएण जाहे ते पव्वइआ । अमुमेवार्थमुपसंहरबाहनि. (३४८) मागहमाई विजयो सुंदरिपब्वञ्ज बारसभिसेओ ! आणवण भाउगाणं समुसरणे पुच्छ दिद्वंतो॥ वृ- गमनिका-मागधमादौ यस्य स मागधादिः, कोऽसौ ? विजयो भरतेन कृत इति । पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता चेति । द्वादश वर्षाणि अभिषेकः कृतो भरताय, आज्ञापनं भ्रातृणा चकार, तेऽपि च समवसरणे भगवनतं पृष्टवन्तः, भगवता चाहार• दाहकदृष्टान्तो गदित इति गाथाक्षरार्थः । इदानीं कथानकशेषम् - कुमारेसु पव्वइएसु भरहेण बाहुबलिणो दूओ पेसिओ, सो ते पव्वइए सोउं आसुरुत्तो, ते बाला तुमए पब्वविआ, अहं पुन जुद्ध समत्थो, ता एहि, किं वा ममंमि अजिए मरहे तुमे जिअंति । ततो सबबलेण दोवि मिलिआ देसंते, बाहुबलिणा भणिअं-किं अनवराहिणा लोगेन मारिएणं ?, तुमं च अहं च दुवेऽवि जुज्झामो, एवं होउत्ति, तेसिं पढमं दिट्ठिजुद्धं जायं, तत्थ भरहो पराजिओ, पच्छावायाए, तत्थवि भरहो पराइओ, एवं बाहाजुद्धेण पराजिओ मुट्ठिजुद्धेऽवि पराजिओ दंडजुद्धेऽवि जिप्पमाणो भरहो चितियाइओ-कि एसेव चक्की ? जेनाहं दुब्बलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिन्नं चक्करयणं, ताहे सो तेणं गहिएण पहाविओ । इओ बाहुबलिना दिट्ठो गहियदिव्वरयणो आगओ, सगव्वं चिंतियं चानेन-सममेएण भंजामि एयं, किं पुन तुच्छाण कामभोगान कारणा भट्टनियपइण्णं एवं मम वावाइउं न जुत्तं, सोहणं मे भाउगेहिं अनुढिअं अहमवि तमनुट्ठामित्ति चिंतिऊण भणियं चाणेण-धिसि धिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रजं, पव्वयामित्ति, मुक्कदंडो पव्वइओ, भरहेन बाहुबलिस्स पुत्तो रजे ठविओ। बाहुबली विचिंतेइ-तायसमीवे भाउणो मे लहुयरा समुप्पन्ननाणाइसया, ते किह निरइसओ पिच्छामि ?, एत्थेव जाव अच्छामि जाव केवलनाणं समुप्पन्नंति, एवं सो पडिमं ठिओ, Page #138 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.३४८] १३५ माणपव्ययसिहरे, जाणइ सामी तहवि न पट्ठवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छइ काउस्सग्गेणं, वल्लीविताणेणं वेढिओ, पाया य वम्मीयनिग्गएहिं भुयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पट्टवेइ, पुट्विं न पट्ठविआ, जेन तया सम्मं न पडिवाइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेदिओ दिट्ठो, परूढेणं महल्लेणं कुच्चेणंति, तं दणं वंदिओ, इमं च भणियंताओ आनवेइ-न किर हस्थिविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो कहिं एत्य हत्थी?, ताओ अअलियं न भणति, ततो चिंतंतेण णायं-जहा माणहत्यित्ति, को य मम मानो ?, वचामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पन्नं, ताहे गंतूण केवलिपरिसाए ठिओ। ताहे भरहोऽवि रज्जं भुंजइ । मरीईवि सामाइयादि एक्कारस अंगाणि अहिजिओ । साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाहनि. (३४९) बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य । वृ-आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्श्यते - भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणं, तनिवेदनं चक्रवर्तिभरताय दूतेन कृतं, 'देवयत्ति' युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आगतेति, 'कहणंति' बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं-अलं मम राज्येनेति, तथा चाह-नाधर्मेण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पत्रज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता-नास्पादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भाष्यगाथाः ॥ [भा.३२] पढमं दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि अ दंडेहि अ सव्वत्थवि जिप्पए भरहो ॥ [भा.३३] सो एव जिप्पमाणो विहुरो अह नरवई विचिंतेइ । किं मनि एस चक्की ? जह दानि दुब्बलो अहयं ।। [भा.३४] संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओयरत्ति अ वुत्ते चिंता पए नाणं ।। [भा.३५] उप्पन्ननाणरयणो तिन्नपइण्णो जिनस्स पामूले । गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो । [भा.३६] ___काऊण एगछत्तं भरहोऽवि अभुंजरूविउलभोए। मरिईवि सामिपासे विहरइ तवसंजमसमग्गो।। [भा.३७] सामाइअमाईअं इक्कारसमाउ जाव अंगाउ । उज्जुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे ।। वृ-तयोश्च भरतबाहुबलिनोः प्रथमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, 'सर्वत्रापि' सर्वेषु युद्धेषु जीयते भरतः ।। स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान्-किं मन्ये एष चक्रवर्ती ? यथेदानी दुर्बलोऽहमिति ॥ कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण 'धूतां' दुहितरं अमूढलक्षस्तु प्रेषितवान् ‘अर्हन्' आदितीर्थकरः, ‘हस्तिनः अवतर' Page #139 -------------------------------------------------------------------------- ________________ १३६ आवश्यक मूलसूत्रम् - १ : इति चोक्तो चिन्ता तस्य जाता, यामीति संप्रधार्य 'पदे' इति पादोत्क्षेपे ज्ञानमुत्पन्नमिति ॥ उत्पन्नज्ञानरत्नस्तीर्ण-प्रतिज्ञो जिनस्य पादमूले के वलिपर्षदं गत्वातीर्थं नत्वा आसीन ः ॥ अत्रान्तरे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपि च भुङ्गे विपुलभोगान् । मरीचिरपि स्वामिपार्श्वे विहरति तपः संयमसमग्रः । स च सामायिकादिकमेकादशमङ्गं यावत् उद्युक्तः क्रियायां, भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः ॥ नि. (३५०) अह अन्नया कयाई गिम्हे उन्हेण परिगयसरीरो । अण्हाणएण चइओ इमं कुलिंगं विचिंतेइ ॥ वृ- 'अथ' इत्यानन्तर्यो 'कदाचिद्' एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः 'अम्मानेनेति' अम्ननपरीषण त्याजितः संयमात् 'एतत्कुलिङ्गं' वक्ष्यमाणं विचिन्तयतीति गाथार्थः ॥ नि. ( ३५१ ) मेरुगिरीसमभारे न हुमि समत्यो मुहुत्तमवि वोढुं । सामण्णए गुणे गुणरहिओ संसारमनुकखी ॥ वृ- गमनिका - मेरुगिरिणा समो मारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्तमपि वोढुं, कान् ?, श्रमणानामेते श्रामणाः, के ते ?, गुणाः विशिष्टक्षान्त्यादयस्यान्, कुतो ?, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः ॥ ततश्च किं मम युज्यते ? गृहस्थत्व तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यं नि. (३५२) एवमनुचिंतंतस्स तस्स निअगा मई समुप्पन्ना । लद्धो मए उवाओ जाया मे सासया बुद्धी || वृ- ' एवं ' उक्तेन प्रकारेण अनुचिन्तयतस्य निजा मतिः समुत्पन्ना, न परोपदेशेन, स ह्येवं चिन्तयामास - लब्धो मया वर्त्तमानकालोचितः खलुपायः, जाता मल शाश्वता बुद्धिः शाश्वतेति आकालिकी प्रायो निरवद्यजीविकाहेतुत्वात् इति गाथार्थः ॥ , यदुक्तं 'इदं कुलिङ्गं अचिन्तयत्' तत्प्रदर्शनायाह नि. (३५३) समणा तिदंडगविरया भगवंतो निहुअसंकुइअअंगा । अजिइंदिअदंडस्स उ होउ तिदंडं महं चिंधं ॥ वृ- गमनिका - श्रमणाः मनोवाक्कायलक्षणत्रिदण्डविरताः, पाश्वर्यादिभगयोगाद्भगवन्तः, निभृतानि - अन्तः करणाशुभव्या- पारचिन्तनपरित्यागात् संकुचितानि - अशुभकायव्यापारपरित्यागात् अङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो यतोऽतः - 'अजितेन्दियेत्यादि' न जितानि इन्द्रियाणि-चक्षुर दीनि दण्डाश्च - मनोवाक्कायलक्षणा येन स तथोच्यते, तस्य अजितेन्द्रियदण्डस्य तु भवतु त्रिदण्डं मम चिह्नं, अविस्मरणामिति गाथार्थः || नि. ( ३५४) लोइंदिअमुंडा संजया उ अहयं खुरेण ससिहो अ । थूलगपाणिवहाओ वेरमणं मे सया होई || वृ- गमनिका - मुण्डो हि द्विविधो भवति द्रव्यतो भावतश्च तत्रैतेशमणा द्रव्यभावमुण्डाः, कथम् ?, लोचेन इन्द्रिययैश्च मुण्डाः संयतास्तुः अहं पुनर्नेन्द्रियमुण्डो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः श्रमणा वर्त्तन्ते अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवत्विति गाधार्थः || Page #140 -------------------------------------------------------------------------- ________________ १३७ उपोद्घातः - [नि.३५५] नि. (३५५) निकिंचणा य समणा अकिंचणा मज्झ किंचणं होउ । सीलसुगंधा समणा 'हयं सीलेण दुग्गंधो ॥ वृ. गमनिका-निर्गतं किञ्चनं-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमान किञ्चनम् अल्पमपि येषां तेऽकिञ्चना-जिनकल्पिकादायः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किश्चनं भवतु पवित्रिकादि । तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः । तथानि. (३५६) ववगयमोहा समणा मोहच्छन्नस्स छत्तयं होउ । अनुवाहणा य समणा मज्झं तु उवाहणा होतु ।। वृ-व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्यं यतः अतो मोहाच्छादितस्य छत्रकं भवतु । अनुपानत्काश्च श्रमणाः मम चोपानहौ भवत इति गाथाक्षरार्थः । तथानि. (३५७) सुक्कंबरा य समणा निरंबरा मज्झ धाउरत्ताई । हुंतुं इमे वत्थाई अरिहो मि कसायकलुसमई ।। वृ- गमनिका-शुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं येषां ते निरम्बरा जिनकल्पिकादायः 'मज्झन्ति' मम च, एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि किमिति ?, 'अर्होऽस्मि' योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः ।। तथानि. (३५८) वजंतऽवज्जभीरू बहुजीवसमाउलं जलारंभं । होउ मम परिमिएणं जलेण ण्हाणं च पिअणं च ।। वृ-गमनिका-वर्जयन्ति अवधभीरवो बहुजीवसमाकुलं जलारम्भं, तत्रैव वनस्पतेरस्थानात्, अवयं-पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः। नि. (३५९) एवं सो रुइअमई निअगमइविगप्पिअं इमं लिंगं । तद्धितहेउसुजुत्तं पारिध्वजं पवत्तेइ ॥ वृ. गमनिका-स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितं, इदं लिङ्गं, किंविशिष्टम् ?-तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः, तैः सुष्ठु युक्तं-श्लिष्टमित्यर्थः, परिव्राजापिदि पारिव्रज्यं, प्रवर्तयति, शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एवं, पाठान्तरं वा 'पारिव्वजं ततो कासी' त्ति पारिव्राजं ततः कृतवानिति गाथार्थः ।। भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान्, तथा चाहनि. (३६०) अह तं पागडरूवं द8 पुच्छेइ बहुजनो धम्म । कहइ जईणं तो सो विआलणे तस्स परिकहणा || वृ. गमनिका-अथ तं प्रकटरूपं-विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्म, कथयति यतीनां संबन्धिभूतं क्षान्त्यादि लक्षणं ततोऽसाविति लोका भणन्ति-यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि-समन्तात् कथना परिकथना 'श्रमणास्त्रिदण्डविरता इत्यादिलक्षणा', पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा 'अह तं Page #141 -------------------------------------------------------------------------- ________________ १३८ आवश्यक मूलसूत्रम्-१ पागडरूवं दटुं पुच्छिसु बहुजणो धम्मं । कहतीसु जतीणं सो वियालणे तस्स परिकहणा ।' प्रवर्तत इति गाथार्थः ।। नि. (३६१) धम्मकहाअक्खित्ते उवट्ठिए देइ भगवओ सीसे । गामनगराइआइण विहरइ सो सामिणा सद्धिं ॥ कृ-गमनिका-धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना साधू, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः ।। अन्यदा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान्, तत्र च समवसृतः, भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृतिं चक्रे, कदाचिद्भोगान् दीयमानान् पुनरपि गृहन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगैः निराकृतश्च चिन्तयामासएतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति पञ्जभिः शकटशतैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकर्माहतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनानेन निमन्त्रितवान्, राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तेय भगवनतमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह-पञविधोऽवग्रहः, तद्यथादेवेन्द्रावग्रहः राजावग्रहः गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्च, राजा-भरताषिपो गृह्यते, गृहपतिः-माण्डलिको राजा, सागारिकः-शय्यातरः, साधर्मिकः-संयत इति, एतेषां चोत्तरोत्तरेण पूर्वः पूर्वो वाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत्-अहमपि स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्-भक्तपानमिदमानीतं अनेन किं कार्यमिति, देवराडाह-गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्-के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः ?, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो दत्तमिति। पुनर्भरतो देवेन्द्ररूयं भास्वरमाकृतिमद् दृष्ट्वा पृष्टवान्-किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात्, पुनरप्याह भरतःतस्याकृति-मात्रेणापि अस्माकं कौतुकं, तनिदर्श्यतां, देवराज आह-त्वमुत्तमपुरुष इतिकृत्वा एकमङ्गावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गुलीमत्यन्तभास्वराम-दर्शयत्, दृष्ट्वा च तां भरतोऽतीव मुमुदे, शक्राङ्गुली च स्थापयित्वा महिमामष्टाहिकां चक्रे, ततः पभृति शक्रोत्सवप्रवृत्त इति । भरतश्च श्रावकानाहूय उक्तवान्-भवद्भिः प्रतिदिनं महीयं भोक्तव्यं, कृष्यादि च न कार्य, स्वाध्यायादिपरैरासितव्यं, भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैः वक्तव्यम्-जितो भवान् वर्धते भयं तस्मान्मा हन मा हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागराव-गाढत्वात् तच्छन्दाकर्णनोऽारकालमेव केनाहं जित इति, आः ज्ञातं-कषायैः, तेभ्य एव च वर्धते भयभित्यालोचनापूर्वं संवेगं यातवान् इति । अत्रान्तरे लोकबाहुलयात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः-नेह ज्ञायते-कः श्रावकः को वा नेति, लोकस्य प्रघुरत्वात्, आह भरतः-पृच्छापूर्वकं देयमिति । Page #142 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.३६१] १३९ ततस्तान पृष्टवन्तस्ते को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि ?, स आह-श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि ?, ते उक्तवन्तः-सप्त शिक्षाव्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरलेन तान लाञ्छितवानः पुनः षण्मासेन येऽन्ये भवन्ति तानपि लाञ्छितवान्, षण्मासकालादनुयोगं कृतवान्, एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासनिति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरत्नं नासीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान्, महायशः प्रभृतयस्तु केचन रुप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीतप्रसिद्धिः । अमुमेवार्थं समोसरणेत्यादिगाथया प्रतिपादयतिनि. (३६२) समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ। जेआ वड्डइ कागिणिलंछन अनुसज्जणा अट्ठ ।। कृ-गमनिका-समवसरणं भगवतोऽष्टापदे खल्वासीत्, भक्तं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान्; भगवांश्च तस्मै प्रतिपादितवान् । 'अंगलि झय' त्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायां इन्द्रेण अङ्गुलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः । सक्कत्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान्त्वदधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं-श्रावका अधिका इति । 'जेया वड्डइत्ति' प्राकृतशैल्या 'जितो भवान् वर्धते भयं' भुक्तोत्तरकालं ते उक्तवन्तः, 'कागिणिलंछणत्ति' प्रचुरत्वात् काकिणीरलेन लाञ्छनं-चिह्नं तेषां कृतमासीत् ‘अनुसञ्जणा अट्टत्ति अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीथकरान् यावदिति गाथार्थः । तत ऊर्ध्वं मिथ्यात्वमुपगता इति ।। नि. (३६३) राया आइच्चजसो महाजसे अइबले अ बलभद्दे । बलविरिए कत्तविरिए जलविरिए दंडविरिए य ।। नि. (३६४) एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओअ । पवरो जिणिंदमउडो सेसेहिं न चाइओ वोढुं ।। वृ-गमनिका-एभिरर्धभरतं सकलं भुक्तं, शिरसा धृतश्च, कोऽसावित्याह-प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषः-नरपतिभिः न शकितो वोढुं, महाप्रमाणत्वादिति गाथार्थः ॥ नि, (३६५) अस्सावगपडिसेहे छठे छट्टे अमासि अनुओगो। कालेन य मिच्छत्तं जिनंतरे साहुवोच्छेओ ।। वृ-गमनिका-अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोगः-परीक्षा, कालेन गच्छता मिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः ।। साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाहनि. (३६६) दानं च माहणाणं १ वेए कासी अ २ पुच्छ निव्वाणं ४ । कुंडा ५ थूभ ६ जिणहरे ७ कविलो ८ भरहस्स दिक्खा य ९ ॥ वृ-गमनिका-दानं च माहनानां लोको दादुं प्रवृत्तो, भरतपूजितत्वात् । 'वेदे कासी अत्ति E Page #143 -------------------------------------------------------------------------- ________________ १४० आवश्यक मूलसूत्रम् - १ आर्यान् वेदान् कृतवांश्च भरत एव तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति । 'पुच्छ' त्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्-याग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि । 'निव्वाणं' ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः ॥ अवयवार्थ उच्यते- आद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं तुआह-नि. (३६७) पुनरवि अ समोसरणे पुच्छीअ जिनं तु चक्किणो भरहे । अप्पुट्ठो अ दसारे तित्थयरो कोइहं भरहे || वृ- गमनिका - पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्त्तिनः भरतः, चक्रवर्त्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री भरतस्तीर्थकरादीनं पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिने य चक्किणो भरहे' पृष्टवान् जिनान् चक्रवर्त्तिनश्च भरतः, चशब्दस्य व्यवहितः सम्बन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्टवान्, भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः । तथा चाह नि. (३६८) जिनचक्किदसाराणं वण्ण १ पमाणाई २ नाम ३ गोत्ताई ४ । आऊ ५ पुर ६ माइ ७ पियरो ८ परियाय ९ गई च १० साहीअ ॥ वृ- गमनिका - 'जिनचक्रिदशाराणां' जिनचक्रवर्त्तिवासुदेवानमित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयुः पुराणि मातापितारै यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासार्थः ॥ अवयवार्थे तु वक्ष्यामः । तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकारः[भा. ३८] जारिया लोअरू भरहे वासंमि केवली तुमे । एरिसया कइ अने ताया ! होहिंति तित्थरा ? ॥ वृ- याध्शा लोकगुरवो भारते वर्षे केवलिनो यूयं, ईशाः कियन्तोऽन्येऽत्रैव तात ! भवियन्ति तीर्थकराः ? इति गाथार्थः ॥ नि. (३६९) अह भणइ जिनवरिंदो भरहे वासंभि जारिसी अहयं । एरिसया तेवीसं अन्ने होहिंति तित्थयरा ॥ नि. (३७०) होही अजिओ संभव अभिनंदन सुमइ सुप्पभ सुपासो । ससि पुष्पदंत सीअल सिजंसो वासुपुजे अ ।। । नि. (३७१) विमलमनंतर धम्मो संती कुंथू अरो अ मल्ली अ । मुनिसुव्वय नमि नेमी पासो तह वद्धमाणो अ ॥ नि. ( ३७२ ) अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिया कइ अन्ने ताया होहिंति रायाणो ॥ वृ- गमनिका - अथ भणति नरवरेन्द्रो - भरतः, भारते वर्षे याध्शस्त्वहं ताध्शाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः ॥ नि. (३७३) अह भइ जिनवरिंदो जारिसओ तं नरिंदसद्दूलो । Page #144 -------------------------------------------------------------------------- ________________ १४१ उपोद्घातः - [नि.३७३] एरिसया एक्कारस अन्ने होहिंति रायाणो । वृ-गमनिका-अथ भणति जिनवरेन्द्रो-याशस्त्वं नरेन्द्रशार्दूलः, शार्दूल:-सिंहपर्यायः, ईशा एकादश अन्ये भविष्यन्ति राजानः । ते चैतेनि. (३७४) होही सगरो मघवं सणंकुमारो य रायसाहूलो । संती कुंथू अ अरो होइ सुभूमो य कोरव्यो। नि. (३७५) नवमो अ महापउमो हरिसेनो चेव रायसङ्कलो । जयनामोजे नरवई बारसमो बंभदत्तो अ ।। वृ-गाथाद्वयं निगदसिद्धमेव । यदुक्तम् ‘अपृष्टश्च दशारान् कथितवान' तदभिधित्सुराह भाष्यकार:[भा.३९] होहिंति वासुदेवा नव अन्ने नीलपीअकोसिजा । हलमुसलचक्कजोही सतालगरुडझया दो दो । - भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति ‘सतालगरुडझया दो दो', ते च सर्वे बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि-वस्त्राणि येषां ते तथाविधाः, यथासंख्यमेव हलमुशलचक्रयोधिनः-हलमुशलयोधिनो बलदेवाः चक्रयोधिनो वासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्तन्त इति सतालगरुडध्वजाः। एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतिः, बलदेववासुदेवाविति गाथार्थः ।। वासुदेवाभिधानप्रतिपादनायाह[भा.४०] तिविठू अ १ दिविठू २ सयंभु ३ पुरिसुत्तमे ४ पुरिससीहे ५ । तह पुरिसपुंडरीए ६ दत्ते ७ नारायणे ८ कण्हे ९॥ वृ-निगदसिद्धा ।। अधुना बलदेवानामभिधानप्रतिपादनायाह[भा.४१] अयले १ विजए २ भद्दे ३, सुप्पभे ४ अ सुदंसणे ५ ॥ आनंदे ६ नंदने ७ पउमे ८, रामे ९ आवि अपच्छिमे ।। वृ-निगदसिद्धा ।। वासुदेवशत्रुप्रतिपादनायाह[भा.४२] आसग्गीवे १ तारय २ मेरय ३ महुकेढवे ४ निसुंभे ५ अ । बलि ६ पहराए ७ तह रावणे ८ अ नवमे जरासिंधू ॥ निगदसिद्धा एव । [भा.४३] एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सब्बे अ चक्कजोही सव्वे अ हया सचक्केहिं ।। वृ. गमनिका-एते खलु प्रतिशत्रवः-एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवानां, सर्वे चक्रयोधिनः, सर्वे च हताः स्वचक्रैरिति-यतस्तान्येव तंचक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य तानेव व्यापादयन्ति इति गाथार्थः। एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असंमोहार्थमुक्रमेण जिनादीनां नामद्वारमुक्तं, पारभविकं चैषां वर्णनामनगरमातृपितृपुरादिकं प्रथमानुयोगतोऽवसेयं, इह विस्तरभयानोक्तमिति ।। साम्प्रतं तीर्थकरवर्णप्रतिपादनायाह Page #145 -------------------------------------------------------------------------- ________________ १४२ आवश्यक मूलसूत्रम्-१ नि. (३७६) पउमाभवासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा । नि. (३७७) वरकणगतविअगोरा सोलस तित्थंकरा मुनेयब्वा । एसो वण्णविभागो चउवीसाए जिनवराणं ॥ वृ-गाथाद्वयं सूत्रसिद्धमेव ।। साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाहनि. (३७८)पंचेव १ अद्धपंचम २ चत्तार ३ छुट्ट ४ तह तिगं ५ चेव । अड्वाइजा ६ दुन्नि ७ अ दिवट्ट ८ मेगं धनुसयं ९ च ॥ नि. (३७९) नउई १० असीइ ११ सत्तरि १२ सट्ठी १३ पन्नास १४ होइ नायव्वा । पणयाल १५ चत्त १६ पणतीस १७ तीसा १८ पणवीस १९ वीसा २० य॥ नि. (३८०)पन्नरस २१ दस धनूनि य २२, नव पासो २३ सत्तरयणिओ वीरो । नामा पुवुत्ता खलु तित्ययराणं मुनेयव्वा । वृ- एतास्तिस्रोऽपि पाठसिद्धा एव । साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाहनि. (३८१) मुनिसुव्वओ अ अरिहा अरिहनेमी अ गोअमसगुत्ता । सेसा तित्थयरा खलु कासवगुत्ता मुनेयव्वा ॥ वृ-निगदसिद्धा ॥ आयुष्कानि तु प्राक्प्रतिपादितान्येवेति न प्रतन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाहनि. (३८२)इक्खाग भूमि १ उज्झा २ सावत्थि ३ विनिअ ४ कोसलपरं ५ च । कोसंबी ६६ वाणारसी ७ चंदानन ८ तह य काकंदी ९ ।। नि. (३८३)भद्दिलपुर १० सीहपुरं ११ चंपा १२ कंपल्लि १३ उज्झ १४ रयणपुरं १५ । तिन्नेव गयपुरंमी १८ मिहिला १९ तह चेव रायगिहं २०॥ नि. (३८४)मिहिला २१ सोरिअनयरं २२ वाणारसि २३ तह य होइ कुंडपुरं । उसमाईण जिणाणं जम्मणभूमी जहासंखं ॥ वृ-निगदसिद्धाः ।। भगवतामेव मातृप्रतिपादनायाहनि. (३८५)मरुदेवि १ विजय २ सेना ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ य । पुहवी ७ लक्खण ८ सामा ९ नंदा १० विण्हू ११ जया १२ रामा १३॥ नि. (३८६)सुजसा १४ सुव्वया १५ अइरा १६, सिरी १७ देवी १८ पभावई १९ । पउमावई २० अ वप्पा २१ अ, सिव २२ वम्मा २३ तिसला २४ इअ॥ वृ- गाथाद्वयं निगदसिद्धमेव ।। भगवतामेव पितृप्रतिपादनायाहनि. (३८७) नाभी १ जिअसत्तू २ आ, जियारी ३ संवारे ४ इअ । मेहे ५ धरे ६ पइढे ७ अ, महसेने ८ अखत्तिए । नि. (३८८)सुग्गीवे ९ दढरहे १० विण्हू ११, वसुपूजे १२ अ अखत्तिए । कयवम्मा १३ सीहसेने १४ अ, भानू १५ विससेने १६ इअ ।।। नि. (३८९)सूरे १७ सुदंसणे १८ कुंभे १९ सुमित्तु २० विजए २१ समुविजए २२ । राया अ अस्ससेने २३ सिद्धत्थेऽवि य २४ खत्तिए ।। Page #146 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि. ३८९ ] १४३ वृ- निगदसिद्धाः ॥ पर्यायो- गृहस्थदिपर्यायो भगवतामुक्त एव तथैव द्रष्टव्यः । साम्प्रतं भगवतामेव गतिप्रतिपादनायाह नि. (३९०) सव्वेऽवि गया मुक जाइजरामरणबंधणविमुक्का । तित्थवरा भगवंतो सासयसुक्खं निराबाहं || - निगदसिद्धा ॥ एवं तावत्तीर्थकरान् अङ्गीकृत्य प्रतिद्वारगाथा व्याख्याता, इदानीं चक्रवर्त्तिनः अङ्गीकृत्य व्याख्यायते एतेषामपि पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगादवसेयं, साम्प्रतं चक्रवर्त्तिवर्णप्रमाणप्रतिपादनायाह नि. (३९१) सव्वेऽवि एगवण्णा निम्मलकणगप्पभा मुणेयव्वा । छक्खंडभरहसामी तेसि पमाणं अओ बुच्छं || नि. (३९२) पंचसय १ अद्धपंचम २ बायालीसा य अद्धधनुअं च ३ । इगयाल धनुस्सद्धं ४ च चउत्थे पंचमे चत्ता ५ ॥ नि. (३९३) पणतीसा ६ तीसा ७ पुन अट्ठावीसा ८ य वीसइ ९ धनूनि । पन्नरस १० बारसेव य ११ अपच्छिमो सत्त य धनूनि १२ ॥ निगदसिद्धाः ||नामानि प्राक्प्रतिपादितान्येव, साम्प्रतं चक्रबर्त्तिगोत्रप्रतिपादनानाहनि. ( ३९४ ) कासवगुत्ता सव्वे चउदसरयणाहिवा समक्खाया । देविंदवंदिएहिं जिनेहिं जिअरागदोसेहिं ॥ वृ- सूत्रसिद्धा | साम्प्रतं चक्रवर्त्यायुष्कप्रतिपादनायाहनि. (३९५) चउरासीई १ बावत्तरी अ पुव्वाण सयसहस्साई २ | पंच ३ य तिन्नि अ ४ एगं च ५ सयसहस्सा च वासाणं । नि. (३९६) पंचानउइ सहस्सा ६ चउरासीई अ ७ अट्ठमे लट्ठी ८ । लीसा ९ य दस १० य तिन्नि ११ अ अपच्छिमे सत्तवाससया १२ ।। वृ- गाथाद्वयं पठितसिद्धम् ॥ इदानीं चक्रवर्त्तिनां पुरप्रतिपादनायाह-नि. (३९७) जम्मण विनीअ १ उज्झा २ सावत्थी ३ पंच हत्यिणपुरंमि ८ । वाणारसि ९ कंपिल्ले १० रायगिहे ११ चेव कंपिल्ले १२ ॥ वृ- निगदसिद्धा एव ॥ साम्प्रतं चक्रवर्त्तिमातृप्रतिपादनायाह- नि. (३९८) सुमंगला १ जसवई २ भद्दा सहदेवि ४ अइर ५ सिरि ६ देवी ७ । तारा ८ जाला ९ मेरा १० य वप्पगा ११ तह य चूलनी अ ॥ - निगदसिद्धा । साम्प्रतं चक्रवर्त्तिपितृप्रतिपादनायाह नि. ( ३९९ ) उसमे १ सुमित्तविजए २ समुद्दविजए ३ अ अस्ससेने अ ४ । तइ वीससेण ५ सूरे ६ सुदंसणे ७ कत्तविरिए ८ अ ॥ नि. ( ४०० ) पउमुत्तरे ९ महाहरि १० विजए राया ११ तहेव बंभे १२ अ । ओसप्पिणी इमीसे पिउनामा चक्कवट्टीणं ॥ वृ- गाथाद्वयं निगदसिद्धमेव ॥ पर्यायः केषाञ्चित् प्रथमानुयोगतोऽवसेयः केषाञ्चित् प्रव्रज्याऽभावात् न विद्यत एवेति । साम्प्रतं चक्रवर्त्तिगतिप्रतिपादनायाह " Page #147 -------------------------------------------------------------------------- ________________ १४४ आवश्यक मूलसूत्रम्-१. नि. (४०१) अड्डेव गया मोक्खं सुभुमो बंभो अ सत्तमि पुठविं । मघवं सणंकुमारो सणंकुमारं गया कप्पं ।। वृ. निगदसिद्धा ॥ एवं तावन्चक्रवर्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानीं वासुदेवबलदेवाङ्गीकरणतो व्याख्यायते-एतेषामपि च पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगत एवावसेयं, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाह-- नि. (४०२) वण्णेण वासुदेवा सव्वे नीला बला य सुक्किलया। ___ एएसि देहमानं वुच्छामि अहानुपुब्बीए॥ नि. (४०३)पढमो धनूनसीई १ सत्तरि २ सट्ठी ३ अ पन्न ४ पणपाला ५। अउनत्तीसं च धनू ६ छव्वीसा ७ सोलस ८ दसेव ९॥ गाथाद्वयं निगदसिद्धं ॥ नामानि प्रागभिहितान्येव । साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाहनि. (४०४) बलदेववासुदेवा अटेव हवंति गोयमसगुत्ता। नारायणपउमा पुन कासवगुत्ता मुणेअव्वा ।। वृ-निगदसिद्धा ।। वासुदेवबलदेवानां यथोपन्यासमायुः प्रतिपादनायाहनि. (४०५)चउरासीई १ बिसत्तरि २ सट्ठी ३ तीसा य ४ दस ५ य लक्खाई। पन्नट्ठि सहस्साई ६ छप्पन्ना ७ बारसे ८ गं च ९॥ नि. (४०६) पंचासीई १ पन्नत्तरी अ २ पन्नट्टि ३ पंचवण्णा ४ य । सत्तरस सयसहस्सा ५ पंचमए आउअं होई।।। नि. (४०७) पंचासीइ सहस्सा ६ पन्नट्ठी ७ तह य चेव पन्नरस ८। __बारस सयाई ९ आउं बलदेवाणं जहासंखं ॥ वृ-निगदसिद्धाः ॥ साम्प्रतममीषामेव पुराणि प्रतिपाद्यन्ते-तत्रनि. (४०८)पोअण १ बारवइतिगं ४ अस्सपुरं ५ तह य होइ चक्कपुरं ६ । वाणारसि ७ रायगिहं ८ अपच्छिमो जाओ महुराए ९॥ वृ-निगदसिद्धा ।। एतेषां मातापितृप्रतिपादनायाहनि. (४०९)मिगावई १ उमा चेव २, पुहवी ३ सीआ य ४ अम्मया ५१ लच्छीमई ६ सेसमई ७, केगमई ८ देवई ९ इअ ।। नि. (४१०)भद्द १ सुभद्दा २ सुप्पभ ३ सुदंसणा ४ विजय ५ वेजयंती ६ अ । तह य जयंती ७ अपराजिआ ८ य तह रोहिणी ९ चेव ॥ नि. (४११)हवइ पयावइ १ बंभो २ रुको ३ सोमो ४ सिवो ५ महसिवो ६ अ । अग्गिसिहे ७ अ दसरहे ८ नवमे भणिए अ वसुदेवे ९॥ वृ-निगदसिद्धाः ।। एतेषामेव पर्यायवक्तव्यतामभिधित्सुराहनि. (४१२) परिआओ पव्वजाऽभावाओ नत्यि वासुदेवाणं । होइ बलाणं सो पुन पढमऽनुओगाओ नायव्यो । वृ-निगदसिद्धा एव ।। एतेषामेव गतिं प्रतिपादयन्नाहनि. (४१३) एगो अ सत्तमाए पंच य छट्ठीए पंचमी एगो । Page #148 -------------------------------------------------------------------------- ________________ १४५ उपोद्घातः - [नि.४१३] ___एगो अ चउत्थीए कण्हो पुन तच्चपुढवीए ॥ वृ- गमनिका-एकश्च सप्तम्यां पञ्च च षष्ट्यां पञ्चम्यामेकः एकश्च चतुर्थ्यां कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति सर्वत्र क्रियाध्याहारः कार्यः, भावार्थः स्पष्ट एव ।। बलदेवगतिप्रतिपिपादयिषयाऽऽहनि. (४१४) अद्वैतगडा रामा एगो पुन बंभलोगकप्पंभि | उववण्णु तओ चइउं सिज्झिस्सइ भारहे वासे । वृ-गमनिका-अष्ट अन्तकृतो रामाः, अन्तकृत इति ज्ञानावरणीयादिकर्मान्तकृतः, सिद्धिं गता इत्यर्थः । एकः पुनः ब्रह्मलोककल्पे उत्पत्स्यते उत्पन्नो वेति क्रिया। ततश्च ब्रह्मलोकाच्युत्वा सेत्स्यति मोक्षं यास्यति भारते वर्ष इति गाथार्थः ॥आह-किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इति ?, आहनि. (४१५) अणिआणकडा रामा सव्वेऽवि अ केसवा निआणकडा । अटुंगामी रामा केसव सव्वे अहोगामी ॥ वृ-गमनिका अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः । भावार्थः सुगमो, नवरं प्राकृतशैल्या पूर्वापरनिपातः ‘अनिदानकृता रामाः' इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यं, केशवास्तु कृतनिदाना इति गाथार्थः। एवं तावदधिकृतद्वारगाथा 'जिनचक्किदसाराण' मित्यादिलक्षणा प्रपञ्चतो व्याख्यातेति । साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् स प्रतिपाद्यत इत्यनेन सम्बन्धेन जिनान्तरागमनं, तत्रापि तावप्रासङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्ते -- उसभो वरवसभगई ततिअसमापच्छिमंमि कालंमि । उप्पन्नो पढमजिनो भरहपिआ भारहे वासे ॥ पन्नासा लक्खेहिं कोडीणं सागराण उसभाओ। उप्पन्नो अजिअजिनो ततिओ तीसाएँ लक्खेहिं ।। जिनवसइसंभवाओ दसहि उ लक्खेहिं अयरकोडीणं । अभिनंदनो उ भगवं एवइकालेण उप्पन्नो ।। अभिनंदाउ सुमती नवहि उ लकाखेहि अयरकोडीणं । उप्पन्नो सहपन्नो सुप्पभनामस्स वोच्छामि ॥ नउई य सहस्सेहिं कोडीणं सागराण पुण्णाणं । सुमइजिणाउ पउमो एवतिकालेन उप्पन्नो ।। पउमप्पहनामाओ नवहि सहस्सेहि अयरकोडीणं । कालेनेवइएणं सुपासनामो समुप्पन्नो ॥ कोडीसएहि नवहि उ सुपासनामा जिनो समुप्पन्नो । चंदप्पभो पभाए पभासयंतो उ तेलोक्कं ।। नउईए कोडीहिं ससीउ सुविहीजिनो समुप्पन्नो । | 24/10 Page #149 -------------------------------------------------------------------------- ________________ १४६ आवश्यक मूलसूत्रम्-१ सुविहिजिनाओ नवहि उ कोडीहिं सीअलो जाओ ।। सीअलजिणाउ भयवं सिज्जसो सागराण कोडीए । सागरसयऊणाए बरिसेहिं तहा इमेहिं तु ।। छव्वीसाएँ सहस्सेहिं चेव छावहि सयसहस्सेहिं । एतेहिं ऊणिआ खलु कोडी मग्गिल्लिआ होइ॥ चउपन्ना अयराणं सिज्जंसाओ जिनो उ वसुपुज्जो । वसुपुज्जासो विमलो तीसहि अयरेहि उप्पन्नो ।। विमलजिना उप्पन्नो नवहिं अयरेहिनंतइजिनोऽवि। चउसागरनामेहिं अनंतईंतो जिनो धम्मो ॥ धम्मजिनाओ संतीतिहि उ तिचउभागपलिअऊणेहिं । अयरेहि समुष्पन्नो पलिअद्धेणं तु कुंथुजिनो ।। पलिअचब्माएणं कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामो कोडिसहस्सेण मल्लिजिनो ।। मल्लिजिनाओ मुनिसुव्वओ य चउपन्नावासलक्खेहिं । सुब्बयनामाओ नमी लक्खेहिं छहि उप्पन्नो ॥ पंचहि लक्खेहिं तओ अरिहनेमी जिनो समुप्पन्नो। तेसीइसहस्सेहिं सएहि अद्धट्ठमेहिं च ॥ नेमीओ पासजिनो पासजिनाओ य होइ वीरजिनो। अड्डारसज्जसएहिं गएहिं चरमो समुप्पन्नो॥ वृ. इयमत्र स्थापना-उसभाओ कोडिलक्ख ५० अजिओ, कोडिलक्ख ३० संभवो, कोडिलक्ख १० अभिनंदनो, कोडिलक्ख ५ सुमती, कोडीओ नउईओ सहस्सेहिं ९० पउमप्पहो, कोडीनवसहस्सेहिं ९ सुपासो, कोडीनवसएहिं ९ चंदप्पभो, कोडीओ नउइओ ९० पुफदंतो, कोडीओ नवहि उ ९ सीअलो, कोडीऊणा १०० सा०६६२६००० वरिसाइं सेजंसो, सागरोपमा ५८ वासुपुजो, तीससरागराई ३० विमलो, सागरोवमाई ९ अनंतो, सागरोवमाई ४ धम्मो, सागरोवमाई ३ ऊणाई पलिओवमचउभागेहिं तिहिं संती, पलिअद्धं २ कुंथू, पलियंचउब्भाओ ऊणओ वासकोडीसहस्सेण १ अरो, वासकोडीसहस्सं १ मल्ली, वरिसलक्खचउपन्ना मुनिसुव्वओ, वरिसलक्ख ६ नमी, वरिसलक्ख ५ अरिहनेमी, वरिससहस्सा ८३७५० पासो, वाससयाई २५० वद्धमाणो । जिनंतराई॥ साम्प्रतं चक्रवर्तिनोऽधिकृत्य जिनान्तराण्येव प्रतिपाद्यन्ते-तत्रनि. (४१६) उसमे भरहो अजिए सगरो मघवं सणंकुमारो अ । धम्मस्स य संतिस्स य जिनंतरे चक्कवट्टिद्गं ।। नि. (४१७) संती कुंथू अ असे अरहंता चेव चक्कवट्टी अ । __ अरमल्लीअंतरे उ हवइ सुभूमो अ कोरल्यो । नि. (४१८) मुनिसुब्बए नर्मिमि अ हुंति दुवे पउमनाभहरिसेना । Page #150 -------------------------------------------------------------------------- ________________ १४७ उपोद्घातः - नि.४१८] नमिनेमिसु जयनामो अरिह्रमासंदरे बंभो ।। वृ-इह च असंमोहार्थं सर्वेषामेव जिनचक्रवर्त्तिवासुदेवानां यो यस्मिन् जिनकालेऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भविष्यति बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुः समन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनायापायः बत्तीसं घरयाइं काऊं तिरियायताहिं रेहाहिं । उड्डाययाहिं काउं पंच घराई तओ पढमे ॥ पन्नरस जिन निरंतर सुण्णदुगं ति जिन सुण्णतियगं च । दो जिन सुण्ण जिणिंदो सुण्ण जिणो सुण्ण दोन्नि जिना ।। बितियपंतिठवणा - दो चक्कि सुण्ण तेरस पण चक्किसुण्ण चक्कि दो सुण्णा । चक्कि सुण्ण दु चक्की सुण्णं चक्की दु सुण्णं च ।। ततियपंतिठवणा दस सुण्ण पंच केसव पण सुण्ण केसि सुण्ण केसी य । दो सुण्ण केसवोऽवि य सुण्णदुर्ग केसव ति सुण्ण ॥ प्रमाणान्यायूंषि चामीषां प्रतिपादितान्येव । तानि पुनर्यथाक्रमं ऊर्ध्वायतरेखाभिरधोधोगृहद्वये स्थापनीयानीति। उक्तसम्बन्धगाथात्रयगमनिका-ऋषभे तीर्थकरे भरतश्चक्रवर्ती, तथा अजिते तीर्थकरे सगरश्चक्रवर्ती भविष्यति एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्कालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत्-'मघवा सणंकुमारो सणंकुमारं गया कप्पं' इत्यादि । एवं सर्वत्र योज्यमिति । मघवान् सनत्कुमारश्च एतचक्रवर्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः ।। द्वितीय-गाथागमनिका-शान्तिः कुन्थुश्चारः, एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहादिरूपां पूजामर्हन्तीत्यर्हन्तश्चैव चक्रवर्तिनश्च, तथा अरमल्लयन्तरे तु भवति सुभूमश्च कौरव्यः, तुशब्दोऽन्तरविशेषणे, नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्यइति गाथार्थः ।। तृतीयगाथागमनिका-मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वो?, पद्मनाभहरिषेणौ ‘नमिनेमिसुजयनामो अरिट्टपासंतरे बंभो' ति नमिश्च नेमी च नमिनेमिनी, अन्तरग्रहण-मभिसंबध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत्, अरिष्टग्रहणाद् अरिष्टनेमिः, पार्वेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः ॥ इदानीं वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यतेनि. (४१९) पंचऽरहंते वंदंति केसवा पंच आनुपुवीए । सिजंस तिविट्ठाई धम्म पुरिससीहपेरंता ॥ वृ-गमनिका-पञ्ज अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति-पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्यक्त्वख्यापनार्थमिति । कियन्तोऽर्हन्तः ? किमेकः द्वौ त्रयो वा ?, नेत्याह'पंच' पञ्चेति पञ्चैव, किं यथाकथञ्चित् ? नेत्याह-'आनुपूर्व्या' परिपाच्या 'सिजंस तिविठ्ठाई __ Page #151 -------------------------------------------------------------------------- ________________ १४८ आवश्यक मूलसूत्रम्-१ - धम्म पुरिससीहपेरंता' श्रेयांसादीन् त्रिपृष्ठादयः धर्मपर्यन्तान् पुरुषसिंहपर्यन्ता इति, वन्दन्त इति शास्त्रकारवचनत्वात् वर्तमाननिर्देशः, पाठान्तरं वा 'पंचऽरिहंते वंदिसु केसवा' इत्यादि गाथार्थः ॥ नि. (४२०) अरमल्लिअंतरे दुन्मि केसवा पुरिसपुंडरिअदत्ता। मुनिसुव्वयनमिअंतरि नारायण कण्हु नेमिंमि ।। - अरश्च मल्लिच अरमल्ली तयोरन्तम्-अपान्तरालं तस्मिन्, द्वौ केशवौ भविष्यतः, कौ द्वौ इत्याह-पुरुषपुण्डरीकदत्तौ 'मुनिसुव्वणमिअंतरे णारायणो' ति मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं मुनिसुव्रतनम्यन्तरं तस्मिन् नारायणो नाम वासुदेवो भविष्यति अभवद्वा। तथा 'कण्हो य नेमिमि त्ति कृष्णाभिधानश्चरमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः । एवं तावत् चक्रवर्त्तिनो वासुदेवाश्च यो यज्जिनकाले अन्तरे वा स उक्तः, साम्प्रतं चक्रवर्त्तिवासुदेवान्तराणि प्रतिपादयन्नाहनि. (४२१) चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की। केसव चक्की केसव दु चक्की केसी 'चक्की अ॥ वृ-प्रथममुक्तलक्षणकाले चक्रवत्तिद्वयं भविष्यति अभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं, पुनः पञ्चकं मघवादीनां चक्रवत्तिनां, पुनः पुरुषपुण्डरीकः केशवः, ततः सुभूमाभिधानश्चक्रवर्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवत्र्येव, पुनारायणाभिधानः, केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवत्तिनौ, पुनः कृष्णनामा केशवः, पुनर्बह्मदत्ताभिधानश्चक्रवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः । उक्तमानुषङ्गिकं, प्रकृतं प्रस्तुमः-तत्र 'तित्थगरो को इहं भरहे !' तद्व्याचिख्यासयाऽऽह-मूलभाष्यकार:[मा.४४] अह भणइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए । अन्नोऽवि कोऽवि होही भरहे वाहमि तित्थयरो ?॥ वृ-गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे ?, भावार्थस्तु सुगम एवेति गाथार्थः ।। नि. (४२२) तत्थ मरीईनामा आइपरिव्वायगो उसभनत्ता। . सज्झायझाणजुत्तो एगते झायइ महप्पा ॥ वृ. 'तत्र' भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नप्ता-पौत्रक इत्यर्थः । स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः ॥ नि. (४२३) तं दाएइ जिणिंदो एव नरिंदेन पुच्छिओ संतो। धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति । वृ- गमनिका-भरतपृष्टो भगवान् 'तं' मरीचिं दर्शय जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यति इति गाथार्थः ।। नि. (४२४) आइगरु दसाराणं तिविदू नामेण पोअणाहिवई । पिअमित्तचक्कवट्टी मूआइ विदेहवासंमि ।। तशाचा Page #152 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४२४] १४९ वृ- गमनिका-आदिकरो दशाराणां त्रिपृष्ठनामी पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया । तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्यां 'विदेहवासंमि' ति महाविदेहे भविष्यतीति गाथार्थः ॥ नि. (४२५) तं वयणं सोऊणं राया अंचियतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ । वृ-गमनिका-'तद्वचन' तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि-रोमाणि शरीरे यस्य स तथाविधः अभिवन्द्य 'पितरं' तीर्थकरं मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति । पाठान्तरं वा 'मरीइमभिवंदिउं जाइत्ति' मरीचि याति किमर्थम् ? अभिवन्दितुं-अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः ।। नि. (४२६) सो विनएण उवगओ काऊण पयाहिणं च तिक्खुत्तो । वंदइ अभित्थुणंतो इमाहि महुराहि वग्गूहि ॥ -गमनिका-'सः' भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतः सन् कृत्वा प्रदशिणं च 'तिक्खुत्तो' ति त्रिकृत्वः तिस्त्रो वारा इत्यर्थः, वन्दते अभिष्टुवन् एताभिः ‘मधुराभिः' वल्गुभिः वाग्भिरिति गाथार्थः ॥ नि. (४२७) लाहा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं । होहिसि दसघउदसमो अपच्छिमो वीरनामुत्ति ॥ वृ- 'लाभाः' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थंः, तस्य च व्यवहितः संबन्धः, 'ते' तव सुलब्धा एव, यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि 'दशचतुर्दशमः' चतुर्विशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः ॥ तथा- आइगरु० पूर्ववत् ज्ञेया । एकान्तरसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोधतो भरत एवाहनि. (४२८) नावि अ पारिव्वजं बंदामि अहं इमं व ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेन वंदामि ॥ - गमनिका-नापि च परिव्राजामिदं पारिवाज वन्दामि अहं इदं च ते जन्म, किन्तु यद्भविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थः ।। तथानि. (४२९) एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो । आपुच्छिऊण पिअरं विणीअणगरि अह पविट्ठो॥ वृ-गमनिका-एवं स्तुत्वा 'एहमि' ति निपातः पूरणार्थो वर्तते, कृत्वा प्रदक्षिणां च त्रिकृत्वः आपृच्छ्य 'पितरं' ऋषभदेवं विनीतनगरी' अयोध्यां 'अथ' अनन्तरं प्रविष्टो भरत इति गाथार्थः ।। अत्रान्तरेनि. (४३०) तब्बयणं सोऊणं तिवई आप्फोडिऊण तिक्खुत्तो । अब्महिअजायहरिसो तत्थ भरीईं इमं भणइ ।। - गमनिका-तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदीं दत्त्वा, रङ्गमध्यागतमल्लवत्, तथा आस्फोट्य त्रिकृत्व:-तिस्त्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह-अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने Page #153 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ १५० मरीचिः 'इदं' वक्ष्यमाणलक्षणं भणति, वर्त्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ॥ जइ वासुदेवु पढमो मूआइ विदेहि चक्कवट्टितं । चरमो तित्थयराणं होउ अलं इत्तिअं मज्झ || नि. (४३१) वृ- गमनिका - यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्त्तित्वं प्राप्स्यामि, तथा 'चरमः' पश्चिमः तीर्थकराणां भविष्यमि एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, 'अलं' पर्याप्तं अन्येनेति । पाठान्तरं वा 'अहो मए एत्तिअं लद्धं' ति गाथार्थः ॥ नि. (४३२) अहयं च दसाराणं पिआ य मे चक्कवट्टिवंसस्स । अज्जो तित्ययराणं, अहो कुलं उत्तमं मज्झ ॥ - गमनिका - अहमेव, चशब्दस्यैवकारार्थत्वात्, किम् ?, दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च 'मे' मम चक्रवर्तिवंशस्य प्रथम इति क्रियाऽध्याहारः । तथ 'आर्यक ः ' पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः 'अहो' विस्मये कुलमुत्तमं ममेति गाथार्थः ॥ पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह नि. (४३३) अह भगवं भवमहणो पुव्वाणमनूनगं सयसहस्सं । अनुपुव्वि विहरिऊणं पत्तो अड्डावयं सेलं ॥ वृ- गमनिका - अथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्त्रं आनुपूर्व्या विहृत्य प्राप्तोऽष्टापदं शैलं, भावार्थ: सुगम एवेति गाथार्थः || नि. (४३४) अट्ठावयंमि सेले चउदसभत्तेन सो महरिसीणं । दसहि सहस्सेहि समं निव्वाणमनुत्तरं पत्तो । - गमनिका - अष्टापदे शैले चतुर्दशभक्तेन स महीर्षीणा दशभिः सहस्त्रैः समं निर्वाणमनुत्तरं प्राप्तः । अस्या अपि भावार्थ: सुगम एव, नवरं चतुदर्शभक्तं षड्रात्रोपवासः । भगवन्तं चाष्टापदप्राप्तं अपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्तमानसः पद्भ्यामेव अष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिषु ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूाः खलु आगतवन्तः, उक्तं च 'भगवति मोक्षगमनायोद्यते - - जाव य देवावास जाव य अट्ठावओ नगवरिंदो । देवेहिं य देवीहि य अविरहियं संचरतेहिं || तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः ॥ साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय एनां द्वारगाथामाह नि. (४३५) निव्वाणं १ चिहगागिई जिनस्स इक्खाग सेसयाणं च २ । सकहा ३ थूभ जिनहरे ४ जायग ५ तेनाहि अग्गित्ति ६ || वृ- 'निर्वाणमिति' भगवान् दशसहस्त्रपरिवारी निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः । ‘चितिकाकृतिरिति' ते तिस्त्रः चिता वृत्तत्र्यस्त्रचतुरस्त्राकृतीः कृतवन्तः इति, एकां पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, तत्र पूर्वा तीर्थकृतः दक्षिणा इक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमाराः वदनैः खलु अग्नि प्रक्षिप्तवन्तः, तत एव निबन्धनाल्लोके 'अग्निमुख वै देवाः' इति प्रसिद्धं, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते Page #154 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४३५ १५१ सति मेधकुमाराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः । ‘सकथेति' सकथा-हनुमोच्यते, तत्र दक्षिणा हनुमां भगवतः संबन्धिनीं शक्रो जग्राह वामामीशानः आधस्त्यदक्षिणां पुनश्चमरः आधस्त्योत्तरां तु बलिः, अवशेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः, शेषलोकास्तु तद्भस्मना पुण्डकाणि चकुः, तव एव च प्रसिद्धिमुपागतानि । 'स्तूपा जिनगृहं चेति' भरतो भगवन्तमुद्दिश्य वर्धकीरत्नेन योजनायाम त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान्, निजवर्णप्राणयुक्ताः चतुर्विशतिं जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च, मा कश्चिद् आक्रमणं करिष्यतीति, तत्रैकां भगवतः शेषान् एकोनशतस्य भ्रातृणामिति, तथा लोहमयान् यन्त्रपुरुषान् तद्द्वारपालांश्चकार; दण्डरत्नेन अष्टापदं च सर्वतश्छिन्नवान्, योजने योजने अष्टौ पदानि च कृतवान्, सगरसुतैस्तु स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तरतो विज्ञेयमिति । याचकास्तेनाहिताग्न यः' इत्यस्य व्याख्या-देवैर्भगवत्सकथादौ गृहीते सति श्रावका देवान् अतिशयाभक्त्या याचितवन्तः, देवा अपि तेषां प्रचरत्वात् महता यलेन याचनाभिद्रुता आहुः-अहो याचका अहो याचका इति, तत एव हि याचका रूढाः, ततोऽग्नि गृहीत्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति तत एव च प्रसिद्धाः, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तवर्य विधिः-भगवत्ः, संबन्धिभूतः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्निषु संचरति, न भगवत्कुडण्डाग्नौ इति, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रमत इति गाथार्यः ।। साम्प्रतमप्रतिहतद्वारगाथाया द्वारद्वयव्याचिख्यासया मूलभाष्यकार आह[भा.४५] थूभसय भाउगाण चउवीसं चेव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहि निअएहिं ॥ वृ-गमनिका-स्तूपशतं भाहूणां भरतः कारितवान् इति, तथा चतुविशतिं चैव जिनगृहेजिनायतनानि 'कासीति' कृतवान्, का इत्याह-सर्वजिनानां प्रतिमा वर्णप्रमाणैः 'निजैः' आत्मीयैरिति गाथार्थः ।। साम्प्रतं भरतव्यक्ततानिबद्धां संग्रहगाथां प्रतिपादयन्नाहनि. (४३६) आयंसघरपवेसो भरहे पडणं च अंगुलीअस्स । सेसाणं उम्मुअणं संवेगो नाण दिक्खा य ।। वृ-अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-भगवतो निव्वाणं गयस्स आययणं काराविय भरहो अउज्झमागओ, कालेन य अप्पसोगो जाओ, ताहे पुनरवि भोगे भुंजिउं पवत्तो, एवं तस्स पंच पुव्वसयसहस्सा अइक्वंता भोगे भुंजंतस्स, अन्नया कयाइ सव्वालंकारभूसिओ आयंसघरमतिगतो, तत्थ य सव्वंगिओ पुरिसो दीसइ, तस्स एवं पेच्छमाणस्स अंगुलिज्जयं पडियं, तं च तेन न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिडिमि पडिया, ताहे असोभंतिआ दिला, ततो कडगंपि अवनेइ, एवमेक्कमवणेतेण सव्वमाभरणमवणीअं, ताहे अप्पाण उच्चियपउम व पउमसरं असोभंतं पेच्छिय संवेगावण्णो परिचिंतिउं पयत्तो-आगंतुगदब्वेहिं मे सरीरगति न सहावसुंदरं, एवं चिंतंतस्स अपुवकरणज्झाणमुवट्ठिअस्स केवलनाणं समुप्पन्नति । सक्को देवस्या आगओ भणति-दव्वलिंगं पडिवजह, जाहे निक्खमणमहिमं करेमि, ततो तेन पंचमुडिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवनीअं, दसहिं रायसहस्सेहिं समं Page #155 -------------------------------------------------------------------------- ________________ १५२ आवश्यक मूलसूत्रम् - १ पव्वइओ । सेसा नव चक्किणो सहरसपरिवारा निक्खता । सक्केणं वंदिओ, ताहे भगवं पुव्वसयहस्सं केवलिपरियागं पाउणित्ता परिनिव्वुडो य । आइचजसो सक्केणाभिसित्तो, एवमट्ठपुरिसजुगाणि अभिसित्ताणि । उक्तो गाथार्थः, साम्प्रतमक्षरगमनिका - आदर्शकगृहे प्रवेशः, कस्य ? 'भरहेत्ति' भरतस्य प्राकृतशैल्या षष्ठ्यर्थे सप्तमी, तथा पतनं चाङ्गलीयस्य बभूव, शेषाणां कटकादीनां तून्मोचनं अनुष्ठितं, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दान्निर्वृत्तश्चेत्यक्षरार्थः । उक्तमानुषङ्गिकं इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति - तत्र नि. (४३७) पुच्छंताण कहेइ उवडिए देइ साहुणी सीसे । गेलन्नि अपडिअरणं कविला इत्यंपि इहयंपि ॥ वृ- गमनिका - पृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान्, ग्लानत्वे अप्रतिजागरणं कपिल ! अत्रापि इहापि । भावार्थ: स हि प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निर्वृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्मं जिनप्रणीतमेव, धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति । अन्यदा संग्लानः संवृत्तः साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति, स चिन्तयति-निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन् प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिली नाम राजपुत्रो धर्मशुश्रूषया तदन्तिकमागत इति कथिते साधूधर्मे स आह-यद्ययं मार्गः किमिति भवता एतदङ्गीकृतम् ?, मरीचिराह - पापोऽहं, 'लोएंदिये' त्यादिविभाषा पूर्ववत्, कपिलेऽपि कर्मोदयात् साधुधर्मानभिमुखः खल्वाह - तथापि किं भवध्र्शने नास्त्येव धर्म इति, मरीचिरपिप्रचुरकर्मा खल्वयं न तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह-- 'कविला इत्यंपित्ति' अपिशब्दस्यैवकारार्थत्वात् निरूपचरितः खल्वत्रैव साधूमार्गे 'इहयंपित्ति' स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः ॥ स ह्येयमाकर्ण्य तत्सकाश एव प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म बद्धमिति ॥ अमुमेवार्थं प्रतिपादयन्नाहनि. (४३८) दुब्मासिएण इक्केण मरीई दुक्खसायरं पत्तो भमिओ कोडाकोडिं सागरसरिनामधेजाणं ॥ वृ- गमनिका -- 'दुर्भाषितेनैकेन' उक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तः भ्रान्तः कोटीनां कोटी कोटीकोटी तां केषामित्याह - 'सागरसरिनामधेजाणंति' सागरसध्शनामधेयारां, सागरोपमाणामिति गाथार्थः । नि. (४३९) तम्मूलं संसारो नीआगोत्तं च कासि तिवईमि । अपडिक्कंतो बंभे कविली अंतद्धिओ कहए || वृ- द्वितीयगाथागमनिका - 'तन्मूलं' दुर्भाषितमूलं संसारः संजातः, तथा स एव नीचैर्गेत्रं च कृतवान्-निष्पादितवान् 'त्रिपद्यां' प्राग्व्यावर्णितस्वरूपायामिति । 'अपडिक्कतो बभेत्ति' स मरीचिः चतुरशीतिपूर्वशतसहस्त्राणि सर्वायुष्कमनुपालय तस्मात् दुर्भाषितात् गर्वाच्च 'अप्रातेक्रान्तः' अनिवृत्तः ब्रह्मलोगे दशसागरोपमस्थितिः देवः संजात इति । कपिलोऽपि ग्रन्थार्थपरिज्ञान Page #156 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४३९] १५३ शून्य एव तर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रव्राजित इति, तस्य स्वाचारमात्रं दिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा शिष्यप्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पत्रः, स ह्युत्पत्तिसमनन्तरमेव अवधिं प्रयुक्तवान्-किं मया हुतं वा ? इष्टं वा ? दानं वा दत्तं ? येनैषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय चिन्तयामास-ममहि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं जगाद, आह च-'कमिलो अंतद्धिओ कहए' कपिल: अन्तर्हितः कथितवान्, किम् ?-अव्यक्तात् व्यक्तं प्रभवति, ततः षष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिणः "प्रकतेमहांस्ततोऽहङ्कार स्तस्माद्णश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ।।" इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः इति गाथार्थः ।। नि. (४४०) इक्खागेसु मरीई चउरासीई अ बंभलोगंमि । .. कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ वृ-गमनिका-इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्त्राण्यायुष्कं पालयित्वा 'बंभलोयंमि' ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाच्युत्वा 'कोसिओ कुल्लाएसुन्ति' कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, 'असीइमाउं च संसारेत्ति' स च तत्राशीति पूर्वशतसहस्त्राण्यायुष्कमनुपाल्य ‘संसारेत्ति' तिर्यगरनारकामरभवानुभूतिलक्षणे पर्यटित इति गाथार्थः ।। संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्यां जात इति, अमुमेवार्थं 'थूणाई' त्यादिना प्रतिपादयतिनि. (४४१) थूणाइ पूसमित्तो आउं बावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवट्ठीसाणकप्पमि ॥ वृ-स्थूणायां नगर्यां पुष्पमित्रो नाम ब्राह्मणः संजातः ‘आउं बावत्तरि सोहम्मेत्ति' तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्त्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पे अजधन्योत्कृष्टस्थितिः समुत्पन्न इति । 'चेइअ अग्गिजोओ चोवट्ठीसाणकप्पंमीति' सौधर्माच्युतः चैत्यसनिवेशे अग्निधोतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्त्राण्यायुष्कमासीत्, परिव्राट् च संजातो, मृत्वा वेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः ।। नि. (४४२) मंदिरे अग्गिमूई छप्पन्ना उ सणंकुमारंमि । सेअवि भारद्दाओ चोआलीसं च माहिंदे ।। वृ- गमनिका-ईशानाच्युतो 'मन्दिरेत्ति' मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पञ्चाशत् पूर्वशतसहस्त्राणि जीवितमासीत, परिव्राजकश्च बभूव, मृत्वा ‘सणंकमारंमीति' सनत्कुमारकल्पे विमध्यमस्थितिर्देवः समुत्पत्र इति । 'सेअवि भारद्दाए चोआलीसं च माहिंदेत्ति' सनत्कुमारात् च्युतः श्वेतव्यां नगर्यां भारद्वाजो नाम ब्राह्मण उत्पन्न इति, तत्र च चतुश्चत्वारिंशत् पूर्वशतसहस्त्राणि जीवितमासीत्, परिव्राजकश्चाभवत्, मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्टस्थितिर्देवो बभूवेति गाथार्थः ।। Page #157 -------------------------------------------------------------------------- ________________ १५४ आवश्यक मूलसूत्रम्-१ नि. (४४३) संसरिअ थावरो रायगिहे चउतीस बंभलोगंमि । छस्सवि पारिव्वजं भमिओ तत्तो अ संसारे ॥ वृ- माहेन्द्रात् च्युत्वा संसृत्य कियन्तमपि कालं संसारे ततः स्थावरो नाम ब्राह्मणो राजगृहे उत्पन्न इति, तत्र च चतुस्त्रिंशत् पूर्वशतसहस्त्राण्यायुष्कं परिव्राजकश्चासीत्, मृत्वा च ब्रह्मलोकेऽजघन्योत्कृष्टस्थितिर्देवः संजातः, एवं षट्स्वपि वारासु परिव्राजकत्वमधिकृत्य दिवमाप्तवान्। 'भमिओ तत्तो अ संसारे' ततो ब्रह्मलोकाच्युत्वा भ्रान्तः संसारे प्रभूतं कालमिति गाधार्थः ।। नि. (४४४) रायगिह विस्सनंदी विसाहभूई अ तस्स जुवराया। जुवरन्नो विस्सभूई विसाहनंदी अ इअरस्स । नि. (४४५) रायगिह विस्सपूई विसाहभूइसुओ खत्तिए कोडी । वाससहस्सं दिक्खा संभूअजइस्स पासंमि ॥ वृ-भावार्थः खल्वस्य गाथाद्वयस्य कथानकादवसेयः, तच्चेदम्-रायगिहे नयरे विस्सनंदी सया, तस्स भाया विसाहभूई, सो य जुवराया, तस्स जुवरण्णो धारिणीए देवीए विस्सभूई नाम पुत्तो जाओ, रन्नोऽवि पुत्तो विसाहनंदित्ति, तत्थ विस्सभूइस्स वासकोडी आऊ, तत्थ पुष्फकरंडकं नाम उज्जानं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदहसुहं पवियरइ, ततो जा सा विसाहनंदिस्स माया तीसे दासचेडीओ पुप्फकरंडए उज्जाने पत्ताणि पुष्पाणि अ आनेति, पिच्छंति अविस्सभूतिं कीडतं, तासिं अमरिसो जाओ, ताहे साहिति जहा-एवं कुमारो ललइ, किं अम्ह रज्जेण वा बलेण वा ? जइ विसाहनंदी नं भुंजइ एवंविहे भोए, अम्ह नाम चेव, रज्जं पुन जुवरन्नो पुत्तस्स जस्सेरिसं ललिअं, सा तासिं अंतिए सोउं देवी ईसाए कोवघरं पविठ्ठा, जइ ताव रायाणए जीवंतए एसा अवस्था, जाहे राया मओ भविस्सइ ताहे एत्थ अम्हे को गणिहित्ति ?, राया गमेइ, सा पसायं न गिण्हइ, किं मे रजेण तुमे वत्ति ?, पच्छा तेन अमच्चस्स सिटुं, ताहे अमच्चोऽवि तं गमेइ, तहवि न ठाति, ताहे अमच्चो भणइ-रायं ! मा देवीए वयणातिक्कमो कीरउ, मा मारेहिइ अप्पाणं, राया भणइ-को उवाओ होज्जा ?, न य अम्हं वैसे अनमि अतिगए उजाणे अन्नओ अतीति, तत्थ वसंतमासं ठिओ, मासग्गेसु अच्छति, अमच्चो भणति-उवाओ किज्जउ जहा-अमुगो पच्चंतराया उकुट्टो, अणज्जंता पुरिसा कूडलेहे उवणेतु, एवमेएण कयगेण ते कूडलेहा रण्णो उवठ्ठाविया, ताहे राया जत्तं गिण्हइ, तं विस्सभूइणा सुयं, ताहे भणति-मए जीवमाणे तुब्भे किं निग्गच्छह ?, ताहे सो गओ, ताहे चेव इमो अइगओ, सो गतो तं पञ्चंतं, जाव न किंचि पिच्छइ अहुमरेंतं, ताहे आहिंडित्ता जाहे नत्थि कोईं जो आणं अइक्कमति, ताहे पुनरवि पुष्फकरंडयं उजाणमागओ, तत्थ दारवाला दंडगहियग्गहत्था भणंति-मा अईंह सामी !, सो भणति-किं निमित्त ?, __एत्थ विसाहनन्दी कुमारो रमइ, ततो एयं सोऊण कुविओ विस्सभूई, तेन नायं-अहं कयगेण निग्गच्छाविओत्ति, तत्थ कविठ्ठलता अनेगफलभरसमोणया, सा मुट्ठिपहारेण आहया, ताहे तेहिं कविढेहिं भूमी अत्युआ, ते भणति-एवं अहं तुझं सीसाणि पाडितो जइ अहं महल्लपिउणो गोरवं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि भोगेहिं, तओ निग्गओ भोगा अवमाणमूलन्ति, अज्जसंभूआणं थेराणं अंतिए पव्वइओ, तं पव्वइयं सोउं ताहे राया Page #158 -------------------------------------------------------------------------- ________________ १५५ उपोद्घातः - [नि,४४५] संतेउरपरियणो जुवराया य निग्गओ, ते तं खमाति, न य तेसिं सो आणत्ति गेहति । ततो बहूहिं छठ्ठमादिएहिं अप्पाणं भावेमाणो विहरइ, एवं सो विहरमाणो महुरं नगरिं गतो । इओ य विसाहनंदी कुमारो तत्थ महुराए पिउच्छाए रण्णो अग्गमहिसीए धूआ लद्धेल्लिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिन्नो । सो य विस्सभूती अनगारो मासखमण-पारणगे हिंडतो तं पदेसमागओ जत्थ ठाणे विसाहनंदीकुमारी अच्छति, ताहे तस्स पुरिसेहिं कुमारो भण्णति-सामि ! तुझे एयं न जाणह ?, सो भणति -न जाणामि, तेहिं भण्णति-एस सो विस्सभूतीकुमारो, ततो तस्स तं दद्दूण रोसो जाओ । एत्थंतरा सूतिआए गावीए पेल्लिओ पडिओ, ताहे तेहिं उक्किट्ठकलयलो कओ, इमं च णेहिं भणिअं-तं बलं तुज्झ कविठ्ठपाडणं च कहिं गतं?, ताहे नेन ततो पलोइयं, दिट्ठो य नेन सो पावो, ताहे अमरिसेणं तं गाविं अग्गसिंगेहिं गहाय उष्द उव्वहति, सुदुब्मलस्सवि सिंघस्स किं सियालेहि बलं लंधिज्जइ ?, ताहे चेव नियत्तो, इमो दुरप्पा अज्जवि मम रोसं वहति, ताहे सोनियाणं करेति-जइ इमस्स तवनियमस्स बंभचेरस्स फल्पत्थि तो आगमेसाणं अपरिमितबलो भवामि । तत्थ सो अनालोइयपडिक्वंतो महासुक्के उववनो, तत्थुक्कोसठितिओ देवो जातः । ततो चइऊण पोअणपुरे नगरे पुत्तो पयावइस्स मिगाईए देवीए कुच्छिसि उववन्नो । तस्स कहं पयावई नामं, तस्स पुव्वं रिउपडिसत्तुत्ति नाम होत्था, तस्स य भद्दाए देवीए अत्तए अयले नामं कुमारे होत्था, तस्स य अयलस्स भगिनी मियावईनाम दारिया अतीव रूववती, सा य उम्मुक्कबालभावा सव्वालंकारविभूसिआ पिउपायवंदि या, तेन सा उच्छंगे निवेसिआ, सो तीसे रूवे जोव्वणे य अंगफासे य मुच्छिओ, तं विसजेत्ता पउरजनवयं लहरति-जं एत्थं रयणं उप्पजइ तं कस्स होति?, ते भणंति-तुब्भं, एवं तिन्नि वारा साहिए सा चेडी उवढविआ, ताहे लज्जिआ निग्गया, तेसिं सव्वेसिं कुव्वमाणाणं गंधव्वेण विवाहेन सयमेव विवाहिया, उप्पाइया नेनं भारिया, सा भद्दा पुत्तेण अयलेण समं दक्खिणावहे माहेस्सरि पुरिं निवेसेति, महन्तीए इस्सरीए कारियत्ति माहेस्सरी, अयलो मायं ठविऊण पिउमूलमागओ, ताहे लोएण पयावई नामं कयं, पया अनेन पडिवण्णा पयावइत्ति, वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत'। ताहे महासुक्काओ चइऊण तीए मियावईए कुच्छिसि उववन्नो, सत्त सुमिणा दिट्टा, सुविणपाढएहिं पढमवासुदेवो आदिट्ठो, कालेण जाओ, तिन्नि यसे पिट्ठकरंडगा तेन से तिविडू नामं कयं, माताए परिमक्खितो उम्हतेल्लेणंति, जोव्वणगमणुपत्तो । इओ य महामंडलिओ आसग्गीवो राया, सोणेमित्तियं पुच्छति-कत्तो मम भयंति, तेन भणियं-जो चंडमेहं दूतं आधरिसेहिति, अवरं ते य महाबलगं सीहं मारेहिति, ततो ते भयंति, तेन सुयं जहा--पयावइपुत्ता महाबलवगा, ताहे तत्थ दूतं पेसेति, तस्थ य अंतेउरे पेच्छणयं वट्टति, तत्थ दूतो पविठ्ठो, राया उट्ठिओ, पेच्छणयं भग्गं, कुमारा पेच्छणगेण अक्खित्ता भणंति-को एस ?, तेहिं भणिअंजहा आसग्गीवरण्णो दूतो, ते भणंति-जाहे एस बच्चेज ताहे कहेज्जाह, सो राइणा पूएऊण विसज्जिओ पहाविओ अप्पणो विसयस्स, कहियं कुमारांणं, तेहिं गंतूण अद्धपहे हओ, तस्स जे सहाया ते सच्चे दिसोदिसिं पलाया, रन्ना सुयं जहा-आधरिसिओ दूओ, संभंतेण निअत्तिओ, Page #159 -------------------------------------------------------------------------- ________________ १५६ आवश्यक मूलसूत्रम्-१ताहे रन्ना बिउणं तिगुणं दाऊण मा हु रन्नो साहिजसु जं कुमारेहिं कयं, तेन भणियं-न साहामि, ताहे जे ते पुरतो गता तेहिं सिढें जहा-आधरिसिओ दूतो, ताहे सो राया कुविओ, तेन दूतेण नायं जहा-रन्नो पुव्वं कहितेल्लयं, जहावित्तं सिलु, ततो आसग्गीवेण अन्नो दूतो पेसिओ, वच्च पयावइं गंतूण भणाहि-मम सालि रक्खाहि भक्खिज्जमाणं, गतो दूतो, रण्णा कुमारा उवलद्धा-किह अकाले मच्च खवलिओ?, तेन अम्हे अवारए चेव जत्ता आणत्ता, राया पहाविओ, ते भणंति-अम्हे वच्चामो, ते रुब्भंता मड्डाए गया, गंतूण खेत्तिए भणंति-किहऽण्णे रायाणो रक्खियाइया?, ते भणंति-आसहस्थिरहपुरिस पागारं काऊं, केच्चिरं?, जाव करिसणं पविटुं, तिविठू भणति-को एचिरं अछति ?, मम तं पएसं दरिसह, तेहिं कहियं-एताए गुहाए, ताहे कुमारो रहेणं तं गुहं पविट्टो, लोगेन दोहिवि पासेहि कलयलो कओ, सीहो वियंभंतो निग्गओ, कुमारो चिन्तेइ-एस पाएहिं अहं रहेण, विसरिसं जुद्धं, असिखेडगहत्थो रहाओ ओइण्णो, ताहे पुणोवि विचिन्तेइ-एस दाढानक्खाउहो अहं असिखेडएण, एवमवि असमंजसं, तंपि अनेन असिखेडगं छड्डियं, सीहस्स अमरिसो जातो-एगं ता रहेण गुहं अतिगतो एगागी, बितिअं, भूमिं ओतिण्णो, तति आउहाणि विमुक्काणि, अज्ज णं विणिवाएमित्ति महता अवदालिएण क्यणेण उक्खंदं काऊण संपत्तो, ताहे कुमारेण एगेण हत्येण उवरिल्लो होट्टो एगेणं हेछिल्लो गहिओ, ततो नेन जुण्णपडगोविव दुहाकाऊण मुक्को ताहे लोएण उकुकिलयलो कओ, अहासीनिहिआए देवयाए आभरणवत्थकुसुमवरिसं, वरिसियं, ताहे सीहो तेन अमरिसेण फुरफुरतो अच्छति, एवं नाम अहं कुमारेण जुद्धेण मारिओत्ति, तं च किर कालं भगवओ गोअमसामी रहसारही आसी, तेन भण्णति मा तुम अमरिसं वहाहि, एस नरसीहो तुम मियाहिवो, तो जइ सीहो सीहेण मारिओ को एत्थ अवमाणो?, तानि सो वयणाणि महुमिव पिबति, सो मरित्ता नरएसु उववन्नो, सो कुमारो तच्चम्मं गहाय सनगरस्स पहाबितो, ते गामिल्लए भणतिगच्छह भो तस्स घोडयगीवस्स कहेह जहा अच्छसु वीसत्थो, तेहिं गंतूण सिहं, रुट्टो दूतं विसज्जेइ, एते पुत्ते तुमं मम ओलग्गए पट्टवेहिं, तुमं महल्लो, जाहे पेच्छामि सक्कारेमि रज्जाणि य देमि, तेन भणियं-अच्छंतु कुमारा, सयं चेव णं ओलग्गीमित्ति, ताहे सो भणति-किं न पेसेसि ? अतो जुद्धसज्जो निग्गच्छासि, सो दूतो तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो सबबलेण उवडिओ, इयरेवि देसंते ठिआ, सुबह कालं जुज्झेऊण हयगयरहनरादिक्खयं च पेच्छिऊण कुमारेण दूओ पेसिओ जहा-अहं च तुमं च दोण्णिवि जुद्धं सपंलग्गामो, किंवा बहुएण अकारिजणेण मारिएण? एवं होउत्ति, बीअदिवसे रहेहिं संपलग्गा, जाहे आउधाणि खीणाणि ताहे चक्कं मुयइ, तं तिविटुस्स तुबेण उरे पडिअं, तेणेव सीसं छिन्नं, देवेहिं उग्धुढेजहेस तिविठू पढमो वासुदेवो उप्पन्नोत्ति । ततो सव्वे रायाणो पणिवायमुवगता, उयविअं अड्डभरहं, कोडिसिला दंडबाहाहिं धारिआ, एवं रहावत्तपव्ययसमीवे जुद्धं आसी । एवं परिहायमाणे बले कण्हेण किल जाणुगाणि जाव किहवि पाविआ । तिविडू चलसीइवाससयसहस्साइं सव्वाउयं पालइत्ता कालं काऊण सत्तमाए पुढवीए अप्पइट्ठाणे नरए तेत्तीसं सागरोम Page #160 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४४५] १५७ वमट्टितीओ नेरइओ उववण्णो । अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते-राजगृहे नगरे विश्वनन्दी राजाऽभूत्, विशाखभूतिश्च तस्य युवराजेति, तत्र जुवरण्णो ति युवराजस्य धारिणीदेव्या विश्वभूति नामा पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्रेत्थमधिकृतो मरीचिजीवः ‘रायगिहे विस्सभूति'त्ति राजगृहे नगरे विश्वभूति म विशाखभूतिसुतः क्षत्रियोऽभवत्, तत्र च वर्षकोट्यायुष्कमासीत्, तस्मिश्च भवे वर्षसहस्त्रं 'दीक्षा प्रव्रज्या कृता संभूतियतें: पार्श्वे । तत्रैवनि. (४४६) गोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं । महसुक्के उववन्नो तओ चुओ पोअणपुरंमि ।। वृ-पारणके प्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासिकेन भक्तेन महाशुक्रे कल्पे उपपन्न उत्कृष्टस्थितिर्देव इति, 'ततो' महाशुक्राच्युतः पोतनपुरे नगरेनि. (४४७) पुत्तो पयावइस्सा मिआवईदेविकुच्छिसंभूओ। नामेण तिविदुत्ती आई आसी दसाराणं ॥ वृ-पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसंभूतः नाना त्रिपृष्ठः ‘आदिः' प्रथमः आसीद् दसाराणां, तत्र वासुदेवत्वं चतुरशीतिवर्षशतसहस्त्राणि पालयित्वा अधः सप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमस्थितिरिकः संजात इति ॥ अमुमर्थं प्रतिपादयन्नाहनि. (४४८) चुलसीईमप्पइट्टे सीहो नरएस तिरियमनुएसु । पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीई ।। वृ- चतुरशीतिवर्षशतसहस्त्राणि वासुदेवभवे खल्वायुष्कमासीत्, तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नेः, तस्मादप्युद्वर्त्य सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, 'तिरियमनुएसुत्ति' पुनः कतिचित् भवग्रहणानि तिर्यग्मनुष्येषूत्पद्य 'पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीइ' त्ति अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेः धारिणीदेव्यां प्रियमित्राभिधानः चक्रवर्ती समुत्पन्नः, तत्र चतुरशीतिपूर्वशतसहस्त्राण्यायुष्कमासीदिति गाथार्थः ।। नि. (४४९) पुत्तो धनंजयस्सा पुट्टिल परिआउ कोडि सबढे । नंदन छत्तग्गाए पणवीसाउं सयसहस्सा ।। वृ-गमनिका-तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारिणीदेव्याश्च भूत्वा चक्रवर्तिभोगान् भुक्त्वा कथञ्चित् संजातसंवेगः सन् ‘पोट्टिल इति' प्रोष्ठिलाचार्यसमीपे प्रव्रजितः ‘परिआओ कोडि सव्वट्टे' त्ति प्रव्रज्यापर्यायो वर्षकोटी बभूव, मृत्वा महाशुक्रे कल्पे सर्वार्धे विमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् 'नंदन छत्तग्गाए पणवीसाउं सयसहस्सेति' ततः सर्वार्थसिद्धाच्युत्वा छत्राग्रायां नगर्यां जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविशतिवर्षशतसहस्त्राण्या-युष्कमासीदितिगाथार्थः ॥ तत्र च बाल एव राज्यं चकार, चतुर्विशतिवर्षसहस्त्राणि राज्यं कृत्वा ततःनि. (४५०) पव्वज्ज पुट्टिले सयसहस्स सव्वत्थ मासभत्तेणं । पुप्फुत्तरि उववन्नो तओ चुओ माहणकुलंमि ॥ Page #161 -------------------------------------------------------------------------- ________________ १५८ आवश्यक मूलसूत्रम्-१. वृ-गमनिका राज्यं विहाय प्रव्रज्यां कृतवान् पोट्टिलत्ति' प्रोष्ठिलाचार्यान्तिके 'सयसहस्संति वर्षशतसहस्त्रं याचदिति, कथम् ?, सर्वत्र मासभकतेन-अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशतिभिः कारणैः तीर्थकरनामगोत्रं कर्म निकाचयित्वा मासिकया संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फोत्तरे उक्वन्नोत्ति' प्राणतकल्पे पुष्पोत्तरावतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति । 'ततो चुओ माहणकुलंमित्ति' ततःपुष्पोत्तराच्चयुतः ब्राह्मणकुण्डग्रामनगरे ऋसभदत्तस्य ब्राह्मणस्य देवानन्दायाः पल्याः कुक्षौ समुत्पन्न इति गाथार्थ ।। कानि पुनविशतिः कारणानि ? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आहनि. (४५१-४५६) अरिहंतसिद्धपवयण ।। सणं ॥ अप्पुव ।। पुरमेण ।। तं च कहं ।। निअमा ॥ वृ- एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियन्ते । नि. (४५७) माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उववन्नो देवानंदाइ कुछिसि ।। वृ-पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः ।। साम्प्रतं वर्धमानस्वामिवक्तव्यतानिबद्धां द्वारगाथामाह नियुक्तिकारःनि. (४५८)सुमिण १ मवहार २ ऽभिग्गह ३ जम्मण ४ मभिसेअ५ वुड्डि ६ सरणं ७ च। भेसण ८ विवाह ९ वच्चे १० दाणे ११ संबोह १२ निक्खमणे १३ ॥ वृ-गमनिका-'सुमिणेति' महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्कामन्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति । 'अभिग्गहेत्ति' अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति । 'जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसेउत्ति' अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'बुड्डित्ति' वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धि जगाम। "सरणंति' जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा वक्तव्यं । विवाहेति' विवाहविधिर्वक्तव्यः । 'अवचेत्ति' अपत्यं-पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्कमणकाले दानं वाच्यं । “संबोहेति' संबोधनविधिर्वक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ।। अवयवार्थ तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्रद्वारावयवार्थमभिधित्सुराह-- [भा.४६]गय १ वसह २ सीह ३ अभिसै ४ दाम ५ ससि ६ दिनयरं ७ झयं ८ कुम्भं । पउमसर १० सागर ११ विमानभवन १२ रयणुच्चय १३ सिहिं च १४ ॥ वृ-गजं वृषभं सिंहं अभिषेकं दाम शशिनं दिनकरं ध्वजं कुम्भं पद्मसरः सागरं विमानभवनं रलोच्चयं शिखिनं च, भावार्थः स्पष्ट एव, नवरं अभिषेकः-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं च तद्भवनं च विमानभवन-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोवृत्तेभ्यस्तु भवनमिति, न तूभयमिति ।। Page #162 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४५८] १५९ [भा.४७] एए चउदस सुमिणे पासइ सा माहणी सुहपसुता । जं रयणि उववन्नो कुञ्छिसि महायसो वीरो ।। वृ. गमनिका-एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षौ महायशा वीर इति । पश्यतीति निर्देशः पूर्ववत्, पाठान्तरं वा ‘एए चोद्दस सुमिणे पेच्छिआ माहणी' ततश्च दृष्टवतीति गाथार्थः ।। [भा.४८] अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिसि । चिंतइ सोहम्मवई, साहरिउं जे जिनं कालो ॥ वृ-गमनिका-अथ दिवसान यशीतिं वसति तस्या ब्राह्मण्याः कुक्षाविति । अथानन्तरं एतावस्तु दिवसेषु अति न्तेषु चिन्तयति सौधर्मपतिः संहर्तुं 'जे' निपातः पादपूरणार्थः, जिनं कालो वर्तते इति गाथार्थः ॥ किमिति संहियत इत्याह[भा.४९] अरहंत चक्कवट्टी बलदेवा चेव वासुदेवा य। एए उत्तमपुरिसा न हु तुच्छकुलेसु जायंति ॥ वृ-भावार्थः स्पष्ट एव, नवरं 'तुच्छकुलेषु असारकुलेषु इति । केषु पुनः कुलेषु जायन्ते इत्याह[भा.५०] उग्गकुलभोगखत्तिअकुलेसु इक्खागनायकोरव्वे । हरिवंसे अ विसाले आयंति तहिं पुरिससीहा ।। वृ-गमनिका-उग्रकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले 'आयंति' आगच्छन्ति उत्पद्यन्त इत्यर्थः 'तत्र' उग्रकुलादौ 'पुरुषसिंहाः' तीर्थकरादय इति गाथार्थः ।। यस्मादेवं तस्माद् भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान्एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामिति । स हि तदादेशात्तथैव चक्रे ॥ भाष्यकारस्तु अमुमेवार्थं 'अह मणती' त्यादिना प्रतिपादयति[भा.५१] अह भणइ नेगमेसिं देविंदो एस इत्थ तित्थयरो। लोगुत्तमो महप्पा उववन्नो माहणकुलंमि ॥ वृ- गमनिका-'अथ' अनन्तरं भणति 'नेगमेसिं' ति प्राकृतशैल्या हरिणेगमेषिं देवेन्द्रः 'एष' भगवान् ‘अत्र' ब्राह्मणकुले ‘लोकोत्तमो' महात्मा उत्पन्न इति गाथार्थः ।। इदं चासाधु, ततश्चेदं कुरु[भा.५२] खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अस्थि । सद्धिस्थ भारिआए साहर तिसलाइ कुच्छिसि ।। वृ-गमनिका-क्षत्रियकुण्डगामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः ॥ [भा.५३] बाढंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरत्ते हत्थुत्तर तेरसी दिवसे ।। वृ- गमनिका-स हरिणेगमेषिः 'बाढंति भाणिऊणं' ति बाढमित्यभिधाय, अत्यर्थं करोमि Page #163 -------------------------------------------------------------------------- ________________ १६० आवश्यक मूलसूत्रम्-१आदेशं, शिरसि स्वाम्यादेशमिति, वर्षारात्रस्य पञ्चमे पक्षे मासद्वयेऽतिक्रान्ते अश्वयुगबहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथमप्रहरद्वयान्त इति भावार्थः, हस्तोत्तरायां त्रयोदशीदिवसे इति गाथार्थः ॥ [भा.५४] गयगाहा ॥ [मा.५५] एए चोद्दससुमिणे पासए सा माहणी पडिनिअत्ते । जं रयणी अवहरिओ कुच्छीआ महायसो वीरो । वृ- पूर्ववत् । इदं नानात्वं-पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्याम् अपहृतः कुक्षितः महायशा वीर इति गाथार्थः ।। [भा.५६] गयगाहा ।। [भा.५७] एए चोद्दस सुमिणे पासइ सा तिसलया सुहपसुत्ता । जं रयणिं साहरिओ कुच्छिसि महायसो वीरो॥ वृ- इदं गाथाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ।। गतमपहारद्वारम्, साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽह[भा.५८] तिहि नाणेहिं समग्गो देवी तिसलाइ सो अ कुच्छिसि । अह वसइ सण्णिगब्भो छम्मासे अद्धमासं च ॥ वृ-'अथ' 'पहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः क? -देव्याः त्रिशलायाः स तु कुक्षौ, आह-सर्वो गर्भस्थः संइयेव भवतीति विशेषणवैफल्यं, न, दृष्टिवादोपदेशेन विशेषणत्वात्, स च ज्ञानद्वयवानपि भवत्यत आह-त्रिभिज्ञनिः-मतिश्रुतावधिभिः समनः । कियन्तं कालमित्याह-षण्मासान् अर्धमासं चेति गाथार्थः ॥ [भा.५९] अह सत्तमंमि मासे गब्भत्थो चेवऽभिग्गहं गिण्हे। नाहं समणो होहं अम्मापिअरंमि जीवंते ।। कृगमनिका-अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयलकरणेनात्यन्तम्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः नेह इति यद्यहमनयोः जीवतोः प्रव्रज्यां गृह्णामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहं गृह्णाति, ज्ञानत्रयोपेतत्वात् । किंविशिष्टमित्याह-नाहं श्रमणो भविष्यामि मातापित्रोजींवतोरिति गाथार्थः । एवं[भा.६०] दोण्ह वरमहिलाणं गब्भे वसिऊण गब्मसुकुमालो । नवमासे पडिपुण्णे सत्त य दिवसे समइरेगे वृ-गमनिका-द्वयोवरमहिलयोः गर्भे उषित्वा गर्भे सुकुमारः गर्भसुकुमारः, प्रायः अप्राप्तदुःख इत्यर्थः । कियन्तं कालम् ? नव मासान् प्रतिपूर्णान् सप्त दिवसान् ‘सातिरेकान्' समधिकान् इति गाथार्थः ॥ [भा.६१] अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि । ___ हत्युत्तराहिं जाओ कुण्डग्गामे महावीरो ॥ वृ-गमनिका-'अथ' अनन्तरं चैत्रस्य शुद्धपक्षः चैत्रशुद्धपक्षः तस्य चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले प्रथमप्रहरद्वयान्त इति भावार्थः । हस्तोत्तरायां जातः हस्त उत्तरो यासांता हस्तोत्तरा: Page #164 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४५८] उत्तराफाल्गुन्य इत्यर्थः । कुण्डग्रामे महावीर इति । जातकर्म दिक्कुमार्यादिभिर्निर्वर्त्तितं पूर्ववदवसेयं किञ्चिप्रतिपादयन्नाह[भा. ६२] १६१ आभरणरयणवासं युद्धं तित्थंकरंमि जायंमि । सक्को अ देवराया उवागओ आगया निहओ 11 - गमनिका - आभरणानि - कटककेयूरादीनि रत्नानि इन्द्रनीलादीनि तद्वर्षं वृष्टिं तीर्थकरे जाते सति शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः ॥ तुट्ठाओ देवीओ देवा आनंदिआ सपरिसागा । भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए । [भा. ६३] वृ- तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्त्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः ॥ गतं जन्मद्वारं, अभिषेकद्वारावयवार्थं प्रतिपादयन्नाह-[भा. ६४] भवणवइवाणमंतरजोइसवासी विमाणवासी अ । सव्विड्डीइ सपरिसा चउव्विहा आगया देवा || - गमनिका - भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनःश्चेति समासः, विमानवासिनश्च सर्वर्ध्या सपरिषदः चतुर्विधा आगता देवा इति गाथार्थः || [भा. ६५] देवेहिं संपरिवुडो देविंदो गिहिऊण तित्थयरं । नेऊण मंदरगिरिं अभिसेअं तत्य कासीअ || - देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरिं 'अभिसेअं' ति अभिषेकं तत्र कृतवांश्चेति गाथार्थः ॥ [भा. ६६ ] काऊण य अभिसेअं देविंदो देवदानवेहि समं । जननीइ समप्पित्ता जम्मणमहिमं च कासीअ | - गमनिका - कृत्वा चामिषेकं देवेन्द्रो देवदानवैः सार्धं देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यन्तर-भवनपतिग्रहणमिति । ततो जनन्या: समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः । साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तद्दर्शनायाह [भा. ६७ ] खोमं कुंडलजुअलं सिरिदामं चेव देइ सक्को से । मणिकनगरयणवासं उवच्छुभे जंभगा देवा || वृ- गमनिका - 'क्षौमं' देववस्त्रं 'कुण्डलयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरलखचितं दर्शनसुभगं भगवतो ददाति शक्रः 'से' तस्य । इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रर्दनार्थः । 'जूम्भकाः ' व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः || [भा. ६८ ] समणवयण संचोइआ उ ते तिरिअजंभगा देवा || कोडिगसो हिरणं रयणाणि अ तत्थ उवनिंति ॥ वृ- गमनिका - वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः । तिर्यगिति तिर्यग्लोकजृम्भकाः 'कोट्यग्रशः' कोटीपरिमाणतः 'हिरण्यम्' अघटितरूपं 'रत्नानि च' इन्द्रनीलादीनि 24 11 Page #165 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -१ १६२ तत्रोपनयन्तीति गाथार्थः ॥ गतमभिषेकद्वारं, इदानीं वृद्धिद्वारावयवार्थमाह[ भा. ६९] अह वढ सो भयवं दिअलोअचुओ अनोवमसिरीओ । दासीदास परिवुडो परिकिण्णो पीढमद्देहिं || वृ- अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः परिकीर्ण' पीठमर्दै:' महानृपतिभिः परिवृत इति गाथार्थः ॥ [भा. ७०] असिअसिरओ सुनयनो० । जाईसरो अभयवं० ॥ [भा. ७१] [भा. ७२] वृ- गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् || भेषणद्वङ्कारावयवार्थमाहअह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झमि । संतगुणुकित्तणयं करेइ सक्को सुहम्माए ॥ घृ- गमनिका- 'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाञ्च सद्गुणाः तेषां कीर्त्तनं शब्दनमिति समासः, करोति 'शो' देवराजः 'सुधर्माया' सभायां व्यवस्थित इति गाथार्थः ॥ किंभूतमित्यत आह [भा. ७३] बालो अबालभावो अबालपरक्कमो महावीरी । न हु सकइ भेसेउं अमरेहिं सईदएहिंपि ॥ वृ- गमनिका - बालः न बालभावोऽबालभावः, भावः -स्वरूपं, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः- चेष्टा, 'शूर वीर विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'असरैः' देवैः सेन्द्रैरपीति गाथार्थः ॥ तं वयणं सोऊणं अह एगु सुरो असद्दहंतो उ । [भा. ७४] एइ जिनसण्णिगासं तुरिअं सो भेसणट्ठाए ॥ वृ- गमनिका - तद्वचनं श्रुत्वा अथैकः 'सुरो' देवः अश्रद्धानस्तु अश्रध्धान इत्यर्थः, 'एति' आगच्छति 'जिनसन्निकाशं' जिनसमीपं त्वरितमसौ किमर्थम् ? - 'भेषणार्थम् ' भेषणनिमित्तमिति गाथार्थः ॥ स चागत्य इदं चक्रे - [भा. ७५] सप्पं च तरुवरंभी काउं तिंदूसएण डिंभं च । पिट्ठी मुट्ठीइ हओ वंदिअ वीरं पडिनिअत्तो ॥ वृ- अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुन चेडरूवेहिं समं रुक्खखेड्डेण कीलइ, तेसु रुक्खेसु जो पढमं विलग्गति जो य पढमं ओलुहति सो चेडरूवाणि वाइ, सो अ देवो आगंतूण हेट्ठओ रुक्खस्स सप्परूवं विउव्वित्ता अच्छइ उप्परामुही, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ - एत्थ ताव न छलिओ । अह पुनरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउच्विऊण सामिणा समं अभिरमइ, तत्थ सामिणा सो जिओ, तस्स उवरिं विलग्गो, सो य चड्डिउं पवत्तो पिसायरूवं विउव्वित्ता, तं सामिणा अभीएण तलप्पहारेण पहओ जहा तत्थेव णिब्बुड्डो, एत्थवि न तिन्नो छलिउं, देवो वंदित्ता गओ । अयं पुनरक्षरार्थः सर्प च तरुवरे कृत्वा 'तेन्दूसकेन' क्रीडाविशेषेण ' हेतुभूतेन 'डिम्भं च' बालरूपं च कृत्वेत्यनुवर्त्तते । पृष्ठौ मुष्टिना हतः वन्दित्वा वीरं प्रतिनिवृत्त Page #166 -------------------------------------------------------------------------- ________________ १६३ उपोद्घातः - [नि.४५८] इत्यक्षरार्थः ।। अन्यदा भगवनतमधिकाष्टवर्षं कलाग्रहणयोग्यं विज्ञाय मातापितरौ लेखाचार्याय उपनीतवन्तौ । आह च[भा.७६] अह तं अम्मापिअरो जाणित्ता अहिअअट्टवासं तु । कयकोउअलंकार लेहायरिअस्स उवनिति ॥ कृगमनिका 'अर्थ' अनन्तरं भगवन्तं मातापितरौ ज्ञात्वा अधिकाष्टवर्षं तु कृतानि रक्षादीनि कौतुकानि केयूरादयोऽलङ्काराश्च यस्येति समासः, तं लेखाचार्याय' उपाध्यायायेत्यर्थः । उवनेति' त्ति प्राकृतशैल्या उपनयतः, पाठान्तरं वा 'उवनेंसु तदा उपनीतवन्त इति गाथार्थः ॥ अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च विज्ञायदं प्रयोजन अहो खल्वपत्यम्नेहविलसितं भुवनगुरुमातापित्रोः येन भगवन्तमपि लेखाचार्याय उपनेतुमभ्युद्यतौ इति संप्रधार्य आगत्य चोपाध्यायतीर्थकरयोः परिकल्पितयोः बृहदल्पयोरासनयोः उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् ।। अमुमेवार्थ प्रतिपादयति भाष्यकारः 'सक्को अ.' इत्यादिनेति । [भा.७७] सक्को अ तस्समक्खं भगवंतं आसने निवेसित्ता । सद्दस्स लक्खणं पुच्छे वागरणं अवयवा इंदं ।। वृ-गमनिका-शक्रश्च तत्समक्षं लेखाचार्यसमक्षं 'भगवंत' तीर्थकरं आसने निवेश्य शब्दस्य लक्षणं पृच्छति । पाठान्तरं वा पुच्छिसु सद्दलक्खणं, वागरणं अवयवा इंद' पृष्टवान् शब्दलक्षणं, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिकसामयिकाः शब्दा अनेनेति व्याकरणं - शब्दशास्त्रं, तदवयवाः केचन उपाध्यायनेन गृहीताः, ततश्च एन्द्रं व्याकरणं संजातमिति गाथार्थः। विवाहद्वारावयवार्थमभिधित्सयाऽऽह[भा.७८] उम्मुक्कबालभावो कमेण अह जोव्वणं अनुप्पत्तो। भोगसमत्थं नाउं अम्मापिअरो उ वीरस्स ।। वृ- गमनिका-एवं उन्मुक्तो बालभावो येनेति समासः, ‘क्रमेण' उक्तप्रकारेण 'अथ' अनन्तरं 'यौवनं' वयोविशेषलक्षणं बालादिभावात् पश्चात् प्राप्तः अनुप्राप्तः । अत्रान्तरे भुज्यन्त इति भोगाः-शब्दादयः तेषां समर्थो भोगसमर्थः तं ज्ञात्वा भगवन्तं, कौ ?-मातापितरौ तु वीरस्येति गाथार्थः । किम् ?[भा.७९] तिहिरक्खिंमि पसत्ये महंतसामंतकुलपसूआए । कारंति पाणिगहणं जसोअवररायकण्णाए । वृ-तिथिश्च ऋक्षं च तिथिऋक्षं, ऋक्षं -नक्षत्रं, तस्मिन् तिथिऋक्षे, 'प्रशस्ते' शोभने, महच्च तत्सामन्तकुलं च महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयतः मातापितरौ, पाणेग्रहणं पाणिग्रहणं, कया?-यशोदा चासौ वरराजकन्या चेति विग्रहः तया, तत्र ‘महासामन्तकुलप्रसूतया' इत्यनेनान्वयमहत्त्वमाह, 'वरराजकन्यया' इत्यनेन तु तत्कालराज्यसंपद्युक्तामाहेति गाथार्थः ।। अपत्यद्वारावयवार्थं व्यचिख्यासुराह [भा.८०] पंचविहे मानुस्से भोगे मुंजितु सह जसोआए। Page #167 -------------------------------------------------------------------------- ________________ १६४ आवश्यक मूलसूत्रम्-१तेयसिरिव सुरूवं जनेइ पिअदंसणं धूअं । वृ-गमनिका- 'पञ्चविधान् पञ्चप्रकारान् शब्दादीन् मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा 'ततो' यशोदायाः, तेजसः श्रीः तेजःश्रीः तां तेजः श्रियमिव सुरूपां, अथवा तस्याः श्रियमिवेति पाठान्तरं वा । जनयति प्रियदर्शनां 'धुता' दुहितरं, 'जर्णिसु वा पाठः, जनितवानिति गाथार्थः । अत्रान्तरे च भगवत् मातापितरौ कालगती, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिः नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! क्षारं क्षते मा क्षिपस्व, कियन्तमपि कालं तिष्ठ, भगवानाह--कियन्तम् ?, स्वजन आह-वर्षद्वयं, भगवानाह-भोजनादौ मम व्यापारो न वोढव्य इति, प्रतिपन्ने भगवान् समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिबन् तस्थौ, अत्रान्तर एव महादानं दत्तवान्, लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिः प्रव्रजित इति ।। अमुमेवार्थं संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत् - नि. (४५९) हत्युत्तरजोएणं कुंडग्गामंमि खत्तिओ जच्चो । वज़रिसहसंघयणो भविअजनविबोहओ वीरो । नि. (४६०) सो देवपरिग्गहिओ तीसं वासाइ वसइ गिहवासे । अम्मापिइहिं भयवं देवत्तगएहिं पव्वइओ ।। वृ-गमनिका-'हस्तोत्तरयोगेन' उत्तराफाल्गुनीयोगेनत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो 'जात्यः' उत्कृष्ट इत्यर्थः, वज्रऋषभ-संहननो भव्यजनविबोधको वीरः, किम् ?-मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रव्रजित इति योगः ! द्वितीयगाथागमनिका - 'सः' भगवान् देवपरिगृहीतः त्रिंशद्वर्षाणि वसति, उषित्वा वा पाठान्तरं, गृहवासे शेषं व्याख्यातमेव ॥ साम्प्रतं भाष्यकारः प्रनिद्वारं अवयवार्थं व्याख्यानयति 'संवच्छरेण०' माथेत्यादिना[भा.८१-८५] संवच्छरेणं०॥ एगा हिरण्ण०॥ सिंघाडय०। वरवरिआ०॥ तिण्णेव य०॥ वृ-इदं गाथापञ्चकं ऋषभदेवाधिकारे व्याख्यातत्वान्न विव्रियते ॥ संबोधनद्वारावयवार्थमाह[भा.८६-८७] सारस्सयमाइच्चा०॥ एए देवनिकाया० । [मा.८८] एवं अभिथुब्बतो बुद्धो बुद्धारविंदसरिसमुहो । लोगंतिगदेवेहिं कुंडग्गामे महावीरो ॥ वृ. इदमपि गाथात्रयं व्याख्यातत्वात् न प्रत्यन्ते । आह-ऋषभदेवाधिकारे 'संबोहणपरिचाएत्ति' इत्यादिद्वारगाथायां संबोधनोत्तरकालं परित्यागद्वारमुक्तं, तता मूलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायां तु 'दाने संबोधनिक्खमणे' इत्यभिहितं, इत्थं व्याख्या (च) कृतेति । ततश्च इह दानद्वारस्य संबोधनद्वारात् पूर्वमुपन्यासः तत्र वा संबोधनद्वारादुत्तरं परित्यागद्वारस्य विरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-संबोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति, अधिकृतग्रन्थोपन्यासान्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यात्वात् संबोधनद्वारात् प्रागुपन्यासो न्यायप्रदर्शनार्थोऽविरुद्ध एव, अधिकृतद्वारगाथनियमे तु व्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् संबोधनद्वारस्य प्रागुपन्यासः, इत्येतावन्तः Page #168 -------------------------------------------------------------------------- ________________ उपोद्घातः - नि.४६०] १६५ संभविनः पक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसङ्गेन ।। साम्प्रतं निष्क्रमणद्वारावयवार्थं व्याचिख्यासुराह[भा.८९] मनपरिणामो अ कओ अभिनिक्खणंमि जिनवरिदेण । देवेहि य देवीहिं य समंतओ उच्छयं गयणं ।। वृ-गमनिका-मनः परिणामश्च कृतः 'अभिनिष्क्रमणे' इति अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं संजातमित्याह-देवैर्देवीभिश्च 'समन्ततः' सर्वासु दिक्षु 'उच्छय गयणं' ति व्याप्तं गगनमिति गाथार्थः ।। [भा.९०] भवणवइवाणमंतर जोइसवासी विमानवासी अ । घरणियले गयणयले विजुजे ओकओ खिप्पं ।। वृ-यैर्देवैः गगनतलं व्याप्तं ते खल्वमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, ज्योतिः-शब्देन इह तदालया एवोच्यन्ते, विमानवासिनश्च । अमीभिरागच्छद्भिः धरणितले गगनतले विद्युतामिवोद्योतो विधुदुद्योतः कृतः क्षिप्र' शीघ्रमिति गाथार्थः॥ [मा.९१] जाव य कुंडग्गामो जाव य देवाण भवनआवासा । देवेहिय देवीहिं य अविरहिअं संचरंतेहिं ॥ वृ-गमनिका-यावत् कुण्डग्रामो यावञ्च देवानां भवनावासां अत्रान्तरे धरणितलं गगनतलं च देवैः देवीभिश्च 'अविरहितं' व्याप्त संचरद्भिरिति गाथार्थः ।। अत्रान्तरे देवैरेव भगवतः शिबिकोपनीता, तामारुह्य भगवान् सिद्धार्थवनमगतम्, अमुमेवार्थं प्रतिपादयति --'चंदप्पभा येत्यादिना'[भा.९२] चन्दप्पभा य सीआ उवनीआ जम्मजरणमुक्कस्स । आसत्तमल्लदामा जलयथलयदिव्वकुसुमेहिं ॥ वृ-चन्द्रप्रभा शिबिकेत्यभिधानं 'उपनीता' आनीता, कस्मै-जरामरणाभ्यां मुक्तवत् मुक्तः तस्मै-वर्धमानायेत्यर्थः, षष्ठी चतुर्थ्यर्थे द्रष्टव्या । किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः॥ शिबिकाप्रमाणदर्शनायाह[मा.९३] पंचासइ आयामा धनूनि विच्छिन्न पणवीसं तु । छत्तीसइमुव्विद्धा सीया चंदप्पभा भणिआ ।। कृपञ्चाशत् धनूंषि आयामो–दैy यस्याः सा पञ्चाशदायामा धषि, विस्तीणां पञ्चविंशत्येव, षट्त्रिंशद्धनूंषि 'उव्विद्धत्ति' उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धqषीति भावार्थः, शिबिका चन्द्रप्रभाभिधाना ‘भणिता' प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतत्र्यमाहेति गाथार्थः ।। [भा.९४] सीआइ मज्झयारे दिव्वं मणिकनगरयणचिंचइअं। सीहासनं महरिहं सपायवीढं जिनवरस्स ।। कृ-शिबिकाया मध्य एव मध्यकारस्तस्मिन् 'दिव्य' सुरनिर्मितं मणिकनकरलखचितं सिंहासनं महार्ह, तत्र मणयः चन्द्रकान्ताद्याः कनक-देवकाश्चनं रत्नानि-मरकतेन्द्रनीलादीनि 'चिंचइअं' ति देशीवचनतः खचितमित्युच्यते । सिंहप्रधानमासनं सिंहासनं, महान्तं-भुवनगुरुमर्हतीति Page #169 -------------------------------------------------------------------------- ________________ १६६ आवश्यक मूलसूत्रम्-१ महाहँ, सह पादपीठेनेति सपादपीठं, जिनवरस्य, कृतमिति वाक्यशेषः इति गाथार्थः ।। [भा.९५] आलइअमालमउडो भासुरबोंदी पलंबवनमालो । सेययवस्थनियत्थो जस्स य मोल्लं सयसहस्सं ।। [भा.९६] छटेणं भत्तेणं अज्झवसाणेण सोहणेण जिनो । लेसाहिं विसुझंतो आरुहई उत्तमं सीअं॥ वृ-आलइअं आविद्धमुच्यते, माला-अनेकसुरकुसुमग्रथिता, मुकुटास्तु प्रसिद्ध एव, माला च मुकुटश्च मालामुकुटौ आविद्धौ मालामुकुटौ यस्येति विग्रहः । भास्वरा-छायायुक्ता बोन्दी-तनुः यस्य स तथाविधः, प्रलम्बा वनमाला-प्रागभिहिता अन्या वा यस्येति समासः । सेययवस्थनियत्थे' त्ति नियत्थं परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः, बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्तरे प्रयोगः, लक्षणतस्तु बहुव्रीहौ निष्ठान्तं पूर्वं निपततीति पूर्व द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्यर्थः । यस्य च मूल्यं शतसहस्त्रं दीनाराणामिति गाथार्थः । स एवंभूतो भगवान् मार्गशीर्ष-बहुलदशम्यां हस्तोत्तरानक्षत्रयोगेन 'छटेणं भत्तेणं इत्यादि, षष्ठेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः अध्यवसानं-अन्तः-करणसव्यपेक्षं विज्ञानं तेन 'सुन्दरेण' शोभनेन 'जिनः' पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानः मनोवाक्कायपूर्विकाः कृष्णादिद्रव्यसंबन्धजनिताः खलु आत्मपरिणाः लेश्या इति, उक्तं च-"कृष्णादिद्रव्यसाचिव्यात, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुजयते ।।" ताभिः विशुध्यमानः, किम् ?-आरोहति 'उत्तमा' प्रधानां शिबिकामिति गाथार्थः ॥ [भा.९७] सीहासने निसन्नो सक्कीसाना य दोहि पासेहिं । वीअंति चामरेहिं मणिकनगविचित्तदंडेहि ॥ वृ-तत्र भगवान् सिंहासने निषण्णः शक्रेशानौ च देवनाथौ द्वयोः पार्श्वयोः व्यवस्थितौ, किम् ?-वीजयतः, काभ्याम् ?-चामराभ्यां, किंभूताभ्याम् ? -मणिरत्नविचित्रदण्डाभ्यामिति गाथार्थः । एवं भगवति शिबिकान्ततिनि सिंहासनाढे सति सा शिबिका सिद्धार्थोद्यानयनाय उत्क्षिप्ता ॥ कैरित्याह[मा.९८] पुचि उक्खित्ता मानुसेहिं सा हट्टरोमकूवेहि । पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ।। वृ- 'पूर्व प्रथमं 'उलिप्ता' उत्पाटिता, कैः ?-मानुषैः, सा शिबिका, किंविशिष्टैः ?हृष्टानि रोमकूपानि येषामिति-समासः, तैः । पश्चाद्वहन्ति शिबिकां, के ? -असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः ।। असुरादिस्वरूपव्यावर्णनायाह[भा.९९] चलघवलभूसणधरा सच्छंदविउव्विआभरणधारी । देविंददानविंदा वहति सी जिणिंदस्स ॥ - गमनिका-चलाश्च ते चपलभूषणधराश्चेति समासः । चलाः-गमनक्रियायोगात् हारादिचपलभूषणधराश्च । स्वच्छन्देन-स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानिकुण्डलादीनि धारयितुं शीलं येषामिति समासः । अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परिनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे व्यवच्छेदार्थमाह Page #170 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ४६०] १६७ 'स्वच्छन्दविकुर्विताभरणधारिणः क एते ? -देवेन्द्रा दानवेन्द्राः किम् ? -वहन्ति शिविकां 1 " जिनेन्द्रस्येति गाथार्थः ॥ अत्रान्तरे[भा. १०० ] कुसुमानि पंचवण्णाणि मुयंता दुंदुही य ताडंता । देवगणा य पट्टा समंतओ उच्छयं गयणं । वृ- भगवति शिबिकारूडे गच्छति सति नभः स्थलस्थाः कुसुमानि शुकादिपञ्चवर्णानि मुञ्चन्तः तथा दुदुम्भस्ताडयन्तश्च, के ? - 'देवगणाः ' देवसंघाताः चशब्दस्य प्राक्संबन्धी व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किम् ? -भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवद्भिर्देवैः किमित्याह - 'समन्ततः' सर्वासु दिक्षु सर्व 'उच्छयं गगणं' व्याप्तं गगनमिति गाथार्थः ॥ [ भा. १०१] वनसंडोव्व कुसुमिओ पउमसरो वा जहा सरयंकाले । सोहइ कुसुमभरेणं इय गगनयलं सुरगणेहिं ॥ वृ- गमनिका-वनखण्डमिव कुसुमितं पद्मसरी वा यथा शरत्काले शोभते कुसुमभरेणहेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इतिं गाथार्थः || [ भा. १०२ ] सिद्धत्यवणं च जहा असनवनं सणवणं असोगवणनं । चूअवनंव कुसुमिअं इअगयणयलं सुरगणेहिं ॥ वृ- सिद्धार्थकवनमिव यथा असनवनं, अशनाः- बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इअ' एवं गगनतलं सुरगणै रराजेति गाथार्थः ॥ [ भा. १०३ ] अयसिवनं व कुसुमिअं कणिआरवनं व चंपयवनं व । तिलयवनं व कुसुमिअं इअ गयनतलं सुरगणेहिं ॥ वृ- अतसीवनमिव कुसुमितं, अतसी - मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इअ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः ॥ [भा. १०४ ] चरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो ॥ वृ- वरपटहमेरिल्लरिदुन्दुभिशङ्खसहितैस्तयैः करणभूतैः किम् ? - धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः ॥ [भा. १०५] , एवं सदेवमणुआसुराएँ परिसाएँ परिवुडो भयवं । अभिव्वंतो गिराहिं संपत्तो नायसंडवणं ॥ वृ- गमनिका--'एवं' उक्तेन विधिना, सह देवमनुष्यासुरर्वर्त्तते इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परिवृतो भगवान् अभिस्तूयमानो 'गीर्भिः' वाग्भिरित्यर्थः संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥ [भा. १०६] } उज्जानं संपत्तो ओरुभइ उत्तमाउ सीआओ । सयमेव कुण लोअं सक्को से पडिच्छए केसे || वृ- गमनिका - उद्यानं संप्राप्तः, 'ओरुहइत्ति' अवतरति उत्तमायाः शिविकायाः, तथा स्वयमेव करोति लोचं, 'शक्रो' देवराजा ' से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन Page #171 -------------------------------------------------------------------------- ________________ १६८ आवश्यक मूलसूत्रम्-१ग्रन्थकारवचनत्वात् वर्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः ॥ [भा.१०७] जिनवरमणुन्नवित्ता अंजनघणरुयगाविमलसंकासा । केसा खणेण नीआ खीरसरिनसनामयं उदहिं॥ वृ-गमनिका-शक्रेण-जिनवरमनुज्ञाप्य अञ्जन-प्रसिद्धं घनो-मेघः रुक्-दीप्तिः, अञ्जनघनयो रुक् अञ्जनधनरुक् अञ्जनघनरुग्वत् विमल: संकाशः-छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिवं संकाशो येषामिति समासः 'रुचकः' कृष्णमणिविशेष एव, क एते ? - केशाः, किम् ? - क्षणेन नीताः, कम् ?-क्षीरसध्शनामानमुदधि' क्षीरोदधिमिति गाथार्थः । अत्रान्तरे च चारित्रं प्रतिप्रत्तुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनिनादश्च शऋयदेशाद् विरराम, अमुमेवार्थं प्रतिपादयन्नाह[भा.१०८] दिव्यो मनूसघोसो तूरनिनाओ अ सक्कवयणेणं । खिप्पामेव निलुक्को जाहे पडिवाइ चरितं ।। वृ. गमनिका-'दिव्यो' देवसमुत्थो मनुष्यघोषश्च, चशब्दस्य व्यवहितः संबन्धः, तथा तूर्यनिनादश्च शऋवचनेन क्षिप्रमेव' शीघ्रमेव 'निलुक्कोत्ति' देशीवचनतो विरतः ‘यदा' यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः । स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराह[भा.१०९] काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो ।। वृ- कृत्वा नमस्कारं सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह-सर्वं 'मे' मम 'अकरणीयं' न कर्त्तव्यं, किं तदित्याह-पापमिति, किमित्याह-चारित्रमारूढ इतिकृत्वा, सच भदन्तशब्दरहितं सामायिकमुच्चारयतीति गाथार्थः ।। चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निभूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति । अत्रान्तरे कथानकम्-एगेन देवदूसेण पव्वएइ, एतं जाहे अंसे करेइ एत्यंतरा पिउवयंसो धिज्जाइओ उवदिओ. सो अदानकाले कहिंपि पवसिओ आसी, आगओ भजाए अंबडिओ, सामिणा एवं परिचत्तं, तुमं च पुन वणाइ हिंडसि, जाहि जइ इत्थंतरेऽविलभिजासि । सो भणइ-सामि! तुब्भेहिं मम न किंचि दिन्नं, इदाणिपि मे देहि । ताहे सामिणा तस्स दूसस्स अद्धं दिन्नं, अन्नं मे नत्थि परिचत्तंति । तं तेन तुण्णागस्स उवनीअंजहा एअस्स दसिआओ बंधाहि । कत्तोत्ति पुच्छिए भणति-सामिणा दिन्नं, तुण्णाओ भणति-तंपि से अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं तुण्णामि ताहे लक्खामोल्लं भविस्सइत्ति तो तुज्झवि अद्धं मज्झवि अद्धं, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरि भणिहामि । अलं प्रसङ्गेन ।। तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनः पर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायं क्रमो, यत आह[भा.११०] तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवण्णमि चरित्ते चउनाणी जाव छउमत्था ।। वृ-'त्रिभिज्ञनिः' मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः । किं सर्वमेव कालम् ?, नेत्याह-यावद्गृहवासे भवन्तीति वाक्यशेषः । प्रतिपन्ने चारित्रे चतु निनो, भवन्तीत्यनुवर्तते । कियन्ते कालमित्याह-यावत् छद्मस्थाः तावदपि चतुज्ञानिन इति गाथार्थः। Page #172 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४६०] १६९ एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनः पर्यवज्ञानी ज्ञातखण्डादापृच्छय स्वजनान् कारग्राममगमत् । आह च भाष्यकार:[भा.१११] बहिआ य नायसंडे आपुच्छित्ताण नायए सब्वे । दिवसे मुहत्तसेसे कुमारगाम समणनुपत्तो । वृ. बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छ्य 'ज्ञातकान्' स्वजनान् सर्वान्' यथासन्निहितान्, तस्मात् निर्गतः, कारग्रामगमनायेति वाक्यशेषः । तत्र च पथद्वयं-एको जलेन अपरः स्थल्यां, तत्र भगवान् स्थल्यां गतवान्, गच्छंश्च दिवसे मुहूर्तशेषे कर्मारग्राममनुप्राप्त इति गाथार्थः । तत्र प्रतिमया स्थित इति । अत्रान्तरे-तत्थेगो गोवो, सो दिवसं बइल्ले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ-एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्मं करेइ; तेऽवि बइल्ला अडविं चरन्ता पविठ्ठा, सो गोवो निग्गओ, ताहे सामि पुच्छइ -कहिं बइल्ला ?, ताहे सामी तुण्हिक्को अच्छइ, सो चिंतेइ-एस न याणइ, तो मग्गिउं पवत्तो सब्बरतिपि, तेऽवि बइल्ला सुचिरं भमित्ता गामसीमवमागया माणुसं दद्ण रोमर्थता अच्छंति, ताहे सो आगओ, ते पेच्छइ तत्थेव निविटे, ताहे आसुरुत्तो एएण दामएण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण वन्चिहामित्ति । ताहे सक्को देवराया चिंतेइ-किं अज्ज सामी पढमदिवसे करेइ ?, जाव पेच्छइ गोवं धावंतं, ताहे सो तेन थंभिओ, पच्छा आगओ तं तजेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस पव्वइओ । एयंमि अंतरे सिद्धत्यो सामिस्स माउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएल्लओ, सो आगओ ? ताहे सक्को भणइभगवं ! तुभ उवसग्गबहुलं, अहं बारस वरिसाणि तुब्भं वेयावच्च करेमि, ताहे सामिणा भणिअं-न खलु देविंदो ! एयं भूअं वा (भव्वं वा भविस्सं वा) जण्णं अरहंता देविंदाण वा अमरिंदाण वा निस्साए कट्ट केवलनाणं उप्पाडेति, सिद्धि वा वच्चंति, अरहंता सएण उट्ठाणबलविरियपुरिसकारपरक्कमेणं केवलनाणं उप्पाडेति । ताहे सक्केण सिद्धत्थे भण्णइ-एस तव नियल्लओ, पुणो य मम वयणं-सामिस्स जो परं मारणंतिअंउवसग्गं करेइ तं वारेजसु, एवमस्तु तेन पडिस्सुअं, सक्को पडिगओ, सिद्धत्थो ठिओ । तद्दिवसं सामिस्स छट्ठपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसन्निवेसे, तत य भिक्खट्टा पविठ्ठो बहुलमाहणगेहं, जेणामेव कुल्लाए सन्निवेसे बहुले माहणे, तेन महुधयसंजुत्तेण परमण्णेण पडिलाभिओ, तत्थ पंच दिव्वाई पाउब्भूयाई । अमुमेवार्थमुपसंहरनाहनि. (४६१) गोवनिमित्तं सक्कस्स आगमो वागरेइ देविंदो । कोल्लाबहुले छहस्स पारणे पयस वसुहारा ॥ वृ-ताडनायोद्यगोपनिमित्तं प्रयुक्तावधेः शक्रस्य' देवराजस्य, किम् ?, आगमनं आगमः अभवत्, विनिवार्य च गोपं वागरेइ देविंदो' त्ति भगवन्तमभिवन्ध 'व्याकरोति' अभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्यं करोमीत्यादि, ‘वागरिंसु' वा पाठान्तरं, व्याकृतवानिति भावार्थः, सिद्धार्थं वा तत्कालप्राप्त व्याकृतवान् देवेन्द्रः-भगवान् त्वया न मोक्तव्य इत्यादि । गते देवराजे भगवतोऽपि कोल्लाकसन्नियेशे बहुलो नाम ब्राह्मणः 'षष्ठस्य' तपोविशेषस्य पारणके, किम?, पयस' इति पायसं समुपनीतवान्, 'वसुधारे'ति तद्गृहे वसुधारा ____ Page #173 -------------------------------------------------------------------------- ________________ १७० आवश्यक मूलसूत्रम्-१ पतितेति गाथाक्षरार्थः । कथानकम्-तओ सामी विहरमाणो गओ मोरागं सन्निवेसं, तत्थ मोराए उवढिओ, ताहे सामिणा पुव्वपओगेण बाहा पसारिआ, सो भणति-अस्थि घरा, एत्थ कुमारवर ! अच्छाहि, तत्थ सामी एगराइअं वसित्ता पच्छा गतो, विहरति, तेन य भणियंविवित्ताओ वसहीओ, जइ वासारत्तो कीरइ, आगच्छेज्जह अनुग्गहीया होजामो । ताहे सामी अ उउबद्धिए मासे विहरेत्ता वासावासे उवागते तं चेव दूइज्जतयगामं एति, तत्येगंमि उडवे वासावासं ठिओ । पढमपाउसे य गोरूवाणि चारिं अलभंताणि जुण्णाणि तणाणि खायंति, तानि य घराणि उव्वेल्लेति, पच्छा ते वारेंति, सामी न वारेइ, पच्छा दूइज्जतगा तस्स कुलवइस्स साहेतिं जहा एस एताणि न निवारेति, ताहे सो कुलवती अनुसासति भणति-कुमारवर ! सउणीवि ताव अप्पनि ने९ रक्खति, तुमं वारेज्जासि, सप्पिवासं भणति । ताहे सामी अचियत्तोग्गहोत्तिकाउं निग्गओ, इमे य तेन पंच अभिग्गहा गहीआ, तं जहा-अचियत्तोग्गहे न वसियव्वं १ निचं वोसट्टकाएण २ मोनेनं ३ पाणीसु भोत्तव्वं ४गिहत्थो न वंदियब्यो नऽभवेतब्बो ५, एते पंच अभिग्गहा । तत्थ भगवं अद्धमासं अच्छित्ता तओ पच्छा अद्वितगामं गतो । तस्स पुन अहिअगामस्स पढमं वद्धमाणगं नाम आसी, सो य किह अट्ठियग्गामो जाओ?, धनदेवो नाम वाणिअओ पंचहिं धुरसएहिं गणिमधरिममेज्जस्स भरिएहिं तेणंतेण आगओ, तस्स समीवे य वगेवती नाम नदी, तं सगडाणि उत्तरंति, तस्स एगो बइल्लो सो मूलधूरे जुप्पति,स तावच्चएण ताओ गड्डिओ उत्तीण्णाओ, पच्छा सो पडिओ छिन्नो, सो वाणिअओ तस्स तणपाणि पुरओ छड्डेऊण तं अवहाय गओ । सोऽवि तत्थ वालुगाए जेट्ठामूलमासे अतीव उण्हेण तण्हाए छुहाए य परिताविज्जइ, ___ वद्धमाणओ य लोगो तेणंतेण पाणिअं तणं च वहति, न य तस्स कोइवि देइ, सो गोणो तस्स पओसमावण्णो, अकामतण्हाछुहाए य मरिऊणं तत्व गामे अगुजाणे सूलपाणीजक्खो उप्पन्नो, उवउत्तो पासंति तं बलीवद्दसरीरं, ताहे रुसिओ मारि विउव्वति, सो गामो मरिउमारद्धो, ततो अद्दण्णा कोउगसयाणि करेंति, तहवि न हाति, ताहे भिन्नो गामो अन्नगामेसु संकेतो, तत्थावि न मुंचति, ताहे तेसिं चिंता जाता-अम्हेहिं तत्थ न नज्जइ-कोऽवि देवो वा दानवो वा विराहिओ, तम्हा तहिं चेव वनामो, आगया समणा नगरदेवयाए विउलं असनं पानं खाइम साइमं उवक्खडाति, बलिउवहारे करेंता समंतओ उद्दमुहा सरणं सरणंति, जं अम्हेहिं सम्म न चेट्ठिअंतस्स खमह, ताहे अंतलिकखपडिवण्णो सो देवो भणति-तुम्हे दुरप्पा निरनुकंपा, तेणंतेण य एह जाह य, तस्स गोणस्स तणं वा पाणिवा न दिन्नं, अतो नत्थि भे मोक्खो, ततो व्हाया पुष्फबलिहत्थगया भणंति-दिट्ठो कोवो पसादमिच्छामो, ताहे भणति-एताणि मानुसअट्ठिआणि पुंजं काऊण उवरि देवउलं करेह, सूलपाणिं च तत्थ जक्खं बलिवदं च एगपासे ठवेह, अन्ने भणंति-बइल्लरूवं करेह, तस्स य हेवा ताणि से अद्विआणि निहणह तेहिं अचिरेण कयं, तत्थ इंदसम्मो नाम पडियरगो कओ । ताहे लोगो पंथिगादि पेच्छड़ पंडरहिअगामं देवउलं च ताहे पुच्छंति अन्ने-कयराओ गामाओ आगता जाह वत्ति, ताहे भणंति-जत्थ ताणि अट्ठियाणि, एवं अद्विअगामो जाओ । तत्थ पुन वाणमंतरघरे जो रत्ति परिवसति सो तेन सूलपाणिणा जक्खेण वाहेत्ता पच्छा रत्तिं मारिजइ, ताहे तत्थ दिवसं लोगे Page #174 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४६१] १७१ अच्छति, पछा अन्नत्य गच्छति, इंदसम्मोऽवि धूपं दीवगं च दाउं दिवसओ जाति । इतो य तत्थ सामी आगतो, दूतिजंतगामपासाओ, तत्थ य सव्वो लोगो एगत्थ पिंडिओ अच्छइ, सामिणा देवकुलिगो अनुन्नविओ, सो भणति-गामो जाणति, सामिणा गामो मिलिओ चेवाणुन्नविओ, गामो भणति-एत्थ न सक्का वसिउं, सामी भणइ-नवरं तुम्हे अनुजाणह, ते भणंतिठाह, तत्थेक्केको वसहिं देइ, सामी नेच्छति, जाणति-जहेसो संबुज्झिहितित्ति, ततो एगकूणे पडिमं ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फंदाउं कप्पडियकारोडिय सव्वे पलोइत्ता भणति-जाह मा विनस्सिहिह, तंपि देवज्जयं भणति-तुब्भेवि नीध, मा मारिहिजिहिध, भगवं तुसिणीओ, सो वंतरो चिंतेइ-देवकुलिएण गामेण य भण्णंतोऽवि न जाति, पेच्छ जं से करेमि, ताहे संझाए चेव भीमं अट्टहासं मुअंतो बीहावेति ॥ अभिहितार्थोपसंहारायेदं गाथाद्वयमाह-- नि. (४६२) दूइज्जंतगा पिउणो वयंस तिव्वा अभिग्गहा पंच । अचियत्तुग्गहि न वसन १ निच्चं वोसट्ट २ मोनेनं ३ ॥ नि. (४६३) पाणीपत्तं ४ गिहिवंदनं च ५ तओ वद्धमाणवेगवई । धनदेव सूलपाणिंदसम्म वासऽट्ठिअग्गामे ॥ वृ- विहरतो मोराकसनिवेशं प्राप्तस भगवत्ः तनिवासी दूइज्जन्तकाभिधानपाषणडस्थो दूतिचंतक एवोच्यते, 'पितुः सिद्धार्थस्य 'वयस्यः' निग्धकः, सोऽभिवाद्य भगवन्तं वसर्ति दत्तवान् इति वाक्यशेषः । विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किम् ?, 'तिव्वा अभिग्गहा पंच' त्ति तीव्राः' रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः । ते चामी 'अचियत्तुग्गहि न वसणं ति' 'अचियत्तं' देशीवचनं अप्रीत्यभिधायक, ततश्च तत्स्वामिनो न प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् 'न वसनं' न तत्र मया वसितव्यमित्यर्थः, 'निच्चं वोसर्ल्ड मोनेनंति' नित्यं सदा व्युत्सृष्टकायेन सता मौनेन विहर्त्तव्यं 'पाणिपतं'ति पाणिपात्रभोजिना भवितव्यं, 'गिहिवंदणं चेत्ति' गृहस्थस्य वन्दनं, चशब्दादभ्युत्थानं च न कर्तव्यमिति । एतान् अभिग्रहान् गृहीत्वा तथा तस्मान्निर्गत्य ‘वासऽहिअग्गामेत्ति' वर्षाकालं अस्थिग्रामे स्थित इति अध्याहारः, स चास्थिग्रामः पूर्वं वर्धमानाभिधः खल्वासीत्, पश्चात् अस्थिग्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः तं प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेकशकटस-मुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्, इष्टभयलोककारितायतने स प्रतिष्ठितः, इन्द्रशर्मनामा प्रतिगजागरको निरूपित इत्यक्षरार्थः ।। एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति । कथानकशेषम् जाहे सो अट्टहासादिणा भगवंतं खोभेउं पवत्तो ताहे सो सव्वो लोगो तं सई सोऊण भीओ, अज्ज सो देवजओ मारिजइ, तत्थ उप्पलो नाम पच्छाकडओ पासावच्चिज्जओ परिव्वायगो अटुंगमहानिमित्तजाणगो जनपासाओ तं सोऊण मा तित्थंकरो होज अधितिं करेइ, बीहेइ य रत्तिं, गंतुं, ताहे सो वाणमंतरो जाहे सद्देण न बीहेति ताहे हत्यिरूवेणुवसग्गं करेति, पिसायरूवेणं नागरूवेणं य, एतेहिंपि जाहे न तरति खोभेउं ताहे सत्तविहं वेदणं उदीरेइ, तं जहा-सीसवेयणं Page #175 -------------------------------------------------------------------------- ________________ १७२ आवश्यक भूलसूत्रम् - १ कण्ण अच्छि नासा दंत नह पट्ठिवेदणं च एक्केक्का वेअणा समत्य पागतस्स जीवितं संकामेउं, किं पुन सत्तवि समेताओ उज्जलाओ ?, अहियासेति, ताहे सो देवो जाहे न तरति चालेउं वा खाभेउं वा, ताहे परितंतो पायवडितो खामेति, खमह भट्टारगति । ताहे सिद्धत्थो उद्धाइओ भणति हंभो सूलपाणी ! अपत्थिअपत्थिआ न जाणसि सिद्धत्थरापुत्तं भगवंतं तित्ययरं, जइ एयं सक्को जाणइ तो ते निव्विसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धत्थो से धम्मं कहेइ, तत्थ उवसंत महिमं करेइ सामिस्स, तत्थ लोगो चिंतेइ सो तं देवज्जयं मारित्ता इदानिं कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहुत्तमेत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तं जहा-तालपिसाओ हओ, सेअसउणो चित्तकोइलो अ दोऽवि एते पजुवासंता दिट्ठा, दामदुगं च सुरहिकुसुममयं गोवग्गो अ पज्जुवासेंतो, पउमसरो विबुद्धपंकओ, - सागरो अ मे नित्धिण्णोत्ति, सूरो अ पइन्नरस्सीमंडलो उग्गमंतो, अंतेहि य मे मानुसुत्तरो वेदिओत्ति, मंदरं चारूढोमित्ति । लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अच्चणिअं दिव्वगंधचुण्णपुष्पवासं च पासंति, भट्टारगं च अक्खयसव्वंगं, ताहे सो लोगो सव्वो सामिस्स उक्किवसिंहणायं करेंतो पाएसु पडिओ भणति - जहा देवज्जएणं देवो उवसामिओ, महिमं पगओ, उप्पलोऽवि सामिं दद्धुं वंदिअ भणियाइओ-सामी ! तुमेहिं अंतिमरातीए दस सुमिणा दिट्ठा, तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिज्जं उम्मूलेहिसि, जो असे असउणो तं सुकंझाणं काहिसि, जो विचित्तो कोइलो तं दुवालसंगं पन्नवेहिसि, गोवग्गफलं च ते चउव्विहो समणसमणीसावगसाविगासंघो भविस्सइ, पउमसरा चउलिवहदेवसंघाओ भविस्सइ, जं च सागरं तिन्निो तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उपजिहित्ति, जं चंतेहिं माणुसुत्तरो वेढिओ तं ते निम्मलो जसकीत्तिपयावो सयलतिहुअणे भविस्सइत्ति, जं च मंदरमारूढोऽसि तं सीहासणत्यो सदेवमणुआसुराए परिसाए धम्मं पन्नवेहिसित्ति, दामदुगं पुन न याणामि, सामी भणति हे उप्पल ! जण्णं तुमं न जाणासि तणं अहं दुविहं सागाराणगारिअं धम्मं पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति । एसो पढमो वासारत्तो १ । ततो सरए निग्गंतूण मोरागं नाम सन्निवेसं गओ, तत्थ सामी बाहिं उज्जाने ठिओ, तत्थ मोराए सन्निवेसे अच्छंदा नाम पासंडत्था, तत्थेगो अच्छंदओ तंमि सन्निवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अ एक्कल्लओ दुक्खं अच्छति बहुसंमोइओ पूअं च भगवओ अपिच्छंतो, ताहे सो बोलेंतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंधे य जं दिट्ठ, दिट्ठो य एवंगुणविसिट्ठी सुमिणो, तं वागरेइ, सो आउट्टो गंतुं नामे मित्तपरिचिताणं कहेति, सव्वेहिं गाय पगासिअं - एस देवज्जओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अन्नोऽवि लोओ आगओ, सव्वस्स वागरेइ, लोगो आउट्टो महिमं करेइ, लोगेन अविरहिओ अच्छइ, ताहे सो लोगो भइ - एत्थ अच्छंदओ नाम जाणओ, सिद्धत्यो भगति-सो न किंचि जाणइ, ताहे लोगो तुं भइ-तुमं न किंचि जाणसि, देवज्जसो जाणइ, सो लोयमज्झे अप्पाणं ठावेउकामो भणतिएह जामो, जइ मज्झ पुरओ जाणइ तो जाणइ, ताहे लोगेण परिवारिओ एइ, भगवओ पुरओ Page #176 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४६३] १७३ ठिओ तणं गहाय भणति-एयं तणं किं छिंदिहिति नवत्ति, सो चिंतेइ-जइ भणति-न छिज्जिहि इति ता णं छिंदिस्सं, अह भणइ-छिजिहित्ति, तो न छिंदिस्सं, ततो सिद्धत्थेण भणिअं-न छिजिहित्ति, सो छिंदिउमाढत्तो, सक्केण य उवओगो दिन्नो, वजं पक्खित्तं, अच्छंदगस्स अंगुलीओ दसवि भूमीए पडिआओ, ताहे लोगेन खिंसिओ, सिद्धत्यो य से रुट्ठो । अमुमेवार्थं समासतोऽभिधित्सुराहनि. (४६४) रोहा य सत्त वेयण थुइ दस सुमिणुप्पलऽद्धमासे य । मोराए सक्कारं सको अच्छंदए कुविओ।। वृ-समासव्याख्या-रौद्राश्च सप्त वेदना यक्षेण कृताः,स्तुतिश्च तेनैव कृता,दश स्वप्ना भगवता दृष्टाः, उत्पलः फलं जमाद, 'अद्धमासे यत्ति' अर्धमासमर्धमासं च क्षपणमकार्षीत्, मोरायां लोकः सत्कारं चकार, शक्रः अच्छन्दके तीर्थकरहीलनात् परिकुपित इत्यक्षरार्थः ।। इयं नियुक्तिगाथा, एतास्तु मूलभाष्यकारगाथाः[भा.११२] भीमट्टहास हत्थी पिसाय नागे य वेदना सत्त । सिरकण्णनासदंते नहऽच्छी पट्टीय सत्तमिआ ।। [भा.११३] तालपिसायं १ दो कोइला य ३ दामदुगमेव ४ गोवग्गं ५ । __सर ६ सागर ७ सूरं ८ ते ९ मंदर १० सुविणुप्पले चेव ।। [भा.११४]मोहे १ य झाण २ पवयण ३ धम्मे ४ संधे ५ य देवलोए ६ य । ___संसारं ७ नाण ८ जसे ९ धम्म परिसाएँ मज्झमि ।। वृ- भीमाट्टहासः हस्ती पिशाचो नागश्च वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतद्व्यन्तरेण कृतं । तालपिशाचं द्वौ कोकिलौ च दामद्वयमेव गोवर्ग सरः सागरं सूर्यं अन्नं मन्दरं 'सुविणुप्पले चेवत्ति' एतान् स्वप्नान् दृष्टवान्, उत्पलश्चैव फलं कथितवान् इति । तच्चेदम्-मोहं च ध्यानं प्रवचनं धर्मः सङ्घश्च देवलोकश्च' देवजनश्चेत्यर्थः, संसारं ज्ञानं यशः धर्मं पर्षदो मध्ये, मोहं च निराकरिष्यसीत्यादिक्रियायोगः स्वबुद्ध्या कार्यः । मोरागसन्निवेसे बाहिं सिद्धत्थ तीतमाईणि । साहइ जनस्स अच्छंद पओसो छेअणे संक्को ।। अर्थोऽस्याः कथानकोक्त एव वेदितव्य इति । इयं गाथा सर्वपुस्तकेषु नास्ति, सोपयोगा च । कथानकशेषम्-तओ सिद्धत्थो तस्स पओसमावण्णो तं लोग भणति-एस चोरो, कस्स नेन चोरियंति भणह, अत्थेत्थ वीरघोसो नाम कम्मकरो? सो पादेसु पडिओ अहंति, अस्थि तुब्भ अमुककाले दसपलयं वट्टयं नहपुव्वं ? आमं अत्थि, तं एएण हरियं, तं पुन कहिं ? एयस्स पुरोहडे महिसिंदुरुक्खस्स पुरथिमेणं हत्थमित्तं गंतूणं तत्थ खणिउं गेण्हह । ताहे गता, दिटुं, आगया कलकलं करेमाणा । अन्नपि सुणह-अस्थि एत्थं इंदसम्मो नाम गिहवई ? ताहे भणति-अस्थि, ताहे सो सयमेव उवडिओ, जहा अहं, आनवेह, अस्थि तुभ ओरणओ अमुयकालंमि नहिल्लओ ? स आह-आमं अस्थि, सो एएन मारित्ता खइओ, अट्ठियाणि य से बदरीए दक्खिणे पासे उक्कुरुडियाए निहयाणि, गया, दिट्ठाणि, उक्किट्ठकलयलं करेंता आगया, ताहे भणंति-एयं बितिअं। अमुमेवार्थं प्रतिपादयन्नाह नियुक्तिकृत् Page #177 -------------------------------------------------------------------------- ________________ १७४ आवश्यक मूलसूत्रम्-१ नि. (४६५) तण छेयंगुलि वीरघोस महिसिंदु दसपलिअं। बिइइंदसम्म ऊरण बयरीए दाहिणुक्कुरुडे ।। वृ.अच्छन्दकः तृणं जग्राह, छेदः अङ्गुलीनां कृतः खल्विन्द्रेण, 'कम्मार वीरघोसत्ति' कर्मकरो वीरघोषः, तत्संबन्ध्यनेन ‘महिसिंदु दसपलियं' दशपलिकं करोटकं गृहीत्वा महिसेन्दु-वृक्षाधः स्थापितं, एकं तावदिदं, द्वितीयं-इन्द्रशर्मण ऊरणकोऽनेन भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अध दक्षिणोत्कुरुट इति । ततियं पुन अवच, अलाहि भणितेण, ते निबंधं करेंति, पच्छा भणति-वच्चह भन्जा से कहेहिइ, सा पुन तस्स चेव छिड्डाणि मग्गमाणी अच्छति, ताए सुयं-जहा सो विडंबिओत्ति, अंगुलीओ से छिनाओ, सा य तेन तद्दिवसं पिट्टिया, सा चिंतेतिनवरि एउ गामो, ताहे साहेमि, ते आगया पुच्छंति, सा भणइ-मा से नामं गेण्हइ, भगिनीए पती ममां नेच्छति, ते उक्किट्टि करेमाणा तं भणंति-एस पायो, एवं तस्स उड्डाहो जाओ, एस पावो, जहा न कोइ भिक्खंपि देइ, ताहे अप्पसागारियं आगओ भणइ-भगवं! तुब्मे अन्नत्थवि पुजिजह, अहं कहिं जामि?, ताहे अचियत्तोरगहोत्तिकाउं सामी निग्गओ । ततो वच्चमाणस्स अंतरा दो वाचालाओ-दाहिणा उत्तरा य, तासिं दोण्हवि अंतरा दो नईओ-सुवण्णवालुगा रुप्पवालगा य, ताहे सामी दक्खिण्णवाचालाओ सन्निवेसाओ उत्तरवाचालं वच्चइ, तत्थ सुवण्णवालुयाए नदीए पुलिणे कंटियाए तं वत्यं विलग्गं, सामी गतो, पुनोऽवि अवलोइअं, किं निमित्तं ?, केई भणंति-ममत्तीए, अवरे-किं थंडिल्ले पडिअंअथंडिल्लेत्ति, केई-सहसागारेणं, केई-वरं सिस्साणं सुलभं भविस्सइ ?, तं च तेन धिजाइएण गहिरं, तुण्णागस्स उवनीअं, सयसहस्समोल्लं जायं, एक्केकस्स पन्नासं सहस्साणि जायाणि । अमुमेवार्थमभिधित्सुराहनि. (४६६) तइ अमवचं भज्जा कहिही नाहं तओ पिउवयंसो।। दाहिणवायालसुवण्णावालु गाकंटए वत्थं ।। वृ-पदानि-तृतीयमवाच्यं भार्या कर्थयष्यति । ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रं, क्रियाऽध्याहारतोऽक्षरगमनिका स्वबुद्ध्या कार्येति । ताहे सामी वचइ उत्तरवाचालं, तत्थ अंतरा कनगखलं नाम आसमपयं, तत्थ दो पंथा-उज्जुगो वंको य, जो सो उज्जुओ सो कणगखलंमज्झेण वच्चइ, वंको परिहरंतो, सामी उज्जुगेण पहाविओ, तत्य गोवालेहि वारिओ, एत्य दिडिविसो सप्पो, मा एएण बच्चह, सामी जाणति-जहेसो भविओ संबुझिहिति, तओ गतो जक्खघरमंडवियाए पडिमं ठिओ। सो पुन को पुव्वभवे आसी ? खमगो, पारणए गओ वासिगभत्तस्स, तेन मंडुक्कलिया विराहिआ, खुड्डएण परिचोइओ, ताहे सो भणति-किं इमाओऽविमए मारिआओ लोयमारिआओ दरिसेइ, ताहे खुड्डएणनायं-वियाले आलोहिइत्ति, सो आवस्सए आलोएत्ता उवविट्ठो, खुडओ चिंतेइ-नूनं से विस्सरियं, ताहे सारिअं, रुट्ठो आहणामित्ति उद्धाइओ खुड्डगस्स, तत्थ थंभे आवडिओ मओ विसहियसामण्णो जोइसिएसु उववन्नो, ततो चुओ कणगखले पंचण्हं तावससयाणं कुलवइस्स तावसीए उदरे आयाओ, ताहे दारगो जाओ, तत्य से कोसिओत्ति नामं कयं, सो य अतीव तेन सभावेन चंडकोधो, तत्थ अन्नेऽवि अस्थि कोसिया, तस्स चंडकोसिओत्ति नामं कयं, सो कुलवती मओ, ततो य सो कुलवई जाओ, सो तत्थ वणसंडे मुच्छिओ, तेसिं तावसाण तानि फलानि न देइ, ते Page #178 -------------------------------------------------------------------------- ________________ उपोद्घातः - (नि.४६६] १७५ अलभंता गया दिसोदिसं, जोऽवि तत्थ गोवालादी एति तंपि हंतुं धाडेइ, तस्स अदूरे सेयंबियानाम नयरी, ततो रायपुत्तेहिं आगंतूणं विरहिए पडिनिवेसेण भग्गो विनासिओ य, तस्स गोवालएहिं कहियं, सो कंटियाणं गओ, ताओ छड्डत्ता परसुहत्थो गओ रोसेन धमधमंतो, कुमारेहिं दिलो एंतओ, तं दद्दूण पलाया, सोऽवि कुहाडहत्थो पहावेत्ता खड्डे आवडिऊण पडिओ, सो कुहाडो अभिमुहो ठिओ, तत्थ से चिरं दो भाए कयं, तत्थ मओ तंमि चेव वनसंडे दिट्ठीविसो सप्पो जाओ, तेन रोसेण लोभेण य तं रक्खइ वणसंडं, तओ ते तावसा सव्वे दवा, जे अदडगा ते नट्ठा, सो तिसंझं वणसंडं परियंचिऊणं जं सउणगमवि पासइ तं डहइ, ताहे सामी तेन दिहो, ततो आसुरुत्तो, ममं न याणसि ?, सूरं णिज्झाइत्ता पच्छा सामि पलोएइ, सो न डग्झइ जहा अन्ने, एवं दो तिन्नि वारा, ताहे गंतूण डसइ, डसित्ता अवक्कमइ-मा मे उवरि पडिहित्ति, तहवि न मरइ, एवं तिन्नि वारे, ताहे पलोएंतो अच्छति अमरिसेणं, तस्स भगवओ रूवं पेच्छंतस्स ताणि विसभरियाणि अच्छीणि विज्झाइयाणि सामिणो कतिसोम्मयाए, ताहे सामिणा भणिअं-उवसम भो चंडकोसिया !, ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं समुप्पन्न, ताहे तिक्खुत्तो आयाहिणपयाहिणं करेत्ता भत्तं पच्चक्खाइ मनसा, तित्थगरो जाणइ, ताहे सो बिले तुंडं छोढुं ठिओ, माऽहं रुट्ठो संतो लोग मारेहं, सामी तस्स अनुकंपाए अच्छइ, सामिं दटूण गोवा लवच्छवाला अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स पाहाणे खिवंति, न चलतित्ति अल्लीणो कठेहिं घट्टिओ, तहवि न फंदतित्ति तेंहिं लोगस्स सिटुं, तो लोगो आगंतूण सामिं वंदित्ता तंपि य सप्पं महेइ, अन्नाओ य घयविक्किणियाओ तं सप्पं मुखेति, फरुसिंति, सो पिवीलियाहिं गहिओ, तं वेयणं अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवन्नो । अमुमेवार्थमुपसंहरन्नाहनि. (४६७) उत्तरवाचालंतरवनसंडे चंडकोसिओ सप्पो । न डहे चिंता सरणं जोइस कोवा ऽहि जाओऽहं ।। वृ-उत्तरवाचालन्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽहमिति, अक्षरगमनिका स्वबुद्ध्या कायति ।। अनुक्तार्थं प्रतिपादयन्नाहनि. (४६८) उत्तरवायाला नागसेन खीरेण भोयणं दिव्वा । सेयवियाय पएसी पंचरहे निजरायाणो ।। वृ-गमनिका-उत्तरयाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्ब्यां प्रदेशी पञ्चरथैः नैयका राजानः-नैयका गोत्रतः, प्रदेशे निजा इत्यपरे । शेषो भावार्थः कथानकादवसेयः तच्चेदम्-तओ सामी उत्तरवाचालं गओ, तत्थ पक्खक्खमणपारणते अतिगओ, तत्थ नागसेनेन गिहवइणा खीरभोयणेन पडिलाभिओ, पंच दिव्वाणि पाउब्भूयाणि, ततो सेयबियं गओ, तत्थ पदेसी राया समणोवासओ भगवओ महिमं करेइ, तओ भगवं सुरभिपुरं वच्चइ, तत्थंतराए नेजगा रायाणो पंचहिं रथेहिं एन्ति पएसिरण्णो पासे, तेहिं तत्थ सामी वंदिओ पूइओ य, ततो सामी सुरभिपुरं गओ, तत्थ गंगा उत्तरियव्वा, तत्थ सिद्धजत्तो नाम नाविओ, खेमल्लो नाम सउणजाणओ, तत्थ य नावाए लोगो विलग्गइ, कोसिएण महासउणेण वासियं, कोसिओ नाम उलूको, ततो खेमिलेण भणियं-जारिसं सउणेण भणियं तारिसं अम्हेहिं मारणतियं पावियव्वं, Page #179 -------------------------------------------------------------------------- ________________ १७६ आवश्यक मूलसूत्रम् -१. किं पुन ? इमस्स महरिसिस्स पभावेन मुच्चिहामे, सा य नावा पहाविया, सुदाढेण य नागकुमारराइणा दिह्रो भयवं नावाए ठिओ, तस्स कोवो जाओ, सो य किर जो सो सीहो वासुदेवत्तणे मारिओ सो संसारं भमिऊण सुदाढो नागो जाओ, सो संवट्टगवायं विउव्वेत्ता नावं ओबोलेउं इच्छइ । इओ य कंबलसंबलाणं आसनं चलियं, का पुन कंबलसंबलाण उप्पत्ती ?--महुराए नगरीए जिणदासो वाणियओ सहो, सोमदासो साविया, दोऽवि अभिगयाणि परिमाणकडाणि, तेहिं चउप्पयस्स पच्चक्खायं, ततो दिवसदेवसिअंगोरसं गिण्हंति, तत्थ य आभीरी गोरसं गहाय आगया, सा ताए सावियाए भण्णइ-मा तुमं अन्नत्य भमाहि, जत्तिअं आनेसि तत्तिअं गेण्हामि, एवं तासिं संगयं जायं, इमावि गंधपुडियाइ देइ, इमावि कूइगादि दुद्धं दहियं वा देइ, एवं तासिं सोहियं जाय। __ अन्नया तासिं गोवाणं विवाहो जाओ, ताहे ताणि निमंति, ताणि भणन्ति-अम्हे चाउलाणि न तरामो गंतुं, जंतस्थ उवउज्जति भोयणे कडुगभंडादी वत्थाणि आभरणाणि धूवपुष्फगंधमल्लादि वधूवरस्स तं तेहिं दिन्नं, तेहिं अतीव सोभावियं, लोगेन य सलाहियाणि, तेहिं तुडेहिं दो तिवरिसा गोणपोतलया हडसरीरा उवट्ठिया कंबलसंबलत्ति नामेणं, तानि नेच्छंति, तानि नेच्छंति, बला बंधिउं गयाणि, ताहे तेन सावएन चिंतिय-जइ मुचिहिंति ताहे लोगो वाहेहित्ति, ता एत्थ चेव अच्छंतु, फासुगचारी किणिऊणं दिज्जइ, एवं पोसिजेति, सोऽवि सावओ अट्ठमीचउद्दसीसु उववासं करेइ पोत्थयं च वाएइ, तेऽवि तं सोऊण भद्दया जाया सण्णिणो य, जद्दिवसं सावगो न जेमेइ तद्दिवसं तेऽवि न जेमंति, तस्स सावगस्स भावो जाओ-जहा इमे भविया उवसंता, अब्भहिओ य नेहो जाओ, ते रुवस्सिणो, तस्स य सावगस्स मित्तो, तत्थ भंडीरमणजत्ता, तारिसा नत्थि अन्नस्स बइल्ला, ताहे तेन ते भंडीए जोएता नीआ अनापुच्छाए, तत्य अन्नेण अन्नेणवि समं धावं कारिया, ताहे ते छिन्ना, तेन ते आनेउं बद्धा, न चरंति नय पाणियं पिबंति, जाहे सबहा सव्वहा नेच्छंति ताहे सो सावओ तेसिं भत्तं पञ्चक्खाइ, नमुक्कारं च देइ, ते कालगया नागकुमारेसु उववन्ना, ओहिं पउंजंति, जाव पेच्छंति तित्थगरस्स उवसग कीरमाणं, ताहे तेहिं चितियं-अलाहि ता अन्नेणं, सामि मोएमो, आगया, एगेन नावा गहिया एगो सुदाढेण समं जुज्झइ, सो महिड्डिगो, तस्स पुन चवण्कालो, इमे य अहुणोववण्णया, सं तेहिं पराइओ, ताहे ते नागकुमारा तित्थगरस्स महिमं करेंति सत्तं रूवं च गायंति, एवं लोगोऽवि ततो सामी उत्तिण्णो, तत्थ देवेहिं सुरहिगंधोदयवासं पुप्फवासं च वुटुं, तेऽवि पडिगया । अमुमेवार्थमुपसंहरनाहनि. (४६९) सुरहिपुर सिद्धजत्तो गंगा कोसिअ विऊय खेमिलओ । नाग सुदाढे सीहे कंबलसबला य जिनमहिमा ।। नि. (४७०) महुराए जिनदासो आहीर विवाह गोण उववासे । भंडीर मित्त अवच्चे भत्ते नागोहि आगमनं ॥ नि. (४७१) वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं । मिच्छादिट्टि परद्धं कंबलसबला समुत्तारे ॥ दृ- पदानि-सुरभिपुरं सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेमिलकः नागः सुदंष्ट्रः सिंहः ___ Page #180 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. ४७१] १७७ कम्बलसबलौ च जिनमहिमा, मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागौ अवधिः आगमनं वीरवरस्य भगवतः नावमारूढस्य कृतवान् उपसर्ग मिध्याध्ष्टिः 'परद्धं' विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ । अक्षरगमनिका स्वबुद्ध्या कार्या । ततो भगवं दगतीराए इरियावहियं पडिक्कइ, पत्थिओ ततो, नदीपुलिणे भगवओ पादेसु लवणाणि दीसंति महुसित्यचिक्खल्ले, तत्थ पूसो नाम सामुद्दिओ, सो ताणि पासिऊण चिंतेइ - एस चक्कवट्टी गतो एयागी, वच्चामि णं वागरेमि, तो भम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्तणे, सामीऽवि थूणागस्स सण्णिवेसस्स बाहिं पडिमंठिओ, तत्थ सो सामि पिच्छिऊण चिंतेइ - अहो मए पलालं अहिजिअं, एएहिं लक्खणेहिं जुत्तं, एएण समणेण न होउं । इओ य सक्को देवराया ओहिणा पलोएइ कहिं अज सामी ?, ताहे सामि पेच्छइ, तं च पूसं, आगओ सामि वन्दित्ता भणति भो पूस ! तुमं लक्खणं न याणसि, एसो अपरिमिअलक्खणणे, ताहे वण्णे लक्खणं अभितरगं - गोखीरगोरं रुहिरं पसत्थं, सत्थं न होइ अलिअं, एस धम्मवरचाउरंतचक्कवट्टी देविंदनरिंदपूइओ भवियजनकुमुयानंदकारओ भविस्सइ, ततो सामी रायगिहं गओ, तत्थ नालंदाए बाहिरियाए तंतुवागसालाए एगदेसंमि अहापडिरूवं उग्गहं अनुन्नवेत्ता पढमं मासखमण उवसंपजित्ता णं विहरइ । तेणं कालेणं तेणं समएणं मंखली नाम मंखो, तस्स भद्दा भारिया गुव्विणी सरवणे नाम सण्णिवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ, गोण्ण नामं कयं गोसालोत्ति, संवड्डिओ, मंखसिप्पं अहिजिओ, चित्तफलयं करेइ; एक्कलओ विहरंतओ रायगिहे तंतुवायसालाए ठिओ, जत्थ सामी ठिओ, तत्थ वासावासं उवागओ | भगवं मासखमणपारणए अभितरियाए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ, पंच दिव्वाणि, पाउब्भूयाणि, गोसालो सुणेत्ता आगओ, पंच दिव्वाणि पासिऊण भणति भगवं ! तुझं अहं सीसोत्ति, सामी तुसिणीओ निग्गओ, वितिअमासखमणं ठिओ, वितिए आनंदस्स घरे खज्जगविहीए ततिए सुगंदस्स घरे सव्वकामगुणिएणं, ततो चउत्थं मासखमण उवसंपजित्ता णं विहरइ । अभिहितार्थोपसंग्रहायेदमाह नि. (४७२) थूणाएँ बहिं पूसो लक्खणमब्धंतरं च देविंदो । रायगिहि तंतुसाला मासक्खमणं च गोसालो || नि. (४७३) मंखलि मंख सुभद्दा सरवण गोबहुलमेव गोसालो । विजयानंदसुनंदे भोअण खजे अ कामगुणे ॥ वृ- पदानि - स्थूणायां बहिः पुष्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे तन्तुलयकशाला मासक्षपणं च गोशालः मङ्खली मङ्खः सुभद्रा शरवणं गोबहुल एव गोशालो विजय आनन्दः सुनन्दः भोजनं खाद्यानि च कामगुणं । शरवणं - गोशालोत्पत्तिस्थानं । शेषाऽक्षरगमनिका स्वधिया कार्या । गोसालो कत्तियदिवस पुणिमाए पुच्छइ-किमहं अज भत्तं लभिस्सामि ?, सिद्धत्थेण भणियंकोद्दवकूरं अंबिलेण कूडरूवगं च दक्खिणं, सो नयरिं सव्वादरेण पहिंडिओ, जहा भंडीसुणए, न कहिंचिवि संभाइयं, ताहे अवरण्हे एक्केणं कम्मकरेण अंबिलेण कूरो दिन्नो, ताहे जिमिओ, एगो रूवगो दिन्नो, रूवगो परिक्खाविओ जाव कूडओ, ताहे भणति जेण जहा भवियव्वं न 24 12 Page #181 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ तं भवति अन्नहा, लज्जिओ आगतो । तओ भगवं चउत्थमासखमणपारणए नालिंदाओ निग्गओ, कोल्लाकसन्निकेसं गओ, तत्थ बहुलो माहणो माहणे भोयावेति घयमहुसंजुत्तेणं परमन्नेणं, ता तेन सामी पडिलाभिओ, तत्थ पंच दिव्वाणि । १७८ गोसालोऽवि तंतुसवागसालाए सामि अपिच्छमाणो रायगिहं सब्यंतरबाहिरिअं गवेसति, जाहे न पेच्छइ ताहे नियगोवरगरणं धीयारणं दाउं सउत्तरोडं मुंडं काउं गतो कोल्लागं, तत्थ भगवतो मिलिओ, तओ भगवं गोसालेण समं सुवण्णखलगं वच्चइ, एत्यंतरा गोवा गावीहिंतो खीरं गहाय महल्लिए थालीए नवएहिं तंदुलेहिं पायसं उवक्खडेंति, ततो गोसालो भणति - एह भगवं ! एत्थ भुंजामो, सिद्धत्थे भणति - एस निम्माणं चेव न वच्चइ, एस भज्जिहिति उल्लहिज्जंती, ताहे सो असद्दहंतो ते गोवे भणति-एस देवज्जगो तीताणागतजाणओ भणति एस थाली भजिहिति, तो पत्तेण सारक्खह, ताहे पयत्तं करेंति - वंसविदलेहिं सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुल्लं आसाइयं सो तत्थ पजिमिओ, तेन न लद्धं, ताहे सुतरं नियतिं गेण्हइ । अमुमेवार्थं कथानकोक्तमुपसंजिहीर्षुराह नि. (४७४) कुल्लाग बहुल पायस दिव्वा गोसाल दट्टु पव्वज्जा । बाहिं सुवणखलए पायसथाली नियइगहणं ॥ वृ- पदानि - कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेर्ग्रहणं च । पदार्थ उक्त एव । नि. (४७५) भगा नंदोवनंद उवनंद तेय पञ्चद्धे । चंपा दुमासखमणे वासावासं मुनी खमइ ॥ वृ- पदानि - ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावासं मुनिः क्षपयतीति । अस्याः पदार्थः कथानकादवसेयः, तच्छेदम्- ततो सामी बंभणगामं गतो, तत्थ नंदो उवनंदोय भायरो, गामस्स दो पाडगा, एक्को नन्दस्स बितिओ उवनंदस्स, ततो सामी नंदस्स पाडगं पविट्ठो नंदघरं च तत्य दोसीणेणं पडिलाभिओ नंदेन गोसालो उवनंदस्स, तेन उवनंदेण संदिट्ठ- देहि भिक्खं, तत्थ न ताव वेला, ताहे सी अलकूरो नीणिओ, सो तं नेच्छइ, पच्छा सा तेवि भण्णति-दासी ! एयस्स उवरि छुभसुत्ति, तीए छूढो, अपत्तिएण भणति - जइ मज्झ धम्मायरिअस्स अत्थि तवो तेए वा एयस्स घरं डज्झउ, तत्य अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउत्ति तेन तं दहुं घरं । ततो सामी चंपं गओ, तत्थ वासावासं दाइ, तत्थ दोमासिएण खमणेण खमइ, विचित्तं च तवोकम्मं, ठाणादीए पडिमं ठाइ, ठाणुक्कुडुगो एवमादीनि करेइ, एस ततिओ वासारत्तो । नि. (४७६) कालाऍ सुणगारे सीहो विजुमई गोट्ठिदासी य । खंदो दंतिलियाए पत्तालग सुण्णगारंभि || वृ- पदानि - कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी च स्कन्दः दन्तिलिकया पात्रालके शून्यागारे । अक्षरगमनिका क्रियाऽध्याहारतः स्वधिया कार्या । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो चरिमं दोमासियपारणयं वाहिं पारेत्ता कालायं नाम सन्निवेसं गओ गोसालेण समं, तत्थ भगवं सुण्णघरे पडिमं ठिओ, गोसालोऽवि तस्स दारपहे ठिओ, तत्थ सीहो नाम Page #182 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ४७६ ] १७९ गामउडत्तो विजुमईए गोट्ठीदासीए समं तं चेव सुण्णघरं पविट्टो, तत्थ तेन भण्णइ - जइ इत्थ समणो वा माहणो वा पहिको वा कोइ ठिओ सो साहइ जा अन्नत्थ वचामो, सामी तुहिक्कओ अच्छइ, गोसालोऽवि तुहिक्कओ, ताणि अच्छित्ता निग्गयाणि, गोसालेन सा महिला छिक्का सा भणति - एस एत्थ कोइ, तेन अभिगंतूण पिट्टिओ, एस धूत्तो अनायारं करेंताणि पेच्छंतो अच्छइ, ताहे सामिं भणइ-अहं एक्विल्लओ पिट्टिज्जामि, तुब्भे न वारेह, सिद्धत्थो भगइ - कीस सीलं न रक्खसि ?, किं अम्हेऽवि आहण्णामो ?, कीस वा अंतो न अच्छसि ता दारे ठिओ। ततो निम्मतूण सामी पत्तकालयं गओ, तत्थवि तहेव सुण्णघरे ठिओ, गोसालो तेन भएणं अंतो ठिओ, तत्थ खंदओ नाम गामउडपुत्तो अप्पिणिच्चियादासीए दत्तिलियाए समं महिलाए तो तमेव सुण्णघरं गओ, तेऽवि तहेव पुच्छंति, तहेव तुहिक्का अच्छंति, जाहे तानि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामिं खिंसइ - अम्हे हम्मामी, तुब्मे न वारेह, किं अम्हे तुम्हे ओलग्गामी ?, ताहे सिद्धत्थो भणति-तुमं अप्पदोसेण हम्मसि, कीस तुंडं न रक्खेसि ? - नि. (४७७) मुनिचंद कुमाराए कूवणय चंपरमणिज्जउज्जाणे । चोराय चारि अगडे सोमजयंती उवसमेइ ॥ वृ- पदानि मुनिचन्द्रः कुमारायां कूपनयः चम्परमणीयोद्याने चौरायां चारिकोऽगडे सोमा जयन्ती उपशामयतः । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो भगवं कुमारायं नाम सन्निवेसं गओ, तत्थ चम्परमणिज्जे उज्जाणे भगवं पडिमं ठिओ । इओ य पासावचिजो मुनिचंदो नाम थेरो बहुस्सु बहुसीसपरिवारो तंमि सन्निवेसे कूवणयस्स कुंभगारस्स सालाए ठिओ, सो य जिनकप्पपडिमं करेइ सीसं गच्छे ठवेत्ता, सो य सत्तभावणाए अप्पाणं भावेति, तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलहा पंचहा वुत्ता, जिनकप्पं पडिवज्जओ ! एआओ भावनाओ, ते पुन सत्तभावनाए भावेतिं, सा पुन “पढमा उवस्सयंमि, बितिया बाहिं ततिय चउक्कंमि । सुण्णघरंमि थउत्थी, तह पंचमिआ मसाणंमि ।।" सो बितियाए भाइ । गोसालो सामिं भणइ एस देसकालो हिंडामो, सिद्धत्यो भणइ - अज अम्ह अन्तरं, पच्छा सो हिंडतो ते पासावच्चिज्जो पासति, भणति य के तुब्भे ?, ते भांतिअम्हे समणा निग्गंथा, सो भणति - अहो निग्गंथा, इमो भे एत्तिओ गंथो, कहिं तुम्मे निग्गंथा?, सो अप्पणो आयरियं वण्णेइ-एरिसो महाया, तुब्मे एत्थ के ?, ताहे तेहिं भण्णइ-जारिस तुमं तारिसी धम्मायरिओऽवि ते सयंगहीयलिंगो, ताहे सो रुट्ठो-अम्ह धम्मायरियं सवहत्ति जइ मम धम्मायरियस्स अत्थि तवो ताहे तुमं पडिस्सओ इज्झउ, ते भणंति- तुम्हाणं भणिएण अम्हे न डज्झामो, ताहे तो गतो साहइ सामिस्स-अज्ज मए सारंभा सपरिग्गहा समणा दिट्ठा, तं सव्वं साहइ, ताहे सिद्धत्थेण भणियं ते पासावञ्चिज्जा साहवो, न ते इज्झंति, ताहे रत्ती जाया, ते मुनिचंदा आयरिया बाहिं उवस्सगस्स पडिमं ठिआ, सो कूवणओ तद्दिवसं सेणीए भत्ते पाऊण वियाले एइ मत्तेल्लओ, जाव पासेंइ ते मुनिचंदे आयरिए, सो चिंतेइ एस चोरोत्ति, तेन Page #183 -------------------------------------------------------------------------- ________________ १८० आवश्यक मूलसूत्रम्-१ते गलए गहीया, ते निरुम्सासा कया, न य झाणाओ कंपिआ, ओहिणाणं उप्पन्न आउं च निट्ठिअं, देवलोअं गया, तत्थ अहासन्निहिएहि वाणमंतरेहिं देवेहि महिमा कया, ताहे गोसालो वाहिं ठिओ पेच्छइ, देवे उव्व ते निव्वयंते अ, सो जाणइ-एस डज्झइ सो तेसिं उवस्सगो, साहेइ सामिस्स, एस तेसिं पडिनीयाणं उवस्सओ डज्झइ, सिद्धत्यो भणइ-न तेसिं उवस्सओ इज्झइ, तेसिं आयरियाणं ओहिनाणं उप्पन्नं, आउयं च निट्ठियं, देवलोगं गया, तत्थ अहासन्नि-हिएहिं वाणमंतरेहिं देवेहि महिमा कया, ताहे गोसालो बाहिठिओ पिच्छइ, ताहे गओ तं पदेसं, जाव देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोदगवासं पुष्फवासं च दह्ण अमहियं हरिसो जाओ, ते साहुणो उट्ठवेइ-अरे तुब्मे न याणह, एरिसगा चेव बोडिया हिंडए, उद्वेह, आयरियं कालगयंपि न याणह ?, सुवह रत्तिं सव्वं, ताहे ते जाणंतिसच्चिल्लओ पिसाओ, रत्तिपि हिंडइ, ताहे तेऽवि तस्स सद्देण उडिआ, गया आयरियस्स सगासं, जाव पेच्छंति-कालगयं, ताहे ते अद्धिति करेइ-अम्हेहिं न णाया आयरिया कालं करेंता, सोऽवि चमढेत्ता गओ । ततो भगवं चोरागं सन्निवेसं गओ, तत्थ चारियत्तिकाऊणं उडुंबालगा अगडे पक्खिविजंति, पुणो य उत्तारिजंति, तत्थ पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे उप्पलस्स भगिणीओ पासावचिजाओ जाहे न तरंति संजमं काउं ताहे परिवाइयत्तं करेंति, ताहिं सुयं-एरिसा केऽवि दो जणा उडुबालएहिं पक्खिविजंति, ताओ पुणं जाणंतिजहा चरिमतित्थगरो पव्वइओ, ताहे गयाओ, जाव पेच्छंति, ताहिं मोइओ, ते उज्झसिआ अहो विनस्सिउकामेति, तेहिं भएण खमाविया महिया य 1नि. (४७८) पिट्ठीचंपा वासं तत्थ चउम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिद्दथेरा य गोसालो ॥ वृ-ततो भगवं पिट्टीचंपं गओ, तत्थ चउत्थं वासारतं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विचितं पडिमादीहिं करेइ, ततो बाहिं पारित्ता कयंगलं गओ, तत्थ दरिद्दथेरा नाम पासंडत्था समहिला सारंभा सपरिग्गहा, ताण वाडगस्स मज्झे देवउलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसि सीयं पडति, ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्य गोसालो भणति-एरिसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य, सव्वाणि य एगट्ठाणि गायति वायंति य, ताहे सो तेहिं णिच्छूढो, सो तहिं माहमासे तेन सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अनुकंपंतेहिं पुणोऽवि आणिओ, पुणोऽवि भणति, पुणोऽवि नीनिओ, एवं तिन्नि वारा निच्छूढो अतिनिओ य, ततो भणइ-जइ अम्हे फुडं भणामो तो निच्छुभामो, तत्थऽन्नेहिं भण्णइ-एस देवजयस्स कोऽवि पट्ठिआवाहो छत्तधारो वा आसी तो तुण्हिक्काणि अच्छह, सव्वाउज्जाणि य खडखडावेह जहा से सद्दो न सुव्दति,नि. (४७९) सावत्थी सिरिभद्दा निंदू पिउदत्त पयस सिवदत्तो। दारगणी नखवालो हलिद्द पडिमाऽगणी पहिआ । वृततो सामी सावत्थि गओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुब्भे अतीह ?, सिद्धत्थो भणति-अज्ज अहं अंतरं, सो भणति-अज्ज अहं किं लभिहामि आहारं?, ताहे सिद्धत्थो भणइ-तुमे अज्ज माणुसमंसं खाइअव्वंति, सो भणति-तं अज्ज जेमेमि जत्थ Page #184 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४७९] १८१ मंससंभवो नत्थि, किमंग पुन मानुसमंसं ?, सो पहिंडिओ । तत्थ य सावत्थीए नयरीए पिउदत्तो नाम गाहावई, तस्स सिरिभद्दा नाम भारिओ, सा य निंदू, निंदू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्तिअं पुच्छइ-किहवि मम पुत्तभंडं जीविजा ?, सो भणति-जो सुतवस्सी तस्स तं गब्मं सुसोधितं रंधिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अन्नओ हुत्तं दारं करेज्जासि, मा सो जाणित्ता डहिहित्ति, एवं ते घिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडतो तं घरं पविठ्ठो, तस्स सो पायसो महुघयसंजुत्तो दिन्नो, तेन चिंतिअं एत्थ मंसं कओ भविस्सइत्ति ? ताहे तुडेण भुत्तं, गंतुं भणति-चिरं ते नेमित्तियत्तणं करेंतस्स अजंसि णवरि फिडिओ, सिद्धत्यो भणइ-न विसंवयति, जइ न पत्तियसि वमाहि, वमियं दिट्ठा नक्खा विकूइए अवयवा थ, ताहे रुट्ठो तं घरं मग्गइ, तेहिवि तं बारं ओहाडियं, तं तेन न जाणति, आहाडिओ करेइ, जाहे न लभइ ताहे भणति-जइ मम धम्मायरियस्स तवतेओ अस्थि तओ डन्झउ, ताहे सव्वा दड्डा बाहिरिआ । ताहे सामी हलिहुगो नाम गामो तं गओ, तत्थ महप्पमाणो हलिहुगरुक्खो, तत्थ सावस्थीओ नगरीओ निग्गच्छंतो पविसंतो य तत्थ वसइ जनवओ सस्थनिवेसो, सामी तत्थ पडिमं ठिओ, तेहिं सत्येहिं रत्तिं सीयकालए अग्गी जालिओ, ते वड्डे पभाए उवेत्ता गया, सो अग्गी तेहिं न विज्झविओ, सो डहंतो सामिस्स पास गओ, सो सामी परितावेइ, गोसालो भणति-भगवं! नासह, एस अग्गी इह, सामिस्स पाया दड्डा, गोसालो नट्ठोनि. (४८०) तत्तो य नंगलाए डिंभ मुनी अच्छिकवणं चेव । आवत्ते मुहतासे मुनिओत्ति अ बाहि बलदेवो ।। कृ-ततो सामी नंगला नाम गामो, तत्थ गतो, सामी वासुदेवधरे पडिमं ठिओ तत्थ गोसालोऽवि ठिओ, तत्थ य चेडरूवाणि खेलंति, सोऽवि कंदप्पिओ ताणि चेडरूवाणि अच्छीणि कहिऊण बीहावेइ, ताहे ताणि धावंताणि पडंति, जाणूणि य फोडिजंति, अप्पेगइयाणं खुंखुणगा भञ्जति, पच्छा तेसिं अम्मापियरो आगंतूण तं पिट्टति, पच्छा भणंति-देवजगस्स एसो दासो नूनं न ठाति ठाणे, अन्ने वारेंति-अलाहि, देवजयस्स खमियव्वं । पच्छा सो भणति–अहं हम्मामि, तुब्भे न वारेह, सिद्धत्थो भणति-न ठासि तुम एकलो अवस्स पिट्टिजसि, ततो सामी आवत्तानाम गामो तत्थ गतो, तत्थवि सामी पडिमं ठिओ बलदेवघरे, तत्थ मुहमक्कडिआहिं भेसवेइ, पिट्टेतिवि, ततो ताणि चेडरूवाणि स्वंताणि अम्मापिऊणं साहंति, तेहिं गंतूण घेच्छिओ, मुनिओत्तिकाउं मुक्को, मुनिओ-पिसाओ, भणंति य-किं एएण हएणं ?, एयं से सामि हणामो जो एयं न वारेइ, ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उद्विआ, तत्तो तानि य पायपडियाणि सामि खातिनि. (४८१) चोरा मंडव भोज़ गोसालो बहण तेय झामणया । ___मेहो य कालहत्थी कलंबुयाए उ उयसग्गा ।। वृ ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोट्ठिअभत्तं रज्झइ पञ्चति य, तत्थ य भगवं पडिम ठिओ, गोसालो भणति-अज्ज एत्थ चरियव्वं, सिद्धत्थो भणइ-अज्ज अम्हे अच्छामो, सोऽवि तत्थ पिउडुक्कुडियाए पलोएइ-किं देसकालो न वत्ति, तत्थ य चोरभयं, ताहे ते जाणंति Page #185 -------------------------------------------------------------------------- ________________ १८२ आवश्यक मूलसूत्रम्-१. एस पुणो पुणो पलोएइ, मन्ने-एस चारिओ होज्जत्ति, ताहे सो घेत्तूण निसटुं हम्मइ, सामी पच्छन्ने अच्छइ, ताहे गोसालो भणति-मम धम्मायरियस्स जइ तवो अस्थि तो एस मंडवो डन्झउ, डटो । ततो सामी कलंबुगा नाम सण्णिवेसो तत्थ गओ, तत्य पचंतिआ दो भायरो-मेहो कालहत्थी य, सो कालहत्थी चोरेहिं समं उद्धाइओ, इमे य पुव्वे अग्गे पेच्छइ, ते भणति-के तुझे?, सामी तुसिीणीओ अच्छइ, ते तत्थ हम्मंति, न य साहंति, तेन ते बंधिऊण महल्लस्स भाउअस्स पेसिआ, तेन जं भगवं दिट्ठो तं उद्वित्ता पूइओ खामिओ य, तेन कुंडग्गामे सामी दिट्ठपुचोनि. (४८२) लाढेसु य उवसग्गा धोरा पुण्णाकलसा य दो तेना । वजहया सक्केणं भद्दिअ वासासु चउमासं ॥ ततो सामी चिंतेइ-बहुं कम्मं निजरेयव्वं, लाढाविसयं वच्चामि, ते अणारिया, तत्थ निजरेमि, तत्य भगवं अच्छारियादिद्रुतं हियए करेइ । ततो पविट्ठो लाढाविसयं कम्मनिज्जरातुरिओ, तत्थ हीलननिंदणाहिं बहुं कम्मं निजरेइ, पच्छा ततो णीइ । तत्थ पुण्णकलसो नाम अनारियग्गामो, तत्यंतरा दो तेणा लाढाविसयं पविसिउकामा, अवसउणो एयस्स वहाए भवउत्तिक? असिं कहिऊण सीसं छिंदामत्ति पहाविआ, सक्केण ओहिणा आभोइत्ता दोऽवि वजेण हया । एवं विहरंता भद्दिलनयरिं पत्ता, तत्थ पंचमो वासारत्तो, तत्थ चाउम्मासियखमणेणं अच्छति, विचित्तं च तवोकम्मं ठाणादीहिं। नि. (४८३) कालिसमागम भोयणं मंखलि दहिकूर भगवओ पडिमा । जंबूसंडे गोट्ठी य भोयणं भगवओ पडिमा ॥ वृ-ततो बाहिं पारेत्ता विहरंतो गओ, कयलिसमगमो नाम गामो, तत्थ सरयकाले अच्छारियभत्ताणि दहिकूरेण निसटुं दिजंति, तत्थ गोसालो भणति-वच्चामो, सिद्धत्थो भणतिअम्ह अंतरं,सो तहिं गओ, भुंजइ दहिकूरं सो,बहिफोडोन चेव धाइ, तेहिं भणियं-वहुं भायणं करंबेह, करंबियं, पच्छा न नित्यरइ, ताहे से उवरि छुढं, ताहे उक्किलंतो गच्छद । ततो भगवं जंबूसंडं नाम गामं गओ, तत्थवि अच्छारियाभत्तं तहेव नवरं तत्थ खीरकूरे, तेहिवि तहेव धरिसिओ जिमिओ अनि. (४८४) तंबाए नंदिसेनो पडिमा आरक्खि वहण भय डहणं । कूविय चारिय मोक्खे विजय पगब्मा य पत्ते ।। वृ- ततो भगवं तंबायं णाय गाम एइ, तत्थ नंदिसेणा नाम थेरा बहुस्सुआ बहुपरिवारा पासावच्चिजा, तेऽवि जिणकप्पस्स परिकम्मं करेति, इमोऽवि बाहिं पडिमं ठिओ, गोसालो अतिगओ, तहेव पुच्छइ, खिंसति य, ते आयरिआ तद्दिवसं चउक्के पडिमं ठायंति, पच्छा तहिं आरक्खियपुत्तेण चोरोत्तिकाउं भल्लएण आहओ, ओहिनाणं, सेसं जहा मुनिचंदस्स, जाव गोसालो बोहेत्ता आगतो । ततो सामी कूपिनाम सण्णिवेसं गओ, तत्थ तेहिं चारियत्तिकाउं घिप्पंति बझंति पिट्टिजंति य । तत्थ लोगसमुल्लावो-अहो देवजओ स्वेण जोव्वणेण य अप्पतिमो चारिउत्तिकाउं गहिओ । तत्थ विजया पगब्भा य दोन्नि पासंतेवासिणीओ परिव्वाइयाओ लोयस्स मूले सोऊण-तित्थकरो पव्वइमो, वच्चामो ता पलोएमो, को जाणति ? होज्जा, ताहे Page #186 -------------------------------------------------------------------------- ________________ १८३ उपोद्घातः - [नि.४८४] ताहिं मोइओ-दुरप्पा ! न याणह चरमतित्थकरं सिद्धत्थरायपुत्तं, अज्ज भे सक्को उवालभहिइ, ताहे मुक्को खामिओ य । 'पत्तेयं' ति पिहपीहीभूता सामी गोसालो य, कहं पुन ?, तेसिं वचंताणं दो पंथा, ताहे गोसालो भणति-अहं तुभेहिं समं न वच्चामि, तुडभे ममं हम्ममाणं न वारेह, अविय-तुब्भेहिं समं बहूवसंग्गं, अन्नं च-अहं चेव पढमे हम्मामि, तओ एक्कालओ विहरामि, सिद्धत्थो भणति-तुमं जाणसि । ताहे सामी वेसालीमुहोपयाओ, इमो य भगवओ फिडिओ अन्नओ पट्टिओ, अंतरा य छिन्नद्धाणं, तत्थ चोरो रुक्खविलग्गो ओलोएति, तेन दिट्ठो, भणति-एको नग्गओ समणओ एइ, ते य भणंति-एसो न य वीहेइ नत्थि हरियव्वंति, अज्ज से नस्थि फेडओ, जं अम्हे परिभवतिनि. (४८५) तेनेहि पहे गहिओ गोसालो माउलोत्ति वाहणया । भगवं वेसालीए कम्मार घनेन देविंदो ॥ वृ-आगओ पंचहिवि सएहिं वाहिओ माउलत्तिकाऊणं, पच्छा चिंतेइ-वरं सामिणा समं, अविय-कोइ मोएइ सामि, तस्स निस्साए मोयणं भवइ, ताहे सामि मग्गिउमारद्धो । सामीवि वेसालिंगओ, तत्थ कम्मकरसालाए अनुण्णवेत्ता पडिमं ठिओ, सा साहारणा, जे साहीणा तत्थ ते अनुन्नविआ । अन्नदा तत्गो कम्मकरो छम्मासपडिलग्गओ आढत्तो सोहणतिहिकरणे, आउहाणि गहाय आगओ, सामि च पासइ, अमंगलंति सामिं आहणामित्ति पहाविओ धनं उग्गिरिसणं, सक्केण य ओही पउत्तो, जाव पेच्छइ, तहेव निमिसंतरेण आगओ, तस्सेव उवरिं सो घनो साहिओ, तह चेव मओ, सक्कोऽवि वंदित्ता गओनि. (४८६) गामाग बिहेलग जक्ख तावसी उवसमावसान थुई। - छद्रेण सालिसीसे विसुज्झमाणस्स लोगोही ॥ पृ-ततो सामी गामायं नाम सण्णिवेसं गओ, तत्थुजाणे बिहेलए बिभेलयजस्खो नाम, सो भगवओ पडिमं ठियस्स महिमं करेइ । ततो भगवं सालिसीसयं नाम गामो तहिं गतो, तत्थुजाणे पडिमं ठिओ माहमासो य वट्टइ, तत्थ कडपूयणा नाम वाणमंतरी सामि दद्रूण तेयं असहमाणी पच्छा तावसीरूवं विउव्वित्ता बक्कलनियत्था जडाभारेण य सव्वं सरीरं पाणिएण ओलेत्ता देहमि उवरिं सामिस्स ठाउं धुणति वातं च विउव्वइ, जइ अन्नो होन्तो तो फुट्टो होन्तो, तं तिव्वं वेअणं अहियासितस्स भगवओ ओही विअसिउव्व लोगं पासिउमारद्धो, सेसं कालं गब्भाओ आढवेत्ता जाव सालिसीसं ताव एक्कारस अंगा सुरलोयप्पमाणमेत्तो य ओही, जावतियं देवलोएसु पेच्छिताइओ । साऽवि वंतरी पराजिआ, पच्छा सा उवसंता पूअं करेइनि. (४८७) पुनरवि भद्दिअनगरे तवं विचित्त च छट्ठवासंमि | ____ मगहाए निरुवसग्गं मुनि उउबद्धंमि विहरित्था ॥ वृ-ततो भगवं भद्दियं नाम नगरिं गतो, तत्थ छटुं वासं उवागओ, तत्थ वरिसारते गोसालेण समं समागमो, छट्टे मासे गोसालो मिलिओभगवओ। तत्थ चउमासखमणं विचित्ते य अभिग्गहे कुणइ भगवं ठाणादीहिं, बाहिं पारेत्ता ततो पच्छा मगहा विसए विहरइ निरुवसग्गं अट्ठ उडुबद्धिए मासे, विहरिऊणं नि. (४८८) आलभिआए वासं कुंडागे तह देउले पराहुत्तो । Page #187 -------------------------------------------------------------------------- ________________ १८४ आवश्यक मूलसूत्रम्-१मद्दण देउलसारिअ मुहमूले दोसुवि मुनित्ति ।। वृ- आलंभिअं नयरिं एइ, तत्थ सत्तमं वासं उवागओ, चउमासखमणेणं तवो, बाहिं पारेत्ता कुंडागं नाम सन्निवेसं तत्थ एति । तत्थ वासुदेवघरे सामी पडिमं ठिओ कोणे, गोसालोऽवि वासुदेवपडिमाए अहिट्ठाणं मुहे काऊण ठिओ, सो य से पडिचारगो आगओ, तं पेच्छइ तहाठियं, ताहे सो चिंतेइ-मा भणिहिइ रागदोसिओ धम्मिओ, गामे जाइत्तु कहेइ, एह पेच्छह भणिहिह 'राइतओत्ति, ते आगया दिट्ठो पिट्टिओ य, पच्छा बधिज्जइ, अन्ने भणंति-एस पिसाओ, ताहे मुक्को । तओ निग्गया समाणा मद्दणा नाम गामो, तत्थ बलदेवस्स घरे सामी अनतोकोणे पडिमं ठिओ, गोसालो मुहे तस्स सागारिअंदाउं ठिओ, तत्थवि तहेव हओ, मुनिओत्तिकाऊण मुक्को । मुनिओ नाम पिसाओनि. (४८९) बहुसालगसालबने कडपूअण पडिम विग्घणोवसमे। लोहग्गलंभि चारिय जिअसत्तू उप्पले मोक्खो ।। वृ-ततो सामी बहुसालगनाम गामो तत्थ गओ, तत्थ सालवणं नाम उजाणं, तत्थ सालज्जा वाणमंतरी, सा भगवओ पूअं करेइ, अन्ने भणंति-जहा सा कडपूअणा वाणमंतरी भगवओ पडिमागयस्स उवसग्गं करेइ, ताहे उवसंता महिमं करेइ । ततो निग्गया गया लोहग्गलं रायहानि, तत्थ जियसत्तू राया, सो य अन्नेण राइणा समं विरुद्धो, तस्स चारपुरिसेहिं गहिआ, पुच्छिजंता न साहंति, तत्थ चारियत्तिकाऊण रन्नो अत्थाणीवरगयस्स उवठ्ठविआ, तत्य य उप्पलो अट्ठिअगामाओ सो पुवमेव अतिगतो, सो य ते आणिज्जते दळूण उडिओ, तिक्खुत्तो वंदइ, पच्छा सो भणइ-ण एस चारिओ, एस सिद्धत्थरायपुत्तो धम्मवरचक्कवट्टी एस भगवं, लक्खणाणि य से पेच्छह, तत्थ सक्कारिऊण मुक्को । नि. (४९०) तत्तो य पुरिमताले वग्गुर ईसान अच्चए पडिमा । मल्लीजिनायण पडिमा उण्णाए वंसि बहुगोट्ठी ॥ वृ-ततो सामी पुरिमतालं एइ, तत्थ वग्गुरो नाम सेट्टी, तस्स भद्दा भारिआ, वंझा अवियाउरी जानुकोप्परमाया, बहूनि देवस्स उवादिगाणि काउंपरिसंता । अन्नया सगडमुहे उज्जाणे उज्जेनियाए गया, तत्थ पासंति जुण्णं देवउलं सडियपडियं, तत्थ मल्लिसामिणो पडिमा, तं णमसंति, जइ अम्ह दारओ दारिआ वा जायति तो एवं चेवं देउलं करेस्सामो, एयभत्ताणि य होहामो, एवं नमंसित्ता गयाणि । तत्थ अहासन्निहिआए वाणमंतरीए देवयाए पाडिहेरं कयं, आहूओ गब्भो, जं, चेव आहूओ तं चेव देवउलं काउमारद्धाणि, अतीव तिसंझं पूअं करेंति, पव्वतियगे य अल्लियंति, एवं सो सावओजाओ । इओ य सामी विहरमाणो सगडमुहस्स उज्जाणस्स नगरस्स य अंतरा पडिमं ठिओ, वग्गुरो य ण्हाओ उल्लपडसाडओ सपरिजणो महया इवीए विविहकुसुमहत्थगओ तं आययणं अचओ जाइ । ईसाणो य देविंदो पुव्वागयओ सामि वंदित्ता पज्जुवासति, वग्गुरं च वीतीवंतं पासइ, भणतिं य-भो बग्गुरा ! तुमं पच्चक्खतित्थगरस्स महिमं न करेसि तो पडिमं अच्चओ जासि, एस महावीरो वद्धमानोत्ति, तो आगओ मिच्छादुक्कडं काउं खामेति महमिं च करेइ । ततो सामी उण्णागं वच्चइ, एत्थंतरा वधूवरं सपडिहुत्तं एह, ताणि पुन दोन्निवि विरुवाणि दंतिलगाणि य, तत्थ गोसालो भणति-अहो इमो सुसंजोगो Page #188 -------------------------------------------------------------------------- ________________ १८५ उपोद्घातः - [नि.४९०] "तत्तिल्लो विहिराया, जाणति दूरेवि जो जहिं वसइ । जं जस्स होइ सरिसं, तं तस्स बिइज्जयं देइ ॥" जाहे न ठाइ ताहे तेहिं पिट्टिओ, पिट्टित्ता वंसीकुडंगे छूढो, तत्थ पडिओ अत्ताणओ अच्छइ, वाहरइ सामि, ताहे सिद्धत्यो भणति-सयंकंयं ते, ताहे सामी अदूरे गंतुं पडिच्छइ, पच्छा ते भणंति-नूणं एस एयस्स देवजगस्स पीढियावाहगो वा छत्तधरो वा आसि तेन अवडिओ, ता णं मुयह, ततो मुक्को । अन्ने भणंति-पहिएहिं उत्तारिओ सामि अच्छंतं दद्दूण ।नि. (४९१) गोमूमि वज्जलाढे गोवक्कोवे य वंसि जिनवसमे । रायगिहऽट्टमवासा वजभूमी बहुवसग्गा ॥ वृततो सामी गोभूमिं वच्चइ । एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेन गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे वजलाढा ! एस पंथो कहिं वच्चइ ?। वज्जलाढा नाम मेच्छा। ताहे ते गोवा भणंति-कीस अक्कोससि ?, ताहे सो भणइ -असूयपुत्ता खउरपुत्ता ! सुटु अक्कोसामि, ताहे तेहिं मिलित्ता बंधित्ता वंसीए छूढो, तत्थ अन्नेहिं पुणो मोइओ जिनुवसमेणं। ततो रायगिहं गया, तत्थ अट्ठमं वासारत्तं, तत्थ चाउम्मासखवणं विचित्ते अभिग्गहेबाहिं पारेत्ता सरए दिटुंतं करेति समतीए, जहा-एगस्स कडूबियस्स बहसाली जाओ, ताहे सो पंथिए भणति-तुब्भं हियइच्छिअं भत्तं देमि मम लूणह, एवं सो उवाएण लूणावेइ, एवं चेव ममवि बहुं कम्मं अच्छइ, एतं अच्छारिएहिं निजरावेयव्वं । तेन अनारियदेसेसु लाढावजभूमी सुद्धभूमी तत्थ विहरिओ, सो अनारिओ हीलइ निंदइ, जहा बंभचेरेसु-'छुछु करेंतिं आहंसु समणं कक्करा इसत' त्ति एवमादि, तत्थ नवमो वासारत्तो कओ, सो य अलेभडो आसी, वसतीवि न लब्भइ, तत्थ छम्मासे अणिच्चजागरियं विहरति । एस नवमो वासारत्तोनि. (४९२) अनिअयवासं सिद्धत्थपुरं तिलत्यंब पुच्छ निष्फत्ती । उप्पाडेइ अणज्जो गोसालो वास बहलाए। वृ-ततो निग्गया पढमसरए सिद्धत्थपुरं गया । तओ सिद्धत्थपुराओ कुम्मगाम संपविआ, तत्यंतरा तिलत्थंबओ, तं दद्दूण गोसालो भणइ-भगवं ! एस तिलत्थंबओ किं निष्फनिहिति नवत्ति ?, सामी भणति-निष्फजिहिति, एएय सत्त तिलपुप्फजीवा उद्दाइत्ता एगाए तिलसेंगलियाए वच्चायाहिति' ततो गोसालेण असद्दहंतेण ओसरिऊण सलेटुंगो उप्पाडिओ एगते पडिओ, अहासन्निहिएहि य वाणमंतरेहिं मा भगवं मिच्छावादी भवउ, वासं वासितं, आसत्थो, बहुलिआ य गावी आगया, ताए खुरेण निक्खित्तो पइडिओ, पुप्फा य पञ्चाजायानि. (४९३) मगहा गोब्बरगामो गोसंखी वेसियाण पाणामा । कुम्मग्गामायावण गोसाले गोवण पउढे ॥ कृ-ताहे कुम्मगाम संपत्ता, तस्स बाहिं वेसायणो बालतवस्सी आयावेति, तस्स का उप्पत्ती?, चंपाए नयरीए रायगिहस्स य अंतरा गोब्दरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भजा अवियाउरी । इओ य तस्स अदूरसामंते गामो चोरेहिं हओ, तं हंतूण बंदिग्गहं च काऊण पहाविया । एकाऽचिरपसूइया पतिमि मारिते चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडओ तेन गोसंखिणा गोरूवाणं गएण Page #189 -------------------------------------------------------------------------- ________________ १८६ आवश्यक मूलसूत्रम्-१ दिट्ठो गहिओ य अप्पणियाए महिलियाए दिन्नो, तत्थ पगासियं जहा मम महिला गूढगमा आसी, तत्थ य छगलयं मारेत्ता लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सव्वं जं तस्स इतिकत्तव्यं तं कीरइ, सोऽवि ताव संवड्डइ, सावि से माया चंपाए विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति, ताहे जो गणियाणं उवयारो तं सिक्खाविया, सा तत्थ नामनिग्गया गणिया जाया सोय गोसंखियस्स पुत्तो तरुणो जाओ, घियसगडेणं चपं गओ सवयंसो, सो तत्थ पेच्छइ नागरजनं जहिच्छित्रं अभिरमंतं, तस्सवि इच्छा जाया अहमवि ताव रमामि, सो तत्थ गतो वेसाधाडयं, तत्थ सा चैव माया अभिरुइया, मोल्लं देइ विआले पहायविलित्तो वच्चइ । तत्थ वच्च॑तस्स अंतरा पादो अमेज्झेण लित्तो, सो न याणइ केनावि लित्तो। एत्यंतरा तस्स कुलदेवया मा किचमार बोहेमित्ति तत्थ गोट्ठए गाविं सवच्छियं विउव्विऊण ठिया, ताहे सो तं पायं तस्स उवरि फुसति, ताहे सो वच्छओ भणइ - किं अम्मो ! एस ममं उवरि अमेज्झलित्तयं पादं फुसइ ?, ताहे सा गावी माणुसियाए वायाए भाइ- 'किं तुम पुत्ता ! अद्धितिं करेसि ?, एसो अज मायाए समं संवासं गच्छइ, तं एस एरिसं अकिच्चंववसइ अन्नंपि किं न काहितित्ति'। ता तं सोऊणं तस्स चिंता समुप्पन्ना - 'गतो पुच्छिहामि', ताहे पविट्ठो पुच्छइ- 'का तुज्झ उप्पत्ती ?', ताह सा भणति - किं तव उप्पत्तीए ?, महिलाभावं दाएइ सा, ताहे सो भणति 'अन्नंपि एत्तिअं मोल्लं देमि, साह सम्भावं त्ति सवहसावियाए सव्वं सिद्धंति, ताहे सो निग्गओ सग्गामं गओ, अम्मापियरो य पुच्छइ, ताणि न सार्हेति, ताहे ताव अणसिओ ठिओ जाव कहियं, ताहे सो तं मायरं मोयावेत्ता वेसाओ पच्छा विरागं गओ, एयावत्था विसयत्ति वाणामाए पवजाए पव्वइओ, एस उप्पत्ती । विहरंतो य तं कालं कुम्मग्गामे आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइञ्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चैव सीसे छुभइ, तं गोसालो दवण ओसरित्ता तत्थ गओ भणइ - किं भवं भुणी मुणिओ उयाहु जूआसेज्जातरो ? कोऽर्थः ? 'मन् ज्ञाने' ज्ञात्वा प्रव्रजितो नेति, अथवा किं इत्थि पुरिसे वा ?, एक्कसिं दो तिन्नि वारे, ताहे वेसिआयणो रुट्ठो तेयं निसिरइ, ताहे तस्स अनुकंपणट्ठाए वेसियायणस्स य उसिणतेय पडिसाहरणट्ठाए एत्यंतरा सीयलिया तेयलेस्सा निस्सारिया, सा जंबूदीवं भगवओ सीयलिया तेयसा अमितरओ वेढेति, इतरा तं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धि पासित्ता भणति से गयमेवं भगवं ! से गयमेवं भयवं ?, कोऽर्थः ? -न याणामि जहा तुब्भं सीसो, खमह, गोसालो पुच्छइ-सामी ! किं एस जूआसेज्जातरो भणति ?, सामिणा कहियं, ताहे भीओ पुच्छइ - किह संखित्तविउलतेयलेस्सो भवति ?, भगवं भणति - जे णं गोसाला ! छटुं छद्वेण अनिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिंडियाए एगेन य वियडासणेण जावेइ जाव छम्मासा, से णं संखित्तविउलतेयलेस्सो भवति । अन्नया सामी कुम्पमामाओ सिद्धत्यपुरं पत्थिओ, पुनरवि तिलथंबगस्स अदूरसामंतेण वीतीयवयइ, पुच्छइ सामिं जहा - न निप्फण्णो, कहियं जहा निष्फण्णो, तं एवं वणस्सईणं पउट्ट परिहारो, तं असद्दहमाणो गंतूण तिलसेंगलियं हत्थेण फोडित्ता ते तिले गणेमाणो भणति - एवं सव्वजवाचि पउट्टं परियट्टंति, णियइवादं धणियमवलंबेत्ता तं करेइ जं उवदिट्टं सामिणा जहा संखित्तविउलसेयलेस्सो भवति, ताहे सो साभिस्स पासाओ फिट्टो सावत्थीए कुंभकारसालाए Page #190 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.४९३] १८७ ठिओ तेयनिसग्गं आ यावेइ, छहिं मासेहिं जाओ, कूबतडे दासीओ विण्णासिओ, पच्छा छदिसाअरा आगया, तेहिं निमित्तउल्लोगो कहिओ, एवं सो अजिनो जिनप्पलावी विहरइ, एसा से विभूती संजाया। नि. (४९४) वेसालीए पडिमं डिंभमुणिउत्ति तत्थ गणराया। पूएइ संखनामो चित्तो नावाए भगिनिसुओ॥ वृ-भगवंपि वेसालि नगरि पत्तो, तत्थ पडिमं ठिओ, डिंभेहिं मुणिउत्तिकाऊण खलयारिओ, तत्थ संखो नाम गणराया, सिद्धत्थस्स रण्णो मित्तो, सो तं पूएति । पच्छा वाणियग्गामं पहाविओ, तत्यंतरा गंडइया नदी, तं सामी नावाए उत्तिण्णो, ते नाविआ सामि भणंति-देहि मोल्लं, एवं वाहंति, तत्थ संखरण्णो भाइणिजो चित्तो नाम दूएक्काए गरूल्ल ओ, नावाकडएण एइ, ताहे तेन मोइओ महिओ य । नि. (४९५) वाणियगामायावण आनंदो ओहि परीसह सहिति । सावत्थीए वासं चित्ततवो साणुलट्ठि बहिं ॥ -तत्तो वाणियग्गामं गओ, तस्स बाहिं पडिमं ठिओ। तत्थ आनंदो नाम सावओ. छद्रं छट्टेण आयावेइ, तस्स ओहिनाणं समुप्पण्णं, जाव पेच्छइ तित्थंकर, वंदति भणति य-अहो सामिणा परीसहा अहियासेजंति, एच्चिरेण कालेण तुझं केवलनाणं उप्पजिहिति पूएति य । ततो सामी सावत्थिंग गओ, तत्थ दसमं वासारत्तं, विचित्तं च तवोकम्मं ठाणादिहिं । ततो साणुलट्ठियं नाम गामं गओ। नि. (४९६) पडिमा भद्द महाभद्द सब्वओभद्द पढमिआ चउरो। अट्ठयवीसानंदे बहुलिय तह उज्झिए दिव्वा ॥ वृ-तत्थ भई पडिमं ठाइ, केरिसा भद्दा ? पुबहुत्तो दिवसं अच्छइ, पच्छा रत्तिं दाहिणहुत्तो, अवरेण दिवसं, उत्तरेण रत्तिं, एवं छट्ठभत्तेण निविआ, पच्छा न चेव पारेइ, अपारिओ चेव महाभदं पडिमं ठाइ, सा पुन पुव्वाए दिसाए अहोरत्तं, रूवं चउसुवि दिसासु चत्तारि अहोरत्ताणि, एवं सा दसमेणं निट्ठाइ, ताहे अपारिओ चेव सव्वओभदं पडिमं ठाइ, सा पुन सव्वतोभद्दा इंदाए अहोरत्तं एवं अग्गेईए जामाए नेरईए वारुणीए वायव्वाएसोम्माए ईसानीए, विमलाए जाई उड्ढलोइयाई दव्वाणि ताणि निज्झायति, तमाए हेट्ठिलाई, एवमेवेसा दसहिंवि दिसाहिं बावीसइमेणं समप्पइ। _ 'पढमिआ चउरो' त्ति पुवाए दिसाए चत्तारि जामा, दाहिणाएवि ४ अवराएवि ४ उत्तराएवि ४ । बितीयाए अट्ठ, पुवाए बेचउरो जामाणं एवं दाहिणाए उत्तराएवि अट्ट, एए अट्ठ । ततीयाए वीसं, पुवाएदिसाए बेचउक्कं जामाणं जाव अहो बेचउक्का, एए वीसं । पच्छा तासु समत्तासु आनंदस्स गाहावइस्स घरे बहुलियाए दासीए महाणसिणीए भायणाणि खणीकरेंतीए दोसीणं छड्डेउकामाए सामी पविट्ठो, ताए भण्णति-किं भगवं ! अट्ठो ?, सामिणा पाणी पसारिओ, ताए परमाए सद्धाए दिन्नं, पंच दिव्वाणि पाउन्भूआणि । - नि. (४९७) दढभूमीए बहिआ पेढालं नाम होइ उज्जानं । पोलास चेइयंमी ठिएगराईमहापडिमं ।। Page #191 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ वृ- ततो सामी दढभूमिं गओ, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेइअं, तत्थ अमेणं भत्तेणं एगराइयं पडिमं ठिओ, एगपोग्गलनिरुद्धदिट्ठी अनमिसनयणो, तत्थवि जे अचित्ता पोग्ला तेसु दिट्ठि निवेसेइ, सचित्तेहिं दिट्ठि अप्पाइजइ, जहासंभवं सेसाणिवि भासियव्वाणि, ईसिंपब्भारगओ - ईसिं ओणयकाओ १८८ नि. (४९८) सक्को अ देवराया सभागओ भणइ हरिसिओ वयणं । तिन्निवि लोग समत्था जिनवीरमणं न चालेउं ॥ वृ- इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता समाए सुहम्माए अत्थाणीवरगओ हरिसिओ सामिस्स नमोक्कारं काऊण भणति अहो भगवं तेलोक्कं अभिभूअ ठिओ, न सक्का केइ देवेन वा दानवेन वा चालेउं नि. (४९९) नि. (५००) नि. (५०१ ) - सोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं । सामानिअ संगमओ बेइ सुरिंदं पडिनिविट्ठो || तेल्लोकं असमत्थंति पेहए चालणं काउं । अजेव पासह इमं ममवसगं भट्ठजोगतवं ॥ अह आगओ तुरंतो देवो सक्कस्स सो अमरिसेणं । कासी य हउवसग्गं मिच्छद्दिट्ठी पडिनिविट्ठो || वृ- इओ य संगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सो भणति - देवराया अहो रागेन उल्लवेइ, को मानुसो देवेन न चालिज्जइ ?, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिहिs - परनिस्साए भगवं तवोकम्पं करेइ, एवं सो आगओधूली पिवीलिआओ उद्दंसा चेव तहय उण्होला । नि. (५०२) नि. (५०४) विंछुय नउला सप्पा य मूलगा चेव अट्ठमगा ॥ नि. (५०३) हत्थी हत्थीणिआओ पिसायए घोररूव वग्घो य । थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा ॥ खरवाय कलंकलिया कालचक्कं तहेव य । पाभाइय उवसग्गे वीसइमो होइ अनुलोमो ॥ सामानिअदेवड्ढि देवो दावेइ सो विमाणगओ । भाइ य वरेह महरिसि ! निप्फत्ती सग्गमोक्खाणं || उवहयमइविण्णाणो ताहे वीरं बहु प्पसाहेउं । नि. (५०५ ) नि. (५०६) ओहीए निज्झाइ झाय छज्जीवहियमेव ॥ वृ- ताहे सामिस्स उवरिं धूलिवरिसं वरिसइ, जाहे अच्छीणि कण्णा य सव्वसोत्ताणि पूरियाणि, निरुस्सासो जाओ, तेन सामी तिलतुसतिभागमित्तंपि झाणाओ न चलइ, ताहे संतो तं तो साहरित्ता ताहे कीडिआओ विउव्वइ वज्रतुंडाओ, ताओ समंतओ विलग्गाओ खायंति, अन्नातो सोत्तेहिं अंतोसरीरगं अनुपविसित्ता अन्नेणं सोएणं अतिंति अन्नेण णिति, चालिणी जारिस कओ, तहवि भगवं न चालिओ, ताहे उसे वज्रतुंडे विउव्वइ, ते तं उहंसा वज्रतुंडा खाइंति, जे एगेन पहारेण लोहियं नीणिति, जाहे तहवि न सक्का ताहे उण्होला विउव्वति, Page #192 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.५०६] १८९ उण्होला तेल्लपाइआओ, ताओ तिखेहिं तुंडेहि अतीव डसंति, जहा जहा उवसग्गं करेइ तहा तहा सामी अतीव झाणेण अप्पाणं भावेइ, जाहे तेहिं न सक्किओ ताहे विच्छुए विउव्वति, ताहे खायंति, जाहे न सक्का ताहे नउले विउव्वइ, ते तिक्खाहिं दाढाहिं डसंति, खंडखंडाई च अवनेंति, पच्छा सप्पे विसरोसपुण्णे उग्गविसे डाहजरकारए, तेहिवि न सक्का, मूसए विउब्बति, तेन हस्थिरूवेण सुंडाए गहाय सत्तट्ठताले आगासं उक्खिवित्ता पच्छा दंतमुसलेहि पडिच्छति, पुणो भूमीए विंधति, चलणतलेहिं मलइ, जाहे न सक्को ताहे हत्यिणियारूवं विउव्वति, सा हत्थिणिया सुंडाएहि दंतेहिं विंधइ फालेइ य पच्छा काइएण सिंचइ, ताहे चलणेहिं मलेइ __-जाहे न सक्का ताहे पिसायरूवं विउब्वति, जहा कामदेवे, तेन उवसग्गं करेई, जाहे न सक्का ताहे वग्घरूवं विउव्वति, सो दाढेहिं नखेहि य फालेइ, खारकाइएण सिंचति, जाहे न सक्का सिद्धत्थरायरूवं विउब्बति, सो कट्ठाणि कलुणाणि विलवइ-रूहि पुत्त ! मा मा उज्झाहि, एवमादि विभासा, ततो तिसलाए विभासा, ततो सूर्य, किह ?, सो ततो खंधावारं विउव्वति, सो परिपेरंतेसु आवासिओ, तत्थ सूतो पत्थरे अलभंतो दोण्हवि पायाण मज्झे अग्गि जालेत्ता पायाण उवरि उक्खलियं काउं पयइओ, जाहे एएणवि न सका ततो पक्कणं विउव्वति, सो ताणि पंजराणि बाहुसु गलए कण्णेसु य ओलएइ, ते सउणगा तं तुंडेहिं खायंति विंधंति सण्णं काइयं च वोसिरंति, ताहे खरवायं विउव्वेइ, जेण सक्का मंदरंपि चालेउ, न पुन सामी विचलइ, तेन उप्पाडेता उप्पाडेत्ता पाडेइ, पच्छा कलंकलियवायं विउव्वइ, जेण जहा चक्काइट्ठगो तहा भमाडिजइ, नंदिआवत्तो वा, जाहे एवं न सका ताहे कालचक्कं विउव्वति, तं घेत्तूणं उर्ल्ड मगणतलं गओ, एत्ताहे मारेमित्ति मुएइ वजसंनिभं जं मंदरंपि चूरेज्जा, तेन पहारेण भगवं ताव निबुड्डोजाव अग्गनहा हत्थाणं, जाहे न सका तेनविताहे चिंतेति-न सक्का एस मारेउं, अनुलोभे करेमि, ताहे पभायं विउब्बइ, लोगो सव्वो चंकमिउं पक्त्तो भणति-देवनगा ! अच्छसि अज्जवि?, भयवपि नाणेण जाणइ जहा न ताव पभाइ जाव सभावओ पभायंति, एस वीसइपो । अन्ने भणन्ति-तुट्ठोमि तुल्झ भगवं ! भण किं देमि ? सग्गं वा ते सरीरं नेमि मोक्खं वा नेमि, तिण्णिवि लोए तुज्झ पादेहिं पाडेमि ?, जाहे न तीरइ ताहे सुट्टयरं पडिनिवेसं गओ, कल्लं काहिति, पुणोवि अनुकड्डइनि. (५०७) वालुय पंथे तेना माउलपारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छित्ताए य विडरूवं ।।। वृ-ततो सामी वालुगा नाम गामो तं पहाविओ, एत्यंतरा पंचचोरसए विउव्वति, वालुगं च जत्थ खुप्पइ, पच्छा तेहि माउलोत्ति वाहिओ पव्वयगुरुतरेहिं सागयं च वजसरीरा दिति जहिं पव्वयावि फुट्टिजा, ताहे वालुयं गओ, तत्य सामी भिक्खं पहिडिंओ, तत्थावरेनुं भगवतो रूवं काणच्छि अविरइयाओ नडेइ, जाओ तत्थ तरुणीओ ताओ हम्मति, ताहे निग्गतो । भगवं सुभोमं वच्चइ, तत्थवि अतियओ भिक्खायरियाए, तत्थवि आवरेत्ता महिलाणं अंजलि करेइ, पच्छा तेहिं पिट्टिजति, ताहे भगवं नीति, पच्छा सुच्छेत्ता नाम गामा तेहिं वच्चइ, जाहे अतिगतो सामी भिक्खाए ताहे इनो आवरेत्ता विडरुवं विउब्वइ, तत्थ हसइ य गायइ य अट्टहासे य मुंचति, काणच्छियाओ य जहा विडो तहा करेइ, असिट्ठाणि य भणइ, तत्थवि ww Page #193 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ हम्मइ, ताहे ततोवि नीतिनि. (५०८) मलए पिसायरुयं सिवरूवं हस्थिसीसए चेव । ओहसणं पडिमाए मसाण सक्को जवण पुच्छा ।। वृ-ततो मलयं गतो गाम, तत्थ पिसायरूवं विउव्वति, उम्पत्तयं भगवतो रूवं करेइ, तत्थ अविरइयाओ अवतासेइ गेण्हइ, तत्थ चेडरूवेहि छारकयारेहि भरिजइ लेडु () एहिं च हम्मइ, ताणि य बिहावेइ, ततो ताणि छोडियपडियाणि नासंति, तत्थ कहति हम्मति, ततो सामी निग्गतो, हत्थिसीसं गाम मतो, तत्थ भिक्खाए अतिगयस्स भगवओ सिवरुवं विउव्वइ सागारियं च से कसाइययं करेइ, जाहे पेच्छइ अविरइयं ताहे उट्ठवेइ, पच्छा हम्मति, भगवं चिंतेति-एस अतीव गाढं उड्डाहं करेइ अणेसणं च, तम्हा गामंचेव न पविसामि बाहिं अच्छामि, अन्ने भणंति-पंचालदेवरूवं जहा तहा विउव्वति, तदा किर उप्पन्नो पंचालो, ततो बाहिं निगओ गामस्स, जओ महिलाजूहं तओ कसाइततेन अच्छति, ताहे किर ढोंढसिवा पवत्ता, जम्हा सक्केण पूइओ ताहे ठिआ, ताहे सामी एगंतं अच्छति, ताहे संगमओ उहसेइ-न सका तुम ठाणाओ चालेउं ?, पेच्छामि ता गामं अतीहि, ताहे सक्को आगतो पुच्छइ-भगवं ! जत्ता भे? जवणिज्नं अव्वाबाहं फासुय-विहारं ?, वंदित्ता गओ-- नि. (५०९) तोसलिकुसीसरूवं संधिच्छेओ इमोत्ति वज्झो य । मोएइ इंदालिउ तत्थ महाभइलो नामं ॥ वृ-ताहे सामी तोसलिं गतो, बाहिं पडिमं ठिओ, ताहे सो देवो चिंतेइ, एस न पविसइ, एत्ताहे एत्थवि से ठियस्स करेमि उवसग्गं, ततो खुड्डगरूवं विउव्वित्ता संधिं छिदइ उवकरणेहि गहिएहिं धाडीए तओ सो गहितो भणति, मा ममं हणइ, अहं किं जाणामि ?, आयरिएण अहं पेसिओ, कहिं सो?, एस बाहि अमुए उज्जाने, तत्थ हम्मति, वज्झति य, मारेजउत्ति य वज्झो नीणिओ, तत्थ भूइलो नाम इंदजालिओ, तेन सामी कुंडग्गामे दिट्टओ, ताहे सो मोएइ, साहइ य-जहा एस सिद्धत्थरायपुत्तो, मुक्को खामिओ य, खुडुओ मग्गिओ, न दिट्ठो, नायं जहा से देवो उसग्गं करेइनि. (५१०) मोसलि संधि, सुमागह माएई रडिओ पिउवयंसो । तोसलि य सत्तरज्जू वावत्ति तोसलीमोक्खो ॥ वृ-ततो भगवं मोसलिं गओ, तत्थवि बाहिं एडिमं ठिओ, तत्थवि सो देवो खुडुगरूवं विउव्वित्ता संधिमग्गं सोहेइ पडिलेहेइ य, सामिस्स पासे सव्वाणि उवगरणानि विउव्वइ, ताहे सो खुडुओ गहिओ, तुमं कीस एत्थ सोहेसि ?, साहइ-मम धम्मायरिओ रत्तिं मा कंटए भंजिहिति सो सुहं रत्तिं खत्तं खणिहिति, सो कहिं ?, कहिते गया दिह्रो सामी, ताणि य परिपेरंते पासंति, गहितो आनिओ, तत्थ सुमागहो नाम रहिओ पियमित्तो भगवओ सो मोएइ, ततो सामी तोसलिं गओ, तत्थवि तहेव गहिओ, नवरं-उक्कलंबिजिउमाढत्तो, तत्थ से रज्जू छिन्नो, एवं सत्त वारा छिन्नो, ताहे सिटुं तोसलियस्स खत्तियस्स, सो भणति-मुयह एस अचोरो निद्दोसो, तं खुड्डयं मग्गह, मग्गिजंतो न दीसइ, नायं जहा देवोत्ति सिद्धस्थपुरे तेणेत्ति कोसिओ आसवाणिओ मोक्खो। Page #194 -------------------------------------------------------------------------- ________________ १९१ उपोद्घातः - [नि.५११] वयगाम हिंडऽणेसण बिइयदिणे बेइ उवसंतो॥ ततो सामी सिद्धत्थपुरं गतो, तत्थवि तेन तहा कयं जहा तेणोत्ति गहिओ, तत्थ कोसिओ नाम अस्सवाणियओ, तेन कुंडपुरे सामी दिडिल्लो, तेन मोयाविओ । ततो सामी वयगामंति गोउलं गओ, तत्थ य तद्दिवसं छणो, सव्वत्थ परमन्नं उवस्खडियं, चिरं च तस्स देवस्स ठियस्स उवसग्गे काउं सामी चिंतेइ-गया छम्भासा, सो गतोत्ति अतिगओ जाव अनेसणाओ करेति, ततो सामी उवउत्तो पासति, ताहे अद्धहिंडिए नियत्तो, बाहिं पडिमं ठिओ, सो य सामि ओहिना आभोएति-किं भग्गपरिणामो न वत्ति ?, ताहे सामी तहेव सुद्धपरिणामो, ताहेदटुं आउट्टो, न तीरइ खोभेउं, जो छहिं मासेहिं न चलिओ एस दीहेणावि कालेन न सका चालेउ, ताहे पादेसु पडिओ भणति-सचं जं सक्को भणति, सव्वं खामेइ-भगवं! अहं भग्गपतिन्नो तुम्हे समतपतिन्नानि. (५१२) वच्चह हिंडइ न करेमि किंचि वत्तब्यो । तत्थेव वच्छवाली धेरी परमन्नवसुहारा ।। नि. (५१३) छम्मासे अनुबद्धं देवो कासीय सो उ उवसगं । दटूण वयग्गामे वंदिय वीरं पडिनियत्तो । वृ-जाह एताहे अतीह न करेमि उवसग्गं, सामी भणति-भो संगमय ! नाहं कस्सइ वत्तव्बो, इच्छाए अतीमि वाणवा, ताहे सामी बितियदिवसे तत्व गोउले हिंडतो वच्छवालथेरीए दोसीणेण पायसेण पडिलाभिओ, ततो पंच दिव्वाणि पाउडभूयाणि, एगे भणंति-जहा तद्दिवसं खीरं न लद्धं ततो बितियदिवसे ऊहारेऊण उवक्खडियं तेन पडिलाभिओ । इअ य सोहम्मे कप्पे सब्वे देवा तद्दिवस ओव्विग्गमणा अच्छंति, संगमओ य सोहम्मे गओ, तत्थ सको तं दभ्रूण परंमुहो ठिओ, भणइ देवे-भो ! सुणह एस दुरप्पा, न एएण अम्हवि चित्तावरक्खा कया अन्नेसि वा देवाणं, जओ तित्थकरो आसाइओ, न एएण अम्ह कजं, असंभासो निव्विसओ य कीरउनि. (५१४) देवो चुओ महिडीओ वरमंदरचूलियाइ सिहरंमि । ___ परिवारिउ सुरवहूहि आउंमि सागरे सेसे ॥ वृ-ताहे निच्छूढो सह देवीहिं मंदर चूलियाए जाणएण विमानेनागम्म ठिओ, सेसा देवा इंदेन वारिता, तस्स सागरोवमठिती सेसा । नि. (५१५) आलभियाए हरि विजू जिनस्स भत्तिएँ बंदओ एइ। भगवं पियपुछा जिय उवसग्गत्ति थेवमवसेसं ।। नि. (५१६) हरिसह सेयबियाए सावत्थी खंद पडिम सक्को य । ____ ओयरिउ पडिमाए लोगो आउट्टिओ वंदे ॥ वृ-तत्थ सामी आलभियं गओ, तत्थ हरि विजुकुमारिंदो एति, ताहे सो वंदित्ता भगवओ महिमं काऊण भणति-भगवं ! पियं पुच्छामो, निस्थिण्णा उवसग्गा, बहुं गयं थोवमवसेसं, अचिरैण भे केवलनाणं उपजिहिति । ततो सेयवियं गओ, तत्थ हरिसहो पियपुच्छओ एइ, ततो सावत्थिं गओ, बाहिं पडिमं ठिओ, तत्थ खंदगपडिमाए महिमं लोगो करेइ, सक्को ओहिं Page #195 -------------------------------------------------------------------------- ________________ १९२ आवश्यक मूलसूत्रम्-१ पउंजति, जाव पेच्छइ खंदपडिमाए पूर्य कीरमाणं, सामि नाढायंति, उत्तिण्णो, सा य अलंकिया रहं विलग्गिहितित्ति, ताहे सक्को तं पडिमं अनुपविसिऊण भगवंतेण पट्ठिओ, लोगो तुट्ठो भणति-देवो सयमेव विलग्गिद्दिति, जाव सामि गंतूण वंदति, ताहे लोगो आउट्टो, एस देवदेवोति महिमं करेइ जाव अच्छिओनि. (५१७) कोसंबी चंदसूरोयरणं वाणारसीय सक्को उ। रायगिहे ईसानो महिला जनओ य धरणो य ।। वृततो सामी कोसंबि गतो, तत्थ चंदसूरा सविमाना महिमं करेंति, पियं च पुच्छंति, वाणारसीय सक्को पियं पुच्छइ, रायगिहे ईसानो पियं पुच्छइ, मिहिलाए जनगो राया पूर्व करेति, धरणो य पियपुच्छओ एइनि. (५१८) वेसालि भूयनंदो चमरुप्पाओ य सुंसुमारपुरे । भोगपुरि सिंदकंदग माहिंदो खत्तिओ कुणति ।। वृ-ततो सामी वेसालिं नगरिं गतो, तत्थेक्कारसमो वासारत्तो, तत्थ भूयानंदो पियं पुच्छी नाणं च वागरेइ । ततो सामी सुसुमारपुरं एइ, तत्थ चमरो उप्पयति, जहा पन्नत्तीए, ततो भोगपुरं एइ, तत्थ माहिंदो नाम खत्तिओ सामिं दद्रूण सिंदिकंदयेण आहणामित्ति पहावितो, सिंदी-खजूरीनि. (५१९) वारण सणंकुमारे नंदीगामे पिउसहा वंदे । मंढियगामे गोवो वित्तासणयं च देविंदो । वृ- एत्थंतरे सणंकुमारो एति, तेन धाडिओ तासिओ य, पियं च पुच्छइ । ततो नंदिगाम गओ, तत्थ नंदी नाम भगवओ पियमित्तो, सो महेइ, ताहे मेढियं एइ । तत्थ गोवो जहा कुम्मारगामे तहेव सक्केण तासिओ वालरज्जुएण आहणंतोनि. (५२०) कोसंबिए सयाणीओ अभिग्गहो पोसबहुल पाडिवई । चाउम्मास मिगावई विजयसुगुत्तो य नंदा य ॥ नि. (५२१) तच्चावाई चंपा दहिवाहण वसुमई विजयनामा । धनवह मूला लोयण संपुल दाने य पव्वज्जा ।। वृततो कोसंबिंगओ, तत्य सयाणिओ राया, मियावती देवी, तच्चावाती नामा धम्मपाढओ, सुगुत्तो अमच्चो, नंदा से भारिया, सा य समणोवासिया, सा य सडित्ति मियावईए वयंसिदा, तत्थेव नगरे धनावहो सेट्ठी, तस्स मूला भारिया, एवं ते सकम्मसंपउत्ता अच्छंति । तत्थ सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं अभिगिण्हइ चउव्विहं-दव्वओ ४ दव्वओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खयरेसु, भावतो जहा रायधूया दासत्तणं पत्ता नियलबद्धा मुंडियसिरा रोवयमाणी अट्ठमभत्तिया, एवं कप्पति सेसं न कप्पति, एवं धेतूण कोसंबीए अच्छति, दिवसे दिवसे भिक्खयरियं च फासेइ, किं निमित्तं ?, बावीसं परीसहा भिक्खायरियाए उइगंति, एवं चत्तारि मासे कोसंबीए हिंडंतस्सत्ति । ताहे नंदाए घरमनुष्पविट्ठो, ताहे सामी नाओ, ताहे परेण आदरेण भिक्खा नीणिया, सामी निग्गओ, सा अधितिं पगया, ताओ दासीओ भणंति-एस देवज्जओ दिवसे दिवसे एत्थ एइ, ताहे ताए नायं Page #196 -------------------------------------------------------------------------- ________________ १९३ उपोद्घातः - [नि.५२१] नूनं भगवओ अभिग्गहो कोई, ततो निरायं चेव अद्धिती जाया, सुगुत्तो य अमच्चो आगओ, ताहे सो भणति-कि अधितिं करेसि ?, ताए कहियं, भणति-किं अम्ह अमच्चत्तणेणं ?, एवच्चिरं कालं सामी भिक्खं न लहइ, किं च ते विनाणेणं ?, जइ एयं अभिग्गहं न याणसि, तेन सा आसासिया, कल्ले समाणे दिवसे जा लहइ तहा करेमि । एयाए कहाए वट्टमाणीए विजयानाम पडिहारी मिगावतीए भणिया सा केणइ कारणेणं आगया, सा तं सोऊण उल्लावं मियावतीए साहइ, मियावतीवितं सोऊण महया दुक्खेणाभिभूया, सा चेडगधूया अतीव अद्धितिं पगया, राया य आगओ पुच्छइ, तीए भण्णइ-किं तुज्झ रज्जेणं? मते वा ?, एवं सामिस्स एवतियं कालं हिंडंतस्स भिक्खाभिग्गहो न नाइ, न च जाणसि एत्थ विहरंतं, तेन आसासिया-तहा करेमि जहा कल्ले लभइ, ताहे सुगुत्तं अमचं सद्दावेइ, अंबाडेइ य-जहा तुमं आगयं सामि न याणसि, अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सद्दावितो, ताहे सो पुच्छिओ सयाणिएण-तुब्धं धम्मसत्थे सव्वपासंडाण आयारा आगया ते तुमं साह, इमोऽवि भणितो-तुमंपि बुद्धिबलिओ साह, ते भणंति-बहवे अभिग्गहा, न णजंति को अभिप्पाओ?, दव्वजुत्ते खेत्तजुते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पानेसणाओ, ताहे रन्ना सव्वत्थ संदिट्ठाओ लोगे, तेणवि परलोककंखिणा कयाओ, सामी आगतो, न य तेहिं सव्वेहिं पयारेहिं गेण्हइ, एवं च ताव इयं । इओ य सयापिओ चंपं पहाविओ, दधिवाहणं गेण्हामि, नावाकडएणं गतो एगाते रत्तीते, अचिंतिया नगरी वेढिया, तत्थ दहिवाहणो पलाओ, रन्ना य जग्गहो घोसिओ, एवं जग्गहे घुढे दहिवाहणस्स रन्नो धारिणी देवी, तीसे धूया वसुमती, सा सह धूयाए एगेन होडिएण गहिया, राया य निग्गओ, सो होडिओ भणति एसा मे भज्जा, एयं च दारियं विवेणिस्सं, सा तेन मनोमानसिएण दुक्खेण एसा मम धूया न नजइ किं पाविहितित्ति अंतरा चेव कालगया, पच्छा तस्स होडियस्स चिंता जाया-दु१ मे भणियं-महिला ममं होहित्ति, एतं धूयं से न भणामि, मा एसावि मरिहित्ति, ता मे मोल्लंपि न होहित्ति ताहे तेन अनुयत्तंतेण आनिया विवणीए उहिए, धनावहेण दिट्ठा, अनलंकियलावण्णा अवस्सं स्त्रो ईसरस्स वा एसा धूया, मा आवईं पावउत्ति, जत्तियं सो भणइ तत्तिएण मोल्लेण गहिया, वरं तेन समं मम तंमि नगरे आगमनं गमनं च होहितित्ति, नीया निययघरं, कासि तुमंति पुच्छिया, न साहइ, पच्छा तेन धूयत्ति गहिया, एवं सा एहाविया, मूलावि तेन भणियाएस तुज्झ धूया, एवं सा तत्थ जहा नयघरं तहा सुहंसुहेण अच्छति, ताएवि सो सदासपरियणो लोगो सीलेणं विणएण य सव्वो अप्पण्णिज्जओ कओ, ताहे ताणि सव्वाणि भणंति-अहो इमा सीलचंदनत्ति, ताहे से बितियं नाम जायं-चंदणत्ति, एवं वचति कालो, ताए य धरणीए अधमाणो जायति, मच्छरिजइ य, को जानति? कयाति एस एयं पडिवजेजा, ताहे अहं घरस्स अस्सामिणी भविस्सामि, तीसे य वाला अतीव दीहा रमणिज्जा किण्हा य, सो सेट्ठी मज्झण्हे जणविरहिए आगओ, जाव नत्थी कोइ जो पादे सोहेति, ताहे सा पाणियं गहाय निग्गया, तेन वारिया, सा मड्डाए पधाविया, ताहे धोवंतीए वाला बद्धेल्लया छुट्टा, मा चिक्खिल्ले [24] 13 Page #197 -------------------------------------------------------------------------- ________________ १९४ आवश्यक मूलसूत्रम्-१ पडिहिंतित्ति तस्स हत्थे लीलाकट्ठयं, तेन धरिया, बद्धा य, मूला य ओलोयणवरगया पेच्छइ, तीए नायं-विनासियं कजं, जइ एयं किहवि परिणेइ तो ममं एस नस्थि, जाव तरुणओ वाही ताव तिगिच्छामित्ति सिलुिमि निग्गए ताए ण्हावियं सद्दावेत्ता बोडाविया, नियलेहिं बद्धा, पिट्टिया ये, वारिओ णाए परिजणो-जो साहइ वाणियगस्स सो मम नत्थि, ताहे सो पिल्लियओ, सा घरे छोटूणं बाहिरि कुहंडिया, सो कमेण आगओ पुच्छइ-कहिं चंदना?, कोइवि साहइ भयेण, सो जाणति-नूनं रमति उवरिं वा, एवं रातिपि पुच्छिया, जाणति-सा सुत्ता नूनं, बितियदिवसेऽवि सा न दिवा, ततिय दिवसे घनं पुच्छइ-साहह मा भे मारेह, ताहे थेरदासी एक्का, सा चिंतेइ-किं मे जीविएण?, सा जीवउ वराई, ताए कहियं-अमुयधरे, तेन उग्घाडिया, छुहाहयं पिच्छित्ता कूरं पमग्गितो, जाव समावत्तीए नत्थि ताहे कुम्मासा दिट्ठा, तीसे ते सुप्पकोणे दाऊण लोहारघरं गओ, जा नियलाणि छिंदादेमि, ताहे सा हत्थिणी जहा कुलं संभरिउमारद्धा एलुगं विक्खंभइत्ता, तेहिं पुरओकएहिं हिययभंतरओ रोवति, सामी य अतियओ, ताए चिंतियं-सामस्सि देमि, मम एवं अहम्मफलं, भणति-भगवं ! कप्पइ ?, सामिणा पाणी पसारिओ, चउव्विहोऽवि पुण्णो अभिग्गहो, पंच दिव्वाणि, ते वाला तयवत्थ चेव जाया, ताणिऽवि से नियलाणि फुट्टाणि सोवण्णियाणि नेउराणि जायाणि, देवेहि य सव्वालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सव्वओ उग्घुटुं-केण पुन पुण्णमंतेण अज्न सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइजो, सो बंधित्ता आनियओ, तेन सा नाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ-का एसा?, तेन से कहियं-जहेसा दहिवाहणरन्नो दुहिया, मियावती-भणइ-मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ-मम पिउणो, ताहे सेट्ठिणा गहियं । ताहे सक्केण सयाणिओ भणिओ-एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छूढा, संवदति । छम्मासा तया पंचहिं दिवसेहिं ऊणा जद्दिवसं सामिणा भिक्खा लद्धा । सा मूला लोगेणं अंबाडिया हीलिया य । नि. (५२२) तत्तो सुमंगलाए सणंकुमार सुछेत्त एइ माहिंदो। पालग वाइलवणिए अमंगलं अप्पणो असिणा ॥ वृ. सामी ततो निग्गंतूणं सुमंगलं नाम गामो तहिं गओ, तत्य सणंकुमारो एइ, वंदति पुच्छति य । ततो भगवं सुच्छित्तं गओ, तत्थ माहिंदो पियं पुच्छओ एइ । ततो सामी पालगं नाम गामं गओ, तत्थ वाइलो नाम वाणिअओ जत्ताए पहाविओ, अमंगलंतिकाऊण असिं गहाय पहाविओ एयरस फलउत्ति, तत्थ सिद्धत्येण सहत्थेण सीसं छिन्नंनि. (५२३) चंपा वासावासं जक्खिदे साइदत्तपुच्छा य । वागरणदुहपएसण पच्चक्खाणे य विहे उ ।। वृ-ततो स्वामी चंपं नगरिं गओ, तत्थ सातिदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगओ, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पञ्जुवासंति, चत्तारिवि Page #198 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ५२३] मासे पूयं करेति रत्तिं रत्ति, ताहे सो चितेइ - किं जाणति एसतो देवा महंति, ताहे विन्नासणानिमित्तं पुच्छइ - को ह्यात्मा ? भगवानाह - योऽहमित्यभिमन्यते, सकीदृश: ?, सूक्ष्मोऽसौ किं तत् ? सूक्ष्मम्, यन्न गृह्णीमः, ननु शब्दुगन्धानिलाः, नैते, इन्द्रियग्राह्यास्तेन, ग्रहणमात्मा, ननु ग्राहयिता स। किं' भंते! पदेसणयं ? किं पञ्चक्खाणं ? भगवानाह सादिदत्ता ! दुविहं- पदेसणगंधम्मियं अधम्मियं च । पदेसणं नाम उवएसो । पचक्खाणेऽवि दुविहे - मूलगुणपञ्चक्खाणे उत्तरगुणपञ्चक्खाणे य। एएहिं परहिं तस्स उवगतं । भगवं ततो निग्गओ १९५ नि. (५२४) जंभियगामे नाणस्स उप्पया वागरेइ देविंदो । मिंढियगामे चमरो वंदन पियपुच्छणं कुणइ ॥ वृ- जंभियगामं गओ, तत्थ सक्को आगओ, वंदित्ता नट्टविहिं उवदंसित्ता वागरेइ-जहा एत्तिएहिं दिवसेहिं केवलनाणं उप्पजिहिति । ततो सामी मिंढियागामं गओ, तत्थ चमरओ वंदओ पियपुच्छओ य एति, वंदित्ता पुच्छित्ता य पडिगतो । नि. (५२५) छम्माणि गोव कडसल पवेसणं मज्झिमाएँ पावाए । खरओ विज्जो सिद्धत्थ वाणियओ नीहरावेइ || वृ- ततो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छडेऊण गामे पविट्ठो, दोहणाणि काऊण निग्गओ, ते य गोणा अडविं पविट्टा चरियव्वगस्स कजे, ताहे सो आगतो पुच्छति - देवज्रग ! कहिं ते बइल्ला ?, भगवं मोनेन अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा इमेण, जा दोन्निवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति । केइ भांति एक्का चेव जाव इयरेण कण्णेण निग्गता ताहे भग्गा । कण्णे तरं तत्तं गोवस्स कयं तिविडुणा रन्ना । कण्णेसु वद्धमाणस्स तेन छूढा कडसलाया ।। भगवतो तद्दारयणीयं कम्पं उदिन्नं । ततो सामी मज्झिमं गतो, तत्थ सिद्धत्थो नाम वाणियगो, तस्स घरं भगवं अतीयओ, तस्स य मित्तो खरगो नाम वेज्जो, ते दोऽवि सिद्धत्थस्स घरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणियओ वंदति धुणति य, वेज्जो तित्थगरं पासिऊण भणति - अहो भगवं सव्वलक्खणंसंपुण्णो किं पुन ससल्लो, ततो सो वाणियओ संतो भणति - पलोएहिं कहिं सल्लो ?, तेन पलोएतेण दिट्ठो कण्णेसु, तेन वाणियएण भण्णइ-नीणेहि एयं महातवस्सिस्स पुण्णं होहितित्ति, तववि मज्झवि, भणति - निप्पडिकम्मो भगवं नेच्छति, ताहे पडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठिओ, ते ओसहाणि गहाय गया, तत्थ भगवं तेल्लदोणी निवज्जाविओ मक्खिओ य, पच्छा बहुएहिं मणूसेहिं जंतिआ अकंतो य, पच्छा संडासतेण गहाय कड्डियाओ, तत्थ सरुहिराउ सलागाओ अंछियाओ, तासु य अंछिज्जतिसु भगवता आरसियं, ते य मणूसे उप्पाडित्ता उट्टिओ, महाभैरवं उज्जाणं तत्थ जायं, देवकुलं च, पच्छा संरोहणं ओसहं दिनं, जेण ताहे चेव पउणो, ताहे वंदित्ता खामेत्ता य गया । सव्वेसु किर उवसग्गे करे दुब्विसहा ?, उच्यते, कडपूयणासीयं कालचक्कं एवं चैव सल्लं निक्कड्डितं, अहवा-जहण्णगाण उवरि कडपूयणासीयं मज्झिमगाण उवरि कालचक्कं उक्कोसगाण उवरिं Page #199 -------------------------------------------------------------------------- ________________ १९६ आवश्यक मूलसूत्रम्-१ सल्लुद्धरणं । एवं गोवेणारद्धा उवसग्गा गोवेण चेव निद्विता । गोवो अहो सत्तमिं पुढविं गओ। खरतो सिद्धत्यो य देवलोगं तिव्वमवि उदीरयंता सुद्धभावा । गता उपसर्गाः ।नि. (५२६) जंभिय बहि उजुवालिय तीर वियावत्त सामसालअहे । छडेणुक्कुडुयस्स उ उप्पन्नं केवलं नाणं ॥ वृ-ततो सामी जंभियगामंगओ, तस्स बहिया वियावत्तस्स चेइयस्स अदूरसामंते, वियावत्तं नाम अव्यक्तमित्यर्थः, भिन्नपडियं अपागडं, उज्जुवालियाए नदीए तीरंमि उत्तरिल्ले कूले सामागस्स गाहावतिस्स कट्ठकरणंसि कहकरणं नाम छेतं, सालपायवस्स अहे उक्कुडुगणिसेजाए गोदोहियाए आयावणाते आयावेमाणस्स छट्टेणं भत्तेणं अपाणएणं वइसाहसुद्धदसमीए हत्युत्तराहिं नक्खत्तेणं जोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्टाए पारुसीरूपमाणपत्ताए झाणंतरियाअ वट्टमाणस्स एकत्तवियकं वोलीणस्स सुहुमकिरियं अणियट्टि अप्पत्तस्स केवलवरनाणदंसणं . समुप्पन्नं । तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराहनि. (५२७) जो य तवो अनुचिण्णो वीरवरेणं महानुभावेणं ॥ छउमत्थकालियाए अहक्कम कित्तइस्सामि ।। कृ-यच तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रमयेन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः ॥ तच्चेदम्नि. (५२८) नव किर चाउम्मासे छक्किर दोमासिए उवासीए। बारस य मासियाई बावत्तरि अद्धमासाई॥ - नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः ।। नि. (५२९) एग किर छम्मासं दो किर तेमासिए उवासीय । ___ अड्वाइज्जाइ दुवे दो चेव दिवड्डमासाई ॥ वृ- एकं किल षण्मासं द्वे किल त्रैमासिके उपोषितवान्, तथा 'अड्डाइजाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं तपः-क्षपणं वाऽर्धतृतीयं, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवट्टमासाई' ति सार्धमासे तपसी क्षपणे वा, क्रियायोगोऽनुवर्तते एवेति गाथार्थः ॥ नि. (५३०) भदं च महाभदं पडिमं तत्तो य सव्वओ भदं । दो चत्तारि दसेव य दिवसे ठासीय अनुबद्धं ॥ वृ-भद्रां च महाभद्रां प्रतिमां ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमिति योगः, आसामेवानुपूर्व्या दिवस-प्रमाणमाह-द्वौ चतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धं-सन्ततमेव इति माथार्थः ॥ नि. (५३१) गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय । पंचदिवसेहि ऊणं अव्वहिओ वच्छनयरीए । वृ-गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पञ्चभिर्दिवसैन्यूँनम्, 'अव्यथितः अपीडितो 'वत्सानगाँ' कौशाम्ब्यामिति गाथार्थः ।। Page #200 -------------------------------------------------------------------------- ________________ १९७ उपोद्घातः - [नि.५३२] नि. (५३२) दस दो य रि महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एक्ककं चरमराईयं ॥ वृ. दश द्वे च सङ्ख्यया द्वादशेत्यर्थः, किल महात्मा 'ठासि मुणि' ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमां पाठान्तरं वा 'एकराइए पडिमे त्ति एकरात्रिकीः प्रतिमाः, कथमित्याह 'अष्टमभक्तेन त्रिरात्रोपवासेनेति हृदयम्, 'यतिः' प्रयत्नवान्, एकैकां 'चरमरात्रिकी' चरमरजनीनिष्पन्नामिति गाथार्थः ॥ नि. (५३३) दो चेव य छट्ठसए अउनातीसे उवासिया भगवं । न कयाइ निचभत्तं चउत्थभत्तं च से आसि ।। वृद्वे एव च षष्ठशते एकोनत्रिशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्याऽऽसीदिति गाथार्थः ।। नि. (५३४) बारस वासे अहिए छठे भत्तं जहन्नयं आसि । सव्वं च तवोकम्मं अपाणयं आसि वीरस्स ॥ वृ- द्वादश वर्षाण्यधिकानि भगवतरच्छद्मस्थस्य सतः 'षष्ठं भक्तं द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वं च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति-क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः ।। पारणककालमान-प्रतिपादनायाहनि. (५३५) तिन्नि सए दिवसाणं अउणावण्णं तु पारणाकालो। उकुडुयनिसेजाणं ठियपडिमाणं सए बहुए ॥ - त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा 'उत्कुटुकनिषद्यानां स्थितप्रतिमानां शतानि बहूनीति गाथार्थः ।। नि. (५३६) पव्वजाए पढम दिवसं एत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लद्धं तं निसामेह ॥ वृ-प्रव्रज्यायाः सम्बन्धिभूतं दिवसं प्रथमम् ‘एत्थं तु' अत्रैवोक्तलक्षणे दिवसगणे प्रक्षिप्य संकलिते तु सति यल्लब्धं तत् 'निशामयत' शृणुतेति गाथार्थः ।। नि. (५३७) बारस चेव य वासा मासा छच्चेव अद्धमासो य । वीरवरस्स भगवओ एसो छउमत्थपरियाओ । कद्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति । नि. (५३८) एवं तवोगुणरओ अनुपुब्वेणं मुनी विहरमाणो । घोरं परीसहचमुं अहियासित्ता महावीरो ॥ वृ. 'एवम्' उक्तेन प्रकारण तपोगुणेषु रतः-तपोगुणरतः 'अनुपूर्वेण' क्रमेण मन्यते जगतः त्रिकालावस्थामिति मुनिः विहरन् ‘धोरां रौद्रां 'परीषहच' परीषहसेनामधिसह्य महावीरइति। नि. (५३९) उप्पन्नंमि अनंते नटुंमि य छाउमथिए नाणे । राईए संपत्तो महसेनवणंमि उज्जाने । वृ- 'उत्पन्ने' प्रादुर्भूते कस्मिन् ? -'अनन्ते' ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच केवलमनन्तं, Page #201 -------------------------------------------------------------------------- ________________ १९८ आवश्यक मूलसूत्रम्-१ नष्टे च छानस्थिके ज्ञाने, राव्यां संप्राप्तो महसेनवनमुद्यान, किमिति ? भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अप्यागता आसन, तत्र च प्रवज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान्, ततो द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्तमात्रं देवपूजां जीतमितिकृत्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेषं पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्धेषु चरणन्यासं कुर्वन् मध्यमानगर्यां महसेनवनोद्यानं संप्राप्त इति । नि. (५४०) अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टितं । बीयपि समोसरणं पावाए मझिमाए उ ॥ इस एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः-पूजितः प्राप्तः,किमिइ त्याह-धर्मश्चासौ वरश्च धर्मवरः तस्य चक्रवर्तित्वं, तत्प्रभुत्वमित्यर्थः । पुनर्वितीयं समवसरणम्, अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः, पापायां मध्यमायां, प्राप्त इत्यनुवर्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः ।। नि. (५४१) तत्थ किल सोमिलजोत्ति माहणो तस्स दिक्खकालंमि । पउरा जनजाणवया समागया जनवाडमि ।। कृ. 'तत्र' पापायां मध्यमायां, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य दीक्षाकाले' यागकाल इत्यर्थः, 'पौराः' विशिष्टनगरवासिलोकसमुदायः जनाः' सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः । अत्रान्तरेनि. (५४२) एगंते य विवित्तो उत्तरपासंमि जन्नवाडस्स । तो देवदानविंदा करेंति महिमं जिणिदस्स। वृ. एकान्ते च विविक्ते उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरम् वा 'कासी महिमं जिणिंदस्स' कृतवन्त इति गाथार्थः ॥ अमुमेवार्थं किञ्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह[भा.११५] भवणवइवाणमंतरजोइसवासी विमाणवासी य । सविड्डिए सपरिसा कासी नाणुप्पयामहिमं ।। वृ-भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वा हेतुभूतया सपरिषदः, कृतवन्तः ज्ञानोत्पत्ति-महिमाम् इति गाथार्थः ।। साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्नेतां द्वारगाथामाहनि. (५४३) समोसरणे केवइया रूव पुच्छ वागरेण सोयपरिणामे । दानं च देवमल्ले मल्लाणयणे उवरि तित्थं ।। वृ- “समोसरणे' ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः । 'केवइय' त्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते ?, कियतो वा भूभागादपूर्वे समवसरणेऽष्टपूर्वेण वा साधुना आगन्तव्यमिति । 'रूवत्ति' भगवतो रूपं व्यावर्णनीयं, 'पुच्छ' त्ति किमुत्कृष्टरूपतया भगवत्ः प्रयोजनमिति Page #202 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.५४३] १९९ पृच्छा कार्योत्तरं च वक्तव्यं, कियन्तो वा युगपदेव हृद्गतं संशयं पृच्छन्तीति, 'वागरणं' ति व्याकरणं भगवतो वक्तव्यं, यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, 'पुच्छावागरणं ति एकं वा द्वारं, पृच्छाया व्याकरणं पृछाव्याकरणमित्येतद्वक्तव्यं, 'सोयपरिणामे'त्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः, यथा-सर्वश्रोतृणां भागवती वाक् स्वभाषया परिणमत इति । 'दानं च'त्ति वृत्तिदानं प्रीतिदानंच कियत् प्रयच्छन्ति चक्रवर्त्यायः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं । 'देवमल्ले ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्यं बल्यादि कः करोति कियत्परिमाणं चेत्यादि । 'मल्लानयणे'त्ति माल्यानयने यो विधिरसौ वक्तव्यः, 'उवरि तित्थं ति उपरीति पौरुष्यामतिक्रान्तायां तीर्थमिति-गणधरो देशनां करोतीति गाथासमुदायाथः । अवयवार्थ तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषचित्पस्तकेष अन्यत्रापि दृश्यते, इह पुनर्युज्यते, द्वारनियमतोऽसंमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति। आह-इहं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे तत्रैव नियमतो भवत्युत नेथ्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थं विवृण्वन्नाहनि. (५४४) जत्थ अपुव्योसरणं जत्थ व देवो महिड्डिओ एइ । वाउदयपुष्फवद्दलपागारतियं च अभिओगा । वृ- यत्र क्षेत्रे अपूर्वं समवसरणं भवति, अवृत्तपूर्वमित्यथः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः ‘एति' आगच्छति, तत्र किमित्याह--वातं रेण्वाधपनोदाय उदकवलं भाविरेणुसंतापोपशान्तये तथा पुष्पवलं क्षितिविभूषायै, वर्द्दलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते, तथा प्राकारत्रितयं च सर्वमेतदभियेगमर्हन्तीत्याभियोग्याः--देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथाथः । एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषण प्रतिपादनयन्त्राहनि. (५४५) मणिकनगरयणचित्तं भूमीभागं समंतओ सुरभि । आजोअनंतरेणं करेंति देवा विचित्तं तु ॥ वृ- मणयः-चन्द्रकान्तादयः कनकं-देवकाञ्चनं रत्लानि-इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि रत्नानि, तैश्चित्रं, भूभागं समन्ततः' सर्वासु दिक्षु 'सुरमि' सुगन्धिगन्धयुक्तं, किम् ?-कुर्वन्ति देवा विचित्रं तु, किंपरिमाणमित्याह-आयोजनान्तरतो' योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम्, अथवा कुर्वन्ति देवा विचित्रं तु, किंभूतम् ?-मणिकनकरत्नविचित्रमिति गाथार्थः ।। नि. (५४६) वेंटट्ठाई सुरभि जलथलयं दिव्वकुसुमनीहारिं । पइरंति समंतेणं दसद्धवण्णं कुसुपवास ॥ वृ. वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्हारि प्रकिरन्ति समन्ततः दशार्द्धवर्णं कुसुमवर्ष, भावार्थः सुगमो, नवरं निर्वारि-प्रबलो गन्धप्रसर इति गाथार्थः ।। नि. (५४७) मणिकनगरयणचित्ते चउद्दिसिं तोरणे विउव्वंति । सच्छत्तसालंभजियमयरद्धयचिंधसंठाणे ॥ - मणिकनकरत्नचित्राणि 'चउद्दिसि ति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंवि Page #203 -------------------------------------------------------------------------- ________________ २०० आवश्यक मूलसूत्रम्-१शिष्टान्यत आह-छत्रं-प्रतीतं सालभञ्जिकाः-स्तम्भपुत्तलिकाः 'मकर' त्ति मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थानं तद्रचनाविशेष एव, सच्छोभनानि छत्रसालमञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तर-देवाः कुर्वन्तीति । नि. (५४८) तिनि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचनकविसीसगविभूसिरूते विउव्वेति ॥ वृ-त्रींश्च प्राकारवरान् रलविचित्रान् तत्र सुरगणेन्द्रा मणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति ।। सा चेयम्नि. (५४९) अमंतर मज्झ बहिं विमानजोइभवणाहिवकया उ । पागारा तिन्नि भवे रयणे कनगे य रयए य ॥ कृ.अभ्यन्तरे मध्ये च बहिविमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कनगे य रयए यत्ति रत्नेषु भवो रालः रत्नमय इत्यर्थः, तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः ॥ नि. (५५०) मणिरयणहेमयाविय कविसीसा सव्वरयणिया दारा । सव्वरयणामय च्चिय पडागधयतोरणविचित्ता॥ वृ- मणिरलहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वालमयानि द्वाराणित एव कुर्वन्ति, तथा सर्वरलमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रामुक्तं मणिकनकरल चित्रत्वम् एतेषामविरुद्धमिति गाथार्थः ।। नि. (५५१) तत्तो य संमतेणं कालागरुकुंदुरुक्कमीसेणं । गंधेन मनहरेणं धूवघडीओ विउव्वेति ॥ कृततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किम् ?-धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः ॥ नि. (५५२) उक्कुट्टिसीहणायं कलयलसद्देन सव्वओ सव्वं । तित्थगरपायमूले करेंति देवा निवयमाणा ॥ वृ-तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टम् ? -कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं सर्वम्' अशेषमिति। नि. (५५३) चइदुमपेढछंदय आसनछत्तं च चामराओ य । जं चऽन्नं करणिनं करेंति तं वाणमंतरिया ॥ कृ.चैत्यद्रुमम्-अशोकवृक्ष भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रलमयं तस्योपरि देवच्छन्दकं तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चः समुच्चय, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रं च, यच्चान्यद्वातोदकादि 'करणीयं' कर्त्तव्यं कुर्वन्ति तद् व्यन्तरा देवा इति गाथार्थः । आह-किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत नेति, Page #204 -------------------------------------------------------------------------- ________________ २०१ उपोद्घातः - नि.५५३] अत्रोच्यते-- नि. (५५४) साहारणओसरणे एवं जत्यिड्डिमं तु ओसरइ । एकु चिय तं सव्वं करेइ भयणा उ इयरेसिं ।। वृ- साधारणसमवसरणे एवं साधारणं -सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, 'जस्थिड्डिमं तु ओसरइत्ति यत्र तु ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्वं करोति, अत एव च मूलटीकाकृताऽभ्यधायि-“असोगपायवं जिनउच्चत्ताओ बारसगुणं सक्को विउब्वइ" इत्यादि, ‘भयणा उ इतरेसिं' ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः ॥ नि. (५५५) सूरोदय पच्छियमाए ओगाहन्तीऍ पुवओऽई। दोहिं पउमेहिं पाया मग्गेन य होइ सत्तऽन्ने ॥ वृ- एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम्, अन्यदा पश्चिमायां 'ओगाहंतीए' त्ति अवगाहन्त्याम्-आगच्छन्त्यामित्यर्थः, पुवओऽतीतीति पूर्वद्वारेण 'अतीति'त्ति आगच्छति प्रविशतीत्यर्थः । कथमित्याह--द्वयोः 'पद्मयोः' सहस्त्रपत्रयोः देवपरिकल्पितयोः पादौ स्थापयनिति वाक्यशेषः, 'मग्गेन य होति सत्तऽन्ने'त्ति मार्गतश्च पृष्टतश्च भवन्ति सप्तान्ये च भगवत्ः पद्मा इति, तेषां च यद्यत् पश्चिम् तत्तत्पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठतीति गाथार्थः ॥ नि. (५५६) आयाहिण पुव्यमुहो तिदिसि पडिरूवगा उ देवकया । जेट्ठगणी अन्नो वा दाहिणपुव्वे अदूरंमि ।। वृ-स एवं भगवान् पूर्वद्वारेण प्रविश्य 'आदाहिन' त्ति चैत्यद्रुमप्रदक्षिणां कृत्वा 'पुब्वमुहो'त्ति पूर्वाभिमुख उपविशतीति, 'तिदिसिं पडिरूवगा उ देवकय त्ति शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकराकृतीनि सिंहासनादियुक्तानि देवकृतानि भवति, स च ज्येष्ठो वाऽन्यो वेति, प्रायो ज्येष्ठ इति, स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदतीति क्रियाऽध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्ध तीर्थकरस्य मार्गतः पार्श्वतश्च निषीदन्तीति गाथार्थः ।। भुवनगुरुरूपस्य त्रैलोक्यगतरूपसुन्दरतरत्वात् त्रिदशकृतप्रतिरूपकाणां किं तत्साम्यमसाम्यं वेत्याशङ्कानिरासार्थमाहनि. (५५७) जे ते देवेहिं कया तिदिसि पडिरूवगा जिनवरस्स । तेसिपि तप्पभावा तयानुरूवं हवइ रूवं ॥ वृ-यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि तत्प्रभावात्' तीर्थकरप्रभावात् 'तदनुरूपं' तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थः ।। नि. (५५८) तित्थाइसेससंजय देवी वेमाणियाण समणीओ । भवणवइवाणमंतर जोइमियाणं च देवीओ ॥ दृ-'तीर्थं' गणधरस्तस्मिन् स्थिते सति ‘अतिसेससंजय'त्ति अतिशयिनःसंयताः,तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः ।। अवयवार्थप्रतिपादनाय आह Page #205 -------------------------------------------------------------------------- ________________ २०२ आवश्यक मूलसूत्रम्-१. नि. (५५९) केवलिनो तिउण जिनं तित्थपणामं च मग्गओ तस्स । मनमादीवि नमंता वयंति सट्ठाणसट्ठाणं ।। वृ. केवलिनः 'त्रिगुणं' त्रिःप्रदक्षिणीकृत्य 'जिन' तीर्थकरं तीर्थप्रणामं च कृत्वा मार्गतः 'तस्य' तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, 'मनमाईविनमंता वयंति सट्ठाणसट्ठाणं ति मनः पर्यायज्ञानिनोऽपि भगवन्तमभिवन्ध तीर्थ केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति। आदिशब्दानिरतिशयसंयता अपि तीर्थकरादीनभिवन्ध मनः पर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्ध वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्ध दक्षिणपश्चिमदिग्भागे प्रथमं भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्याय-ज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थः । नि. (५६०) भवणवई जोइसिया बोद्धव्या वाणमंतरसुरा य । वेमाणिया य मनुया पयाहिणं जं च निस्साए । वृ- भवनपतयः ज्योतिष्का बोद्धव्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्ध साधूंश्च यथोपन्यासमेवोत्तर-पश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः । किम् ? 'पयाहिणं प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति ।। अत्र च मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वा स्पष्टाक्षरैर्नोक्तम्, अवस्थानमात्रमेव प्रतिपादितं, पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति, देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन । 'जं च निस्साए' त्ति, यः परिवारो यं च निश्रां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः ॥ साम्प्रतमभिहितमेवार्थ संयतादिपूर्वद्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकार:[भा.११६] संजयवेमणिस्थी संजय (इ) पुब्वेण पविसिउं वीरं । काउं पयाहिणं पुव्वदक्खिणे ठंति दिसिभागे ।। वृ-गमनिका-संयता वैमानिकस्त्रियः संयत्यः पर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः ।। [भा.११७] जोइसिय भवणवंतरदेवीओ दक्खिणेण पविसंति। चिट्ठति दक्खिणावरदिसिंमि तिगुणं जिनगं काउं ।। वृ-गमनिका-ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुण जिनं कृत्वा इति गाथार्थः ॥ [भा.११८] अवरेण भवनवासी वंतरजोइससुरा य अइगंतुं । अवरुत्तरदिसिभागे ठंति जिनं तो नमंसित्ता ।। वृ-गमनिका-अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम् अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य इति गाथार्थः ॥ Page #206 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ५६० ] [भा. ११९] २०३ समहिंदा कप्पसुरा राया नरनारिओ उदीर्णणं । पविसित्ता पुव्युत्तरदिसीएँ चिट्ठति पंजलिआ ।। वृ- गमनिका - समहेन्द्राः कलपसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः ॥ भावार्थः सर्वासां सुगम एव ॥ अभिहितार्थो पसङ्ग्रहाय इदमाह-नि. (५६१) एक्केकीय दिसाए दिगं दिगं होइ सन्निविट्टं तु । आदिचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं ॥ वृ- पूर्वदक्षिणा अपरदक्षिणा अपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि त्रिकं त्रिकं भवति सन्निविष्टं तु आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिग्द्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिग्द्वये प्रत्येकं भवन्तीति गाथार्थः ।। तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आह नि. (५६२ ) एंतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा न परोप्परमच्छरो न भयं ॥ वृ- येऽल्पर्द्धयः पूर्वं स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्द्धिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि यन्त्रणा - पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात् इति गाथार्थः ॥ एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः, यत आहनि. (५६३) बिइयंमि होंति तिरिया तइए पागारमंतरे जाणा, । पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा ॥ वृ- द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येकं मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके इति गाधार्थः ॥ द्वितीयाद्वारावयवार्थमभिधित्सुः सम्बन्धगाथामाह नि. (५६४ ) सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उ । इहरा अमूढलकखो न कहेइ भविस्सइ न तं च ॥ वृ- 'सव्वं च देसविरति ' ति सर्वविरतिं च देशविरतिं च, विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यति वा भवति कथना तु प्रवर्त्तते कथनमित्यर्थः, 'इहर' ति अन्यथा न मूढलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः किम् ? न कथयति । आह- समवसरणकरणप्रयासो विबुधानामनर्थकः, कृतेऽपि नियमतोऽकथनात् इत्याह - भविष्यति न तच्च यद् भगवति कथयत्यन्यतमोऽप्यन्यतमसत्सामायिकं न प्रतिपद्यते इति, भविष्यत्कालस्त्रिकालोपलक्षणार्थ इति गाथार्थः || 'केवइय' त्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याहनि. (५६५) मनुए चउमन्नयरं तिरिए तिन्नि व दुवे व पडिवजे । जइ नत्थि नियमसो चिय सुरेषु सम्मत्तपडिवत्ती ॥ वृ- अथवा-कथं भविष्यति न तच्चेत्याह-यत- 'मनुए' गाहा | व्याख्या - मनुष्ये प्रतिपत्तरि Page #207 -------------------------------------------------------------------------- ________________ २०४ आवश्यक मूलसूत्रम्-१चतुर्णामन्यतप्रतिपत्तिरिति, पाठान्तरं वा 'मणुओ चउ अन्नतरं' ति मनुष्यश्चतुर्णामन्यतमप्रतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वे वा-सम्यक्त्वश्रुतसामायिके प्रतिपद्रद्यन्ते इति । यदि नास्ति मनुष्यतिश्चां कश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्व-प्रतिपत्तिर्भवतीति गाथार्थः ॥ स चेत्थं धर्ममाचष्टेनि. (५६६) तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसि सण्णीणं जोयणनीहारिणा भगवं ॥ वृ- 'नमस्तीर्थाये' त्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणे-नेत्याह-सर्वेषास्’ अमरनरतिरश्चां सञ्जिनां, किंविशिष्टेन ?-'योजननिर्झरिणा' योजनव्यापिना भगवानिति, एतदुक्तं भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थः। आह-कृतकृत्यो भगवान् किमिति तीर्थप्रणामं करोतीति ?, उच्यते-- नि. (५६७) तप्पुब्बिया अरहया पूइयपूता य विनयकम्मं च । कयकिच्चोऽवि जह कहं कहए नमए तहा तित्थं ॥ कृतीर्थ श्रुतज्ञानं तत्पूर्विका 'अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद्, भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा 'विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात्, उक्तं च-'तं च कथं वेदिज्जती' त्यादि गाथार्थः ।। आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्त मिति ?, उच्यतेनि. (५६८) जत्थ अपुव्वोसरणं न दिठ्ठपुव्वं व जेन समणेणं । बारसहिं जोयणेहिं सो एइ अनागमे लहुया ॥ वृ-यत्रापूर्वं समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः, न दृष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति 'लहुग' त्ति चतुर्लघवः प्रायश्चित्तं भवतीति गाथार्थः ।। द्वारम् ।। अन्ये त्वेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ।। रूपपृच्छाद्वारावयवार्थ विवृण्वन् आहनि. (५६९) सव्वसुरा जइ रूवं अंगुढ़ापमाणयं विउब्वेजा। जिनपायंगुटुं पइ न सोहए तं जहिंगालो । वृ. कीग् भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्माणपणशक्त्या अङ्गुष्ठप्रमाणकं चिकुवीरन् तथापि जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाऽङ्गार इति गाथार्थः। साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सयाऽऽहनि. (५७०) गणहर आहार अनुत्तरा (य) जाव वण चक्कि वासु बला । मंडलिया ता हीना छट्ठाणगया भवे सेसा ॥ वृ-तीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सका Page #208 -------------------------------------------------------------------------- ________________ २०५ उपोद्घातः - [नि.५७०] शादनन्तगुणहीनाः खल्वाहारकदेहाः, आहारकदेहरूपेपेभ्योऽनन्तगुणहीनाः ‘अनुत्तराचे' ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तर-देहरूपेभ्योऽनन्तगुणहानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणनतानतसहस्त्रारमहाशुऋलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारे शान सौ(भवनवासिज्योतिष्कव्यन्तरचक्रवर्त्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह-'जाव वण चक्कि वासु बला | मंडलिया ता हीनत्ति' यावत् व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमाण्डलिकास्तावत् अनन्तगुहीनाः, 'छट्ठाणगया भवे सेस' ति शेषा राजानो जनपदलोकाश्च षट्स्थानगता भवन्ति, अनन्त भागहीना वा असङ्ख्येयभागहीना वा सङ्ख्येयभागहीना वा सङ्घयेयगुणहीना वा असङ्खयेयगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः । उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासनिक रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाहनि. (५७१) संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा । एमाइनुत्तराई हवंति नामोदए तस्स ।। वृ-'संहननं वज्रऋषभनाराचं 'रूपम्' उक्तलक्षणं संस्थान' समचतुरस्त्रं 'वर्णो देहच्छाया 'गतिः' गमनं 'सत्त्वं वीर्यान्तररायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा-बाह्योऽ. भ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञानादिः, 'उच्छ्वासः' प्रतीत एव, संहननं च रूपं च संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छ्वासश्चेति समासः । एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिर गाक्षीराभं मासंचेत्यादि, कुत इत्याह-'नामोदयादिति नामाभिधानं कर्मानेकभेदभिन्न नदुदयादिति गाथार्थः ।। आह-अन्यासां प्रकृतीनां वेदना गोत्रादयो नाम्रो वा ये इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते किमनुतरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति ?, अत्रोच्यतेनि. (५७२) पगडीणं अन्नासुवि पसत्य उदया अनुत्तरा होति। ... खय उवसमेऽवि य तहा खयम्मि अविगप्पमाहंसु ॥ वृ. “पगडीणं अन्नासुवि' त्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव ?, नेत्याह-'अनुत्तरा' अनन्यसहशा इत्यर्थः, अपिशब्दानाम्नोऽपि येऽन्ये जात्यादय इति । 'खय उवसमेऽवि य तह' त्ति, क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये सति क्षायिकज्ञानदिगुणसमुदयम् ‘अविगप्पमाहंसुत्ति अविकल्पंव्यावर्णनादिवि-कल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गणधरा इति गाथार्थः ॥ आह-असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति इति ?, अत्रोच्यतेनि. (५७३) अस्सायमाइयाओ जावि य असुहा हवंति पगडीओ। निंबरसलवोव्व पएण होति ता असुहया तस्स ॥ वृ- असाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव ‘पयसि' क्षीरे लवो-विन्दुः, न भवन्ति ताः अशुभदाः असुखदा वा 'तस्य' तीर्थकरस्येति गाथार्थः ।। उक्तमानुषङ्गिकं, प्रकृतद्वारमधिकृत्याह- उत्कृष्टरूपतया भगवतः किं प्रयोजनमिति ?, अत्रोच्यते, Page #209 -------------------------------------------------------------------------- ________________ २०६ आवश्यक मूलसूत्रम्-१ नि. (५७४) धम्मोदएण सवं करेंति स्वस्सिणोऽवि जइ धम्म । गिज्झवओ य सुरूवो पसंसिमो तेन एवं तु ।। वृ- दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयः तेन रूपं भवतीति श्रोतारोऽपि प्रवर्तन्ते, तथा कुर्वन्ति 'रूपस्विनोऽपि' (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्म ततः शेषैः सुतरां कर्तव्य इति श्रोतृबुद्धिः प्रवर्तते, तथा 'ग्राह्मवाक्यश्च' आदेयवाक्यश्च सुरूपो भवति, चब्दात् श्रोतृरूपाद्यभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति गाथार्थः ॥ द्वारम्। अथवा पृच्छेति भगवान् देवनरतिरश्चांप्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यवच्छित्तिं करोतीति ?, उच्यते, युगपत, किमित्याहनि. (५७५) कालेन असंखणेवि संखातीताण संसईणं तु! मा संसयवोच्छित्ती न होज कमवागरणदोसा ॥ वृ-कालेनासङ्ख्येयेनापि सङ्ख्यातीतानां संशयिनां-देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः ?-क्रमव्याकरणदोषात्, अतो युगपद् व्यागृणातीति गाथार्थः |युगपदाव्याकरणगुणं प्रतिपिपादयिषुराहनि. (५७६) सव्वत्थ अविसमत्तं रिद्धिविसेसो अकालहरणं च । सव्वन्नुपञ्चओऽवि य अचिंतगुणभूतिओ जुगवं ।। - 'सर्वत्र सर्वसत्त्वेषु 'अविषमत्वं' युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासतां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात्, सामान्यकेवलिनां तत्प्रसङ्ग इति चेत्, न, तेषामित्वं देशनाकरणानुपपत्तेः, तथा ऋद्धिविशेषश्चायं भगवतोयद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति । अकालहरणं चेत्यं भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्वमेव भवति, न ह्यसर्वज्ञो, हृद्गताशेषसंशयापनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात्, तथाऽचिन्त्या गुणभूतिः-अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः ॥ श्रोतृपरिणामः पर्यालोच्यते-तत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाहनि. (५७७) वासोदयस्स व जहा वण्णादी होंति भायणविसेसा । सव्वेसिपि सभासा जिनभासा परिणमे एवं ॥ वृ- वर्षोदकस्य वा वृष्टयुदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेषात्, कृष्णसुरभिमृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊषरे तु विपरीतम्, . एवं सर्वेषामपि श्रोतूणां स्वभाषया जिनभाषा परिणमत इति गाथार्थः । तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहनि. (५७८) साहारणासवत्तो तदुवओगो उ गाहगगिराए । न य निविज्जइ सोया किढिवाणियदासिआहरणा ॥ Page #210 -------------------------------------------------------------------------- ________________ २०७ उपोद्घातः - [नि.५७८) वृ-साधारणा-अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपला. अद्वितीया, साधारणा (चा) ऽसावसपना चेति समासः, तस्यां साधारणासपलायां सत्यां, किम् ?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, तुशब्दस्यावधारणार्थत्वात्, कस्यां ?ग्रााहयतीति ग्राहिका, ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह-किढिवणिगदास्युदाहरणादिति, तच्चेदम्-एगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कट्ठाणं गया, तण्हाछुहाकिलंता मज्झण्हे आगया, अतिथेवा कट्ठा आनीयत्ति भुक्खियतिसिया पुणो पट्टविया, सा य वर्ल्ड कट्टयभारं ओगाहंतीए पोरुसीए गहायागच्छति, कालोय जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एग कटुं पडियं, ताहे ताए ओणमित्ता तं गहियं, तं समयं च भगवं तित्थगरो धम्म कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सदं सुणेती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवासं परिस्समण च न विंदइ, सूरथमणे तित्थगरो धम्म कहेउमुट्ठिओ, थेरी गया । एवंनि. (५७९) सव्वाउअंपि सोया खवेज जइ हु सययं जिनो कहए । सीउण्हखुप्पिवासापरिस्समभए अविगणेतो ॥ वृ- भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवत्र्येव, यदि हु 'सततम्' अनवरतं जिनः कथयेत् । किंविशिष्टः सन्नित्याह-शीतोष्णक्षुत्पिपासापरिश्रमभयानवगणयन्निति गाथार्थः । साम्प्रतं दानद्वारावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवादयस्तदुपप्रदिदर्शयिषुराह-- नि. (५८०) वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीतीदानं तु चक्किस्स ॥ वृ- 'वृत्तिस्तु' वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्हार-सुवर्णस्य, द्वादश अर्द्धं च शतसहस्त्राणि, अर्द्धत्रयोदश सुवर्णलक्षा -इत्यर्थः, तथा तावत्य एव कोट्यः प्रीतिदानं तु, केषामित्याहचक्रवर्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तेतरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम्, इति गाथार्थः ॥ नि. (५८१) एयं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलिआण सहस्सा पीईदानं सयसहस्सा ।। वृ- एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तु' रूपं तु 'केशवाः' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्त्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिर्नियुक्तेभ्यो वेदितव्या, 'पीईदानं सतसहस्सं ति 'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्त्राण्यवगन्तव्यानीति गाथार्थः। किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याहनि. (५८२) भत्तिविहवानुरूपं अन्नेऽवि य देति इब्भमाईया । ___ सोऊण जिनागमनं निउत्तमणिओइएसुं वा ।। Page #211 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ वृ- भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो- महाधनपतिः, आदिशब्दात् नगरग्रामभोगिकादयः कदा ? श्रुत्वा जिनागमनं, केभ्यो ? नियुक्तानियोजितेभ्यो वेति, गाथार्थः ॥ तेषामित्यं प्रयच्छतां के गुणा इति ?, उच्यते नि. (५८३) देवानुअत्ति भत्ती पूया थिरक- सत्तअनुकंपा । साओदय दानगुणा पभावना चैव तित्थस्स ॥ वृ- देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा भक्तिश्च भगवतः कृता भवति, तथा भूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथकसत्त्वानुकम्पा च कृतेति तथा सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ॥ साम्प्रतं देवमाल्यद्वारावयवार्थमधिकृत्योच्यते तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यते नि. (५८४) राया व रायमुच्चो तस्सऽ सईं पउरजनवओ वाऽवि । २०८ 3 दुब्बलिखंडियबलिछडियतंदुलाणाढगं कलमा ।। वृ- 'राजा वा' चक्रवर्त्तिमण्डलिकादिः 'राजामात्यो वा' अमात्यो - मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः किंपरिमाणो वा क्रियत इति ?, आह- 'दुब्बली' त्यादि, तत्र दुर्बलिकया खण्डितानां 'बली'ति बलवत्या छटितानां तन्दुलानाम् आढकं - चतुः प्रस्थपरिमाणं, 'कलमे' ति प्राकृतशैल्या कलमानां - तन्दुलानाम् इति गाथार्थः । किंविशिष्टानामिति ? आह नि. ( ५८५ ) भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरइ बली सुरावि य तत्थेव छुहंति गंधाई ॥ वृ- विभक्तपुनरानीतानां भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनंपुनरानयनमिति, विभक्ताश्चते पुनरानीताश्चेति समासः, तेषां, किंविशिष्टानाम् ? - अखण्डाःसम्पूर्णावयवाः अस्फुटिताः -राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति समासः, तेषां, 'फलगसरिताणं' ति फलकवीनितानाम् एवं भूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बली प्रक्षिपन्ति गन्धादीनिति गाथार्थः ॥ माल्यानयनद्वारं, इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वा तूर्यनिनादेन दिग्मण्डमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानप्युपसंहरतीति, आह नि. (५८६) बलिपविसणसमकालं पुव्वद्दारेण ठाति परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ।। कृ- पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशेनं पूर्वद्वारेणस बलिप्रवेशनसमकालं 'तिष्ठति' उपरमते धर्मकथेति, 'तिगुणं पुरओ पाडण' प्रविश्य राजादिर्बलिव्यग्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं देवाः गृह्णन्ति इति । नि. (५८७) अद्धद्धं अहिवो अवसेसं हवइ पागयजनस्स 1 Page #212 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.५८७] . २०९ सव्वामयप्पसमणी कुप्पइ नऽन्नो य छम्मासे । - वृ-शेषार्द्धस्य अर्द्ध-अद्धिं तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेष यद्वलेरास्ते तद्भवति कस्य?, प्रकृतिषु भवः प्राकृतो जनस्तस्य, सचेत्थंसामर्थ्यो भवति-ततः सिकूथेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान यावन्न भवतीति, आह च-समियप्रशमनः, कुप्यति नान्यश्च षण्मासं यावत् । प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः । अपरे त्वननोक्तद्वारद्वयमप्येकद्वारीकृत्य, व्याचक्षतने, तथापि अविरोध इति । इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठतं इति । भगवत्युत्थिते द्वितीयपौरुष्यामाघगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे ?, तत्कथने के गुणा इति?, उच्यतेनि. (५८८) खेयविणोओ सीसगुणदीवणा पच्चओ उभयओऽवि । सीसायरियकमोऽवि य गणहरकहणे गुणा होति ॥ वृ- खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च कृता भवनि, तथा प्रत्यय उभयतोऽपि श्रोतृणामुपजायते-यथा भगवताऽभ्यधायि तता गणधरेणापि, गणधरे वा तदनन्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणाम्-नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपिच दर्शितो भवति, आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः ।। आह-स गणधरः क्व निषण्णः कथयतीति?, उच्यतेनि. (५८९) आओवणीयसीहासणे निविट्ठो व पायवीटंमि । जिट्ठो अनयरो वा गणहारी कहइ बीआए ॥ वृ- राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्टः अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः ।। आह-स कथयन् कथं कथयतीति ?, उच्यतेनि. (५९०) संखाईएऽवि भवे साहइ जं वा परो उ पुच्छिज्जा । न य णं अनाइसेसी वियाणई एस छउमत्थो ।। । वृ-सङ्ख्यातीतानपि भवान्, असङ्ख्येयानित्यर्थः, किं ? -“साहइत्ति देशीवचनतः कथयति, एतदुक्तं भवति--असङ्खयेयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषामिलाप्यपदार्थप्रतिपादनशक्तिमाह, किंबहुना ? -'न च' नैव, णमिति वाक्यालङ्कारे, 'अनाइसेसि ति अनतिशयी अवध्याधतिशयरहित इत्यर्थः, विजानाति यथा एष गणधरछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः ।। समवसरणं समत्तं एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्12414 Page #213 -------------------------------------------------------------------------- ________________ २१० आवश्यक मूलसूत्रम्-१. अहो स्विष्टं, विग्रहवन्तः खलु देवा आगता इत्याहनि. (५९१) तं दिव्वदेवघोसं सोऊणं मानुसा तहिं तुट्ठा। अहो (हु) जन्निएण जटुं देवा किर आगया इहई । वृ-तं दिव्यदेवघोषं श्रुत्वा मनुष्याः 'तत्र' यज्ञपाटे तुष्टाः, 'अहो' ! विस्मये, यज्ञेन जयति लोकानिति याज्ञिकः तेनेष्टं, कुतः?-एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः । तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह चनि. (५९२) एक्कारसवि गणहरा सव्वे उन्नयविसालकुलवंसा । पावाएँ मज्झिमाए समोसढा जनवाडम्मि ॥ वृ-एकादशापि गणधराः समवसृताः यज्ञपाट इति योगः, किंभूता इत्याह-सर्वे' निरवशेषाः उन्नताः-प्रधानजातित्वात् विशालाः-पितामहपितृव्याधनेकसमाकुलाः कुलान्येव वंशाः-अन्वया येषां ते तथाविधाः, पापायां मध्यमायां 'समवसृताः' एकीभूताः, छ? -यज्ञपाट इति गाथार्थः। आह-किमाद्याः, किंनामानो वा त एते गणधराः इति ? उच्यते - नि. (५९३) पढमित्थ इंदभूई बिइओ उण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥ वृ.प्रथमः 'अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीय, पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थः ।। नि. (५९४) मंडियमोरियपुत्तो अकंपिए चेव अयलभाया य । मेयज्जे य पभासे गणहरा होति वीरस्स ॥ वृ-मण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितथैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थः ॥ नि. (५९५) जंकारण निक्खमणं चोच्छं एएसि आनुपुवीए । तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा ।। दृ-'यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये 'एतेषां' गणधराणाम् 'आनुपूर्व्या' परिपाट्या, तथा तीर्थं च सुधर्मात् सञ्जातं, 'निपत्याः' शिष्यगणरहिताः गणधराः 'शेषाः' इन्द्रभूत्यादयः इति गाथार्थः ।। तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाहनि. (५९६) जीवे कम्मे तज्जीव भूय तारिसय बंधमोक्खे य । देवा नेरइए या पुण्णे परलोय नेव्वाय ।। वृ- एकस्य जीवे संशयः-किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानरणीयादिलक्षणं कर्म किमस्ति नास्ति? इति, अपरस्य 'तज्जीवे' त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायाम् इति, तथा 'भूते'त्ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य 'तारिसय' ति किं यो याद्दश इह भवे स ताश एव अन्यस्मिन्नपि ? उत नेति, ‘बन्धमोक्खे यत्ति अपरस्य तु किं बन्धमोक्षी स्तः ? उत न इति, आह-कर्मसंशयात् Page #214 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.५९६] २११ अस्य को विशेष इति ? उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति ? नेति वा, अपरस्य तुनारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा ?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य उत तदतिरिक्तं पापमस्ति आहोस्विदेकमेव उभयरूपम् उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति नास्ति ? इति, अपरस्य तु निर्वाण संशयः, निर्वाणं किमस्ति नास्ति ? इति, आह-बन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा किं संसाराभावमात्र एव असौ मोक्षः ? उत अन्यथा ? इत्यादि, इति गाथार्थः । साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आहनि. (५९७) पंचण्डं पंचसया अछुट्टसया य होति दोण्ह गणा। दोण्हं तु जुयलयाणं तिसओ तिसओ भवे गच्छो । द-पञ्चानामाद्यानां गणधराणां पञ्च श्तानि प्रत्येकं प्रत्येक परिवार इति. तथा अर्द्धं चतर्थस्य येषु नामि अर्धचतुर्थानि २ शतानि अर्द्धचतुर्थशतानि २ मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक इति, तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति-उपरितनानां चतुर्णां गणधराणां प्रत्येकं त्रिशतमानः परिवार इति गाधार्थः ।। उक्तमानुषङ्गिकं, प्रकृतं उच्यते-ते हि देवाः तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकाऽवि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सातः- सर्वज्ञाऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञ-प्रवादाऽमर्पध्मातः खल्चिन्द्रभूतिभगवन्तं प्रति प्रस्थित इत्याहनि. (५९८) सोऊण कीरमाणी महिमं देवेहि जिनवरिंदस्स । अह एह अहम्माणी अमरिसिओ इंदभूइत्ति ॥ वृ-श्रुत्वा च क्रियमाणां, दृष्ट्वा वा पाठान्तरं, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन् प्रस्तावे 'एइ' ति आगच्छति भगवत्समीपम् ‘अहम्माणि' त्ति अहमेव विद्वान् इति मानोऽस्य इति अहंमानी, 'अमर्षितः' अमर्षयुक्तः, अमर्षो-मत्सरविशेषः, मयि सति कोऽन्यः सर्वज्ञः ? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह-इन्द्रभूतिः इति गाथार्थः ।। स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपवृितं दृष्ट्वा साशङ्कः तदग्रतस्तस्थौ, अत्रान्तरेनि. (५९९) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ - 'आभाषितश्च संलप्तश्च, केन? जिनेन, किंविशिष्टेन ? -जातिः-प्रसूतिः जरा-वयोहानिलक्षणा मरणं-दशविधप्राणवियोगरूपम् एभिर्विप्रमुक्तस्तेन, कथम् ? -नाना च हे इन्द्रभूते ! गोत्रेण च हे गौतम ! किंविशिष्टेन जिनेन इत्याह-सर्वज्ञेन सर्वदर्शिना । आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्य, न, नयवादपरिकल्पितजात्यादिवि Page #215 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ प्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणवोगमोक्षवादिभिरिष्यन्त एवेति गाथार्थः ॥ इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत् - अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽहं को मां न वेत्ति ?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाह - > २१२ नि. (६०० ) किं मन्त्रि अस्थि जीवो उआहु नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्यं न याणसी तेसिमो अत्यो ॥ वृ- हे गौतम! किं मन्यसे - अस्ति जीव उत नास्तीति ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्ध-वेदपदश्रुतिनिबन्धनः तेषां वेदपदानां चार्थं न जानासि यथा न जानासि तथा वक्ष्यामः तेषामयमर्थो वक्ष्यमाणलक्षण इति । अन्ये तु किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते, भगवतः सकलसंशयातीतत्वात्, संशयवतश्च तत्प्रयोगदर्शनात्, किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थः । यदुक्तम्- 'संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन' इति, तान्यमूनि वेदपदानि - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सञ्झाऽस्ती" त्यादीनि, तथा 'स वै अयमात्मा ज्ञानमयं' इत्यादीनि च एतेषां चायमर्थो भवतः चेतसि विपरिवर्तते - विज्ञानमेव चैतन्यं, नीलादिरूपत्वात्, चैतन्यविशिष्टं यन्नीलादि तस्मात् तेन घनो विज्ञानघनः, स एव 'एतेभ्यः' अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः ? - 'भूतेभ्यः पृथिव्यादिलक्षणेभ्यः, किम् ? - 'समुत्थाय' उत्पद्य, पुनस्तानि एव 'अनु विनश्यति' अनु-पश्चाद्विनश्यति विज्ञानघनः, 'न प्रेत्य संज्ञाऽस्ति' प्रेत्य मृत्वा न पुनर्जन्म न परलोकसञ्ज्ञाऽस्ति इति भावार्थः । ततश्च कुतो जीव: ?, युक्त्युपपत्रश्च अयमर्थः, (इति) ते मतिः यतः प्रत्यक्षेणासी न परिगृह्यते, यतः 'सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तठप्रत्यक्षं' न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः - प्रत्यक्षपुरस्सरं पूर्वोपलब्धलिङ्गलिङ्गिसम्बन्धस्मृतिमुखेन तत्प्रवर्त्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तल्लिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात्, नापि सामान्यतो दृष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युज्यते, द्दष्टान्तेऽपि तस्याध्यक्षतोऽ-ग्रहणात् न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात्, तथा च- घटे घटशब्दप्रयोगोपलब्धावुत्तरत्र घटध्वनिश्रवणात् अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो द्दष्टो यमात्मशब्दात् प्रतिपद्येमहि इति, किं च-आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात्, तथा च ALM 'एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥' इत्यागमः, तथा 'न रूपं भिक्षवः पुद्गल' इत्याद्यपरः, पुद्गले रूपं निषिध्यते, अमूर्त आत्मा इत्यार्थः तथा 'अकर्त्ता निर्गुणो भोक्ता' इत्यादिश्चान्यः, तथा 'स वै अयमात्मा ज्ञानभय' इत्याद्यपर इति एते च सर्व एव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात्, पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषव्रातवत्, अतो न विद्मः किमस्ति नास्ति ?, इत्ययं ते अभिप्रायः, तत्र वेदपदानां चार्थ न जानासि चशब्दात् युक्ति हृदयं च तेषामेकवाक्यता Page #216 -------------------------------------------------------------------------- ________________ २१३ - उपोद्घातः - [नि.६००] यामयमर्थः-विज्ञानधन एवेति ज्ञानदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः, प्रतिप्रदेशमनन्तविज्ञानपर्यायसङ्घातात्मकत्वाद्वा विज्ञानधनः, एवशब्दोऽवधारणे, विज्ञानघनानन्यत्वात् विज्ञानघन एव, ‘एतेभ्यो भूतेभ्यः' क्षित्युदकादिभ्यः समुत्याथ' कथञ्चिद्भूत्वा इति हृदयं, यतो न घटाद्यर्थरहितं विज्ञानमुत्पद्यते, न च भूतधर्म एव विज्ञानं, तदभावे मुकयवस्थायां भावात्, तद्भावेऽपि मृतशरीरादावभावात्, न च वाच्यं घटसत्तायामपि नवतानिवृत्तौ शरीरभावेऽपि चैतन्य-निवृत्तेः नवतावद्भूतधर्मता चैतन्यस्य, घटस्य द्रव्यपर्यायी-भयरूपत्वे सति सर्वथा नवताऽनिवृत्तैः, न च इत्थं देहाच्चैतन्यस्यानिवृत्तिः, तथा श्रुतावयुक्तम्- "अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शानतेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुषः, आत्मा ज्योतिः सम्राट् इतिहोवाच," तान्येव हि भूतानि विनाशव्यवधानाभ्यां ज्ञेयभावेन विनश्यन्ति, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्पद्यते सामान्यविज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः, सति तस्मिन् एकस्य विज्ञानस्य विज्ञानत्वासत्त्वप्रसङ्गात्, 'न प्रेत्यसञ्ज्ञाऽस्ति' इति न प्राक्तनी घटादिविज्ञानसज्झाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगवि-नितत्वात् इत्ययं वेदपतार्थ इति, तथा सौम्य ! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनन्यत्वात्, तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च स्वसंविदितरूपत्वात्, तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनीत्, न च अननुभूतेऽर्थे स्मृतिप्रभवो युज्यते, न च भिन्नं ज्ञानमात्मन्ः, प्रमात्रन्तरवत् विवक्षितप्रमातुः संवेदनानुपपत्तेः, न च स्वात्मनि क्रियाविरोधः, प्रदीपवत् तस्य स्वपरप्रकाशकत्वात्, इत्थं तावत् भवतोऽपि अयमनन्तपर्यायात्मकत्वात् ज्ञानदेशावभासितत्वात् प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष एव, ज्ञानावरणीयाद्यशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्पदा सर्वप्रत्यक्ष इति । अनुमानगम्योऽप्ययं-विद्यमानकर्तृकमिदं शरीरं, भोग्यत्वात्, ओदनादिवत्, व्योमकुसुमं विपक्ष इत्यनुमानं, न च लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गय-विनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति । आगमगम्यता त्वस्याभिहितैव । इत्यलं विस्तरेण, गमनिकामात्रमेतत् इति । नि. (६०१) छिण्णमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ।। वृ-एवं 'छिन्ने निराकृते संशये जिनेन जरामरणाभ्याम्-उक्तलक्षणाभ्यां विप्रमुक्तः तेन 'स' इन्द्रभूतिः 'श्रमणः प्रव्रजितः' साधुः संवृत्त इत्यर्थः, पञ्चभिः सह खण्डिकशतैः, खण्डिकाःछात्रा इति गाथार्थः ॥ इह च वेदपदोपन्यासस्तदा वेदानां सातत्वात् तेन च प्रमाणत्वेन अङ्गीकृतत्वात् । इति प्रथमो गणधरः समाप्तः ॥ नि. (६०२) तं पव्वइयं सोउं बितिओ आगच्छई अमरिसेणं । वच्चामि न आनेमी पराजिणित्ता न तं समणं ॥ वृ- 'तम्' इन्द्रभूतिं प्रव्रजितं श्रुत्या 'द्वितीयः' खल्वग्निभूतिरत्रान्तरे आगच्छति अमर्षण Page #217 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ प्राग्व्यावर्णित स्वरूपेण हेतुभूतेन, व्रजामिणमिति वाक्यालङ्काकरे, आनयामि इन्द्रभूतिमिति गम्यते, पराजित्य, णं पूर्ववत्, तं 'श्रमणम्' इन्द्रजालिककल्पमिति गाथार्थः ॥ स हि तेन छलादिना विनिर्जित इतीदानीं तस्य का वार्ता ? इत्यादि चिन्तयन् जिनसकाशं प्राप्तः, दृष्ट्वा च भगवन्तं विस्मयमुपगत इति, अत्रान्तरेनि. (६०३) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- पूर्ववत्, नामोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहं, को मां न वेत्ति ?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति । अत्रान्तरे भगवताऽभिहितःनि. (६०४) किं मण्णि अस्थि कम्मं उदाहु नत्यित्ति संसाओ तुज्झ । वेयपयाण य अत्यं न जाणसी तेसिमो अत्थो ।। वृ-किं मन्यसे अस्ति कर्म उत नास्तीति?, नन्वयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदनिबन्धनो वर्तते, वेदपदानां चार्थं न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः ।। तानि च अमूनि वेदपदानि-“पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यत्रैजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येन' इत्यादि, तेषां चायमर्थः ते मतौ विपरिवर्तते-पुरुषः-आत्मा, एवशब्दोऽवधारणे, स च कर्मप्रधानादिव्यवछेदार्थः, 'इदं सर्वं प्रत्यक्षवर्तमानं चेतनाचेतनं, निमिति वाक्यालङ्कारे, 'यद् भूतं' यद् अतीतं यच्च ‘भाव्यं भविष्यं, मुक्तिसंसारावपि स एव इत्यर्थः, 'उतामृतत्वस्येशान' इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, ‘अमृतत्वस्य' अमरणभावस्य-मोक्षस्य ईशानः-प्रभुश्चैत्यर्थः 'यत्' इति यच्चेति चशब्दलोपात्, 'अन्नेन' आहारेण 'अतिरोहति' अतिशयेन वृद्धिमुपैति, 'यद् एजति' यत् चलति-पश्वादि, ‘यत् न एजति' यन्न चलति-पर्वतादि, 'य कैरे' मेवादि, 'यद् उ अन्तिके' उशब्दोऽवधरणे, 'अन्तिके समीपे यत्, तत्पुरुष एव इत्यर्थः, 'यद् अन्तर्' मध्ये 'अस्य' चेतना चेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, तत्सर्वं पुरुष एव इति, अतः तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेया, ते मतिः, तथा प्रत्यक्षानुमानागमगोचरातीतं च एतत्, अमूर्तस्य च आत्मनो मूर्तकर्मणा कथं संयोग? इति, कथं वा अमूर्तस्य सतः मूर्तकर्मकृतावृपधातानुग्रहौ स्यातामिति, लोके तन्त्रान्तरेषु च कर्मसत्ता गीयते 'पुण्यः पुण्येन' इत्यादौ, अतो न विद्मः-किमस्ति नास्ति वा ?, ते अभिप्रायः, तत्र वेदपदानां च अर्थ न जानासि, चशब्दाधुक्ति हृदयं च, तेषां वेदपदानामेकवाक्यतया व्यवस्थितानामयमर्थः-एतानि हि पुरुषस्तुतिपराणि वर्तन्ते, तथा जात्यादिमदत्यागाय अद्वैतभावनाप्रतिपादकानि वा, न कर्मसत्ताप्रतिषेधकानि, अन्यार्थानि वा, सौम्य ! इत्थं चैतदङ्गकर्तव्यं, यतः नाकर्मणःकर्तृत्वं युज्यते, प्रवृथिनिबन्धनाभावात्, एकान्तरशुद्धत्वात्, गगनवत्, इतश्च अकर्मा नारम्भते, एकत्वात् एकपरमाणुवत्, न च अशरीरवानीशानः खल्वारम्भको युज्यते, तस्य स्वशरीरारम्भेऽपि उक्तदोषानतिवृत्तेः, न च अन्यस्तच्छरीरारम्भाय व्याप्रियते, शरीरित्वाशरीरित्वाभ्यां तस्यापि आरम्भ ___ WWW Page #218 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.६०४] कत्वानुपपत्तेः, न च शुद्धस्य देहकरणेच्छा युज्यते, तस्या रागविकल्पत्वात्, तस्मात् कर्मसद्वितीयः पुरुषः कर्ता इति। _ न च तत्कर्म प्रत्यक्षप्रमाणगोचरातीतं, मप्रत्यक्षत्वात्, त्वत्संशयवत्, भवतोऽपि अनुमानगोचरत्वात्, तच्चेदमनुमानम्-शरीरान्तरपूर्वकं बालशरीरं, इन्द्रियादिमत्त्वात्, युवशरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदं, तस्यापान्तराल-गतावभावेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधर्मविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वा?, न तावत् वस्तुविशेषः, अप्रमाणकत्वात्, किं च-स मूर्ती वा स्यादमूर्तो वा ?, यदि मूर्तः, कर्मणोऽस्य च न कश्चिद्भेदः, कम्मैव सज्ञान्तरवाच्यं तत्, अथ अमूर्तो, न तर्हि नियामको देहकारणं वा, अमूर्तत्वात्, गगनवत्, तथाहि-नामूर्तान्मूर्तप्रसूतिरिति, न चाकारणता स्वभावः, कारणाभावस्याविशिष्टत्वात् युगपदेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्भावप्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्तत्वात्, गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्तवस्तुधर्मत्वे पुनरसौ न पुद्गलपर्यायमतिवर्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्यविप्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वकं बालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, 'पुण्यः पुण्येन पापः पापेन कर्मणा' इत्यादिश्रुतिवचनप्रामाण्यात्, तथा अमूर्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्तस्यापि मूर्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात, इत्यलं प्रसङ्गेनेति। नि. (६०५) छिनमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पब्बइओ पंचहि सह खंडियसएहिं ।। वृ- इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रव्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः ।। द्वितीयो गणधरः समाप्तः ।। नि. (६०६) ते पव्वइए सोउं तइओ आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पञ्जुवासामि ॥ कृ'तो' इन्द्रभूतिअग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशं, उभयनिष्क्रमणाकर्णनादपेताभिमानः सातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तं, तथा वन्दित्वा पर्युपासयामि इति गाथार्थः ।। इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्ध च भगवन्तं तदनतस्तस्थी, अत्रान्तरेनि. (६०७) आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ।। वृ- पूर्ववत् ॥ इत्थमपि संलप्तौ हृद्गतं संशयं प्रष्टुं क्षोभादसमर्थो भगवताऽभिहितःनि. (६०८) तज्जीवतस्सरीरंति संसओ नवि य पुच्छसे किंचि । __ वेयफ्याण य अत्यं न जाणसी तेसिमो अस्थो । वृ-स जीवः तदेव शरीरमिति, एवं संशयस्तव, नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वम्, Page #219 -------------------------------------------------------------------------- ________________ २१६ आवश्यक मूलसूत्रम् - १ अयं स संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, वेदपदानां चार्थं न जानासि तेषां तव संशयनिबन्धनानामयमर्थो वक्ष्यमाणलक्षण इति गाथाक्षरार्थः ॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि - 'विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसञ्ज्ञाऽस्ति' इत्यादीनि, तथा 'सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो, यं पश्यन्ति धीरा यतयः संयतात्मानः' इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते- 'विज्ञानघने' त्यादीनां पूर्ववत् व्याख्या, नवरं न प्रेत्य सञ्ज्ञा अस्ति न देहात्मनोः भेदसञ्ज्ञाऽस्ति, भूतसमुदायमात्रधर्मत्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्त्तन्ते, 'सत्येन लभ्य' इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि इति, अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेर्गौरतादिवदिति, तथा प्रत्यक्षादि प्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थ न जानासि चशब्दाद्युक्ति हृदयं च, तेषामयमर्थः तत्र 'विज्ञानघने' त्यादीनां प्रथमगणघरवक्तव्यतायां व्याख्यातत्वात् न प्रदर्श्यते, 'सत्येन लभ्य' इत्यादीनां तु सुगमत्वादिति । न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया तत्रोपलम्भासिद्धेः न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलं, ध्यभिचारदर्शनाद्, यतः स्पर्शे सत्येव रूपादयः उपलभ्यन्ते, न च तद्धर्मता तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम्, अवग्रहादीनां स्वसंवेद्यत्वात्, भावना प्रथमगणधरवत् अवसेयास अनुमानगम्योऽपि तच्चेदम्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थनुस्मरणात् पञ्चवातायनोपलब्धार्थानुस्मर्तुदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा रूव 'सत्येन लभ्य' इत्यादिवेदपदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत् । नि. (६०९) छिण्णंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं || - पूर्ववत् ॥ तृतीयो गणधर : समाप्त इति । अस्य च प्रथमगणधरादिदं नानात्वं तस्य जीवसत्तायां संशयः अस्य तु शरीरातिरिक्ते खल्वात्पनि, न तु तस्य सत्तायामिति ॥ , नि. (६१०) ते पव्वइ सोउं वियत्तो आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृ· तान् प्रव्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसकाशं, किंविशिष्टेनाध्यवसायेन इत्याह-व्रजामि, गमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनं, तथा वन्दित्वा पर्युपास्यामि इति गाथाक्षरार्थः ॥ इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थ, अत्रान्तरे नि. (६११) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या- पूर्ववत् । नि. ( ६१२ ) किं मणि पंच भूया अस्थि नत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं य जाणसी तेसिमो अत्थो || Page #220 -------------------------------------------------------------------------- ________________ २१७ उपोद्घातः - नि.६१२] वृ-किं ‘पञ्च भूतानि' पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत् । संशयश्च तवाय विरुद्धवेदपदश्रुतिसमुत्थो वर्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि वर्तन्ते-'स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरजसा विज्ञेय' इत्यादीनि, तथा 'द्यावा पृथिवी' इत्यादीनि च, तथा 'पृथ्वी देवता आपो देवता' इत्यादीनि च, एतेषां चायमर्थः तव प्रतिमासते'स्वप्नोपमं' स्वप्नसद्दशं, वैनिपातोऽवधारणे 'सकलम्' अशेषं जगत् 'एष ब्रह्मविधिः' एष परमार्थ-प्रकार इत्यर्थः 'अञ्जसा प्रगुणेन न्यानेन विज्ञेयो' विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिह्नवपराणि, शेषाणि तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव चयुक्तत्युपपत्रः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात्, तथाहि-चक्षुरादिविज्ञानस्य आलम्बनं परमाणवो वा स्युः परमाणुसमूहो वा?, न तावदणवो, विज्ञाने अप्रतिभासनात्, नापि तत्समूहो, भ्रान्तत्वात्, द्विचन्द्रवत्, भ्रान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात्, अतः कुतो भूतसत्तेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्ति हृदयं च 'तेषां' तवसंशयनिबन्धनानां वेदपदा नामयमर्थः, 'स्वप्नोपमं वै सकल' मित्यादीन्यध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वा-द्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा 'द्यावा पृथिवी' त्यादीनि तु सुगमानि, तथा सौम्य ! न च चक्षुरादिविज्ञाने परमाणवो नावभासन्ते, तेषां तुल्यातुल्यरूपत्वात, तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात्, न च तुल्यं रूपं नास्त्येव, तदभावे खल्चेकपरमाणु-व्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात्, न च तद् अन्यव्यावृत्तिमात्रं परिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात्, तथा चाशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमे च सजातीयेतरभेदानुपपत्तेः, सजातीयैकान्तव्यावृत्तौ च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः, भावे च तुल्यरूपसिद्धिरिति, न चेयमनिमित्ता तुल्यबुद्धिः, देशादिनियमेनोत्पत्तेः, न च स्वप्नबुद्ध्या व्यभिचारः, तस्या अप्यनेकविधनिमित्तबलेनैव भावात्, आह च भाष्यकार: अनुभूय दिट्ठ चिन्तिय सुय पयइक्यिार देवयाऽनूया । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥" न च भूताभावे स्वप्नास्वप्नगन्धर्वपुरपाटलिपुत्रादिविशेषो युज्यते, न चालयविज्ञानगतशक्तिपरिपाकसमनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तुल्यबुद्धेः कारणं, स्वलक्षणादस्वलक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तियुज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्वभावेन पारम्पर्यानुपपत्तेः, बाह्यनीलाद्यभावे च शक्तिविपाकनियमो न युज्यते, नियामकसहकारिकारणाभावात् । किंच-आलयात्पीतादिसंवेदनजननशक्तयो भिन्ना वा स्युरभिन्ना वा?, यद्यभिन्नाः सर्वेकत्वप्रसङ्गः, एकालयाभेदान्यथानुपपत्तेः, ततश्च कुतस्तासां पीतादिप्रतिभासहेतुता?, प्रयोगश्चनीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्तन्तरस्वात्मवत्, अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा ?, यद्यवस्तुसत्यः समूहवत्कुतः प्रत्ययत्वम् ?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति ?, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न Page #221 -------------------------------------------------------------------------- ________________ २१८ आवश्यक मूलसूत्रम्-१. च विषयवलोपजातसंवेदनाकारस्य विषयाभेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामाद्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा नीलात्संवेदनानीलसंवेदनान्तरानुपपत्तिः, प्रागुपन्यस्तविकल्पयुगलकसम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृह्यते, न च परमाणूनां बहुत्वेऽपि विशेषाभावाद् घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात्, तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन । नि. (६१३) छिन्नंमि संसयंमी जिनेन जरमरणविष्पमुक्केणं । सो समणो पव्वईओ पंचहिं सह खंडियसएहिं ।। वृ- व्याख्या-पूर्ववत् । इति चतुर्थो गणधरः समाप्तः । नि. (६१४) ते पव्वइए सोउं सुहमो आगच्छईं जिनसगासं । वच्चामि णं वंदामी वंदित्ता पज्जुवासामी ॥ वृ-'तान्' इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाशं, किम्भूतेनाध्यवसायेन इत्याह-पश्चार्द्ध पूर्ववत् । स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरेनि. (६१५) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या-पूर्ववत् । नि. (६१६) किं मण्णि जारिसो इह भवंमि सो तारिसो परभवेऽवि ?। वेयपयाण य अत्थं न जाणसी तेसिमो अत्थो ।। वृ-किं मन्यसे ? यो मनुष्यादिशि इह भवे स ताशः परभवेऽपि, नन्नवयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, तानि चामूनि-"पुरुषो वै पुरुषत्वमश्रुते'पुरुषत्वं प्राप्नोतीत्यर्थः 'पशवः पशुत्वम्' इत्यादीनि, तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि च, तत्र वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः । तत्र वेदपदानां त्वमित्थमर्थं मन्यसेपुरुषो मृतः सन् पुरुषत्वमश्रुते, पुरुषत्वमश्रुते, पुरुषत्वमेव प्राप्नोतीत्यर्थः, तथा पशवो-गवादयः पशुत्वमेवेत्सूनि भवान्तरसाद्दश्याभिधायकानि, तथा 'शृगालो वै एष' इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति तेऽभिप्रायो, यतो न शालिबीजागोधूमाङ्कुरप्रसूतिः इति, तत्र वेदपदानामयमर्थः-पुरुषः, खल्विह जन्मनि स्वभावमाईवार्जवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बद्ध्वा मृतः सन् पुरुषत्वमश्रुते, न तु नियमतः, एवं पशवोऽपि पशुभवे मायादिगुणयुक्ताः, पशुनामगोत्रे कर्मणी बवा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियोयतः इति, कर्मसापेक्षो जीवानां गतिविशेष इत्यर्थः, शेषाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसाद्दश्यस्यापि दर्शनात्, तद्यथा-शृङ्गाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात्, तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो भवाङ्गुरबीजं सौम्य ! सात्मकं Page #222 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.६१६] २१९ कर्म, तच्च तिर्यग्नरनारकामराद्यायुष्कभेद-भिन्नत्वात् चित्रवेव, अतः कारणवैचित्र्यादेव कार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात्, नापि सर्वथाऽसमानः, सत्ताधनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । नि. (६१७) छिनमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पब्वइओ पंचहिं सह खंडियसएहिं ।। वृ- व्याख्या-पूर्ववत् ।। इति पञ्जमो गणधरः समाप्तः । नि. (६१८) ते पव्वइए सोउं मंडिओ आगच्छइ जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृतानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनकसाशं, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तदग्रतस्तस्थौ, अत्रान्तरेनि. (६१९) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसीणं ॥ वृ- व्याख्या-पूर्ववत् । नि. (६२०) किं मनि बंधमोक्खा अस्थि न अत्यित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्यो ।।। वृ-किं मन्यसे बन्धमोक्षी स्तो न वा ?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्ध-वेदपदश्रष्टतिसमुत्थो वर्तते, वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमर्थो वक्ष्यमाणलक्षण इत्यर्थः । तानि चामूनि वेदपदानि-‘स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते-स एषः-अधिकृतो जीवः विगुणः-सत्त्वादिगुणरहितः विभु:-सर्वगतः न बध्यते-पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्तृकत्वमाह, न वा एष बाह्यम्-आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं-स्वरूपमेव वेद--विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्बन्धमोक्षानुपपत्तिरिति भावः । ततश्चामूनि किल बन्धमोक्षाभवप्रतिपादकानि, तथा 'नह वै' नैवेत्यर्थः, सशरीरस्य प्रियाप्रिययोरपहतिरस्तीतिबाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्-अमूर्तमित्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य! भवतोऽभिप्रायो-बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमानादिरहितो वा स्यात् ?, यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्व कर्मणः पश्चादात्मनः आहोश्विद्युगपदुभयस्येति ?, किं चातः, न तावत्पूर्वमात्मप्रसूतियुज्यते, निर्हेतुकत्वाद्, Page #223 -------------------------------------------------------------------------- ________________ २२० आवश्यक मूलसूत्रम् - १ " व्योमकुसुमवत्, नापि कर्मणः प्राक् प्रसूतिः, कर्तुरभावात्, न चाकर्तृकं कर्म भवति, युगप्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्यप्यात्मनि बन्धो युज्यते, बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा मुक्तस्यापि बन्धप्रसङ्गः तथा च सति नित्यमोक्षत्वान्मोक्षानुष्ठानवैयर्थ्यम्, अथ द्वितीयः पक्षः, तथापि नात्मकर्मवियोगो भवेद्, अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते मतिः । तत्र वेदपादनामयमर्थः स एष मुक्तात्मा विगताः छाद्यस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः - विज्ञानात्मना सर्वगतः न बध्यते - मिथ्यादर्शनादिबन्धकारणाभावात् संसरति वा- मनुजादिभवेषु कर्मबीजाभावात्, नेत्यनुवर्त्तते, न मुच्यते, मुक्तत्वात्, मोचयति वा तदा खलूपदेशदानविकलत्वात्, नेत्यनुवर्त्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह-नवा एष-मुक्तात्मा बाह्यं-स्त्रकन्दनादिजनितम् आभ्यन्तरम् - आभिमानिकं वेद- अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकान्येव, शेषाणितु सुगमानि, तथा जीवकर्मणोरप्यनादिमतोरनादिमानेव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, न चानादित्वात्संयोगस्य वियोगाभावः, काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, यतः एवं जीवकर्मणोरपि ज्ञानदर्शन चारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यो वर्त्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्वं च वर्त्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्तं कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्त्तमानत्वमनुभूतमथ चासावनादिरिति न चामूर्त्तस्य मूर्त्तसंयोगो न घटते, घटाकाशसंयोगदर्शनाद्, वियोगस्तु दर्शित एव, न च मुक्तस्यापि कर्मयोगः, तस्य कषायादिपरिणामाभावात्, कषायादियुक्तश्च जीवः कर्मणो योग्यान् पुगलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसश्चः, अनागतकालवत्तेषामनन्तत्वात् न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्त्तत्वात्, प्रतिद्रव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन । छित्रम संसयंमी जिनेन जरमरणविष्पमुक्केणं । सो समणो पव्वइओ अहिं सह खंडियसएहिं || नि. (६२१) वृ- पूर्ववत्, नवरम् - अर्द्धचतुर्थे, सह खण्डिकशतैः । इति षष्ठो गणधरः समाप्तः । नि. (६२२) ते पव्वइए सोउं मोरिओ आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ।। वृ- पूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशामिति नानात्वम् । नि. (६२३) आभट्ठो य जिणं जाइजरामरणविप्यमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- सपातनिका व्याख्या पूर्ववदेव । नि. (६२४ ) किं मन्नसि संति देवा उयाहु न सन्तीति संसओ तुझं । वेयपयाण य अत्यं न याणसी तेसिमो अत्थो || वृ- किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्ध वेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्द्धं पूर्ववत् । तानि चामूनि वेदपदानि स एष यज्ञायुधी Page #224 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ६२४] २२१ " जयमानोऽञ्जसा स्वर्गलोकं गच्छती' त्यादीनि, तथा 'अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान्, किं नूनमस्मांस्तृणवदरातिः किमु धूर्तिरमृतमर्त्यस्ये' त्यादीनि च, तथा ' को जानाति ? मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनि' त्यादि, एतेषां चायमर्थस्ते मतौ प्रतिभासते-यथा अपाम- पीतवन्तः सोमं - लतारसम् अमृता- अमरणधर्माणः अभूम - भूताः स्म, अगमन्–गताः ज्योतिः स्वर्गम्, अविदाम देवान् देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः - अरातिर्व्याधिः किमु प्रने धूर्त्तिः जरा अमृतमर्त्यस्य अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टवयम्, अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः ? । तथा सौम्य ! त्वमित्थं मन्यसे-नारकाः सङ्किष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःख- सम्प्रतप्तत्वादिहागन्तुमशक्ता एव अस्माकमप्यनेन शरीरेण तत्र कर्मवशतया एव गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपाया-सम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृष्टदिव्यप्रभावात् इहागमनसामर्त्यवन्तस्ते किमितीह नागच्छन्ति ? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात्, खरविषाणवत्, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थः - ' को जानाति ? मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनि ' त्यादि, तत्र परमार्थचिन्तायां सन्ति देवाः, मठप्रत्यक्षत्वात्, मनुष्यवत्, भवतोऽपि, आगमाच्च सर्वथा, सर्वमनित्यं मायोपमं, न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणम् - नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्त-विच्छिन्नरम्यदेशान्तरगतमनुष्यवत्, तथाऽसमाप्तकर्त्तव्यत्वाद्, बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत्, तथाऽनधीनननुजकार्यत्वात्, नारकवत्, अनभिमतगेहादौ निः सङ्गयतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति, मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च क्वचिदागच्छन्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविभानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन । नि. (६२५) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ अट्ठहिं सह खंडियसएहिं || वृ- व्याख्या - पूर्ववत् । समाप्तः सप्तमो गणधरः । नि. (६२६) ते पव्वइए सोउं अकंपिओ आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि || वृ- व्याख्या - पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् । नि. (६२७) आभट्ठो य जिणेणं जाइजरामरणविप्यमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या सपातनिका पूर्ववदेव ! नि. (६२८) किं मन्ने नेरइया अत्थि न अत्थित्ति संसओ तुज्झं । वैयपयाण य अत्यं न याणसी तेसिमो अत्यो || Page #225 -------------------------------------------------------------------------- ________________ २२२ आवश्यक मूलसूत्रम्-१ वृ- नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्तते, शेषं पूर्ववत्, वेदपदानि चामूनि-'नारको वै एष जायते, यः शूद्रान्नमश्नाति' इत्यादि, 'एष ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, गतार्थं, युक्तय एवोच्यन्तेतत्राकम्पिकाभिप्रायमाह-सौम्य ! त्वमित्थं मन्यसे-देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यन्त इति ?, प्रयोगश्च-न सन्ति नारकाः, साक्षादनुमानतो वाऽनुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, इत्थं पूर्वपक्षमाशङ्ग्यं भगवानेवाह सौम्य! ते हि नारकाः कर्मपरतन्त्रत्वादिहागन्तुमसमर्थाः, भवद्विधानामपि तत्र गमनशक्त्यभावः, कर्मपरतन्त्रत्वादेव, अतो भवद्विधानां तदनुपलब्धिरिति, क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणां प्रत्यक्षा एव, तेषां सकलज्ञानयुक्तत्वाद् अपास्तसमस्तावरणत्वात्, न चाशेषपदार्थविदः साक्षात्करिक्षायिकभावस्था न सन्ति, यतो ज्ञस्वभाव आत्मा ज्ञानावरणीयप्रतिवद्धस्वभावत्वात् नाशेषं वस्तु विजानाति, तत्क्षयोशमजस्तु तस्य स्वरूपाविर्भावविशेषो श्यते, तथा च कश्चिद्वहु जानाति कश्चिद्बहुतरमिति क्षायोपशमिकोऽयं ज्ञानवृद्धिभेद इति, न ह्ययं ज्ञानविशेषः खल्वात्मनस्तत्स्वाभाव्यमन्तरेणोपपद्यते इति, एवं चापगताशेषज्ञानवरणस्य ज्ञस्वभावत्वाद शेषज्ञेयपरिच्छेदकत्वमिति, तथा चास्मिन्नेवार्थे लौकिको दृष्टान्तः, यथा हि पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलकाङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतस्तदपाये प्रकाशयति, एवमात्मापि ज्ञस्वभावः कर्ममलिनः प्रागशेषं वस्त्वप्रकाशन्नपि सम्यक्त्वज्ञान-तपोविशेषसंयोगोपायतोऽपेत-समस्तावरणः सर्वं वस्तु प्रकाशयति, प्रतिबन्धकाभावात, न चाप्रतिबद्धस्वभावस्यापि पद्मरागवत्सर्वत्र प्रकाशनव्यापाराभावः, तस्य ज्ञस्वभावत्वाद्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्तते, न च प्रकाशकस्व-भावपद्मरागेणैव व्यभिचारो भावयितव्यः, तस्य सन्निकृष्टार्थप्रकाशनात्, विप्रकृष्टविषये तु देशविप्रकर्षेणैव प्रति-बद्धत्वादप्रवृत्तिः, न चात्मनोऽपि देशविप्रकर्ष एवापरिच्छेदहेतुः, तस्यागमगम्येषु सूक्ष्मव्य-वहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्यदर्शनात्, तथा च परमाणुमूलकीलोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपि दृश्यते, एवं साक्षात्कारि क्षायिकमपि प्रतिपत्तव्यमिति । ___ एवं क्षायिकज्ञानवतां नारकाः प्रत्यक्षा एव, भवतोऽप्यनुमानगम्याः, तच्चेदम्-विद्यमानभोक्तृकं प्रकृष्टपापफलं, कर्मफलत्वात्, पुण्यफलवत्, न च तिर्यगूनरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथाऽऽगमगम्याश्च ते, यत एवमागमः-“सततानुबन्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यसृष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम् ।। सुखदुःखे मनुजानां मनः-शरीराश्रये बहुविकल्पे। सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ॥” इत्यादि, एवम्नि. (६२९) छिण्णमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं । Page #226 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि.६२९] वृ- पूर्ववत्रवरं त्रिभिः सह खण्डिकशतैरिति ॥ अष्टमो गणधरः समाप्तः ॥ नि. (६३०) ते पव्वइए सोउं अयलभाया आगच्छइ जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृ- पूर्ववत्रवरम् - अचलभ्राता आगच्छति जिनसकाशमिति । नि. (६३१) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- सपातनिका पूर्ववत् । नि. (६३२ ) किं मत्रि पुण्णपावं अत्थि न अत्यित्ति संसओ तुज्झं । वेपयाण य अत्यं न याणसी तेसिमो अत्थो ॥ २२३ वृ- किं पुण्यपापे स्तः न वा ? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्च तत्र वेदपदानां चार्थ न जानासि चशब्दाद्युक्ति हृदयं च तेषामयमर्थ इत्यक्षरार्थः । तानि चामूनि वेदपदापि - 'पुरुष एवेदं नि सर्व' मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथैव, तथा सौम्याचलभ्रातः ! त्वमित्थं मन्यसे दर्शनविप्रपत्तिश्चात्र, तंत्र केषाञ्चिद्दर्शनम् - पुण्यमेवैकमस्ति न पापं तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यग्रारकादिभवफलाय, तदशेषक्षयाच्च मोक्ष इति यताऽत्यन्तपथ्याहारा सेवनादुत्कृष्टमारोग्यसुखं भवति, किञ्चित्किञ्चित्पथ्याहार-परिवर्जनाचारोग्यसुखहानि:, अशेषाहारपरिक्षयाच्च सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं, न पुण्यमस्ति तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तु तिर्यग्ग्ररामर-भवाये ति, तदत्यन्तक्षयाच्च मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखम्, अशेषपरित्यागान्मृतिकल्पो मोक्ष इति अन्येषां तूभय-मप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः संसारिणः सुखं दुःखं चास्ति, देवानामपीर्ष्यादियुक्तत्वात्, नारकाणामपि च पञ्चेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्यवस्तुक्षयाञ्च्चापवर्ग इति, अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाञ्च्च निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात्, अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रायः, 'पुण्यः पुण्येनेत्यादिना प्रतिपादिता च तत्सत्ता, अः संशयः, तत्र वेदपदानां चार्थं न जानासि, तेषामयमर्थः यथा द्वितीयगणधरे तथा स्वभावनिराकरणयुक्तो वक्तव्यः, सामान्यकर्मसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्परविरुद्धत्वाद्, एतदसाम्प्रतम्, एकस्य प्रमाणत्वात्, तथा च पाटलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न तवापुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टस्वात्, स्वल्पस्यापि स्वल्पसुखनिर्वर्तकत्वात्, तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्त्तिक इति, न च तद्भावो दुःखहेतुः, तस्य निरुपाख्यत्वात् न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात्, ततश्च स्वानुरूपकारणपूर्विका Page #227 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ दुःखप्रकर्षानुभूतिः, प्रकर्षानुभूतित्वात्, पुण्यप्रकर्षानुभूतिवत्, न च पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितव्यः, केवलपुण्यवादनिरासः । २२४ केवलपापपक्षेऽपि विपरीतमुपपत्तिजालमिदमेव वाच्यं नापि तत्सर्वथाऽन्योऽन्यानुविद्धस्वरूपं निरंशवस्त्वन्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गाद्, असध्शश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणां च दुःखाधिक्यदर्शनात् न च सर्वथा सम्मिश्रैकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेचककारणप्रभवं कार्य्यमन्यतमवर्णोत्कटतां बिभर्ति, तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्च दुःखातिशयस्येति । न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिर्दुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या, भेदप्रसङ्गात्, तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि यतः - सद्वेद्य सम्यक्त्वहास्यरतिपुरुषवेदशुभायु-र्नामगोत्राणि पुण्यमन्यसाप मिति, सर्वं चैतत्कर्म, तस्माद्विविक्ते पुण्यपापे स्त इति । संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति किञ्जित्कस्यचिदुपशान्तं किञ्जित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किञ्चिदुदीर्णम्, अत एव च सुखदुःखातिशयवैचित्र्यं जन्तनामिति :-- नि. (६३३) छिन्नंमि संसयंमी जिनेन जरमरणविप्पभुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं || वृ- पूर्ववत् । नवमो गणधरः समाप्तः ॥ नि. (६३४) ते पव्वइए सोउं मेयज्जो आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृ- व्याख्या - पूर्ववन्नवरं मेतार्यः आगच्छतीति ॥ नि. (६३५) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं नामेण य गोत्तेण य सव्वण्णू सव्वदीरिसीणं ॥ वृ- सपातनिका व्याख्या पूर्ववदेव । नि. (६३६) किं मन्ने पर लोगो अत्थि नत्थित्ति संसओ तुझं । वेयपयाण य अत्यं न याणसी तेसिमो अत्यो ॥ . - किं परलोको - भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि - 'विज्ञानघने'त्यादीनि, तथा 'स वै आत्मा ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विघाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः ?, तस्यात्मनोऽप्रच्ययुतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थं न जानासि तेषामयमर्थः तत्र 'विज्ञानधने' त्यादीनां पूर्ववद्वाच्यं, न च भूतसमुदायधर्मश्चैतन्यं, क्वचित्सन्निकृष्टदेहोपलब्धावपि चैतन्य संशयात्, न Page #228 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि.६३६ ] २२५ च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात्, इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽमधर्मत्वात्तस्य चानादिमत्कर्मसन्तति-समालिङ्गितत्वात् उत्पादव्ययध्रौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरुद्धेति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति । नि. (६३७) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ वृ- व्याख्या-- पूर्ववत् । दशमो गणधरः समाप्तः । नि. (६३८) ते पव्वइए सोउं पभासो आगच्छई जिनसगासं । वच्चामि न वंदामि वंदित्ता पजुवासामि ॥ वृ- व्याख्या - पूर्वबन्नवरं प्रभासः आगच्छतीति । नि. (६३९) भट्ठो य जिणं जाइजरामरणविप्यमुक्केणं । नामेण य गोत्तेण य सव्वष्णू सव्वदरिसीणं ॥ वृ- सपातनिका व्याख्या पूर्ववदेव । नि. (६४०) किं मन्ने निव्वाणं अत्थि नत्यित्ति संसओ तुज्झं । वेयपयाण उ अत्यं न याणसि तेसिमो अत्थो || वृ- किं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपद श्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् । तानि चामूनि वेदपदानि- 'जरामर्य्यं वा एतत्सर्वं यदग्निहोत्रं' तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति, एतेषां चायमर्थस्तव मतौ प्रतिभासते-अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् शबलाकारा, जरामय्यवचनाच्च तस्याः सदाकरणमुक्तं, सा चाम्युदयफला, कालान्तरं च नास्ति बस्मिन्नर्गप्रापणक्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वपापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च तिर्यग्ररनारकामरभवरूपः, तद्भावानतिरिक्तञ्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः ? 1 तत्र वेदानां चार्थं न जानासि तेषामयमर्थ:- 'जरामर्य्यं वा' वाशब्दोऽप्यर्थ ततश्च यावज्जीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यक्तिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्मात्मपर्यायरूपत्वात् न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वं, न च कुण्डलपर्यायनिवृत्तौ हेनोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात्, तस्मात्संसारनिवृत्तावप्यात्मनो भावात् वस्तुस्वरूपो मोक्ष इति । नि. (६४१ ) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं || 24 15 Page #229 -------------------------------------------------------------------------- ________________ २२६ आवश्यक मूलसूत्रम्-१ बृ- पूर्ववदेव । एकादशो गणधरः समाप्तः । उक्ता गणधरसंशयापनयनवक्तव्यता । साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपिपादयिषया द्वारगाथामाहखेत्ते काले जम्मे गोत्तमगार छउमत्थपरियाए । केवलिय आउ आगम परिनेव्वाणे तवे चैव ॥ नि. (६४२) वृ- एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्रं - जनपदग्रामनगरादि तद्वक्तव्यं जन्मभूमिः, तथा कालो नक्षत्रचन्द्रयोगोयपलक्षितो वाच्यः, जन्म वक्तव्यं तच मातापित्रायत्तमित्यतो माता- पितरौ वाच्यौ, गोत्रं यद्यस्य तद्वाच्यम्, 'अगारच्छीमत्थपरियाए' त्ति पर्यायशब्दः उभयत्राप्यभिसम्बध्यते, अगारपर्यायो-गृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्कं वाच्यं, तथा आगमो वाच्यः, कः कस्यागम आसीत् ?, परिनिर्वाणं वाच्यं कस्य भगवति जीवति सति आसीत् कस्य वा मृते इति, तपश्च वक्तव्यं, किं केनापवर्ग गच्छता तप आचरितमिति ?, चशब्दात्संहननादि च वाच्यम्, इति गाथासमुदायार्थः ॥ इदानीमयवयवार्थः प्रतिपाद्यते तत्र क्षेत्रद्वारावयवार्थाभिधित्सयाऽऽह नि. (६४३) महा गोब्बरगामे जाया तिन्नेव गोयमसगोत्ता । कोल्लागसन्निवेसे जाओ विअत्तो सुहम्मो य ॥ वृ- मगधाविषये गोर्बरग्रामे सन्निवेशे जातास्त्रय एवाद्याः 'गोयमे' त्ति एते त्रयोऽपि गौतमसगोत्रा इति, कोल्लागसन्निवेशे जातो व्यक्तः सुधर्मश्चेति गाथार्थः ॥ मोरीयसन्निवेसे दो भायरो मंडिमोरिया जाया । अयलो य कोसलाऍ महिलाए अंकपिओ जाओ | नि. (६४४) वृ- मौर्यसन्निवेशे द्वौ भ्रातरी मण्डिकमौर्यौ जातौ, अचलश्च कौशलायां मिथिलामकम्पिको जात इति गाथार्थः ॥ नि. (६४५) तुंगीय सन्निवेसे मेयो वच्छभूमिऍ जाओ । भगवंपि य पभासो रायगिहे गणहगे जाओ 11 वृ- तुङ्गिकसन्निवेशे मेतार्य्यो वस्तभूमौ जातः, कोशाम्बीविषय इत्यर्थः, भगवानपि च प्रभासो राजगृहे गणधरो जात इति गाथार्थः ॥ कालद्वारावयवार्थः प्रतिपाद्यते तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं तदभिधित्सुराह नि. (६४६) ट्ठा कित्तिय साईं सवण हत्थुत्तरा महाओ य । रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो || वृ- ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा - उत्तरफाल्गुन्य इत्यर्थः, मघाश्च रोहिण्यः उत्तराषाढा मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षत्राणीति गाथार्थः । जन्मद्वारं प्रतिपाद्यते मातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाह - नि. (६४७) भूई धनमित्ते धम्मिल मोरिए चेव । देवे वसू य दत्ते बले य पियरो गणहराणं ॥ Page #230 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि.६४८] वृ- वसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणां, तत्र त्रयाणामाद्यानामेक एव पिता, शेषाणां तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्य्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः ॥ गोत्रद्वारप्रतिपादनाय आह नि. (६४९) तिन्नि य गोयमगोत्ता भारद्दा अग्गिवेसवासिट्ठा । कासवगोयमहारिय कोडिण्णदुगं च गोत्ताई || वृ- त्रयश्च गौतम गोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोगं व्यक्तसुधर्ममण्डिकाः, काश्यपगौतमहारीतसगोत्राः मौर्याकम्पिकाचलनातर इति, कौण्डिन्यसगोत्री द्वौ तार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः ॥ अगारपर्याय-द्वारव्याचिख्यासयाऽऽह नि. (६५०) पन्ना छायालीसा बायाला होइ पण्ण पन्ना य । तेवन्न पंचसट्ठी अडयालीसा य छायाला ॥ वृ- पञ्चाशत् षट्वात्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशञ्च त्रिपञ्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् इति गाथार्थः ॥ नि. (६५१) छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमत्थयपरियागं अहकंमं कित्तइस्सामि ॥ वृ- षट्त्रिंशत् षोडशकम् ' अगारवासो' गृहवासो यथासङ्ख्यम् एतावान् गणधराणाम् इति गाथार्द्धम् । अनन्तरद्वारावयवार्थप्रतिपिपादयिषयाऽऽह पश्चाद्ध छद्मस्थपर्यायं यथाक्रमं ' यथायोगं कीर्त्तयिष्यामि इति गाथार्थः ॥ नि. (६५२) तीसा बारस दसगं बारस बायाल चोद्दसदुगं च । नवगं बारस दस अट्ठगं च छउमत्थपरियाओ | वृ- गाथेयं निगदसिद्धा || केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाह-नि. (६५३) छउमत्थपरीयागं अगारवासं च वोगसित्ता णं । सव्वाउगस्स से जिनपरियागं वियाणाहि || वृ- छद्मस्थपर्यायम् अगारवासं च व्यवकलभ्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः । स चायं जिनपर्यायः नि. (६५४) बारस सोस अट्ठारसेव अट्ठारसेव अद्वेव । सोलस सोल तहेकवीस चोद्द सोले य सोलेय ।। वृ- निगदसिद्धा । सर्वायुष्कप्रतिपादनायाहनि. (६५५ ) बानउई चहत्तर सत्तरि तत्तो भवे असीई य । नि. (६५६) एगं च सय तत्तो तेसीई पंचनउई य ॥ अट्ठत्तरिं च वासा तत्तो बावत्तरिं च वासाइं । बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥ - गाथाद्वयं निगदसिद्धमेव || आगमद्वारावयवार्थं प्रतिपादयन्नाह २२७ Page #231 -------------------------------------------------------------------------- ________________ २२८ आवश्यक मूलसूत्रम्-१. नि. (६५७) सव्वे य माहणा जच्चा, सब्वे अज्झावया विऊ । - सब्वे दुवालसंगी य, सव्वे चोद्दसपुग्विणो ।। १- सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, 'विद्वांसः' पण्डिताः, अयं गृहस्थागमः, तथा सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्ण-ज्ञापनार्थमाह-सर्वे चतुर्दशपूर्विण इति गाथार्थः ।। परिनिर्वाणद्वारमाह-- नि. (६५८) परिनिब्बुया गणहरा जीवंते नायए नव जना उ । इंदमूई सुहम्मो य रायगिहे निब्बुए वीरे ॥ वृ-निगदसिद्धा | तपोद्वारप्रतिपादनायाहनि. (६५९) मासं पाओवगया सव्वेऽवि य सव्वलद्धिसंपन्ना । वजरिसहसंघयणा समचउरंसा य संठाणा ।। वृ- ‘मासं पायोवगय' ति सर्व एव गणधराः मासं पादपोपगमनं गताः-प्राप्ताः, द्वारगाथोपन्यस्तचशब्दार्थमाह-सर्वेऽपिच सर्वलब्धिसम्पन्नाः-आमर्पोषध्यायशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्त्राश्च संस्थानत इति गाथार्थः ।। उक्तः सामायिकार्थसूत्रप्रणेतृणां तीर्थकरगणधराणां निर्गमः, साम्प्रतं क्षेत्रद्वारमवसरप्राप्तमुल्लद्ध्य कालद्वारमुच्यते, अनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वात् अन्तरङ्गत्वाद् ‘अन्तरङ्गबहिरङ्गयोश्चान्तरङ्ग एव विधिर्बलवान्' इति परिभाषासामर्थ्यादिति, नियुक्तिकृता तु क्षेत्रस्याल्पवक्तव्यत्वादन्यथापिन्यासः कृत इति । स च कालो नामाघेकादशभेदभित्रः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपाभिधित्सयाऽऽहनि. (६६०) दव्वे अद्ध अहाउय उवक्कमे देसकालकाले य। तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ वृ- तत्र 'द्रव्य' इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धे 'त्ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः, तथा यथाऽऽयुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा उपक्रमकालः' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभित्रो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनन्तरं, ततश्चाभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपित एव, द्वितीयस्तु सामयिकः, कालो मरणमुच्यते, मरणक्रियाकलनं कालकाल इत्यर्थः, चः समुच्चये, तथा च 'प्रमाणकालः' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्णकालः, “भावि'त्ति औदयिकादिभावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति, 'प्रकृतं तु भावेने ति भावकालेनाधिकार इति गाथासमुदायार्थः ।। साम्प्रतमवयवार्थोऽभिधीयते-तत्राद्यद्वारावयवार्थाभिधित्सयाऽऽह--- नि. (६६१) चेयणमचयणस्स व दव्वस्स ठिइ उ जा चउवियप्पा । सा होइ दव्वकालो अहवा दवियं तु तं चेव ।। वृ-चेतनाचेतनस्य देवस्य स्कन्धादेः, बिन्दुरलाक्षणिकः, अथवा चेतनस्याचेतनस्य च द्रव्यस्य Page #232 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.६६१] २२९ स्थानं स्थितिरेव या सादिसपर्यवसानादिभेदेन 'चतुर्विकल्पा' चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्, अथवा 'द्रव्यं तु' तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः । चेतना चेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाह नि. (६६२) गइ सिद्धा भवियाया अभविय पोग्गल अनागयद्धा य । तीयद्ध तिनि काया जीवाजीवट्ठिई चउहा ॥ वृ- 'गति' त्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'सिद्ध' त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः ‘भवियाय'त्ति भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, 'अभविय'त्ति अभव्याः खल्वभव्यतया अनाद्यपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका । 'पोग्गल' त्ति पूरणगलनधर्माण: पुद्गलाः, ते हि पुद्गलत्वेन सादिसपर्यवसानाः, 'अनागयद्ध'त्ति अनागताद्धा-अनागतकालः, स हि वर्त्तमानसमयादिः सादिरनन्तत्वाच्चापर्यवसान इति, 'तीयद्धा 'त्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, 'तिणि काय'त्ति धर्माधर्माकाशस्तिकायाः खल्वनाद्यपर्यवसाना इति, इत्थं जीवाजीवास्थितिचतुद्धेति गाथार्थः ॥ अद्धाकालद्वारावयवार्थ व्याचिख्यासुराह- नि. (६६३ ) समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर युग पलिया सागर ओसप्पि परियट्टा ।। वृ- तत्र परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टाटिकापाटनद्दष्टान्तादवसेयः, आवलिका असङ्घयेयसमयसमुदायलक्षणा, द्विघटिको मुहूर्तः, दिवसश्चतुष्प्रहरात्मकः, यद्धा आकाशखण्डमादित्येन स्वभाभिर्व्याप्तं तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मक महर्निराहिमत्यर्थः, पक्षः पञ्चदशाहोरात्रात्मकः, मासः तद्विगुणः, चः समुच्चये, संवत्सरो द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्घयेययुगात्मकं पलितमिति उत्तरपदलोपाद, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटीकोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी- सागरोपमदशकोटीकोट्यात्मिका, एवमवसर्पिण्यपि, परावर्त्तोऽनन्तोत्सपिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः ॥ यथाऽऽयुष्ककालद्वार-मुच्यते तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्त्तनादिमयो यथायुष्क- कालोऽभिधीयते, तथा चाह नि. (६६४) नेरइयतिरियमनुयादेवाण अहाउयं तु जं जेण । निव्वत्तियमन्नभवे पालेंति अहाउकालो सो ॥ वृ- नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निर्वर्त्तितं रौद्रध्यानादिना कृतम 'अन्यभवे' अन्यजन्मनि तद् यदा विपाकतस्त एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः । साम्प्रतमुपक्रमकालद्वारमाहनि. (६६५) दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥ वृ- द्विविधश्चासायुपक्रमकालश्चेति समासः, तदेव द्वैविध्यमुपदर्शन्नाह - 'सामायारी अहाउअं चेव' समाचरणं समाचारः शिष्टाचरितः क्रियाकलापस्तस्य भावः “गुणवचनब्राह्मणादिभ्यः Page #233 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१. कर्मणि च" व्यञ् समाचार्य्य, पुनः स्त्रीविवक्षायां षिद्गौरादिभ्यश्चेति ङीष्, यस्ये त्यकारलोपः, यस्य हल इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणम्-उपरिमश्रुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ काल्चेति समासः, यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः,तत्र हि कालकालवतौरभेदात् कालस्यैव आयुष्काधुपाधिविशिष्टिस्योपक्रमो वेदितव्य इत्यभिप्रायः । तत्र सामाचारी त्रिविधा-'ओहे दसहा पदविभागेत्ति 'ओघः' सामान्यम्, ओघः सामाचारी सामान्यतः सक्षेपाभिधानरूपा, सा चोधनियुक्तिरिति । दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणीति । तत्रौघसमाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमायाभृतात्, तत्राप्योघप्राभृतप्राभृतात् निव्यूढति, एतदुक्तं भवति-साम्प्रतकालप्रव्रजितानां तावच्छुतपरिज्ञानशक्तिविकलानामायुष्कादिह्रासमपेक्ष्य प्रत्यासन्नीकृतेति । दशविधसामाचारी पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रव्रजितपरिज्ञानार्थ नियूंढेति। पदविभागसामाचार्यापि छेदसूत्रलक्षणानवमपूवदेिव नियूंढेति गाथार्थः । साम्प्रतमोधनियुक्तिच्या, सा च सुप्रपञ्चितत्वादेव न विव्रियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाहनि. (६६६) इच्छा मिच्छा तहाकारो, आवसिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा॥ नि. (६६७) उवसंपया य काले, सामायारी भवे दसहा । एएसिं तु पयाणं पत्तेय परूवणं वोच्छण ।। वृ-एषणमिच्छाकरणं कारः, तत्र कारशब्दः प्रत्येकभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणम् इच्छाकारः इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रियया न च बलाभियोगपर्विकयेति भावार्थः १, तथा मिथ्या-वितथ मनतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदित जिनवचनसाराः साघवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयं २, तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवस्वरूपः ३, अवश्यकर्त्तव्यैयोगैर्निष्पन्ना आवश्यिकी ४, चः समुच्चये, तथा निषेधेन निवृत्ता नैषेधिकी ५ आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या ६, चः पूर्ववत्, तथा प्रतिपृच्छा, सा च प्राङ्नियुक्तेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या ९, तथा निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता ९, उपसम्पच्च विधिनाऽऽदेया १०॥ एवं 'काले कालविषया सामाचारी भवेद्दशविधा तु। एवं तावत्समासत उक्ताः, साम्प्रतं प्रपञ्चतः प्रतिपदमभिधित्सुराह-एतेषां पदानां, तुर्विशेषणे, गोचरप्रदर्शनेन 'प्रत्येक' पृथक् पृथक् प्ररूपणां वक्ष्य इति गाथाद्वयसमासार्थः ॥ तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनायाहनि. (६६८) जइ अब्भत्थेज परं कारणजाए करेज से कोई । तत्थवि इच्छाकारो न कप्पई बलाभिओगो उ ।। वृ- 'यदी' त्यभ्युपगमे अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत् Page #234 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.६६८] २३१ 'परम्' अन्यं साधुग्लानादौ कारणजाते कुर्यात् वा, 'से' तस्य कर्तुकामस्य ‘कश्चिद्' अन्यसाधुः, तत्र कारणजातग्रहणममुभयथाऽपि सम्बध्यते, तत्रापि तेनान्येन वा साधुना तत्तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः, कार्य इति क्रियाध्याहारः, अपिः चशब्दार्थे, अथवाऽपीत्यादिना न्यक्षेण वक्ष्यति, किमित्येवमत आह-न कल्पत एव बलाभियोग इति गाथार्थः ॥ उक्तगाथावयवार्थप्रतिपादनायैवाह-- नि. (६६९) अब्भुवगमंमि नजइ अब्भत्थेउं न वट्टइ परो उ । अनिगूहियबलविरिएण साहुणा ताव होयव्वं ॥ वृ-'यद्यभ्यर्थयेत् पर' मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते, किमित्याहअभ्यर्थयितुं 'न वर्तते' न युज्यते एव परः, किमित्यत एवाह-न निगृहिते बलवीर्ये येनेति समासः, बलं-शारीरं वीर्यम्-आन्तरः शक्तिविशेषः, तावच्छब्दः प्रस्तुतार्थप्रदर्शक एव, अनिगृहितबलवीर्येण तावदित्थं साधुना भवितव्यमिति । पाठान्तरं वा 'अनिगूहियबलविरिएण साहुणा जेण होयव्वं ति, अस्यायमर्थः-येन कारणेनानिगूहितबलवीर्येण साधुना भवितव्यमिति युक्तिः अतः अभ्यर्धयितुं न वर्तते पर इति गाथार्थः ॥ आह-इत्थं तर्हि अभ्यर्थनागोचरेच्छा-कारोपन्यासोऽनर्थक इति ?, उच्यते, नि. (६७०) जइ हुन्ज तस्स अनलो कज्जस्स वियाणती य वा वाणं । गिलाणाइहिं वा हुज वियावडो कारणेहिं सो॥ वृ-यदि भवेत् 'तस्य' प्रस्तुतस्य कार्यस्य, किम् ? --'अनलः' असमर्थः विजानाति न वा, वाणमिति पूरणार्थो निपातः, ग्लानादिभिर्वा भवेशद्यापृतः कारणैरसौ तदा सातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोतीति गाथार्थः ।। आह चनि. (६७१) राइनियं वजेत्ता इच्छाकारं करेइ सेसाणं । एवं मझं कज्जं तुब्भे उ करेह इच्छाए । कृ-रत्नानि द्विधा-द्रव्यरलानि भावरत्नानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरलानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनताङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाच्च, भावरलैरधिको रत्नाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणां, कथमित्याह-इदं मम कार्यं वस्त्रसीवनादि यूयं कुरुतेच्छया न बलाभियोगेनेति गाथार्थः ।। 'जइ अब्भत्येज्ज परं कारणजाए'त्ति एतावन्मूलगाथाया व्याख्यातं, साम्प्रतं 'करेज्ज से कोइ' त्ति अस्य गाथाऽवयवस्यावयवार्थं प्रतिपादयति, अत्रान्यकरणसम्भवे कारण-प्रतिपादनायाह-- नि. (६७२) अहवाऽवि विनासेंतं अब्भत्थेतं च अन्न दणं । अन्नो कोइ भणेजा तं साहुं निज्जरट्ठीओ ॥ वृ- तत्र 'अहवावि विनासेंत' ति अक्षराणां व्यवहितः सम्बन्धः, स चेत्थं द्रष्टव्यःविनाशयन्तमपि चिकीर्षित कार्यम्, अपिशब्दात् गुरुतरकार्यकरणसमर्थमविनाशयन्तमप्यभ्यर्थयन्तं वा अभिलषितकार्यकरणाय कञ्चन अन्यं साधुं दृष्ट्वा किमित्याह-'अन्यः' तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थीति गाथार्थः ।। किमित्याह Page #235 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१ २३२ नि. (६७३) अहयं तुमं एयं करेमि कजं तु इच्छकारेणं । तत्थवि सो इच्छं से करेइ मज्जायमूलियं ॥ वृ- अहमित्यात्मनिर्देशे युष्माकम् 'इदं' कर्तुमिष्टं कार्य करोमि 'इच्छाकारेण' युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तत्रापि 'स' कारापकः साधुः 'इच्छं से करेइ' त्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौ तेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकारं करोतीत्याह-मर्यादामूलं साधूनामियं मर्यादा- न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य इति गाथार्थः । व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं 'तत्थवि इच्छाकारो' त्ति अस्यापिशब्दस्य विषयप्रदर्शनायाह- नि. (६७४) अहवा सयं करेंतं किंची अन्नस्स वावि दवणं । तस्सवि करेज इच्छं मज्झपि इमं करेहित्ति ॥ वृ- अथवा 'स्वकम्' आत्मीयं कुर्वन्तं किञ्चित्' पात्रलेपनादि अन्यस्य वा दृष्ट्वा किम् ? - तस्याप्यापन्नप्रयोजनः सन् कुर्यादिच्छाकारं कथम् ? - ममापीदं पात्रलेपनादि कुरुतेति गाथार्थः ॥ इदानीमभ्यर्थितसाधुगोचरविधिप्रदर्शनायाऽऽह नि. (६७५) तत्थवि सो इच्छं से करेइ दीवेइ कारणं वाऽवि । इहरा अनुग्गहत्थं कायव्वं सुहाणो किचं ॥ सृ- तत्रप्यभ्यर्थितः सन् 'इच्छाकारं करोति' इच्छाम्यहं तव करोमीति, अथ तेन गुर्वादिकार्यान्तरं कर्त्तव्यमिति तदा दीपयति कारणं वापि, 'इहरा' अन्यथा गुरुकार्यकर्त्तव्याभावे सति अनुग्रहार्थ कर्त्तव्यं साधोः कृत्यमिति गाथार्थः ॥ अपिशब्दाक्षिप्तेच्छाकारविषय-विशेषप्रदर्शनायैवाह- नि. (६७६) अहवा नाणाईणं अट्ठाऍ जइ करेज किच्चाणं । वेयावच्चं किंची तत्थवि तेसिं भवे इच्छा ॥ वृ- अथवा ज्ञानादीनामर्थाय आदिग्रहणाद्दर्शनचारित्रग्रहणं, यदि कुर्यात् 'कृत्यानाम्' आचार्याणां वैयावृत्त्यं कश्चित्' साधुः, पाठान्तरं वा 'किंचि' त्ति किश्चिद्विश्रामणादि, तत्रापि 'तेषां' कृत्यानां तं साधुं वैयावृत्त्ये नियोजयतां 'भवे इच्छे' ति भवेदिच्छाकारः, इच्छाकारपुरः सरं योजनीय इति गाथार्थः ॥ किमित्यत आह- यस्मात नि. (६७७) आणाबलाभिओगो निग्गंथाणं न कप्पई काउं । इच्छा पउंजियव्वा सेहे राईनिए (य) तहा || वृ- आज्ञापनामाज्ञा-भवतेदं कार्यमेवेति, तदकुर्वतो बलात्कारापणं बलाभियोय इति, स 'निर्ग्रन्थानां' साधूनां न कल्पते कर्तुमिति, किन्तु 'इच्छ' त्ति इच्छाकारः प्रयोक्तव्यः, प्रयोजने उत्पन्ने सति शैक्षके तथा रत्नाधिके चालापकादि प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थः । एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधिः प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह च नि. (६७८) जह जच्चबाहलाणं आसाणं जनवएसु जायाणं । Page #236 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ६७८ ] सयमेव खलिणगहणं अहवावि बलाभिओगेणं ॥ नि. (६७९) पुरिसज्जाऽवि तहा विनीयविनयंमि नत्थि अभिओगो । सेसंमि उ अभिओगो जनवयजाए जहा आसे ॥ २३३ वृ- यथा जात्यबाह्वीकानामश्वानां जनपदेषु च-मगधादिषु जातानां, चशब्दलोपोऽत्र द्रष्टव्यः, स्वयमेव खलिनग्रहणं भवति, अथवापि बलाभियोगेनेति, खलिनं कविकमभिधीयते, एष दृष्टान्तः, 'यमर्थोपनयः-पुषजातेऽपि तथा, जातशब्दः प्रकारवचनः, 'विनीयविनयमि' ति विविधम्- अनेकधा नीतः प्रापितः विनयो येन स तथाविधः तस्मिन् नास्त्यभियोगो जात्यबाहीकाश्ववत्, 'सेमिउ अभिओगो' त्ति शेषे विनयरहिते बलाभियोगः प्रवर्त्तते, कथं ? - जनपदजाते यथाऽश्वे इति गाथाद्वयसमुदायार्थः || अवयवार्थस्तु कथानकादवसेयः, तच्चेदम् बाहलविसए एगो आसकिसोरो, सो दमिजिउकामो वेयालियं अहिवासिऊण पहाए अग्घेऊण बाहियालि नीतो, खलिणं से ढोइयं, सयमेव तेन गहियं विनीयोत्ति । तत्तो राया सयमेवारूढो, सो हिययइच्छियं वूढो, रण्णा उयरिऊण आहारलयणादिणा सम्मं पडियरिओ, पतिदियहं च सुद्धत्तणओ एवं वहइ, न तस्स बलाभिओगो पवत्तइ । अवरो पुन मगहादिजनवए जातो आसो, सोऽवि दमिजिउकामो वेयालियं अहिवासितो, मायरं पुच्छर- किमेयंति, तीए भणियंकल्लं वाहिजसि तस, सयमेव खलिणं गहाय वहंतो नरिंदं तोसिज्जासि, तेन तहा कयं, रन्नावि सव्वो से उवयारो कओ, माऊए सिहं, तीए भणितो-पुत्त ! विनयगुणफलं ते एयं, कल्लं पुणो मा खलिणं पडिवज्जिहिसि मा वा वहिहिसि, तेणं तहेव कयं, रन्नावि खोखरेण पिट्टिता बला कवियं दाऊण वाहित्ता पुणोऽवि जवसं से निरुद्धं तेन माऊए सिहं, सा भणइ पुत्त ! दुट्ठियफलमिणं ते, तं दिट्ठोभयमग्गो जो ते रुच्चइ तं करेहिसि । एस दितो अयमुवणओजो सयं न करेइ वेयावच्चादि तत्थ बलाभिओगोऽवि पयट्टाविज्जइ जनवयजाते जहा आसेत्ति। तस्माद्बलाभियोगमन्तरेणैव मोक्षार्थिना स्वयमेव प्रत्युत इच्छाकारं दत्त्वा अनभ्यर्थितेनैव वैयावृत्त्यं कार्यम् ॥ आह-तथाऽप्यनभ्यर्थितस्य स्वयमिच्छाकारणकमरमयुक्तमेवेत्याशङ्कयाहअमत्थणाए मरुओ वानरओ चेव होइ दिट्ठतो । नि. (६८०) गुरुकरणे सयमेव उवाणियगा दुन्नि दिट्टंता ।। वृ- अभ्यर्थनायां मरुकः, पुनः शिष्यचोदनायां सत्यां वानरकश्चैव भवति दृष्टान्तः, गुरुकरणे स्वयमेव तु वणिजौ द्वौ दृष्टान्त इति समासार्थः । व्यासार्थः कथानकेभ्योऽवसेय इति, तानि चामूनि - एगस्स साहुस्स लद्धी अस्थि, सो न करेइ वेयावच्चं बालबुड्डाणंति, आयरियपडिचोइतो भाइ -- को मं अभत्इ ?, आयरिएण भणिओ-तुमं अब्भत्थणं मग्गंतो चुक्किहिसि, जहा सो मरुगोत्ति । एगो मरुगो नाणमदमत्तो कत्तियपुण्णिमाए नरिंदजनवदेसुं दानं दाउमब्भुट्ठिएसु न तत्थ वच्चइ, भज्जाए भणितो - जाहि, सो भणइ - एगं ताव सुद्दाणं परिग्गहं करेमि, बीयं तेसिं घरं वच्चामि ?, जस्स आसत्तमस्स कुलस्स कजं सो मम आनेत्ता देउ, एवं सो जावजीवाए दरिद्द जातो । एवं तुमंपि अमत्यणं मग्गमाणो चुक्किहिसि निज्जराए, एतेसिं बालबुड्डाणं अन्ने अस्थि करेंतगा, तुज्झवि एस लद्धी एवं चैव विराहित्ति । ततो सो एवं भणिओ भाइ- एवं सुंदरं जाणंता अप्पणा कीस न करेह ?, आयरिया भणति सरिसोऽसि तुमं तस्स चानरगस्स, Page #237 -------------------------------------------------------------------------- ________________ २३४ आवश्यक मूलसूत्रम्-१ जहा एगो वानरो रुक्ने अच्छइ, वासासु सीतवातेहिं झडिन्झति, ताहे सुघराए सउणिगाए भणिओ-'वानर ! पुरिसोऽसि तुमं निरस्थयं वहसि बाहुदंडाइं। जो पायवस्स सिहरे न करेसि कुडिं पडालिं वा ।। सो एवं तीए भणिओ तुण्हिको अच्छइ, ताहे सा दोच्चपि तच्चंपि भणइ, ततो सो रुट्ठो तं रुक्खं दुरुहिउमाढत्तो, सा नट्ठा, तेन तीसे तं घरं सुंबं सुं विक्खित्तं, भणइ य -- नविसि ममं मयहरिया नविसि ममं सोहिया व निद्धा वा । सुघरे ! अच्छसु विघरा जा वट्टसि लोगतत्तीसु ॥ सुहं इदानि अच्छ । एवं तुमंपि मम चेव उवरिएण जाओ, किं च-मम अन्नपि निजरादारं अस्थि, तेन मम बहुतरिया निजरा, तं लाहं चुक्कीहामि, जहा सो वाणियगो-दो वाणियगा ववहरंति, एगो पढमपाउसो मोल्लं दायव्वयं होहित्ति सयमेव आसाढपुण्णीमाए घरं पच्छ(त्य) इतो, बीएण अद्धं वा तिभागं वा दाऊण छवावियं, सयं ववहरइ, तेन तद्दिवसं बिउणो लाहो लद्धो, इयरो चुक्को । एवं चेव जइ अहं अप्पणा यावचं करेमि तो अचिंतणेण सुत्तत्था नासंति, तेहि य न हिं गच्छसारवणाऽभावेण गणस्सादेसादिअप्पडितप्पणेण बहुयरं मे नासेइति। आह च - सुत्तत्थेसु अचिंतण आएसे बडसेहगगिलाणे । बाले खमए वाई इड्डीमाइ अनिड्डी य ।। एएहिं कारणेहिं तुंबभूओ उ होति आयरिआ । वेयावच्चं न करे कायव्वं तस्स सेसेहिं । जेन कुलं आयत्तं तं पुरिसं आयरेण रक्खेज्जा । न हु तुंबंमि विनढे अरया साहारया होति ।। बाले सप्पभए तहा इड्डिमंतंमि आगए पानगादिगए आयरिए लहुत्तं, एवं वादिम्मिवि, अनिस्सरपब्वइयगा य एएत्ति, जनापवादो, सेसं कंठं । आह-इच्छाकारणाहं तव प्रथमालिकामानयामीत्यभिधाय यदा लब्ध्यभावान सम्पादयति तदा निर्जरालाभविकलस्तस्येच्छाकारः, इत्यतः किं तेनेत्याशङ्कयाहनि. (६८१) संजमजोए अब्भुट्टियस्स सद्धाएँ काउकामस्स । लाभो चेव तवस्सिस्स होइ अद्दीणमणसस्स ॥ कृ'संयमयोगे' संयमव्यापारे अभ्युस्थितस्य तथा श्रद्धया' मनःप्रसादेन इहलोकपरलोकाशंसां विहाय कर्तुकामस्य, किम् ? -'लाभो चेव तवसिस्स' त्ति प्रकरणानिर्जराया लाभ एव तपस्विनो भवति अलब्थ्यादौ, अदीनं मनोऽस्येति अदीनमनास्तस्यादीनमसन इति गाथार्थः ।। इदानीं मिथ्याकारविषयप्रतिपादनायाहनि. (६८२) संजमजोअ अब्भुट्टियस्स जंकिंचि क्तिहमायरियं । मिच्छा एतंति वियाणिऊण मिच्छत्ति कायव्वं ॥ कृ-संयमयोगः-समितिगुप्तिरूपस्तस्मिन्विषयभूतेऽभ्युस्थितस्य सतः यत्किञ्चिद्वितधम्-अन्यथा आचरितम्-आसेवितं, भूतमिति वाक्यशेषः, 'मिथ्या एतदिति' विपरीतमेतदित्येवं विज्ञाय Page #238 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.६८२] .. २३५ किम् ? -'मिच्छत्ति कायव्वं' मिथ्यादुष्कृतं दातव्यमित्यर्थः । संयमयोगविषयायां च प्रवृत्ती वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालं, न तूपेत्यकरणगोचरायां नाप्यसकृतत्करणगोचरायामिति गाथाहृदयार्थः । तथा चोत्सर्गमेव प्रतिपादयन्नाहनि. (६८३) जइ य पडिक्कमियव्वं अवस्स काऊण पावयं कम्मं । तं चेव न कायव्वं तो होइ पए पडिकंतो ॥ वृ- यदि च 'प्रतिक्रान्तव्यं निवर्तितव्यं, मिथ्यादुष्कृतं दातव्यमित्यर्थः, 'अवश्यं नियमेन कृत्वा पापकं कर्म, ततश्च तदेव' पापकं कर्म न कर्त्तव्यं, ततो भवति 'पदे' उत्सर्गपदविषये प्रतिक्रान्त इति । अथवा-'पद'त्ति प्रथमं प्रतिक्रान्त इति गाथार्थः ।। साम्प्रतं यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथा भूतमभिधित्सुराहनि. (६८४) जं दुक्कडंति मिच्छा तं भुजो कारणं अपूरेतो । तिविहेण पडिक्कतो तस्स खलु दुक्कडं मिच्छा ॥ - 'यदि' त्यनिर्दिष्टस्य निर्देशः, करणमिति योगः, ततश्च यत्कारणं' यद् वस्तु दुष्ठु कृतं दुष्कृतम् ‘इति' एवं विज्ञाय 'मिच्छत्ति सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं दत्तं, तद् ‘भूयः' पुनः प्रागुक्तं दुष्कृतकारणम् 'अपूरयन् अकुर्वननाचरन्नित्यर्थः, यो वर्तते इति वाक्यशेषः, 'तस्स खलु दुक्कडं मिच्छत्ति सम्बद्ध एव ग्रन्थः, तत्र स्वयं कायेनाप्य-कुर्वन्नपूरयन्नभिधीयत एवेत्यत आह-'तिविहेण पडिक्कतो' ति त्रिविधेन मनोवाकायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन ‘प्रतिक्रान्तो' निवृत्तो यस्तस्माद्दुष्कृतकारणात् तस्यैव, खलुशब्दोऽवधारणे, 'दुष्कृतं' प्रागुक्तं दुष्कृतफलदातृत्वमधिकृत्य 'मिथ्ये' ति मिथ्या, भवतीति क्रियाध्याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः ।। साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाहनि. (६८५) जं दुक्कडंति मिच्छा तं चेव निवेसए पुणो पावं । पच्चक्खमुसावाई मायानियडीपसंगो य ।। वृ- 'यत्' पापं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेवते पुनः पापं स हि प्रत्यक्षमृषावादी वर्तते, कथम् ?-दुष्कृतमेतदित्यभिधाय पुनरासेवनात्, तथा मायानिकृतिप्रसङ्गश्च तस्य, स हि दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जनार्थ मिथ्यादुष्कृतं प्रयच्छति, कुतः?, पुनरासेवनात्, तत्र मायैव निकृतिर्मायानिकृतिस्तस्याः प्रसङ्ग इति गाथार्थः ॥ कः पुनरस्य मिथ्यादुष्कृतपदस्थार्थ इत्याशङ्कयाहनि. (६८६) मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मित्ति य मेराएँ ठिओ दुत्ति दुगुंछामि अप्पाणं ।। वृ- 'मी' त्येवं वर्णः मृदुमार्दवत्वे वर्तते, तत्र मृदुत्वं-कायनम्रता मार्दवत्वं-भावनम्रतेति, 'छे' ति च दोषस्य-असंयमयोगलक्षणस्य छादने-स्थगने भवति, 'मी' ति चायं वर्णः मर्यादायांचारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः 'दु' इत्ययं वर्णः जुगुप्सामि-निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्तत इति गाथार्थः ।। नि. (६८७) कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं । Page #239 -------------------------------------------------------------------------- ________________ २३६ आवश्यक मूलसूत्रम्-१. एसो मिच्छाउकडपयक्खरत्थो समासेणं ॥ वृ- 'क' इत्ययं वर्णः कृत मया पापमित्येवमभ्युपगमार्थे वर्तते, 'ड' इति च ‘डेवेमि तं' ति लङ्घयामि--अतिकमामि तत्, केनेत्याह-उपशमेन हेतुभूतेन, ‘एषः' अनन्तरोक्तः प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थ इति समासेन' सङ्क्षपेणेति गाथार्थः ।। आह-कथमक्षराणां प्रत्येकमुक्तार्थतेति, पदवाक्योरेवार्थदर्शनादिति, अत्रोच्यते, इह यथा वाक्यैक. देशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वार्थोऽप्यवसेय इति, अन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः, प्रत्येकक्षरेषु तदभावादिति, प्रयोगश्च-इह यद्यत्र प्रत्येकं नास्ति तत्समुदायेऽपि न भवति, प्रत्येकमभावात्, सिकतातैलवदिति, इष्यते च वर्णासमुदायात्मकस्य पदस्यार्थः, तस्मात्तदन्यथाऽनुपपर्तर्वार्थोऽपि प्रतिपत्तव्य इत्यलं प्रसङ्गेनेति । साम्प्रतं तथाकारो यस्य दीयते तत्प्रतिपिपादयिषयाऽऽहनि. (६८८) कप्पाकप्पे परिनिट्टियस्स ठाणेसु पंचसु ठियस्स । संजमतवड्वगस्स उ अविकप्पेणं तहाकारो॥ वृ-कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादिर्वा कल्पः, चरकादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावस्तस्मिन् कल्पाकल्पे, परि-समन्तात् निष्ठितः परिनिष्ठितो, ज्ञाननिष्ठां प्राप्त इत्यर्थः, तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि-महाव्रतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, तथा संयमतपोभ्यामात्यः-सम्पन्न इत्यनेनोत्तरगुणयुक्ततामाह, तस्य किमित्याह-'अविकल्पेन' निश्चयेन, किम् ? तथाकारः, कार्य इति क्रियाध्याहार इति गाथार्थः। इदानीं तथाकारविषयप्रतिपादनायाहनि. (६८९) वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयंति तहा पडिसुणणाए तहक्कारो || वृ- वाचना-सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणं-प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायां, तथाकारः कार्यः, एतदुक्तं भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्यः, तथा सामान्येनोपदेशे-चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा 'सुत्त'त्थकहणाए थि सूत्रार्थकथनायां, व्याख्यान इत्यर्थः, किम ?-तथाकारः कार्यः, तथाकार इति कोऽर्थ इति ?, आह-अवितथमेतत् यदाहुयूमिति, न केवलमुख्नेष्वेवार्थेषु तथाकारप्रवृत्तिः, तथा पडिसुणणाए' त्ति प्रतिपृच्छोत्तरकालमाचार्य कथयति सति प्रतिश्रवणायां तथाकारप्रवृत्तिरिति, चशब्लोपोऽत्र द्रष्टव्य इति गाथार्थः ।। साम्प्रतं स्वस्थाने स्वस्थाने खल्विच्छाकारादिप्रयोक्तुः फलप्रतिपादनायाहनि. (६९०) जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि । तइओ य तहक्कारो न दुल्लभा सोग्गई तस्स ।। वृ- यस्य चेच्छाकारो मिथ्याकारश्च परिचितौ द्वावपि तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्येति गाथा निगदसिद्धैव । साम्प्रतमावश्यकीनैषेधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह Page #240 -------------------------------------------------------------------------- ________________ २३७ उपोद्घातः - [नि.६९१] नि. (६९१) आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ । एवं इच्छं नाउं गणिवर ! तुभंतिए निउणं ॥ वृ- शिष्यः किलाह-'आवस्सिय'ति आवश्यिकी-पूर्वोक्ता तामावश्यिकी च 'निन्तो' निर्गच्छन् यां च 'अतिंतो' त्ति आगच्छन्, प्रविशन्नित्यर्थः, नैषेधिकीं करोति, 'एतद्' आवश्यिकीनषेधिकीद्वयमपि स्वरूपादिभेदभिन्न इच्छामि ज्ञातु हे गणिवर ! युष्मदन्तिके 'निपुणं' सूक्ष्मं ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः ॥ एवं शिष्येणोक्ते सत्याहाचार्यःनि. (६९२) आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ । वंजणमेयं तु दुहा अत्यो पुन होइ सो चेव ॥ वृ-आवश्यिकी च निर्गच्छन् यां च प्रविशन्नैषेधिकीं करोति, 'व्यञ्जन' शब्दरूपं 'एतं तु दुह'त्ति एतदेव शब्दरूपं द्विधा, अर्थः पुनर्भवत्यावश्यिकीनषेधिक्योः ‘स एवं एक एव, यस्मादवश्यंकर्तव्ययोगक्रियाऽऽवश्यिकी निषिद्धात्मनश्चातिचारेभ्यः क्रिया नैषेधिकीति, न ह्यसावयवश्यं कर्तव्यं व्यापारमुल्लङ्घय प्रवर्तते, आह-यद्येव भेदोपन्यासः किमर्थम् ?, उच्यते, क्वचित् स्थितिगमनक्रियाभेदादभिधानभेदाचेति गाथार्थः ॥ आह-आवश्यिकी च निर्गच्छ' नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनमिति ?, उच्यते, अवस्थानमिति, कथम् ?, यत आहनि. (६९३) एगग्गस्स पसंतस्स न होति इरियाइया गुणा होति । गंतव्यमवस्सं कारणमि आवस्सिया होई॥ - एकमग्रम्-आलम्बनमस्येत्येकाग्रस्तस्य, स चाप्रशस्तालम्बनोऽपि भवत्यत आह'प्रशान्तस्य' क्रोधरहितस्य तिष्ठतः, किम ?, न भवन्ति ईर्यादयः, ईरणमी--गमनमियः, इहै-कार्यं कर्म ई-शब्देन गृह्यते, कारणे कार्योपचाराद्, ई- आदौ येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति तथा 'गुणाश्च स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तहिं संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तद्यमवरसं कारणमि गन्तव्यम् 'अवश्यं नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च कारणे गछतः ‘आवस्सिया होइ' आवश्यिकी भवतीति गाथार्थः ।। आह-कारणन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति?, नेति, कस्य तर्हि ?, उच्यते,.नि. (६९४) आवस्सिया उ आवस्सएहिं सव्वेहिं जुत्तजोगिस्स। मनवयणकायगुतिंदियस्स आवस्सिया होइ ।। वृ-आवश्यिकी तु आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मन' इत्यादि पश्चार्द्ध मनोवाकायेनिद्रयैर्गुप्त इति समासः, तस्य, किम्? - आवश्यिकी भवति, इन्द्रियशब्दस्य गाथाभङ्गमयाव्यवहितोपन्यासः, कायात्पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम्, अस्थि चायं न्यायः-'सामान्यग्रहणे सत्यपि प्राधन्यख्यापनार्थं भेदेनोपन्यासो' यथा-ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः ।। उक्ताऽऽवश्यिकी, साम्प्रतं नैषेधिकी प्रतिपादयन्नाह-- Page #241 -------------------------------------------------------------------------- ________________ २३८ आवश्यक मूलसूत्रम्-१ नि. (६९५) सेनं ठाणं च जहिं चेएइ तहिं निसीहिया होइ । जम्हा तस्य निसिद्धो तेणं तु निसीहिया होइ॥ - शेरतेऽस्यामिति शय्या-शयनीयस्थानं तां शय्यां 'स्थानं चे' ति स्थानमूर्ध्वस्थानं, कायोत्सर्गः, यत्र 'चेतयते' इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्याक्रिया कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः,अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, कथम् ?, प्रतिक्रमणाधशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते 'तत्र' एवं विधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह-यस्मात्तत्र निषिद्धोऽसौ तेनैव कारणेन नैषेधिकी भवति, निषेधात्मकत्वातस्या इति गाथार्थः ॥ पाठान्तरं वानि. (६९६) सेजं ठाण च जदा चेतेति तया निसीहिया होइ । जम्हा तदा निसेहो निसेहमइया च सा जेणं ॥ वृ- इयमुक्तार्थत्वात्सुगमैव । अनेन ग्रन्थेन मूलगाथायाः ‘आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकी करोति व्यञ्जनमेतद् द्वेधे' त्येतावत् स्थितिरूपनषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् । अमुमेवार्थमुपसञ्जिहीर्षुराह भाष्यकार:[भा.१२०] आवस्सियं च निंतो जं च अइंतो निसीहियं कुणइ । सेन्जानिसीहियाए निसीहियाअभिमुहो होई ॥ वृ- आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकीं करोति तदेतद् व्याख्यातम्, उपलक्षणत्वात्सह तृतीयपादेन ‘व्यञ्जनमेतद् द्विधे' त्यनेनेति । साम्प्रतम् ‘अर्थः पुनर्भवति स एव' ति गाथावयवार्थः प्रतिपाद्यते -तत्रेत्यमेक एवार्थो भवति-यस्मात्रैषेधिख्यपि नावश्यंकर्तव्यव्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थं चेत्थमाह । 'सेन्जानिसीहियाए निसीहियाअभिमुहो होइ'त्ति शय्यैव नैषेधिकी तस्यां शय्यानैषेधिक्यां विषयभूतायां, किम? शरीरमपि नैषेधिकीत्युच्यत इति, अत आह-शरीरनैषेधिक्या आगमनं प्रत्यभिमुखस्तु, अतः संवृतगात्रैर्भवितव्यमिति सञ्ज्ञां करोतीति गाथार्थः ।। इतथैक एवार्थो यत आह[भा.१२१] जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ । अनिसिद्धस्स निसीहिय केवलमेत्तं हवइ सद्दो । वृ-यो भवति निषिद्धात्मा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्यः आत्मा येनेति समासः, नैषेधिकी 'तस्य' निषिद्धात्मनो 'भावतः' परमार्थतो भवति, न निषिद्धोऽनिषिद्धः उक्तेभ्य एवातिचारेभ्यः तस्य अनिषिद्धस्य अनुपयुक्तस्यागच्छतः नैषेधिकी, किम ?-'केवलमेत्तं हवइ सद्दो' केवलं शब्दमात्रमेव भवति, न भावत् इति गाथार्थः ।। आह-यदि नामैवं तत एकार्थतायाः किमाथतमिति ?, उच्यते, निषिद्धात्मनो नैषेधिकी भवतीत्युक्तं, स च[भा.१२२] आवस्सयंमि जुत्तो नियमनिसिद्धोत्ति होइ नायव्यो । __ अहवाऽवि निसिद्धप्पा नियमा आवस्सए जुत्तो । For Private Page #242 -------------------------------------------------------------------------- ________________ २३९ उपोद्घातः - [नि.६९७] वृ- 'आवश्यके' मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः 'नियमनिसिद्धोत्ति होइ नायव्यो' नियमेन निषिद्धो नियम-निषिद्ध 'इति' एवं भवति ज्ञातव्यः, आवश्यिक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्थतेति । अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः, निषिद्धात्माऽपि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थतेति, पाठान्तरं वा 'अहवावि निसिद्धप्पा सिद्धाणं अंतियं जाइ'त्ति, अस्यायमर्थः - एवं क्रियाया अभेदेनावश्यकीनषेधिख्योरेकार्थतोक्ता, इह तु कायभिदेनोच्यते, अथवा निषिद्धात्माऽपि सिद्धानामन्तिकं-सामीप्यं 'याति' गच्छति, अपिशब्दादावश्यकयुक्तोऽपि, अतः कार्याभेदादेकार्थतेति गाथार्थः । साम्पतमापृच्छादिद्वारचतुष्टयमेकगाधयैव प्रतिपादयन्नाह[मा.१२३] आपुच्छणा उ कज्जे पुवनिसिद्धेण होइ पडिपुच्छा । पुवगहिएण छंदन निमंतणा होअगहिएणं ॥ वृ-आप्रच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या-अहमिदं करोमीति। तथा पूर्वनिषिद्धेन सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन ‘होति पडिपुच्छत्ति प्रतिपृच्छा कर्त्तव्या भवति, पाठान्तरं वा-'पुवनिउत्तेण होइ पडिपुच्छा' पूर्वनियुक्तेन सता यथा भक्तेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा कर्त्तव्या भवति-अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । तथा पूर्वगृहीतेना-शनादिना छन्दना शेषसाधुभ्यः कर्तव्या-इदं मयाऽशनद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहं भवतोऽशनाद्यान-यामीति गाथार्थः द्वारं । इदानीमुपसम्पद्वारावयवार्थः प्रतिपाद्यते-सा चोपसम्पद् द्विधा भवति-गृहस्थोपसम्पत्साधूपसम्पच्च, तत्रास्तां तावद् गृहस्थोपसम्पत्, साधूपसम्पप्रतिपाद्यते-सा च त्रिविधाज्ञानादिभेदाद्, आह चनि. (६९८) उवसंपया य तिविहा नाणे तह दंसणे चरिते य । दसणनाणे तिविहा दुविहा य चरित्तअट्ठाए । वृ- उपसम्पच्च त्रिविधा ‘ज्ञाने' ज्ञानविषया तथा दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा द्विविधा च चारित्रार्थायेति गाथार्थः ॥ तत्र यदुक्तं. 'दर्शनज्ञानयोस्त्रिविधेति तत्प्रतिपादयन्नाहनि. (६९९) वत्तणा संधणा चेव, गहणं सुत्तत्थतदुभए । वेयावच्चे खमणे, काले आवकहाइ य ॥ वृ- वर्तना सन्धना चैव ग्रहणमित्यतत्रितयं 'सुत्तत्थतदुभए'त्ति सूत्रार्थोभयविषयमवगगन्तव्यमिति, एतदर्थमुपसम्पद्यते, तत्र वर्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना योजना इत्यर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नवभेदाः, दर्शनेऽपि दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्या इति, अत्र च सन्दिष्टः सन्दिष्टस्योपसम्पद्यते इत्यादिचतुर्भङ्गिका, प्रथमः शुद्धः शेषास्त्वशुद्धा इति, 'द्विविधा च चारित्राय'ति यदुक्तं तत्प्रदर्शनायाह-'वेयावच्चे खमणे काले आवकहाइ य' चारित्रोपसम्पद् वैयावृत्यविषया Page #243 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १. क्षपणविषया च, इयं च कालतो यावत्कथिका च भवति, चशब्दादित्वरा च भवति, एतदुक्तं भवति चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवतीति गाथासमासार्थः ॥ साम्प्रतमयमेवार्थो विशेषतः प्रतिपाद्यते तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पद्दातव्येति मौलिकोऽयं गुण इति एता भवत्वादुपसम्पद इति, अतः अमुमेवार्थमभिधित्सुराहनि. (७००) २४० संदिडो संदिहस्स चेव संपझई उ एमाई । चउभंगो एत्थं पुन पढमो भंगो हवइ सुद्धो ॥ वृ- 'सन्दिष्ठो' गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथा अमुकस्य सम्पद्यतां उपसम्पदं प्रयच्छत इत्यर्थः, एवमादिश्चतुर्भङ्गः, स चायं तद्यथा - सन्दिष्टः सन्दिष्टस्योक्त एव, सन्दिष्टः असन्दिष्टः असन्दिष्टस्य-न तावदिदानीं गन्तव्यं न चामुकस्येति, तत्र पुनः प्रथमो भो भवति शुद्धः, पुनः शब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छित्ति-निमित्तमन्येऽपि द्रष्टव्या इति गाथार्थः ॥ साम्प्रतं वर्त्तनादिस्वरूपप्रतिपादनायाह नि. ( ७०१ ) अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं । तस्सेव पएसंतरणट्टस्सऽनुसंधणा थडणा ॥ नि. (७०२) गहणं तप्पढमतया सुत्ते अत्थे य तदुभए चेव । अत्थग्गहणंमि पायं एस विही होइ नायव्वो । वृ-गाथाद्वयं निगदसिद्धमेव। नवरं प्रायोग्रहणं सूत्रग्रहणेऽवि कश्चिद्भवत्येव प्रमार्ज्जनादिरिति ज्ञापनार्थम् ।। साम्प्रतमधिकृतविधिप्रदर्शनाय द्वारगाथामाह नि. ( ७०३) मज्जननिसेज अक्खा कितिकंमुस्सग्ग वंदनं जेट्टे । भासतो होई जेट्ठो नो परियाएण तो वंदे ॥ वृ- एतद्व्याचिख्यासयैवेदमाह नि. (७०४) ठाणं पमज्जिऊणं दोन्नि निसिजाउ होंति कायव्वा । एगा गुरुण भणिया बितिया पुण होंति अक्खाणं ॥ वृ- निगद सिद्धा, नवरम्-‘अक्खाणं' ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कर्त्तव्येत्युत्सर्गः ॥ व्याख्यातं द्वारत्रयं, कृतिकर्मद्वारव्यचिख्यासयाऽऽह नि. (७०५ ) दो चैव मत्तगाई खेले तह काइयाए बीयं तु । जावया य सुती सव्वेऽवि य ते तु वंदंति ॥ वृ- निगदसिद्धैव, नवरं मात्रकं - समाधिः, कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमिति, अर्द्धकृत व्याख्यानोत्थाना-नुत्थनाभ्यां पलिमन्थाऽऽत्मविराधनादयश्च दोषा भावनीया इति द्वारम् । अधुना कायोत्सर्गद्वारं व्याचिख्यासुराह नि. (७०६) सव्वे काउस्सगं करेंति सब्वे पुणोऽवि वंदति । नासण्णे नाइदूरे गुरूवयणपडिच्छगा होंति || वृ- सर्वे श्रोतारः 'श्रेयांसि बहुविघ्नानी' तिकृत्वा तद्विघातायानुयोगप्रारम्भनिमित्तं कायोत्सर्ग कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि वन्दन्ते ततो नासत्रे नातिदारे व्यवस्थिताः सन्तः किम् ? Page #244 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७०६] २४१ -गुरुवचनप्रतीच्छका भवन्ति-शृण्वन्तीति गाथार्थः ।। साम्प्रतं श्रवणविधिप्रतिपादनायाहनि. (७०७) निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ॥ नि. (७०८) अभिकंखंतेहिं सुहासियाइँ वयणाइँ अस्थसाराई । विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं॥ वृ- गाथाद्वयं निगदसिद्धं । नवरं 'हरिसागएहिं' ति सञ्जातहषैरित्यर्थः, अन्येषां च संवेगकारणादिना हर्ष जनयद्भिः, एवं च शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति ।। ततः किमित्याहनि. (७०९) गुरुपरिओसगएणं गुरुभत्तीए तहेव विनएणं । इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ।। वृ- 'गुरुपरितनोषगतेन' गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किम् ? सम्यक्सद्भावप्ररूपणया ईप्सितसूत्रार्थयोः क्षिप्रं' शीघ्रं पारं समुपयान्ति-निष्ठां व्रजन्तीति गाथार्थः ।। नि. (७१०) वक्खाणसमत्तीए जोगं काऊण काइयाईणं । वंदति तओ जेटुं अन्ने पुव्वं चिय भणन्ति । कृ-निगदसिद्धा । नवरम्, अन्ये आचार्या इत्थमभिदधति-किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति । द्वारगाथापश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराहनि. (७११) चोएति जइ हु जिट्ठो कहिंचि सुत्तत्वधारणाविगलो । वक्खाणलद्धिहीणो निरत्ययं वंदनं तंमि ॥ वृ-निगदसिद्धा । नवरं निरर्थकं वन्दनं, तस्मिस्तत्फलस्य प्रत्युचारकश्रवणस्यामावादिति भावना। नि. (७१२) अह वयपरियाएहि लहुगोऽबिहु भासओ इहं जेट्टो । रायनियवंदने पुण तस्सवि आसायणा भंते !।। वृ-अथ वयःपर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, रलाधिकवन्दने पुनः तस्याप्याशातना भदन्त ! प्राप्नोति, तथाहि-न युज्यत एव चिरकालप्रव्रजितान् लघोर्वन्दनं दापयितुमिति गाथार्थः । इत्थं पराभिप्रायमाशङ्याहनि. (७१३) जइवि वयमाइएहिं लहुओ सुत्तत्थधारणापडुओ । वखाणलद्धिमंतो सो चिय इह धेप्पई जेट्टो ।। वृ- प्रकटार्था । आशातनादोषपरिजिहीर्षया त्वाह- . नि. (७१४) आसायणावि नेवं पडुच्छ जिनवयणभासयं जम्हा । वंदनयं राइनिए तेन गुणेणंपि सो चेव ।। वृ- प्रकटाथैव । नवरं 'तेन गुणेन' अर्हद्वचनव्याख्यानलक्षणेनेति । इदानीं प्रसङ्गतो वन्दनविषय एव निश्चयव्यवहार-नयमतप्रदर्शनायाह| 24/16 Page #245 -------------------------------------------------------------------------- ________________ २४२ आवश्यक मूलसूत्रम्-१ नि. (७१५) न वओ एत्य पमाणं न य परियाओऽवि णिच्छयमएणं । ववहारओ उ जुज्जइ उभयनयमयं पुण पमाणं ॥ वृ- न 'वयः' अवस्थाविशेषलक्षणम् ‘अत्र' वन्दकविधौ प्रमाणं, न च 'पर्यायोऽपि' प्रव्रज्याप्रतिपत्तिलक्षणः 'निश्चयमतेन' निश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिवयवहारलोपातिप्रसङ्गनिवृत्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमिति सन्देहापनोदार्थमाह-उभयनयमतं पुनः प्रमाणमिति गाथार्थः । प्रकृतमेवार्थं समर्थयन्नाहनि. (७१६) निच्छयओ दुग्नेयं को मावे कम्मि वट्टई समणो ?। ववहारओ उ कीरइ जो पुव्वठिओ चरितंमि । वृ-निश्चयतो दुर्जेयं-को भावे कस्मिन्-प्रशस्तेऽप्रशस्ते वा वर्तते श्रमण इति, भावश्चेह, ज्येष्ठः, ततश्चानतिशयिनः वन्दनकरणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथम प्रव्रजितः सन्ननुपलब्धातिचार इति गाथार्थः ।। ___ आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात्, तस्यापि च बलवत्त्वाद्, आह च भाष्यकार:[मा.१२३] ववहारोऽविहु बलवं जं छउमत्थंपि वंदई अरहा। जा होइ अणाभिन्नो जाणंतो धंमयं एयं ॥ वृ- व्यवहारोऽपि च बलवानेव, 'यद्' यस्मात् छद्मस्थमपि पूरलाधिकं गुर्वादि वन्दत 'अर्हन्नपि केवल्यपि, अपिशब्दोऽत्रापि सम्बध्यते । किं सदा?, नेत्याह-जा होइ अणाभिन्नोत्ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन् धर्मतामेतां व्यवहारनयबलातिशयलक्षणामिति गाथार्थः ॥आह-यद्येवं सुतरां वयःपर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तम्, आशातनाप्रसङ्गादिति, उच्यतेनि. (७१७) एत्य उ जिनवयणाओ सुत्तासायणबहुत्तदोसाओ ! भासंतगजेट्टगस्स उ कायब्वं होइ किइकम्मं ।। वृ- 'अत्र तु' व्याख्याप्रस्ताववन्दनाधिकारे "जिनवचनात्' तीर्थकरोक्सत्वात् तथा च अवन्धमाने सूत्राशातनादोषबहुत्वात् 'भाषमाणज्येष्ठस्यैव प्रत्युचारणसमर्थस्यैवेत्यर्थः, किं?, कर्तव्यं भवति ‘कृतिकर्म' वन्दनमिति गाथार्थः । एवं तावद् ज्ञानोपसम्पद्विधिरुक्तः, दर्शनोपसम्पद्विधिरप्यनेनैव तुल्ययोगक्षेमत्वादुक्त एव वेदितव्यः, तथा च दर्शनप्रभावनीयशास्त्रपरिज्ञानर्थमेव दर्शनोपसम्पदिति ।। अधुना चारित्रोपसम्पद्विधिमभिधातुकाम आह-- नि. (७१८) दुविहा य चरित्तंमी वेयावच्चे तहेव खमणे य। नियगच्छा अन्नंमि य सीयणदोसाइणा होति ।। वृ- द्विविधा च चारित्रविषयोपसम्पद् वैयावृत्त्यविषया तथैव क्षपणविषया च, आहकिमत्रोपसम्पदा ?, स्वगच्छ एव तत्कस्मान्न क्रियत इति, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति गच्छस्य, आदिशब्दादन्यभावादिपरिग्रह इति गथार्थः ॥ नि. (७१९) इत्तरियाइविभासा वेयावच्चंमि तहेव खमणे य । अविगिट्टविगिट्ठमि य गणिणो गच्छस्स पुच्छाए । Page #246 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि. ७१९] २४३ वृ- इह चारित्रार्थमाचार्यस्य कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वैयावृत्यकरोऽस्ति वा न वा, तत्रायं विधिः यदि नास्ति ततोऽसाविष्यत एव अथास्ति स इत्वरो वा स्याद्यावत्कथिको वा, आगन्तकोऽप्येवं द्विभेद एव तत्र यदि द्वावपि यावत्कथिकौ ततश्च यो लब्धिमान् स कार्य्यते, इतरस्तूपाध्यायादिभ्यो दीयत इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपुरस्सरं तेभ्यो दीयते, आगन्तुकस्तु कार्यत इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको विसर्ज्यत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वित्वर इत्यत्राप्येवमेव भेदाः कर्त्तव्याः यावदागन्तुको विसर्ज्यते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या इति, अथ वास्तव्यः खल्वित्वरः । आगन्तुकस्तु यावत्कथिकः, ततोऽसौ वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्व तत्राप्येक उपाध्यायादिभ्यः कार्य्यते शेषं पूर्ववद्, अन्यतमो वाऽवधिकालं यावद्धार्यत इत्येवं यथाविधिना विभाषा कार्येति । उक्ता वैयावृत्योपसम्पत् साम्प्रतं क्षपणोपसम्पत्प्रतिपाद्यते चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः - इत्वरो यावत्कथिकश्च यावत्कधिक उत्तल्कालेऽनशनकर्त्ता, इत्वरस्तु द्विधाविकृष्टक्षपको विकृष्टक्षपकश्च तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकत्वविकृष्ट इति । तत्रायं विधिः - अविकृष्टक्षपकः खल्वाचार्येण प्रष्टव्यः हे आयुष्मन् ! पारणके त्वं की शो भवसि ?, यद्यसावाह - ग्लोनोपमः, ततोऽसाविभधातव्यः - अलं तव क्षपणेन, स्वाध्याय-वैयावृत्यकरणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपीष्यत एव यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव तत्राप्याचर्येण गच्छः प्रष्टव्यो - यथाऽयं क्षपक उपसम्पद्यत इति, अनापृच्छय गच्छं सङ्गच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा ब्रुवते यथाऽस्माकं एकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमाप्तावस्य करिष्यामः, ततोऽसौ ध्रियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्यनुमन्यते ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्य, यत्पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीया इत्यलं प्रसङ्गेन इति गाथार्थः ॥ चारित्रोपसम्पद्विधि-विशेषप्रतिपादनायाह- - उवसंपन्नो जं कारणं तु तं कारणं अपूरेंतो । अहवा समाणियंमी सारणया वा विसग्गो वा ॥ नि. (७२०) वृ- उपसम्पन्नो 'यत्कारणं' यन्निमित्तं, तुशब्दादन्यच सामाचार्य्यन्तर्गतं किमपि गृह्यते, 'तत्कारणं' वैयावृत्त्यादि 'अपूरयन्' अकुर्वन, यदा वर्त्तत इत्यध्याहारः, किम् ? - तदा 'सारणया वा विसग्गो वा तदा तस्य 'सारणा' चोदना वा क्रियते, अविनीतस्य पुनः विसर्गो वापरित्यागो वा क्रियते इति, तथा नापूरयन्नेव यदा वर्त्तते तदैव सारणा वा विसर्गे वा क्रियते, किं तु ? ' अहवा समाणियंमि'त्ति अथवा परिसमाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-- समाप्तं तद्विसर्गो वेति गाथार्थः । उक्ता संयतोपसम्पत्, साम्प्रतं गृहस्थोपसम्पदुच्यते तत्र साधूनामियं सामाचारी सर्वत्रैवाध्वादिषु वृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यं, यत आह Page #247 -------------------------------------------------------------------------- ________________ २४४ आवश्यक मूलसूत्रम् -१ नि. ( ७२१) इत्तरियं पि न कप्पइ अविदिनं खलु परोग्गहाईसुं । चिट्टित्तु निसिइत्तु व तइयव्वयरक्खणट्ठाए । वृ- 'इत्वरमपि' स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावगहादिषु, आदिशब्दः परावग्रहांनेकभेदप्रख्यापकः, किं न कल्पते इति ?, आह-'स्थातुं' कार्योत्सर्ग कर्तुं 'निषीदितुम्' उपवेष्टयुं, किमित्यत आह- 'तइयव्वयरक्खणट्ठाए' अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थं, तस्माद्भिक्षाटनादावपि व्याघातसम्भवे क्वचित् स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थित-मनुज्ञाप्य स्थातव्यं तद्भावे देवतां यस्याः सोऽवग्रह इति गाथार्थः । उक्ता दशविधसामाचारी, साम्प्रतमुपसंहरन्नाहनि. (७२२) एवं सामायारी कहिया दसहा समासओ एसा । संजमतवाणं निग्गंथाणं महरिसीणं ॥ वृ- निगदसिद्धा । सामाचाय्यसिवकानां फलप्रदर्शनायाहनि. (७२३) एवं सामायारिं जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं अनेगभवसंचियमनंतं ॥ वृ- निगदसिद्धा एव । इदानीं पदविभागसामाचार्य्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा स्वस्थानादवसेया, इत्युक्तः सामाचार्युपक्रमकालः, साम्प्रतं यथाऽऽयुष्कोपक्रमकालः प्रतिपाद्यते स च सप्तधा, तद्यथानि. (७२४) अज्झवसानिमित्ते आहारे वेयणा पराधाए । फासे आणापाणु सत्तविहे झिजए आउं ।। वृ- अध्यवसानमेव निमित्तम् अध्यवसाननिमित्तिं तस्मिन्नध्यवसाननिमित्ते सति, अथवा अध्यवसानं रागम्नेहभयभेदेन त्रिधा तस्मिन्नध्यवसाने सति तथा दण्डादिके निमित्ते सति, आहारे प्रचरे सति, वेदनायां नयनादिसम्बन्धिन्या सत्यां पराघातो गर्त्तापातादिसमुत्थस्तस्मिन् सति, स्पर्शे भुजङ्गादिसम्बन्धिनि, प्राणापानयोर्निरोधे, किम् ?, सर्वत्रैव क्रियामाह - 'सप्तविधं ' सप्तप्रकारमेवं भिद्यते आयुरिति गाथासमुदायार्थः ॥ अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि - रागाध्यवसाने सति भिद्यते आयुर्यथा एगस्स गावीओ हरियाओ, ताहे कुढिया पच्छओ लग्गा तेहिं नियत्तियाओं, तत्येगो अतिसयदिव्वलवधारी तिसिओ गामं पविट्ठो, तस्स तरुणीए नीणियमुदगं, सो य पीतो, सा तस्स अनुरत्ता, होक्कारंतस्सवि न ठाति, सो उठित्ता गतो, सावि तं पलोएंती तहेव उनुयत्तेति, जाहे अद्दिस्सो जाओ ताहे तहठिया चेव रागसंमोहियमणा उयल्ला ! एवं रागज्झवसाणे भिजति आउति । तथा नेहाध्यवसाने सति भिद्यते आयुर्यथा एगस्स वाणियगस्स तरुणी महिला, ताणि परोपरमतीवमणुरत्ताणि, ताहे सो वाणिज्जगेण गतो, पडिनियत्तो वसहिं एक्काहेण न पावइ, ताहे वयंसगा से भांति - पिच्छामो किं सच्चो अणुरागो न वत्ति ?, ततो एगेनागंतूण भणिया- सो मउत्ति, तीए भणियं किं सच्चं ?, सच्चं सच्चंति, ततो तिन्निवारे पुच्छिता मया, इयरस्स कहियं सोऽवि तह चेव मतो । एवं नेहाध्यवसाने सति भिद्यते आयुरिति, आहरागसेहयोः कः प्रतिविशेष इति ?, उच्यते, रूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यस्त्व Page #248 -------------------------------------------------------------------------- ________________ उपोद्घातः [ नि. ७२४ ] - २४५ पत्यादिगोचरः स्नेह इति, भयाध्यवसाने भिद्यते आर्युर्यथा सोमिलस्येति - बारवतीए वासुदेवो राया, वसुदेवो से पिया देवई माया, सा कंचि महिलं पुत्तस्स थणं देतिं दङ्कण अद्धितिं पगया, वासुदेवेण पुच्छिया-अम्पो ! कीस अद्धिति पकरेसि ?, तीए भणियं जात ! न मे पुत्तभंडेण केणइ धणी पीउत्ति, वासुदेवेण भणिया-मा अद्धितिं करेसि, इण्हि ते देवयानुभावेण पुत्तसंपत्ति करेमो देवया आराहिया, तीए भणियं भविस्सइ से दिव्वपुरिसो पुत्तोत्ति, तहेव जायं । जायस्स य से गयसुकुमालोत्ति नामं कयं । सो य सव्वजादवपितो सुहंसुहेण अभिरमइ, सोमिलमाहणधूया य रूववतित्ति परिणाविओ, अरिट्ठनेमिस्स य अंतियं धम्मं सोऊण पव्वइओ, गतो य भगवया सद्धिं धिज्जाइयस्सवि अपत्तियं जायं । कालेण पुणो भगवया सद्धिं बारवतिमागओ, मसाणे य पडिमं ठितो, दिट्ठो य धिजाइएणं, ततो कुविएण कुडियंठो मत्थए दाऊण अंगाराणं से भरितो, तस्स य सम्मं अहियासेमाणस्स केवलं समुप्पण्णं, अंतगडो य संवुत्तो । वासुदेवो य भगवतो रिट्ठनेमिस्स चलणजुयलं नमिऊणं सेसे य साहू वंदिऊण पुच्छइ-भगवं ! कतो गयसुकुमालोत्ति ?, भगवया कहियं मसाणे पडिमं ठितो आसि, वासुदेवो तत्थेव गतो, मतो दिट्ठो, कुविएण भगवं पुच्छिओ-केणेस मारिउत्ति ?, भगवया भणिय - जस्सेव तुमं नयरिं पविसंतं दद्दूण सीसं फुट्टिहीतित्ति । घिज्जाइओऽवि मानुसाणि पट्ठाविऊण जाव नीति ताव दिट्ठो अनेन पविसंतो वासुदेवो, भयसंभंतस्स य से सीसं तडित्ति सयसिक्करं फुट्टेति । एवं भयाध्यवसाने सति भिद्यते आयुरिति । यदुक्तं 'निमित्तं सति भिद्यते आयु' रिति तत्रिमित्तमनेकप्रकारं प्रतिपादयन्नाह - नि. (७२५) दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला । सीउन्हं अरइ भयं खुहा पिवासा य वाही य ।। मुत्तपुरीसनिरोहे जिन्नाजिन्ने य भोयणे बहुसो । धंसणघोलणपीलण आउस्स उवक्क्रमा एए ॥ नि. (७२६) वृ- दण्डकशाशस्त्ररज्जवः अग्रिः उदकपतनं विषं व्यालाः शीतोष्णमरतिर्भयं क्षुत्पिपासा च व्याधिश्च मूत्रपुरीषनिरोधः जीर्णाजीर्णे च भोजनं बहुशः घर्षणघोलणपीडनान्यायुषः उपक्रम हेतुत्वादुपक्रमा एते, कारणे कार्योपचारात्, यथा-तन्दुलान् वर्षति पर्जन्यस्तथा आयुघृतमिति । तत्र दण्डादयः प्रसिद्धा एव, 'व्यालाः' सर्पा उच्यन्ते, घर्षणं चन्दनस्येव, घोलनम् अङ्गुष्ठाङ्गुलिगृहीतसञ्चाल्यमानयूकाया इव, पीडनम् इक्ष्वादेरिवेति गाथार्थः ॥ तथाऽऽहारे सत्यसति वा भिद्यते आयुर्यथा - एगो मरुगो छणे अट्ठारस वारे भुंजिऊण सूण मओ, अन्नो पुण छुहाए मओत्ति । वेदनायां सत्यां भिद्यते आयुर्यथा शिरोनयन-वेदनादिभिरनेके मृता इति । तथा पराधाते सति भिद्यते आयुर्यथा-विजले वा तडीए वा खाणीए वा पेल्लियस्सेति । तथा स्पर्शे सति भिद्यते आयुर्यथा-तयाविसेणं सप्पेणं छित्तस्स, जहा वा बंभदत्तस्स इत्थीरयणं, तंमि मए पुत्त्रेण से भणियं मए सद्धिं भोगे भुंजाहित्ति, तीए भणियं न तरसि मज्झं फरिसं विसहित्तए, न पत्तियइ, आसो आणिओ, सो तीए हत्थेण मुहाओ कडिं जाव छित्तो, सो गलिऊण सुक्कक्खएण मतो, तहावि अपत्तियंतेन लोहमयपुरिसो कओ, तीए अवरुडिओ, सोऽवि विलीणोति । तथा प्राणापाननिरोधे सति भिद्यते आयुर्यथा - छगलगाणं Page #249 -------------------------------------------------------------------------- ________________ २४६ आवश्यक मूलसूत्रम्-१ जण्णवाडादिसु मारिजंताणं । एवं सप्तविधं भिद्यते आयुरिति । न चैतत्सर्वेषामेव, किंतु सोपक्रमायुषा न निरुपक्रमायुषामिति । तत्र देवा नेरइया वा असंखवासाउया य तिरिमणुया । उत्तम-पुरिसा य तहा चरिमसरीरा य निरुवकमा । सेसा संसारत्था भइया निरुवक्कमा व इतरे वा । सोवववमनिरुवक्कमभेदो मणिओ समासेणं ॥ आह-अध्यवसायादीनां निमित्तत्वापरित्यागाभेदोपन्यासो विरुध्यत इति, न, आन्तरेतरविचित्रोपाधिभेदेन निमित्तभेदानामेवोपन्यासात्, सकलजनसाधरणत्वाच्च शास्त्रारम्भस्य, आहयद्येवमुपक्रम्यते आयुस्ततश्च कृतनाशोऽकृताभ्यागमश्च, कथम्?, संवत्सरशतमुपनिबद्धमायुः, तस्यापान्तराल एव व्यपगमात्कृतनाशः, येन च कर्मणा तदुपक्रम्यते तस्याकृतस्यैवाभ्यागम इति, अत्रोच्यते, यथा वर्षशतभक्तमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुझानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च भाष्यकार: "कम्मोवक्कामिजइ अपत्तकालंपि जइ ततो पत्ता । अकयागमकयनासामोक्खानासासयादोसा ॥ न हि दीहकालियस्सवि नासो तस्सानुभूतितो खिप्पं । बहुकालाहारस्स व दुयमग्गितरोगिणो भोगो ॥ सव्वं च पदेसतया भुजइ कम्ममणुभावतो भइतं । तेनावस्सानुभवे के कतनासादयो तस्स ?॥ किंचिदकालेऽवि फलं पाविजइ पच्चए य कालेण । तह कम्मं पाविजइ कालेणवि पञ्चए अन्नं ॥ जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । विततो पडोऽवि सुस्सइ पिंडीभूतो य कालेणं ।।" इत्यादि ततश्च यथोक्तदोषानुपपत्तिरिति द्वारगाथावयवार्थः । व्याख्यात उपक्रमकालः, साम्प्रतं देशकालद्वारावयवार्थ उच्यते-तत्र देशकालः प्रस्तावोऽभिधीयते, स च प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तस्वरूपप्रतिपादनायाहनि. (७२७) निद्भूमगं च गामं महिलाथूभं च सुण्णयं दटुं । नीयं च कागा ओलेंति जाया भिक्खस्स हरहरा ॥ वृ-निर्दूमकं च ग्रामं महिलास्तूपं च कूपतटिमत्यर्थः, शून्यं दृष्ट्वा, तथा नीचं च काकाः 'ओलिन्ति' त्ति गृहाणि प्रति परिभ्रमन्ति, तांश्च दृष्ट्वा विद्यात् यथा जाता भैक्षस्य 'हरहरे' त्यतीव भिक्षाप्रस्ताव इति, पाठान्तरं वा 'नीयं च काए ओलिन्ते' दृष्ट्वेत्यनुवर्तत इति गाथार्थः। अप्रशस्तदेशकालस्वरूपाभिधित्सयाऽऽहनि. (७२८) निम्मच्छियं महुं पायडो निही खज्जगावणो सुण्णो । जा यंगणे पसुत्ता पउत्थवइया य मत्ता य ॥ - निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकापणः शून्यः, कुल्लूरिकापण इति भावार्थः, Page #250 -------------------------------------------------------------------------- ________________ उपोद्घातः- [नि.७२८] २४७ अतो मध्वादीनां ग्रहणप्रस्तावः, तथा या चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च तस्या अपि ग्रहणं प्रति प्रस्ताव एवेति, आसवेन मदनाकुलीकृतत्वात्तस्या इति गाथार्थः । इदानीं कालकालः प्रतिपाद्यते-कालस्य-सत्वस्य श्वादेः कालो-मरणं कालकालः, अमुमेवार्थ प्रतिपादयन्नाहनि. (७२९) कालेन कओ कालो अम्हं सज्झायदेसकालंमि । तो तेन हओ कालो अकालकालं करेंतेनं ॥ वृ-'कालेन' शुना ‘कृतः कालः' कृतं मरणम् अस्माकं स्वाध्यायदेशकाले ततोऽनेन हतः काल:-भग्नः स्वाध्यायकालः, 'अकाले' अप्रस्ताचे 'कालं' मरणं कुर्वतेति गाथार्थः । इदानीं प्रमाणकालः प्रतिपाद्यते-तत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वी विशिष्टव्य. वहारहेतुः अहर्निशरूपः प्रमाणकाल इति, आह चनि. (७३०) दुविहो पमाणकालो दिवसपमाणं च होइ राई अ। चइपोरिसिओ दिवसो राती चउपोरिसी चेव ॥ वृ-द्विविधः प्रमाणकालः-दिवसप्रमाणं च भवति रात्रिश्च, चतुष्पौरुषिी दिवसः रात्रिः चतुष्पौरुष्येव, ततश्च प्रमाणमेव कालः प्रमाणकालः पौरुषीप्रमाणं त्वन्यत्रोत्कृष्टहीनादिभेदभिन्न प्रतिपादितमेवेति गाथार्थः । इदानीं वर्णकालस्वरूपप्रदर्शनायाहनि. (७३१) पंचण्हं वण्णाणं जो खलु वण्णेण कालओ वण्णो । सो होइ वण्णकालो वण्णिजइ जोव जं कालं ।। वृ-पञ्चानां शुक्कादीनां वर्णानां यः खलु वर्णेन छायया कालको वर्णः, खलुशब्दस्यावधारणार्थत्वात्कृष्ण एव, अनेन गौरादेमिकृष्णस्य च व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्चेति वर्णकालः, 'वण्णिजइ जो व जं कालं'ति वण्णेनं वर्णः, प्ररूपणमित्यर्थः, ततश्च वर्ण्यते प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालं स वर्णकालंः, वर्णप्रधानः कालो वर्णकाल इति गाथार्थः । इदानीं भावकालः प्रतिपाद्यते-भावानामौदयिकादीनां स्थिति वकाल इति, आह च -- नि. (७३२) सादीसपञ्जवसिओ चउभंगविभागभावणा एत्थं । ओदइयादीयाणं तं जाणसु भावकालं तु ॥ - सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र कार्या, केषाम् ?-औदयिकादीनां भावानामिति, ततश्च योऽसौ विभागभावनाविषयस्तं जानीहि भावकालं तु, इयमक्षरगमनिका, अयं भावार्थः-औदयिको भावः सादिः सपर्यवसानः सादिरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसान इत्येवमौपशमिकादिष्वपि चतुर्भङ्गियका द्रष्टवया, इयं पुनरत्र विभागभावनाऔदियकचतुर्भनिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-नारकादीनां नारकादिभवः खल्चौदयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिको भावोऽनादिसपर्यवसानः, स एवाभवयानां चरमभङ्गइति । उक्तः औदयिकः, औपशमिकचतुर्भङ्गिकायां तु व्यादयः शून्या एव, प्रथमभङ्गस्त्वौपशमिकसम्यक्त्वादयः, औपशमिको भावः सादिसपर्यवसान इति । उक्त औपशमिकः, क्षायिकचतुर्भङ्गिकायां तु त्र्यादयः शून्या एव, क्षायिकं चारित्रं दानादिलब्धिपञ्चकं च क्षायिको भावः सादिसपर्यवसानः, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पा Page #251 -------------------------------------------------------------------------- ________________ २४८ आवश्यक मूलसूत्रम्-१ तीतत्वात्, क्षायिकज्ञानदर्शने तु सादिरपर्यवसाने इति, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति । उक्तः क्षायिकः, क्षायोपशमिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-चत्वारि ज्ञानानि क्षायोपशमिको भावः सादिसपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसाने, एते एवाभव्यानां चरमभङ्ग इति । उक्तः क्षायोपशमिकः, पारिणामिकचतुङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं गोचरः-पुद्गलकाये ट्यणुकादिः पारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनः चरमभङ्ग इति, उक्तः पारिणामिकः । उक्तार्थसङ्ग्रहगाथा बीयं दुतियादीया भंगा वजेत्तु बिइययं सेसे । भवमिच्छसम्मचरणे दिट्ठीनाणेतराणुभव्वजिए ।। नि. (७३३) एत्थं पुण अहिगारो पमाणकालेन होइ नायव्यो । खेत्तंमि कमि काले विभासियं जिनवरिंदेणं?॥ वृ- 'अत्र पुनः' अनेकविधकालप्ररूपणायाम् ‘अधिकारः' प्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः । आह-'दब्वे अद्ध' इत्यादिद्वारगाथायां 'पगयं तु भावेणंती' त्युक्तं, साम्प्रतमत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य इत्युच्यमानं कथं न विरुद्ध्यत इति ?, उच्यते, क्षायिकभावकाले भगवता प्रमाणकाले च पूर्वाह्ने सामायिकं भाषितमित्य विरोधः । अथवा प्रमाणकालोऽपि भावकाल एव, तस्याद्धाकालस्वरूपत्वादित्यलं विस्तरेणेति । 'उद्देसे निद्देसे ये' त्याद्युपोद्घातनियुक्तिप्रतिबद्धद्वारगाथाद्वयस्य व्याख्यातं कालद्वारमिति । साम्प्रतं यत्र क्षेत्रे भाषितं सामायिकं तद्जानन् प्रमाणकालस्य चानेकरूपत्वाद्विशेषमजानन् गाथापश्चार्द्धमाह चोदकः-'खेत्तंमि कमि काले विभासियं जिनवरिदेण' ? इति गाथार्थः ॥ चोदकप्रश्नोत्तरप्रतिपिपादयिषयाऽऽहनि. (७३४) वइसाहसुद्धएक्कारसीऍ पुव्वण्हदेसकालंमि । महसेणवणुज्जाणे अनंतरं परंपरं सेसं ॥ वृ-वैशाखशुद्धैकादश्यां पूर्वाह्वदेशकाले' प्रथमपौरुष्यामिति भावार्थः । कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नव्यत्ययेन निर्देशः । महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य, ‘परम्परं सेसं' ति शेष क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति, आह च भाष्यकार:-"खेत्तं महसेणवणोवलक्खियं जत्थ निग्गयं पुब्बिं । सामाइयमन्नेसु य परंपरविनिगमो तस्स ॥" इति गाथार्थः । गतं मूलद्वारगाथद्वयप्रतिबद्धं क्षेत्रद्वारम्; इह च क्षेत्रकालपुरुषद्वाराणां निर्गमाङ्गता व्याख्यातैव, ततश्च निर्गमद्वारव्याचिख्यासयाऽऽह-'नामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सानिक्खेवो छव्विहो होइ' त्ति येयं गायोपन्यस्ता अस्य एव भावनिर्गमप्रतिपादनायाह नियुक्तिकारःनि. (७३५) खइयंमि वट्टमाणस्स निग्गय भयवओ जिणिंदस्स । भावे खओवसमियंमि वट्टमाणेहिं तं गहियं ।। वृक्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्दः उभयथाऽप्यभिसम्बध्यते, भावे क्षायोपशमिके वर्तमानैः 'तत्' सामायिकमन्यच्च श्रुतं गृहीतं, गणधराधिभिरिति गम्यते। Page #252 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि. ७३५] २४९ तत्र गौतमस्वामिना निषद्यात्रयेण चतुद्दर्श पूर्वाणि गृहीतानि, प्रपित्य पृच्छा निषद्योच्यते, भगवांश्चाचष्टे - उप्पन्ने इ वा विगमे इ वा धूवे इ वा एता एव तिस्रो निषद्या:, आसामेव सकाशाद्द्रणभृताम् 'उत्पादव्ययध्रौव्ययुक्तं सदि' ति प्रतीतिरुपजायते, अन्यथा सत्ताऽयोगात्, ततश्च ते पूर्वभवभावितमतयो द्वादशाङ्गमपरचयन्ति, ततो भगवमणुन्नं करेइ सक्को य दिव्वं वइरमयं थालं दिव्वचुण्णाणं भरेऊण सामिमुवागच्छइ, ताहे सामी सीहासणाओ उट्ठित्ता पडिपुण्णं मुट्ठि केसराणं गेहइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा इसि ओणया परिवाडीए ठायंति, ताहे देवा आउञ्जगीयसद्दं निरुंभंति, ताहे सामी पुव्वं तित्थ गोयम- सामिस्स दव्वेहिं गुणेहिं पजवेहिं अणुजाणामिति भणति चुण्णाणि य से सीसे छुहइ, ततो देवावि चुण्णवासं पुप्फवासं च उवरिं वासंति, गणं च सुधम्मसामिस्स धुरे ठवेऊण अणुजाणइ । एवं सामाइयस्सवि अत्थो भगवतो निग्गओ, सुत्तं गणहरेहिंतो निग्गतं, इत्यलं विस्तरेणेति गाथार्थः । साम्प्रतं पुरुषद्वारावयवार्थप्रतिपिपादयिषयाऽऽह नि. (७३६) - दव्वाभिावचिंधे वे धम्मत्थभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ वृ- 'दव्व'त्ति द्रव्यपुरुषः, स चागमनो आगमज्ञशरीरभव्यशरीररातिरिक्तैकभविकबद्धायुष्काभिमुखनामगोत्र भेदभिन्नो द्रष्टव्यः, अथवा व्यतिरिक्तो द्विधा - मूलगुणनिर्मितः उत्तरगुणनिर्मितश्च तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येव, अभिलप्यतेऽनेनेति अभिलापः शब्दः, तत्राभिलापपुरुषः पुल्लिङ्गाभिधानमात्रं घटः पट इति वा, चिह्नपुरुषस्त्वपुरुषोऽपि पुरुषचिह्नोपलाक्षितो यथा नपुंसकं रमश्रुचित्तमित्यादि, तथा त्रिष्वपि लिङ्गेषु स्त्रीपुन्नपुंसकेषु तृणज्वालोपमवेदानुभवकाले वेदपुरुष इति, तथा धर्मार्जनव्यापार पर: साधुर्धर्मपुरुषः, अर्थार्जनपरस्त्वर्थपुरुषो मम्मणनिधिपालवत्, भोगपुरुषस्तु सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थश्चक्रवर्त्तिवत्, 'भावे य' त्ति भावपुरुषश्च चशब्दो नामाद्यनुक्तभेदसमुच्चयार्थः, 'भावपुरिसो उ जीवो भावे' त्ति पूः शरीरं पुरि शेते इति निरुक्तवशाद् भावपुरुषस्तुजीवः, 'भावि' त्ति भावद्वारे निरूप्यमाणे भावद्वारचिन्तायामिति भावार्थ:, अथवा ‘भावे’त्ति भावनिर्गमप्ररूपणायामधिकृतायां, किम् ? - 'पगयं तु भावेणं' ति 'प्रकृतम्' उपयोगस्तु भावेनेत्युपलक्षणाद् भावपुरुषेण - शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दाद्वेदपुरुषेण च गणधरेणेति एतदुक्तं भवति- अर्थतस्तीर्थकरान्निर्गतं सूत्रतो गणधरेभ्य इति एवमन्येऽपि यथासम्भवमायोज्या इति गाथार्थः ॥ गतं पुरुषद्वारं, साम्प्रतं कारणद्वारावयवार्थव्याचिख्या-सयाऽऽहनि. (७३७) निक्खेवो कारणंमी चउब्विहो दुविहु होइ दव्यंमि । तद्दव्यमण्णदव्वे अहवावि निमित्तनेमित्ती ॥ वृ- अस्या गमनिका - निक्षेपणं निक्षेपो न्यास इत्यर्थः, करोतीति कारणं, कार्यं निर्वर्तयतीति हृदयं, तस्मिन् कारणे कारण विषयः 'चतुर्विधः' चतुर्भेदः नामस्थापनाद्रव्यभावलक्षणः, नामस्थापने सुज्ञाने, द्रव्यकारणं व्यतिरिक्तं द्विधा, यत आह- द्विविधो भवति द्रव्ये, निक्षेप इति वर्त्तते, सूचनात्सूत्रमितिकृत्वा द्रव्ये इति द्रव्यकारणविषयो द्विविधो निक्षेपः परिगृह्यते, Page #253 -------------------------------------------------------------------------- ________________ २५० आवश्यक मूलसूत्रम्-१ तदेव द्रव्यकारणद्वैविध्यं दर्शयति मिति तस्यैव पटादेव्यं तद्रव्यं-तन्त्वादि, तदेव कारणमिति द्रष्टव्यं, तद्विपरीतं वेमाद्यन्यद्रव्यकारणमिति । अथवाऽन्यथ द्विविधत्वं-निमित्तं नैमित्तिकमपि, अपिशब्दादन्यथापि कारणनानातेति, तां वक्ष्यति । तत्र पटस्य निमित्तं तन्तवस्तु एव कारणं, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा च तन्तुभिर्विना न भवति पटस्तथा तद्गतातानादिचेष्टादिव्यतिरेकेणापि न भवत्येव, तस्याश्च चेष्टाया वैमादिनिमित्तं, ततो निमित्तस्येदं नैमित्तिकमिति। नि. (७३८) समवाइ असमवाई छविह कत्ता य कम्म करणं च । तत्तो य संपयाणापयाण तह संनिहाणे य॥ वृ-समेकीभावे अवोऽपृथक्त्वे अय गतौ, ततश्चैकीभावेनापृथग्गमनं समवायः-संश्लेषः स येषां विद्यते ते समवायिनः-तन्तको यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणं च समवायिकारणं-तन्तुसंयोगाः, कारणद्रव्यान्तर-धर्मत्वात् पटाख्यकार्यद्रव्यान्तरस्य दूर वर्तित्वात् असमवायिनः त एव कारणमसमवायिकारणमिति । आह-अर्थाभेदे सत्यनेकधा कारणद्वयोपन्यासोऽनर्थक इति, न, सज्ञाभेदेन तन्त्रान्तरीयाभ्युपगमप्रदर्शनपरत्वात्तस्य, अथवा षधिमित्याह कर्ता च कारणं, तस्य कार्ये स्वातन्त्र्येणोपयोगात्, तमन्तरेण विवक्षित-कार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्ती कुलालः कारणं, तथा कारणं च-मृत्पिण्डादि करणं, तस्य साधकतमत्वात, तथा कर्म च कारणं, क्रियते-निर्वयते यत्तत्कर्म-कार्यम, आह-तत्कथमलब्धात्मलाभ तदा कारणमिति ? अत्रोच्यते, कर्यनिर्वर्तनमिक्रयाविषयत्वात्तस्योपचारात्कारणता, उक्तं च "निर्वर्त्य वा विकार्य वा, प्राप्यं वा यक्रियाफलम् । __ तत् दृष्टाष्टसंस्कारं, कर्म कर्तुर्यदीप्सितम् ॥" इत्यादि, मुख्यवृत्त्या वा सौकर्यगुणेन कर्म कारणं, तथा सम्प्रदानं च घटस्य कारणं, तस्य कर्मणाऽभिप्रेतत्वात्, तमन्तरेण तस्याभावात्, सम्यक् सत्कृत्य वा प्रयत्नेन दान सम्प्रदानम्, अत एव च रजकस्य वस्त्रं ददातीति न सम्प्रदाने चतुर्थी, किं तु ब्राह्मणाय घटं ददातीति, तथाऽपादानं कारणं, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारकत्वाद्, 'दो अवखण्डने' दानं खण्डनम् अपसृत्य मर्यादया दानमपादानं, पिण्डापायोऽपि मृदो ध्रुवत्वादपादानतेति, सा च घटस्य कारणं, तामन्तरेण तस्यानुत्पत्तेः, तथा सन्निधानं च कारणं, तस्याधारतया कार्योपकारकत्वात्, सन्निधीयते यत्र कार्यं तत्सन्निधानम्-अधिकरणं, तच्च घटस्य चक्रं तस्यापि भू:, तस्या अप्याकाशम, आकाशस्य त्वधिकरणं नास्ति, स्वरूपप्रतिष्टितत्वात, घटस्य चेदं कारणम्, एतदभावे घटानुत्पत्तेरिति गाथार्थः । उक्तं द्रव्यकारणम्, इदानीं भावकारणम् नि. (७३९) दुविहं च होइ भावे अपसत्य पसत्थगं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ।। वृ-भवीति भावः, स चौदयिकादिः, स एव कारणं संसारापवर्गयोरिति भावकारणं, तत्र 'द्विविधं च द्विपकारं च भवति, भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा, भावकारणमित्यर्थः, अप्रशस्तम्-अशोभनं प्रशस्तं-शोभनं च, तत्राप्रशस्तं संसारस्य सम्बन्धि एकविधम्-एकभेदं द्विविधं-द्विभेदं त्रिविधं-त्रिभेदं च ज्ञातव्यं, चशब्दश्चतुर्विधाद्यनुक्त Page #254 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७३९] २५१ कारणभेदसमुच्चयार्थ इति गाथार्थः ।। यदुक्तं-'संसारेस्यैकविध' मित्यादि, तदुपप्रदर्शनायाहनि. (७४०) अस्संजमो य एक्को अन्नाणं अविरई य दुविहं तु । अन्नाणं मिच्छत्तं च अविरती चेव तिविहं त ।। वृ. 'असंयमः' अविरतिलक्षणः, स ह्येक एव संसारकारणम्, अज्ञानादीनां तदुपष्टम्भकत्वादप्रधानत्वादिति, तथाऽज्ञानमविरतिश्च द्विविधं तु संसारकारणं, तत्राज्ञान-कर्माच्छादितजीवस्य विपरीतावबोध इति, अविरतिस्तु सावद्ययोगानिवृत्तिरिति, तथा मिथ्यात्वमज्ञानं चाविरतिश्चेव त्रिविधं तु संसारकारणं, तत्र मित्त्यात्वम्-अतत्त्वार्थश्रद्धानं, शेषं गतार्थम्, एवं कषायादिसम्पर्कादन्येऽपि भेदाः प्रतिपादयितव्या इति गाथार्थः ।। उक्तमप्रशस्तं भावकारणम्, अधुना प्रशस्तमुच्यतेनि. (७४१) होइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा । तं चेव य विवरीयं अहिगारो पसथएणेत्थं ॥ बृ-भवति प्रशस्तं भावकारणं मोक्षस्य कारणमिति, तच्च 'एक' मित्येकविधं द्विविधं त्रिविधं वा, इदं पुनः 'तदेव' च संसारकारणम् असंयमादि विपरीततं द्रष्टव्यम्, एकविधं संयमः, द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानसंयमा इति, 'अधिकारः' प्रस्तावः 'प्रशस्तेन' भावकारणेन ‘अत्र' सामायिकान्वाख्याने, मोक्षाङ्गत्वादस्येति । ततश्च प्रशस्त भावरूपं चेदं, कारणं च मोक्षस्य इति अधिकारभावनेति गाथार्थः ।। इत्थं कारणद्वारे अधिकार प्रदर्श्य पुनः कारणद्वारसङ्गतमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराह - नि. (७४२) तित्थयरो किं कारण भासइ सामाइयं तु अज्झयणं ?। तित्थयरनामगोत्तं कम्मं मे वेइयव्वंति ।। वृतीर्थकरणशीलस्तीर्थकरः, तीर्थं पूर्वोक्त, स 'किंकारणं' किंनिमित्तं भाषते सामायिकं त्वध्ययनं ? तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयम्, अत्रोच्यते 'तीर्थकरनामगोत्रं तीर्थकरनामसझं, गोत्रशब्दः सञ्ज्ञायां, कर्म मया वेदितव्यमित्यनेन कारणेन भाषत इति गाथार्थः ॥ नि. (७४३) तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बन्झइ तं तु भगवओ तइयभवोसक्कइत्ता णं ।। वृ- व्याख्या-पूर्ववत् ॥ नि. (७४४) नियमा मनुयगतीए इत्थी पुरिसेयरोव्व सुहलेसो । आसेवियबहुलेहिं वीसाए अन्नयरएहिं ।। वृ-पूर्ववदेव । इत्थं तीर्थकृतः सामायिकभाषणे कारणमभिधायाधना गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणं प्रतिपादयन्नाहनि. (७४५) गोयममाई सामाइयं तु किंकारणं निसामिति ?। नाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ।। वृ- गौतमादयो गणधराः 'किंकारणं तु' किंनिमित्तं किंप्रयोजनमित्यर्थः, सामायिक 'निशामयन्ति' शृण्वन्ति, अत्रोच्यते-'नाणस्स'त्ति प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाया Page #255 -------------------------------------------------------------------------- ________________ २५२ आवश्यक मूलसूत्रम्-१ज्ञानार्थं, तादर्थ्य चतुर्थी, तेषां हि भगवद्वदननिर्गत सामायिकशब्दं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावना, तत्तु ज्ञानं 'सुन्दरमङ्गुलभावानां' शुभेतरपदार्थानां 'उबलद्धी' त्ति उपलब्ब्येउपलब्धिनिमित्तमिति गाथार्थः ।। सा च सुन्दरमङ्गुलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम् नि. (७४६) होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं। कम्मविवेगो य तहा कारणमसरीरया चेव ॥ वृ-शुभेतरभावपरिज्ञानाद्भवतः 'प्रवृत्तिनिवृत्ती' शुभेषु प्रवृत्तिर्भवतीतरेभ्यो निवृत्तिरिति, ते च प्रवृत्तिनिवृत्ती 'संयमतव' इति संयमतपसोः कारणं, तत्र निवृत्तिकारणेत्वेऽपि संयमस्य प्रागुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधान्यख्यापनार्थं, तत्पूर्वकं च वस्तुतः सफलं तपः, कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्योत्यमुनाऽशेन प्राधान्यख्यापनार्थमेवेत्यलं प्रसङ्गेन, तयोश्च संयमतपसोः 'पावकम्मअग्गहणं' ति पापकर्माग्रहणं कर्मविवेकश्च, तथ 'कारणं निमित्तं प्रयोजनं यथासङ्घयम्, उक्तं च परममुनिभिः-'संयमे अणण्हयफले, तवे वोदाणफले' इत्यादि, अणण्हयः -अनाश्रवः वोदाणं-कर्मनिर्जरा, कर्मविवेकस्य च प्रयोजनम् 'असरीरया चेवे'ति अशरीरतैव, चः पूरणार्थः, इति गाथार्थः । साम्प्रतं विवक्षितमर्थमुक्तानुवादेन आहनि. (७४७) कम्मविवेगो असरीरयाय असरीरया अनाबाहा । होअणबाहनिमित्तं अवेयणमणाउलो निरुओ। वृ. 'कर्मविवेकः' कर्मपृथग्भावः एशरीरतायाः कारणम्, अशरीरता 'अनाबाहाए'त्ति अनाबाधायाः कारणं भवति, 'अनाबाधनिमित्तम् 'अनाबाधकार्य, निमित्तशब्दः कार्यवाचकः, तथा च वक्तारो भवन्ति-अनेन निमित्तेन-अनेन कारणेन मयेदं प्रारब्धम्, अनेन कार्येणेत्यर्थः, ततश्च भवत्यानाबाधकार्यम्, 'अवेदनः' वेदनारहितो, जीव इति गम्यते, स चावेदनत्वाद् 'अनाकुलः' अविह्वल इत्यर्थः, अनाकुलत्वाच्च नीरुग्भवतीति गाथार्थः ॥ नि. (७४८) नीरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ॥ वृ-स हि जीवः नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावम्उपगतः किम् ? अव्याबाधं सुखं लभत इति गाथार्थः । इत्थं पारम्पर्येणाव्याबाधसुखार्थ सामायिकश्रवणमिति । गतं कारणद्वारं, प्रत्ययद्वारमधुना व्याख्यायत इति, आह चनि. (७४९) पच्चयनिक्खेवो खलु दव्वंमी तत्तमासगाइओ । भावंमि ओहिमाई तिविहा पगयं तु भावेणं ।। कृ.प्रत्यायतीति प्रत्ययः प्रत्ययनं वा प्रत्ययः, तनिक्षेपः-तन्यासः, खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्यप्रदर्शनार्थः, ततश्च नामादिश्चतुर्विधः प्रत्ययनिक्षेपो, नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयस्तप्तमाषकादिः, आदिशब्दाद्धटदिव्यादिपरिग्रः, द्रव्यं च तत्प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययः-तप्तमाषकादिरेव, तज्जो वा प्रत्याय्यपुरुष प्रत्यय इति 'भावम्मि' त्ति भावे विचार्यमाणेऽवध्यादिस्त्रिविधो भावप्रत्ययः, तस्य बाह्यलिङ्गकारणानपेक्षत्वाद्, आदिशब्दान्मनः पर्यायकेवलपरिग्रहः, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, बहु चात्र वक्तव्यं तच्च नोच्यते, ग्रन्थविस्तरभयादिति, प्रकृतम्' उपयोगस्तु सामायिकमङ्गीकृत्य 'भावेणं' ___ Page #256 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७४९] २५३ ति भावप्रत्ययेनेति गाथार्थः ॥ अत एवाहनि. (७५०) केवलनाणित्ति अहं अरहा सामाइयं परिकहेई । तेसिपि पच्चओ खलु सव्वण्णू निसामिति ॥ वृ- केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत् एव सामायिकार्थमुपलभ्य सामायिक परिकथयति, 'तेषामपि' श्रोतृणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययश्रः' अवबोधः सर्वज्ञ इत्येवंभूतो भवति, अस्मादेव यत्कैश्चिदुक्तं- सर्वज्ञोऽसाविति ह्येतत्तत्कालऽपि बुभुत्सुभिः। तत्ज्ञानज्ञेयविज्ञानरहितैगम्यते कथम् ?॥ इत्यादि, तद्ध्युदस्तं वेदितव्यम्, अन्यथा चतुर्वेदे पुरुष लोकस्य तद्व्यवहारानुपपत्तेः, विजृम्भितं चात्रास्मत्स्वयूथ्यैः प्रवचनसिद्ध्यादिषु, अतः सातप्रत्यया 'निशामयन्ति' शृण्वन्तीति गाथार्थः ।। गतं प्रत्ययद्वारम्, इदानी लक्षणद्वारावयवार्थप्रतिपादनायाहनि. (७५१) नाम ठवणा दविए सरिसे सामण्णलक्खणागारे । गइरागइ नाणत्ती निमित्तं उप्पाय विगमे य ॥ वृ- लक्ष्यतेऽनेनेति लक्षणं-पदार्थस्वरूपं, तच्च द्वादशधा, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी, स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्व्यतिरिक्तं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं, यथा गत्यादि धर्मास्तिकायादीनाम्, इदमेव किञ्चिन्मात्रविशेषात्साद्दश्यसामान्यदिलक्षणभेदतो निरुप्यते-तत्र 'सरिसे' त्ति सादृश्यं लक्षणम्, इहत्यघटसदृशः पाटलिपुत्रको घट इति, 'सामन्नलकखणं' ति सामान्यलक्षणं यथा सिद्धत्वं सिद्धानां सद्रव्यजीवमुक्तादिधर्मैः सामान्यमिति, 'आगार'त्ति आक्रियतेऽनेनाभिप्रेतं ज्ञायत इत्याकारो-बाह्यचेष्टारूपः, स एवान्तराकूतगमकरूपत्वाल्लक्षणमिति, उक्तं च - “आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः ।।" इति, 'गइरानइ' त्ति गत्यागतिलक्षणं द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतया अनुकूलं गमनं गतिः प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं, तच्चतुर्धा-पूर्वपदव्याहतमुत्तरपदवहतमुभयपदव्याहतमुभयपदाव्याहतमिति, तत्र पूर्वदव्याहतोदाहरणम्- 'जीवे णं भंते ! नेरइए ? नेरइए जीवे ?, गोयमा ! जीवे सिय नेरइए सिय अनेरईए, नेरइए पुण नियमा जीवे' उत्तरपदवहतोदाहरणम्-‘जीवइ भंते ! जीवे जीवे जीवइ ?, गोयमा ! जीवइ ताव नियमा जीवे, जीवे पुण सिय जीवइ सिय नो जीवइ' सिद्धानां जीवनाभावादिति हृदयम्, उभयपदव्याहतोदाहरणम्-'भवसिद्धिए णं भंते ! नेरइए, नेरएइ भवसिद्धिए?, गोयमा भवसिद्धिए सिय नेरइए सिय अनेरइए, नेरइएवि सिय भवसिद्धिए सिय अभवसिद्धिए' उभयपदाव्याहतोदाहरणम्-जीवे भंते ! जीवे जीवे जीवो ?, गोयमा ! जीवे नियमा जीवे जीवेऽवि नियमा जीवे' उपयोगो नियमाजीवः जीवोऽपि नियामदुपयोग इति भावना । लोकेऽपि गत्यागतिलक्षणं -- 'रूवी य घडोत्ति चूतो दुमोत्ति नीलोप्पलं च लोगंमि । जीवो सचेयणोत्ति य विगप्पनियमादयो भणिया । Page #257 -------------------------------------------------------------------------- ________________ २५४ आवश्यक मूलसूत्रम्-१ तथा 'नाणत्ति' त्ति नानाभावो नानाता-भिन्नता, सा च लक्षणं, सा पुनश्चतुर्की- द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो नानाता द्विधा-तद्रव्यनानाता अन्यद्रव्यनानाता च, तत्र तद्रव्यनानाता परमाणूनां परस्परतो भिन्नता, अन्यद्रव्यनानाता परमाणोद्ध्यणुकादिभेदभिन्नता, एवमेकादिप्रदेशावगाढेकादिसमयस्थित्येकादिगुणशुकानां तदतन्नानाता वाच्या, इदं च लक्षणं पदार्थस्वरूपावस्थापकत्वात् 'निमित्तं ति लक्ष्यते शुभशुभमनेनेति लक्षणं निमित्तमेव लक्षणं निमित्तलक्षणं, तच्चाष्टधा, उक्तं च - “भोमसुमिणंतरिक्खं दिव्वं अंगसर लक्खणं तह य । वंजणमट्टविहं खलु निमित्तमेयं मुणेयव्वं ।।" स्वरूपमस्य ग्रन्थान्तरदवसेयम् ।। उपपाद त्ति यतो नानुत्पन्नं वस्तु लक्ष्यते अत उत्पादोऽपि वस्तुलक्षणं, 'विगमोय' त्ति विगमश्च विनाशश्च वस्तुलक्षणं, तमन्तरेणोत्पादाभावात्, न हि वऋतयाऽविनष्टमङ्गुलिद्रव्यं ऋजुतयोत्पद्यत इति भावनेति गाथार्थः ॥ नि. (७५२) वीरियभावे य तहा लक्खणमेयं समासओ भणियं । ___ अहवावि भावलक्खण चउब्विहं सद्दहणमाई ॥ वृ- 'वीरियं ति वीर्य-सामर्थ्यं यद्यस्य वस्तुनः तदेव लक्षणं वीर्यलक्षणम्, आह च भाष्यकारः "विरियंति बलं जीवस्स लक्खणं जं च जस्स सामत्थं । दव्वस्स चित्तरूवं जह विरियं महोसहादीणं ॥" तथा भावानाम्-औदयिकादीनां लक्षणं पुटूलविपाकादिरूपं भावलक्षणं, यथोदयलक्षणः औदयिकः, उपशमलक्षणस्त्वौपशमिकः, तथानुत्पत्तिलक्षणः क्षायिको, मिश्रलक्षणः क्षायोपशमिकः, परिणामलक्षणः पारिणामिकः, संयोगलक्षणः सान्निपातिक इति । अथवा भावाश्च ते लक्षणं चात्मन इति भावलक्षणं, तत्र सामायिकस्य जीवगुणत्वात् क्षयोपशमोपशमक्षयस्वभावत्वाद् भावलक्षणता, अमुमेवार्थं चेतस्यारोप्याह-'भावे य' इत्यादि, भावे च-विचार्यमाणे तथा लक्षणमिदं “समासतः' सझेपतो भणित । सामायिकस्य वैशेषिकलक्षणाभिधित्सयाऽऽह'अहवावि भावलक्खण चउविधं सद्दहणमादी' अथवाऽपि भावस्य-सामायिकस्य लक्षणमनुस्वारलोपोऽत्र द्रष्टव्यः, चतुर्विधं श्रद्धानादीति गाथार्थः ॥ यदुक्तं-'चतुर्विधं श्रद्धानादि' तप्रदर्शनायाहनि. (७५३) सद्दहण जाणणा खलु विरती मीसाय य लक्खणं कहए । तेऽवि निसामिति तहा चउलक्खणसंजुयं चेव ।। वृ- इह सामायिकं चतुर्विधं भवति, तद्यथा-सम्यक्त्वासामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिकं च, अस्य यथायोगं लक्षणं 'सद्दहणं' ति श्रद्धानं, लक्षणमिति योगः सम्यक्त्वसामायिकस्य, 'जाणण'ति ज्ञानं ज्ञ-संवित्तिरित्यर्थः, सा च श्रुतसामायिकस्य, खुलशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः, 'विरतित्ति विरमणं विरतिः-अशेषसावद्ययोगनिवत्तिः, सा च चारित्रसामायिकस्य लक्षणं. 'भीसा य'त्ति मिश्रा-विरताविरतिः. सा च चारित्राचारित्रासामायिकस्य लक्षणं, कथ्यतत्यनेन स्वमनीषिकाऽपोहने शास्त्रपारतन्त्र्यमाह, भगवान् जिन एवं कथयति, तस्य च कथयतः 'तेऽपि' गणधरादयः 'निशामयन्ति' शृण्वन्ति Page #258 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७५३] २५५ "तथा' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः ॥ उक्तं लक्षणद्वारम्, अधुना नयद्वारं प्रतिपिपादयिषुराहनि. (७५४) नेगमसंगहववहारउज्जुसुए चेव होइ बोद्धब्वे । सद्दे य समभिरूढे एवंभूए य मूलनया। वृ-नयन्तीति नयाः-वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहेतव इत्यर्थः, ते च नैगमादयः, नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः, शब्दश्च समभिरूढः एवम्भूतश्च मूलनया इति गाथासमुदायार्थो निगदसिद्धः ।। अवयवार्थं तु प्रतिनयं नयाभिधाननिरुक्तद्वारेण वक्ष्यति, आह चनि. (७५५) नेगेहिं मानेहिं मिणइत्ती नेगमस्स नेरुत्ती । सेसाणंपि नयाणं लक्खणमिणमो सुणेह वोच्छं। वृन एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मान :-महासत्तासामान्यविशेषज्ञानर्मिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः, निगमेषु वा भवो नैगमः, निगमाः-पदार्थपरिच्छेदाः, तत्र सर्वं सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामाविशेषं द्रव्यत्वादिव्यावृत्तावबोधहेतुभूतं च विशेष परमाणुमिति । आह-इत्थं तबयं नैगमः सम्यग्धष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवं, सामान्य. विशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार: "जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिन्ने । __ मन्नइ अचंतमतो मिच्छद्दिट्टी कणातोव्ब ॥ दोहिवि नएहि नीतं सत्थुलूएण तहवि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा !" अथवा निलयनप्रस्थकग्रामोदाहरणेभ्योऽनुयोगद्वारप्रतिपादितेभ्यः खल्वयमवसेय इत्यलं विस्तरेण, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत 'वक्ष्ये' अभिधास्य इत्ययं गाथार्थः ।। नि. (७५६) संगहियपिंडियत्थं संगहवयणं समासओ बेंति । वच्चइ विनिच्छियत्यं ववहारो सव्वदव्वेसुं । दृ-आभिमुख्येन गृहीतः-उपात्तः सङ्घहीतः पिण्डितः-एकजातिमापन्नः अर्थो-विषयो यस्य तत्सङ्ग्रहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' सङ्क्षपतःब्रुवते तीर्थकरणगणधरा इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खलु अयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषान्, तथा च मन्यते-विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनर्थांन्तरभूता वा ?, यद्यर्थान्तरभूताः न सन्ति ते, सामान्यादर्थान्तरत्वात्, खपुष्पवत्, अथानान्तरभूताः सामान्यमात्र ते, तद्व्यतिरिक्तत्वात्, तत्स्वरूपवत्, पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । 'वच्चति' इत्यादि व्रजति-गच्छति निः-आधिक्येन चयनं चयः अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयः- निःसामान्यभावः तदर्थ-तनिमित्तं, सामान्यभावायेति भावना, व्यवहारो नयः, क? -'सर्वद्रव्येषु सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपरः खलु, अयं हि सदित्युक्ते . Page #259 -------------------------------------------------------------------------- ________________ २५६ आवश्यक मूलसूत्रम् -१ विशेषानेव घटादीन प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यं, तस्य व्यवहारापेत्वात्, तथा च-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमात्रंतत्, तदव्यतिरिक्तत्वात, तदव्यतिरिक्त्वात, तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः-आगोपालाङ्गनाधवबोधो न कतिपयविद्वत्सन्निबद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु, आह च भाष्यकार: “भमरादि पञ्चवण्णादि निच्छए जंमि वा जनवयस्स । अत्ये विनिच्छओ सो विनिच्छयत्थोत्ति जो गेन्झो ॥" "बहुतरओत्ति य तं चिय गमेइ संतेऽवि सेसए मुयइ। ___ संववहारपरतया ववहारो लोयमिच्छंतो ।।" इत्यादि, उक्तो व्यवहार इति गाथार्थः ।। नि. (७५७) पचुप्पन्नग्गाही उजुसुओ नयविही मुणेयव्यो । इच्छइ विसेसियतरं पछुप्पन्नं नओ सद्दो ॥ वृ-साम्प्रतमुत्पन्न प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रतिप्रति वोत्पन्न प्रत्यत्पन्न-भिन्नव्यक्तिस्वामिकमित्यर्थः, तद्ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही, ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः तत्र ऋजु-वर्तमानमतीतानागतवपरित्यागात् वस्त्वखिलं ऋजु तत्सूत्रयति-गमयतीति ऋजुसूत्रः, यद्वा जु-वऋविपर्ययादभिमुखं श्रुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात्; अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाद् अध्श्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात्, खुपुष्पवत्, तस्माद्वर्तमानं स्वं वस्तु, तच्च न लिङ्गादिभेदभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तु तटः तटी तटमिति, वचनभिन्नमापो जलं, नामादिभन्नं नामस्थापनाद्रव्यभावा इत्युक्त ऋजुसूत्रः, 'इच्छति' प्रतिपद्यते 'विशेषिततरं' नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं-वर्तमानं नयः, कः ?, 'शप आक्रोशे शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारानयोऽपि शब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुम्भाः न सन्त्येवेति मन्यते, तकार्याकरणात्, खपुष्पवत्, न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः ॥ नि. (७५८) वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे । वंजणमत्थतदुभयं एवंभूओ विसेसेइ । कृ वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो-घटाख्यस्य सङ्क्रमणम् अन्यत्र कुटाख्यादौ गमनं किम?-भवति अवस्तु-असमिदत्यर्थः, नये पर्यालोच्यमाने एकस्मिन्नानार्थसमभिरोहणात्समभिरूढः तस्मिन्, इयमत्र भावना-घटः कुटः कुम्भ इत्यादिशब्दान् भिन्त्रप्रवृत्तिनिमित्तत्वादिभन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटना घटः, विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट कौटिल्ये' कुटनात्कुटः, कौटिल्ययोगात्कुटः, तथा 'उभ उम्भ पूरणे' उम्भनात् उम्भः, कुस्थितपूरणादित्यर्थः, ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा Page #260 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७५८] २५७ वस्तुनः कुटादेस्तत्र सङ्क्रान्तिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः । 'वाण' मित्यादि व्यज्यतेऽनेन व्यनक्तीति वा व्यञ्जनं-शब्दः अर्थस्तु-तगोचरः, तच्च तदुभयं च तदुभयं-शब्दार्थलक्षणम् ‘एवम्भूतो' यथाभूतो नयः विशेषयति, इदमत्र हृदयम्-शब्दमर्थेन विशेषयर्थं च शब्देन, 'घट चेष्टाया' मित्यत्र चेष्टया घटशब्दं विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां, ततश्च यदा योषिन्मस्तकव्यवस्थितः चेष्टावानर्थो घटशब्देनोच्यते तदा स घटः, तद्वाचकन शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं तद्ध्वनेश्चा-वाचकत्वमिति गाथार्थः। एवं तावन्नैगमादीनां मूलजातिभेदेन संक्षेपलक्षणमभिधायाधुना तबभेदसङ्ख्यां प्रदर्शयन्नाहनि. (७५९) एकेको य सयविहो सत्त नयसया हवंति एमेव । अन्नोऽवि य आएसो पंचेव सया नयाणं तु ॥ -अनन्तरोक्तनैगमादिनयानामेकैकश्च स्वभेदापेक्षया 'शतविधः' शतभेदः सप्त नयशतानि भवन्ति एवं तु, अन्योऽपि चाऽऽदेशः पञ्च शतानि भवन्ति तु नयानां, शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दात्षट् चत्वारि द्वे वा शते, तत्र षट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशाद्, एकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्रशब्दानामेकैकनयानां शतविधत्वात्, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनां च पर्यायास्तिकत्वात्, तयोश्च शतभेदत्वादिति गाथार्थः ।। नि. (७६०) एएहिं दिट्ठिवाए परूवणा सुत्तअत्थकहणा य । इह पुण अनब्भुवगमो अहिगारो तिहि उ ओसन्नं ।। कृ. 'एभिः' नैगमादिमिर्नयैः सप्रभेदैदृष्टिवादे प्ररूपणन, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानतिलचनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात, तद्व्यतिरेकेणापि च वस्तुसम्भवात्, ‘इह पुनः' कालिकश्रुते 'अनभ्युपगमः' नावश्यं नयाख्या कार्येति, किन्तु?, श्रोत्रपेक्ष कार्या, तत्राप्यधिकारस्त्रिभिराधैः 'उत्सन्नं' प्रायस इति गाथार्थः ।। आह-'इह पुनरनभ्युपगम' इत्यभिधाय पुनसिनयानुज्ञा किमर्थमिति, उच्यतेनि. (७६१) नत्थि नएहि विहूणं सुत्तं अत्यो व जिनमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥ वृ- नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च-आश्रित्य पुनः श्रोतारं-विमलमति, तुशब्दः पुनः शब्दार्थे, किम् ?-नयानयविशारदो-गुरुर्ब्रयादिति गाथार्थः ।। उक्तं नयद्वारम्, अधुना समवतारद्वारमुच्यते चैतेषां नयानां समवतारः?, क्ववाऽनवतार इति संशयापोहायाहनि. (७६२) मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो ॥ | 24|17 Page #261 -------------------------------------------------------------------------- ________________ २५८ आवश्यक मूलसूत्रम्-१ वृ- मूढा नया यस्मिन् तन्मूढनयं तदेव मूढनयिक, स्वार्थे ठक, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः तेऽस्मिन्विद्यन्ते 'अत इनिठना' विति मूढनयिक, श्रुतं 'कालिकं तु' कालिकमिति काले-प्रथमचरमपौरुषीद्वये पठ्यत् इति कालिकं, न नयाः समवतरन्ति, अत्र प्रतिपदं न भण्यन्त इति भावना । आह-छ पुनरमीषां समवतारः ?, 'अपुहुत्ते समोतारो' अपृथग्भावोऽपृथक्त्वं चरणधर्मसङ्ख्याद्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनमित्यर्थः, तस्मिन्नयानां विस्तरेण विरोधाविरोधसम्म्वविशेषादिना समवतारः, 'नत्यि पुहुते समोतारो' नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवताय॑न्त इति गाथार्थः ।। आह-कियन्तं कालमपृथक्त्वमासीत् ?, कुतो वा समारभ्य पृथक्त्वं जातमिति ? उच्यतेनि. (७६३) जावंति अज्जवइरा अपुहुत्तं कालियानुओगस्स। तेनारेण पुहुत्तं कालियसुअ दिट्ठिवाए य ॥ वृ-यावदार्यवैराः गुरवो महामतयस्तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तदा साधूनां तीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं प्राधन्यख्यापनार्थम्, अन्यथा सर्वानुयोगस्यैवापृथक्त्वमासीदिति। तत आरतः पृथक्त्वं कालिकश्रुते दृष्टिवादे चेति गाथार्थः ॥ अथ क एते आर्यवैरा इति ?, तत्र स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह-. नि. (७६४) तुंबवनसंनिवेसाओ निग्गयं पिउसगासमल्लीणं । छम्मासियं छसु जयं माऊणसमत्रियं वंदे ॥ वृ-तुम्बवनसन्निवेशानिर्गतं पितुः सकाशमालीनं पाण्मासिकं षट्सु-जीवनिकायेषु यतंप्रयत्लवन्तं मात्रा च समन्वितं वन्दे, अयं समुदायार्थः । अवयवार्थस्तु कथानकादवसेयः, __ वइरसामी पुव्वभवे सक्कस्स देवरन्नो वेसमणस्स सामाणिओ आसि । इतो य भगवं वद्धमानसामी पिढिचंपाए नयरीए सुभूमिभागे उजाणे समोसढो, तत्थ य सालो राया महासालो जुवराया, तेसिं भगिनी जसवती, तीसे भत्ता पिठरो, पुत्तो य से गागलीनाम कुमारो, ततो सालो भगवतो समीवे धम्मं सोऊण भणइ-जं नवरं महासालं रज्जे अभिसिंचामि ततो तुम्हं पादमूले पव्वयामि, तेन गंतूण भणितो महासालो-राया भवसु, अहं पव्वयामि, सो भणइअहंपि पव्वयामि, नहा तुमे इह अम्हाणं मेढीपमाणं तहा पव्वइयस्सवित्ति, ताहे गागिली कंपिल्लपुरातो आनेउं रज्जे अभिसिंचितो, तस्स माया जसवती कंपिल्लपुरे नगरे दिन्निया पिठररायपुत्तस्स, तेन ततो आनिओ, तेन पुण तेसिं दो पुरिससहस्सवाहिणीओ सीयाओ कारियाओ, जाव ते पब्वइया, सावि तेसिं भणिी समणोवासिया जाया, तेऽवि एकारसंगाई अहिज्जिया। अन्नया य भगवं रायगिहे समोसढो, ततो भगवं निग्गतो चंपं जतो पधावितो, ताहे सालमहासाला सामि पुच्छंति-अम्हे पिट्टिचंपं वच्चामो, जइ नाम कोइ तेसिं पव्वएन सम्मत्तं वा लभेज, सामी जाणइ-जहा ताणि संबुज्झिहिन्ति, ताहे तेसिं सामिणा गोतमसामी बिइजओ दिन्नो, सामी चंपं गतो, गोयमसामीऽवि पिट्टिचंपं गतो, तत्थ समवसरणं, गागलि पिठरो जसवती य निग्गयाणि, ताणि परमसंविग्गाणि, धम्मं सोऊण गागलीपुत्तं रज्जे अभिसिंचिऊण मातापितिसहितो पव्वइओ, गोयमसामी ताणि घेत्तूणं चंपं वच्चइ, तेसिं सालमहासालाणं चंपं Page #262 -------------------------------------------------------------------------- ________________ उपोद्घातः [ नि. ७६४] २५९ वच्चंताणं हरिसो जातो- जहा अम्हे एतेहिं रज्जे ठावियाणि पुणरवि धम्मे ठावियाणि संसारातो मोइयाणि, एवं चिंतंताणं सुभेणऽज्झवसाणेण तिण्हवि केवलनाणं समुप्पण्णं, एवं ताणि उप्पन्ननाणाणि गयाणि चंपं, सामि पदक्खिणेउं तित्थं नमिऊण केवलिपरिसं पधाविताणि, गोयमसामीऽवि भगवं पदक्खिणेऊण पादेसु पडितो उट्ठितो भणइ कहं वच्चह ?, एह सामिं वंदह, ताहे भगवया भणिओ-मा गोयम ! केवली आसाएहि, ताहे आउट्टो खामेइ, संवेगं चागतो, चितेइ य-माऽहं न चेव सिज्झेज्जा । इतो य सामिणा पुव्वं वागरियं अनागए गोयमसामिम्मि जहा जो अट्ठापदं विलग्गइ चेइयाणि य वंदइ धरणियोगरो सो तेनेव भवग्गहणेणं सिज्इति, तं च देवा अन्नमन्नस्स कहिंति, जहा किर धरणिगोयरो अट्ठावयं जो विलग्गति सो तेनेव भवेन सिज्झइ, ततो गोयमसामी चिंतइ जहा अट्ठावयं वच्चेज्जा, ततो सामी तस्स हिययाकूतं जाणिऊण तावसाय संबुज्झिहिन्तित्ति भगवया भणितो वच्च गोयम ! अट्ठावयं चेइयं वंदे,. हे भगवं गोमो भगवं वंदित्ता गतो अट्ठावयं, तत्थ य अड्डावदे जनवायं सोऊण तिन्नि तावसा पंचसय परिवारा पत्तेयं २ अट्ठावयं विलग्गामोत्ति, तं जहा- कोंडिण्णो दिन्नो सेवाली, कोंडिण्णो संपरिवारो चउत्थं २ काऊण पच्छा मूलकंदानि आहारेइ सच्चित्ताणि, सो पढमं मेहलं विलग्गो, दिन्नोऽवि छट्ठस्स २ परिसडियपंडुपत्ताणि आहारेइ, सो बिइयं मेहलं विलग्गो, सेवाली अट्ठमं अट्ठमेण जो सेवालो संयमएल्लओ तं आहारेइ, सो तइयं मेहलं विलग्गो । इओ य भगवं गोयमसामी उरालसरीरो हुतवहतजितरुणरविकिरणतेयो, ते तं एजंतं पासिऊण भति- एस किर थुल्लसमणओ एत्थ विलग्गिहितित्ति ?, जं अम्हे महातवस्सी सुक्का लुक्खा न तरामो विलग्गिउं । भगवं च गोयमो जंघाचारणलद्धीए लूतापुडगंपि निस्साए उप्पयइ, जाव ते पलोएंति, एस आगतो २ एस अद्दंसणं गतोत्ति, एवं ते तिष्णिवि पसंसंति, विम्हिया अच्छंति य पलोएन्ता, जदि उत्तरति एयस्स वयं सीसा। गोयमसामीवि चेइयाणि वंदित्ता उत्तरपुरत्थिमे दिसिभा पुढविसिलावट्टए असोगवरपादवस्स अहे तं रया वासाए उवागतो । इओ य सक्कत्स लोगपाली वेसमणो अट्ठावयं चेइवंदओ आगतो, सो चेइयाणिं वंदित्ता गोयमसामिं वंदइ, ततो से भगवं धम्मकहावसरे अनगारगुणे परिकहेइ, जहा भगवंतो साहवो अंताहार पंताहारा एवमादि, वेसमणो चिंतेइ एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो से इमा सरीरसुकुमारता जा देवाणवि न अत्थि, ततो भगवं तस्साकूतं नाऊण पुंडरीयं नाममज्झयणं परूवेइ, जहा पुंडरिगिणी नगरी पुंडरीओ राया कंडरीओ जुवराया जहा नातेसु तं मा तुमं बलियत्तं दुब्बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेनं दुब्बलेणं अट्टदुहट्टी कालगतो आहे सत्तमाए उववन्नो, पुंडरीओ पुण पडिपुण्णगल्लकपोलोऽवि सव्वट्टसिद्धे उववन्नो, एवं देवानुप्पिया ! दुब्बलो बलिओ वा अकारणं, एत्य झाणनिग्गहो कायव्वो, झाणनिग्गहो परं पमाणं, ततो वेसमणो अहो भगवया मम हिययाकूतं नायंति आउट्टो संवेगमावन्नो वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामाणिओ देवो जंभगो, तेन तं पुंडरीयज्झयणं उग्गहियं पंचसयाणि, सम्मत्तं च पडिवण्णो, ततो भगवं बिइयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ, ते य तावसा भणति मे अम्हं आयरिया अम्हे तुमं सीसा, सामी भणति तुब्भ य अम्ह य तिलोयगुरू Page #263 -------------------------------------------------------------------------- ________________ २६० आवश्यक मूलसूत्रम्-१ आयरिया, ते भणंति-तुभवि अन्नो ?, ताहे सामी भयवतो गुणसंथवं करेइ, ते पव्वाविता, देवयाए लिंगाणि उवणीयाणि, ताहे भगवया सद्धिं वचंति, भिक्खावेला य जाता, भगवं भणइ-किं आनिजइ पारणंमित्ति ?, ते भणंति-पायसो, भगवं च सव्वलद्धिसंपुण्णो पडिग्गहं घतमधुसंजुत्तस्स पायसस्स भरेत्ता आगतो, ते भगवता अक्खीणमहानसिएण सव्वे उवट्टिया, पच्छा अप्पणा जिमितो, ततो ते सुटुतरं आउट्टा, तेसिं च सेवालभक्खाणं पंचण्हवि सयाणं गोतमसामिणो तं लद्धि पासिऊण केवलनाणं उप्पण्णं, दिग्णस्स पुणो सपरिवारस्स भगवतो छत्तातिच्छत्तं पासिऊण केवलनाणं उप्पन्नं, कोडिष्णस्सवि सामि दखूण केवलनाणं उप्पन्नं, भगवं च पुरओ पकडूमाणो सामिं पदाहिणं करेइ, ते केवलिपरिसं गता, गोयमसामी भणइ-एह सामि वंदह, सामी भणइ-गोयमा ! मा केवली आसाएहि, भगवं आउट्टो मिच्छामिदुक्कडंति करेइ, ततो भगवओ सुटुतरं अद्धिती जाया, ताहे सामी गोयमं भणति-किं देवाणं वयणं गेझं? आतो जिणवराणं?, गोयमो भणति-जिनवराणं, तो किं अद्धितिं करेसि?, ताहे सामी चत्तारि कडे पन्नवेइ, तं जहा-सुबकडे विदलकडे चम्मकडे कंकालकडे, एवं सीसावि सुंबकडसमाणे ४, तुमंच गोयमा! मम कम्ब लकडसमाणो, अवियचिरसंसिट्ठोऽसि मे गोयमा !, पन्नत्तीआलावगा भाणियव्वा, जाव अविसेसमणाणता अंते भविस्सामो, ताहे सामी गोयमनिस्साए दुमपत्तयं पन्नवेइ । देवो वेसणमणसामाणिओ ततो चइऊण अवंतीजनवए तुंबवनसत्रिवेसे धनगिरी नाम इब्मपुत्तो, सो य सवो पव्वइउकामो, तस्स मातापितरो वारेति, पच्छा सो जत्थ जत्थ वरिजइ ताणि २ विपरिणामेइ, जहाऽहं पब्वइउकामो । इतो य धनपालस्स इब्मस्स दुहिया सुनंदानाम, सा मणइ-ममं देह, ताहे सा तस्स दिण्णा । तीसे य भाया अजसमिओ नाम पुब् पब्बइतओ सीहगिरिसगासे । सुनंदाए सो देवो कुछिसि गन्मत्ताअ उववन्नो, ताहे धनगिरी भणइ-एस ते गब्भो बिइज्जओ होहित्ति सीहगिरिसगासे पब्बइओ, इमोऽविनवण्हं मासाणं दारगोजाओ, तत्थ य महिलाहिं आगताहिं भण्णइ-जइ से पिया न पब्वइओ होतो तो लटुं होतं, सो सण्णी जाएति-जहा मम पिया पव्वइओ, तस्सेवमणुचिंतेमाणस जाईसरणं समुप्पन्नं, ताहे रत्तिं दिवा य रोवइ, वरं निविनंती, तो सुहं पव्वइस्संति, एवं छम्मासा वनंति । __ अन्नया आयरिया समोसढा, ताहे अञ्जसमिओ धणगिरी य आयरियं आपुच्छंति-जहा सण्णातगाणि पेच्छामोत्ति, संदिसाविति, सउणेण य वाहितं, आयरिएहिं भणियं-महति लाहो, जं अज्ज सच्चित्तं अचित्तं वा लहह तं सव्वं लएह, ते गया, उवसग्गिजिउमारद्धा, अन्नाहिं महिलाहिं भण्णइ-एयं दारगं उवढेहिं, तो कहि णेहिंति, पच्छा ताए भणियं-मए एवइयं कालं संगोविओ, एत्ताहे तुमं संगोवाहि, पच्छा तेन भणिय-मा ते पच्छायावो भविस्सइ, ताहे सक्खिं काऊण गहितो छम्मासिओ ताहे चोलपट्टएण पत्ताबंधिओ, न रोवइ, जाणइ सण्णी, ताहे तेहिं आयरिएहिं भाणं भरियंति हत्थो पसारिओ, दिण्णो, हत्थो भूमिं पतो, भणइ-अज्जो ! नजइ वइरंति, जाव पेच्छंति देवकुमारोवमं दारगंति, भणइ य-सारक्खइ एयं, पवयणस्स आहारो भविस्सइ एस, तत्थ से वइरो वेव नामं कयं, ताहे संजईण दिण्णो, ताहिं सेजातरकुले, सेज्जातरगाणि जाहे अप्पणगाणि चेडरूवाणि पहाणेति मंडेति वा पीहगं वा देति ताहे तस्स Page #264 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. ७६४ ] पुव्वि, जाहे उच्चारादी आयरति ताहे आगारं दंसेइ कूवइ वा, एवं संवहुइ, फासुयपडोयारो सिमिट्टो, साहूवि बाहिं विहरंति, ताहे सुनंदा पमग्गिया, ताओ निक्खेवगोत्ति न देंति, सा आगंतूण धणं देइ, एवं सो जाव तिवरिसो जातो । २६१ अन्नता साहू विहरता आगता, तत्थ राउले ववहारी जाओ, सो भणइ-मम एयाए दिन्नओ, नगरं सुनंदाए पक्खियं, ताए बहूणि खेलणगाणि गहियाणि, रन्नो पासे ववहारच्छेदो, तत्थ पुव्वहोत्तो राया दाहिणतो संघो सुनंदा ससयणपरियणा वामपासे नरवइस्स, तत्य राया भणइममकरण तुम्मे जतो चेडो जाति तस्स भवतु, पडिस्सुतं, को पढमं वाहरतुं ?, पुरिसातीओ धम्मुत्ति पुरिसो वाहरनु, ततो नगरजणो आह-एएसिं संवसितो, माता सद्दावेउ, अविय माता दुक्करकारिया पुणो य पेलवसत्ता, तम्हा एसा चैव बाहरउ, ताहे सा आसाहत्थीरहवसहगेहि य मणिकणगरयणचित्तेहि बालभावलोभावाएहिं भणइ - एहि वइरसामी !, ताहे पलोइंतो अच्छइ, जाण - जइ संघ अवमन्नामि तो दीहसंसारिओ भविस्सामि, अविय- एसावि पव्वइस्सइ, एवं तिन्नि वारा सद्दाविओ न एइ, ताहे से पिया भणइ- जइऽसि कयव्ववसाओ धम्मज्झयमूसियं इमं वइर ! गेह लहु रयहरणं कम्मरयपमजणं धीर ! | ताऽनेन तुरितं गंतून गहियं, लोगेण य जयइ धम्मोत्ति उक्कट्ठिसीहनाओ कतो, ताहे से माया चिंतेइ-मम भाया भत्ता पुत्तो य पव्वइओ, अहं किं अच्छामि ?, एवं सावि पव्वाइया नि. (७६५) जो गुज्झएहिं बालो निमंतिओ भोयणेन वासंते । नेच्छइ विनीयविणओ तं वइररिसिं नम॑सामि ॥ वृ- यः गुह्यकैर्देवैः बालस्सन् 'निमंतिउ'त्ति आमन्त्रितः भोजनेन वर्षति सति, पर्जन्य इति गम्यते, नेच्छति विनीतविनय इति, वर्तमानर्दिशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः, पाठान्तरं वा 'नेच्छिंसु विनयजुत्तो तं वइररिसिं नम॑सामि त्ति, अयं गाथासमुदायार्थः । अवयवार्थः कथानकादवसेयः तचेदम् 1 सोऽवि जाहे थणं म पियइत्ति पव्वाविओ, पव्वइयाण चेव पासे अच्छइ, तेन तासि पासे इक्कारस अंगाणि सुयाणि पढं तीण, ताणि से उवगयाणि, पदानुसारी सो भगवं, ताहे अट्ठवरिसिओ संजइपडिस्सयाओ निक्कालिओ, आयरियसगासे अच्छइ, आयरिया य उज्ज्रेणनीं गता, तत्थ वासं पडति अहोधारं, ते य से पुव्वसंगइया जंभगा तेनंतेन वोलेता तं पेच्छंति, ताहे ते परिक्खानिमित्तं उत्तिण्णा वाणिययरूवेणं, तत्थ बइल्ले उल्लवेत्ता उवक्खडेंति, सिद्धे निमंतिंति, ता पट्ठितो जाव फुसियमत्थि, ताहे पडिनियत्तो, ताहे तंपि ठितं पुणो सद्दार्वेति, ताहे वइरो गंतूण उवउत्त दव्वतो ४, दव्वओ पुप्फफलादि खेत्तओ उज्जेणी कालओ पढमपाउसो भावतो धरणिछिवणणयणनिमेसादिरहिता पहट्टतुट्ठा य, ताहे देवत्ति-काऊण नेच्छति, देवा तुट्ठा भणंतितुमं दद्दुभागता, पच्छा वेउव्वियं विज्जं देंति, नि. (७६६) उज्जेनीए जो जंभगेहि आणक्खिऊण थुयमहिओ । अक्खीणमहानसियं सीगिरिपसंसियं वंदे || वृ- उज्जयिन्यां यो 'जृम्भकैः' देवविशेषैः 'आणक्खिऊणं' ति परीक्षय 'स्तुतमहितः' स्तुतो Page #265 -------------------------------------------------------------------------- ________________ २६२ आवश्यक मूलसूत्रम् - १ - वाक्स्तवेन महितो विद्यादानेन अक्षीणमहानसिकं सिंहगिरिप्रशंसितं वन्द इति गाथाक्षरार्थः । अवयवार्थः कथानकादवसेयः, तच्चेदं पुनरवि अन्नया जेट्टमासे सन्नाभूमिं गयं घयपुन्नेहिं निमंतेन्ति, तत्थवि दव्वादिओ उवओगो, नेच्छति, तत्थ से नहगामिणी विजा दिन्ना, एवं सो विहरइ । जाणि य ताणि पयाणुसारिलद्धीए गहियाणि एक्कारस अंगाणि ताणि से संजयमज्झे थिरयराणि जायाणि, तत्थ जो अज्झाति पुव्वयं तंपि णेण सव्वं गहियं, एवं तेन बहु गहियं, ताहे वुञ्चति पढाहि, ततो सो एयंतगंपि कुट्टेतो अच्छइ, अन्नं सुतो । अन्नया आयरिया मज्झण्हे साहूसु भिक्खं निग्गएसु सन्नाभूमिं निग्गया, वइरसामीवि पडिस्सयवालो, सो तेसिं साहूणं वेंटियाओ मंडलिए रएता मज्झे अप्पणा ठाउं वाणं देति, ताहे परिवाडीए एक्कारसवि अंगाई वाएइ, पुव्वगयं च, जाव आयरिया आगया चिंतेंति-लहुं साहू आगया, सुणंति सद्दं मघोघरसियं, बहिया सुर्णेता अच्छंति, नायं जहा वइरोत्ति, पच्छा ओसरिऊण सद्दपडियं निसीहियं करेइ, मा ३ संका भविस्सइ, ताहे तेन तुरियं विटियाओ सहाणे ठवियाओ, निग्गंतूणं य दंडयं गेण्हइ, पाअ य पमज्जेइ, ताहे आयरिया चिंतेन्ति-माणं साहू परिहविस्संति ता जाणावेमि, ताहे रत्ति आपुच्छइ अमुगं गामं वच्चामि ? तत्थ दो वा तित्रि वा दिवस अच्छिस्सामि, तत्य जोगपडिवण्णगा भणति अम्हं को वायणायरिओ ?, आयरिया भणति वइरोत्ति, विणीया तहत्ति पडिसुतं, आयरिया चेव जाणंति, ते गया, साहवि पए वसहिं पडिलेहित्ता वसहिकालणिवेयणादि वइरस्स करेंति, निसिज्जा य से रइया, सो तत्थ निविट्ठो, तेऽवि जहा आयरियस्स तहा विनयं पउंजंति, ताहे सो तेसिं करकरसद्देण सव्वेसिं अनुपरिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेवि सिग्धं पट्टवेउमारद्धा, ततो ते विम्हिया, जोऽवि एइ आलावगो पुव्वपढिओ तंपि विण्णासणत्थं पुच्छंति, सोऽवि सव्वं आइक्खइ, ताहे ते तुट्ठा भणति जइ आयरिया कइवयाणि दियहाणि अच्छेजा ततो एस सुयक्खंधी लहुं समप्पेजा, जं आयरियसगासे चिरेन परिवाडीए गिण्हंति तं इमो एक्काएपोरसीए सारेइ, एवं सो तेसिं बहुमओ जाओ, आयरियाऽवि जाणाविओत्तिकाऊण आगया, अवसेसं च वरं अज्झाविजउत्ति, वुच्छंति य - सरिओ सज्झाओ ?, ते भति-सरिओ, एसच्चेव अम्ह वायणायरिओ भवउ, आयरिया भणति होहिइ, मा तुभे एतं परिभविस्सह अतो जाणावणाणिमित्तं अहं गओ, न उण एस कप्पो, जओ एतेन सुयं कन्नाहेडएण गहियं, अओ एयस्स उस्सारकप्पो करेयव्वो, सो सिग्घमोस्सारेइ, बितियापोरुसीए अत्यं कहेइ, तदुभयकष्पजोगोत्तिकाऊण, जे य अत्य आयरिस्सवि संकिता तेऽवि तेन उग्घाडिया, जावइयं दिट्ठिवायं जाणंति तत्तिओ गहिओ, विहरता दसपुरं गया, उज्रेणीए भद्दगुत्ता नामायरिया, थेरकप्पट्ठिता, तेसिं दिट्टिवाओ अत्थि, संघाडओ से दिनो, गओ तस्स सगासं, भद्दगुत्ता य थेरा सुविणगं पासंति-जहा किर मम डिग्गहो खीरभरिओ आगंतुएण पीऊ समासासिओ य, पभाए साहूणं सार्हेति, ते अन्नमन्नाणि वागरेति, गुरू भांति - ण याणह तुब्भे, अज्ज मम पाडिच्छओ एहिति, सो सव्वं सुत्तत्थं घेत्थिहित्ति, भगवंपि बाहिरियाए चुच्छो, ताहे अइगओ दिट्ठो, सुयपुच्वो एस सो बइरो, तुट्ठेहिं उवगूहिओ, ताहे तस्स सगासे दस पुव्वाणि पढिताणि, तो अणुण्णानिमित्तं जहिं उद्दिट्ठो तर्हि चेव Page #266 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७६६] २६३ अनुजाणियव्योत्ति दसपुरमागया । तत्य अनुन्ना आरद्धा ताव नवरि तेहिं जंभगेहिं अनुन्ना उवढविया, दिव्वाणि पुष्पाणि चुण्णाणि य से उवणीयाणित्ति । अमुमेवार्थं चेतस्यारोप्याह ग्रन्थकृतनि. (७६७) जस्स अनुनाए वायगत्तणे दसपुरंमि नयरंमि । देवेहि कया महिमा पयानुसार नमसामि ॥ वृ-यस्यानुज्ञाते 'वाचकत्वे' आचार्यत्वे दसपुरे नगरे 'देवैः' जम्भकैः कृता महिमा, सम्पादिता पूजेति भावना, तं पदानुसारिणं नमस्य इति गाथार्थः ।। __ अन्नया य सीहगिरि वइरस्स गणं दाऊण भत्तं पञ्चक्खाइऊणं देवलोगं गओ। वइरसामीऽवि पंचहिं अनगारसएहिं संपरिवुडो विहरइ, जत्थ जत्थ वच्चइ तत्थ तत्थ ओरालवण्णकिमित्तसद्दा परिभमंति, अहो भमवंति, एवं भगवं भवियजणविवोहणं करेंतो विहरइ । इओ य पाडलिपुत्ते नयरे धनो सेट्ठी, तस्स धूया अइव स्ववती, तस्स य जाणसालाए साहूणीओ ट्ठियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सभावेण य लोगो कामियकामियओ, सिट्ठिधूया चिंतेइ-जइ मम सो पति होज तोऽहं भोगे भुंजिस्सं, इयरहा अलं भोगेहिं, वरगा एंति, सा पडिसेहावेइ, ताहे साहेति पव्वइयाओ सो न परिणेइ, सा भणइ-जइ न परिणेइ अहंपि पव्वजं गिहिस्सं, भगवपि विहरंतो पाइलिपुत्तमागाओ, तत्थ से सया सपरियणो अम्मोगइयाए निग्गओ, ते पव्वइगा फड्डगफड्डगेहिं एंति, तत्थ बहवो उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी?, ते भणंति-न हवइ, इमो तस्स सीसो, जाव अपिच्छिम, विंदं, तत्थ पविरलसाहुसहितो दिट्ठो, राइणा वंदिओ, ताहे उजाणे ठिओ, धम्मोऽणेण कहिओ, खीरासवलज्ञ भगवं, राया हयहियओ कओ, अंतेउरे साहइ, ताओ भणंति-अम्हेऽवि वच्चामो, सब्वं अंतेउरं निग्गयं, सा य सेविध्या लोगस्स पासे सुणेत्ता किह पेच्छिज्जामित्ति चिंतेंती अच्छति, बितियदिवसे पिया विनविओतस्स देहि, अन्नहा अप्पाणं विवाएमि, ताहे सव्वालंकारभूसयसरीरा कया, अनेगाहिं धनकोडिहिं सहिया नीनिया, धम्मो कहिओ, भगवं च खीरासवलद्धीओ, लोओ भणति-अहो सुस्सरो भगवं सव्वगुणसंपन्नो, नवरि रूवविहूणो, जइ रूवं होतं सव्वगुणसंपया होंता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहस्सपत्तपउमं विउव्वति, तस्स उवरि निविट्ठो, रूवं विउव्वति अतीव सोमं, जारिसं परं देवाणं, लोगो आउट्टो भणति-एयं एयस्स साहावियं रूवं, मा पत्थणिज्जो होहमित्ति विरूवेण सातिमउत्ति, रायाऽवि भणति-अहो भगवओ एयमवि अस्थि, ताहे अनगारगुणे वण्णेइ-पभू य असंखेने दीवसमुद्दे विउव्वित्ता आइन्नविइनए करेत्तएत्ति, ताहे तेन रूवेण धम्मं कहेति, ताहे सेट्टिणा निमंतिओ भगवं विसए निंदति, जइ ममं इच्छइ तो पव्वयउ, ताहे पव्वतिया । अमुमेवार्थ हृदि व्यवस्थाप्याहनि. (७६८) जो कन्नाइ धनेन य निमंतिओ जुव्वर्णमि गिहवइणा । नयरंमि कुसुमनामे तं वइररिसिं नमसामि ।। वृ-यः कन्यया धनेन च निमन्त्रितो यौवने 'गृहपतिना' धनेन नगरे 'कुसुमनाम्रि' पाटलिपुत्र इत्यर्थः, तं वइररिसिं नमस्य इति गाथार्थः ।। तेन य भगवया पयाणुसारित्तणओ वहुट्ठा महापरिण्णाओ अज्झयणाओ आगासगामिणी विज्जा उद्धरिया, तीए य गयणगमणलद्धिसंपन्नो भगवंति ।। उक्तार्थभिधित्सयाऽऽह Page #267 -------------------------------------------------------------------------- ________________ २६४ आवश्यक मूलसूत्रम् -१. नि. (७६९) जेणुद्धरिया विज्जा आगासगमा महापरिनाओ। वंदामि अज्जवइरं अपच्छिमो जो सुअहराणं ॥ वृ- येनोद्धृता विद्या 'आगासगम'त्ति गमनं-गमः आकाशेन गमो यस्यां सा तथाविधा महापरिज्ञाऽध्ययनात्, वंदे 'आर्यवइरं' आराधातः सर्वहयधर्मेभ्य इत्यार्यः आर्यश्चासौ वैरश्चेति समासः, तं अपश्चिमो यः श्रुतधराणामिति गाथार्थः ॥ साम्प्रतमन्येभ्योऽधिकृतविद्यायाञ्चनिषेधख्यापनाय प्रदाननिराचिकीर्षया तदनुवादतस्तावदित्थमाहनि. (७७०) भणइ अ आहिडिजा जंबुद्दीवं इमाइ विजाए। गंतुंच मानुसनगं विज्जाए एस मे विसओ ॥ वृ-भणति च, वर्तमाननिर्देशप्रयोजनं प्राग्वत्, 'आहिण्डत' इति पाठान्तरं वा 'अभणिसु य हिंडज्न' त्ति बभाण च हिण्डेत-पर्यटेत जम्बूद्वीपमनया विद्यया, तथा गत्वा च 'मानुषनगं' मानुषोत्तरं पर्वतं, तिष्ठेदिति वाक्यशेषः, विद्याया एष मे 'विषयो' गोचर इति गाथार्थः । नि. (७७१) भणइ अ धारेअब्वा न हु दायव्वा इमा मए विज्जा । अप्पिहिया उ मनुआ होहिंति अओ परं अने ।। वृ. 'भणति च' इत्यस्य पूर्ववढ्याख्या, 'धारयितव्या' प्रवचनोपकाराय न पुनर्दातव्या इयं मया विद्या, हुशब्दः पुनः शब्दार्थः, किमिति ?- 'अप्पिड्डिया उ मनुया होहिंति अतो परं अन्ने' अल्पर्द्धय एव मनुष्या भविष्यन्ति अतः परमान्ये एष्या इति गाथार्थः ।। सो भगवं एवं गुणविजाजुतो विहरंतो पुव्वदेसाओ उत्तरावहं गओ, तत्थ दुभिक्खं जायं पंथावि वोच्छिन्ना, ताहे संघो उवागओ नित्यारेहित्ति, ताहे पडविजाए संधो चडिओ, तत्थ य सेज्जायरो चारीए गओ एइ, ते य उप्पतिते पासइ, ताह सो असियएण सिहं छिंदित्ता भणति-अहंपि भगवं ! तुम्ह साहम्मिओ, ताहे सोऽवि लइओ इमं सुत्तं सरंतेण - 'साहम्मियवच्छलंमि उज्जुया उज्जुयाय सज्झाए। चरणकरणमि य तहा, तित्यस्स पभावनाए य ॥ ततो पच्छा उप्पइओ भगवं पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थ य सावया बहुया, तत्य राया तच्चण्णिओ सवओ, तत्थ अम्हच्चयाणं सड़याणं तच्चन्निओवासगाण य विरुद्धेण मल्लारुहणाणि बटुंति, सव्वत्थ ते उवासगा पराइजंति, ताहे तेहिं राया पुष्पाणि वाराविओ पजोसवणाए, सड्डा अद्दन्ना जाया नत्थि पुष्फाणित्ति, ताहे सवालवुड्डा वइरसामि उवट्ठिया, तुझे जाणइ, जइ तुब्मेहिं नाहेहिं पवयणं ओहामिज्जइ, एवं भणितो बहुप्पयारं ताहे उप्पइऊण माहेस्सरिं गओ, तत्थ हुयासणं नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उट्टेइ, तत्थ भगवतो पितिमित्तो तडिओ, सो संभंतो भणइ-किमागमनप्पओयणं?, ताहे भणति-पुप्फेहिं पओयणं, सो भणइ-अनुग्गहो, भगवया भणिओ-ताव तुब्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिसगासं गओ, सिरीए य चेतियअञ्चनियनिमित्तं पउमं छिन्नगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिधरं, तत्थऽनेनं विमाणं विउव्वियं, तत्थ कुंभं छोढुं पुष्फाण ततो सो जंभगगणपरिवुडो दिव्वेणं गीयगंधब्बनिनाएणं आगासेणं आगओ, तस्स पउमस्स वेटे वइरसामी, ठिओ, ततो ते तच्चण्णिया भणंति-अम्ह एवं पाडिहेरं, अग्घ गहाय निग्गया, तं वोलेत्ता Page #268 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७७१] २६५ विहारं अरहंतघरं गया, तत्थ देवेहि महिमा कया, तत्थ लोगस्स अतीव बहुमानो जाओ, रायावि आउट्टो समणोवासओ जाओ ।। उक्तमेवार्थं बुद्धबोधायाहनि. (७७२) माहेसरीउ सेसा पुरिअं नीआ हुआसणगिहाओ । गयणयलमइवइत्ता वइरेण महानुभागेण ॥ माहेश्वर्याः' नगर्याः 'सेस'त्ति पुष्पसमुदायलक्षणा, सा पुरिकां नगरी नीता ‘हुताशनगृहात्' व्यन्तरदेवकुलसमन्वितोद्यानात्, कथम् ?-गगनतलमतिव्यतीत्य-अतीवोल्लङ्घय, वइरेण महानुभागेन, भागः-अचिन्त्या शक्तिरिति गाथाक्षरार्थः ।। एव सो विरहंतो चेव सिरिमालं गओ । एवं जाव अपुहत्तमासी, एत्य गाहानि. (७७३) अपुहुत्ते अनुओगो चत्तारि दुवार भासई एगो । पुहतानुओगकरणे ते अत्थ तओ उ वुच्छिन्ना ।। वृ-अपृथक्त्वे सति अनुयोगः चत्वारि द्वाराणि-चरणधर्मकालद्रव्याख्यानि भाषते एकः, वर्तमाननिर्देशफलं प्राग्वत्, पृथक्त्वानुयोगकरणे पुनस्तेऽर्थाः-चरणादयः तत एव-पृथक्त्वानुयोगकरणाद् वयवच्छिन्ना इति गाथार्थः । साम्प्रतं येन पृथक्त्वं कृतं तमभिधातुकाम आहनि. (७७४) देविंदवंदिएहि महानुभागेहि रक्खिअजेहिं । जुगमासज्ज विभत्तो अनुओगो तो कओ चउहा ।। वृ- देवेन्द्रवन्दितैर्महानुभागः रक्षितार्दुर्बलिाकापुष्पमित्रं प्राज्ञमप्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य प्रवचनहिताय 'विभक्तः' पृथक् पृथगवस्थापितोऽनुयोगः, ततः कृतश्चतुर्दा-चरणकरणानुयोगादिरिति गाथार्थः ॥ साम्प्रतमार्यरक्षितस्वामिनः प्रसूतिं प्रतिपिपादयिषयाऽऽहनि. (७७५) माया य रुद्दसोमा पिआ य नामेन सोमदेवुत्ति । भाया य फग्गुरक्खिअ तोसलिपुत्ता य आयरिया ।। नि. (७७६) निजवण भद्दगुत्ते वीसुं पढणं च तस्स पुब्बगयं । पव्वाविओ अ भाया रक्खिअखमणेहिं जनओ अ॥ वृ-गाथाद्वयार्थः कथानकादवसेयः, तच्चेदम्-तेणं कालेणं तेणं समएणं दसपुरं नाम नयरं, तत्थ सोमदेवो माहणो, तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्सानुजो फग्गुरक्खिओ। अच्छंतु ताव अज्जरविण्या, दसपुरनयरं कद्दमुप्पन्नं ?, तेणं कालेणं तेणं समएणं चपाए नयरीए कुमारनंदी सुवण्णकारो इत्थिलोलो परिवसति, सो जत्य जत्थ सुरूवं दारियं पासति सुणेति वा तत्थ पंच सुवण्णसमयणि दाऊण तं परिणेइ एवं तेन पंचसया पिंडिया, ताहे सो ईसालुओ एक्कखंभे पासादं कारित्ता ताहिं समं ललइ, तस्स य मित्तो नाइलो नाम समणोवासओ । अन्नया य पंचसेलगदीववत्थव्वाओ वाणमंतरीओ सरवतिनिओएण नंदीस्सरवरदीवं जत्ताए पस्थियाओ, ताणं च विज्जुमाली नाम पंचसेलाहिपती सो चुओ, ताओ चिंतेति-कंचि वुग्गाहेमो जोऽम्हं भत्ता भविज्जत्ति, नवरं वच्चंतीहिं चपाए कुमारणंदी पंचमहिलासयपरिवारो ललंतो दिट्ठो, ताहिं चिंतियं-एस इथिलोलो एवं वुग्गाहेमो, ताहे ताहिं उज्जानगयस्स अप्पा दंसिओ, ताहे सो भणति-काओ तुब्भे ?, ताओ भणंति-देवयाओ, सो मुच्छिओ ताओ पत्येइ, Page #269 -------------------------------------------------------------------------- ________________ २६६ आवश्यक मूलसूत्रम्-१ ताओ भणंति-जइ अम्हाहिं कजं तो पंचसेलगं दीवं एजाहित्ति भणिऊणं उप्पतिता गयाओ, सो तासु मुच्छिओ राउले सुवण्णगं दाऊण पडहगं नीनेति-कुमारणंदि जो पंचसेलगं नेइ तस्स धनकोडिं देइ, थेरेण पडहओ वारिओ, वहणं कारियं, पत्थयणस्स भरियं, थेरो तं दव्वं पुत्ताण दाऊण कुमारनंदिना सह जाणवत्तेण पस्थिओ, जाहे दूरे समुद्देण गओ ताहे थेरेण भण्णइ-किंचिवि पेच्छसि ?, सो भणति-किंपि कालयं दीसइ, थेरो भणति-एस वडो समुद्दकूले पव्वयपादे जाओ, एयस्स हेतुण एवं वहणं जाहिति, तो तुमं अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलगाओ भारंडपखी एहिंति, तेर्सि जुगलस्स तिन्नि पाया, ततो तेसु सुत्तेसु मज्झिल्ले पादे सुलग्गो होजाहि पडेण अप्पाणं बंधिउं, तो ते तं पंचसेलयं णेहिंति, अह तं वडं न विलग्गसि तो एयं वहणं वलयामुहं पविसिहित्ति तत्थ विणस्सिहिसि, एवं सो विलग्गो, नीओ य पक्खीहि, ताहे ताहिं वाणमंतरीहिं दिट्ठो, रिद्धी य से दाइया, सो पगहिओ, ताहि भणिओ-न एएण सरीरेण अम्हे भुंजामो, किंचिजलनपवेसादि करेहि, जहा पंचसेलाधिपती होहिसि, तोऽहं किह जामि?, ताहिं करयलपुडेण नीओ सउजाणे छड्डिओ, ताहे लोगो आगंतूण पुच्छइ, ताहे सो भणति'दिटुं सुयमनुभूयं जं वित्तं पंचसेलए दीवे' त्ति, ताहे मित्तेन वारिजंतोवि इंगिनिमरणेन मओ पंचसेलाहिवई जाओ, सदस्स निव्वेदो जाओ-भोगाण कज्जे किलिस्सइ, अम्हे जाणंता कीस अच्छामोत्ति पव्वइओ, कालं काऊण अच्चुए उववन्नो, ओहिणा तं पेच्छइ, अन्नया नंदिस्सरवरजत्ताए पलायंतस्स पडहो गले ओलइओ,ताहे वायंतो नंदिस्सरं गओ, सट्टो आगओ तं पेच्छइ, सो तस्स तेयं असहमाणो पलायति, सो तेयं साहरेत्ता भणति-भो ममं जाणसि ? सो भणतिको सक्कादी इंदे न याणति ? ताहे तं सावगरूवं दंसेइ,जाणाविओ य,ताहे संवेगमावत्रो भणति संदिसह इदानिं किं करेमि?, भणति-वद्धमाणसामिस्स पडिम करेहि, ततो ते सम्मत्तीबीयं होहित्ति, __ ताहे महाहिमवंताओ गोसीसचंदनरुक्खं छेतूण तत्थ पडिमं निव्वत्तेऊण कट्ठसंपुडे छुभित्ता आगओ भरहवासं, वाहणं पासइ समुद्दस्स मज्झे उप्पाइएण छम्मासे भमंतं, ताहे तेन तं उप्पाइयं उवसामियं सा य खोडी दिन्ना, भणिओ य-देवाहिदेवस्स एत्थ पडिमा कायव्वा, वीतभए उत्तारिया, उदायनो राया, तावसभत्तो पभावती देवी, वणिएहिं कहितं-देवाहिदेवस्स पडिमा करेयव्वत्ति, ताहे इंदादीणं करेंति, परसून वहति, पभावतीएसुर्य, भणति-वद्धमाणसामी देवाहिदेवो तस्स कीरउ, जाहे आहयं ताव पुव्वनिम्माया पडिया, अंतेउरे चेइयघरं कारियं, पभावती व्हाया तिसंझं अच्चेइ, अन्नया देवी नच्चइ राया वीणं वाएइ, सो देवीए सीसं न पेच्छइ, अद्धिती से जाया, तो वीणावायणयं हत्थओ भटुं, देवी रुट्ठा भणइ-किं दुटु नच्चिय?, निब्बंधे से सिटुं, सा भणति-किं मम ?, सुचिरं सावयत्तणं अनुपालियं, अन्नया चेडिं बहाया भणति-पोत्ताई आणेहि, ताए रत्ताणि आणीयाणि, रुट्ठा अदाएण आहया, जिनघरं पविसंतीए रत्तगाणि देसित्ति, आहया मया चेडी, ताहे चिंतेइ-मए वयं खंडियं, किं जीवितेणंति ?, रायाणं आपुच्छइ-भत्तं पञ्चक्खामित्ति, निबंधे जइ परं बोधेसि, पडिस्सुयं, भत्तपञ्चक्खाणेणं मया देवलोगं गया, जिनपडिमं देवदत्ता दासचेडी खुजा सुस्सूसति, देवो उदायनं संबोहेति, न संबुज्झति, सो य तावसभत्तो, ताहे देवो तावसरूवं करेइ; अमयफलाणि गहाय सो आगओ, रण्णा आसाइयाणि, पुच्छिओ-कहिं एयाणि फलाणि ?, नगरस्स अदूरे आसमो तहिं, तेन Page #270 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७७६] २६७ समं गओ, तेहिं पारद्धो, नासंतो वनसंडे साहवो पेच्छइ, तेहिं धम्मो कहिओ, संबुद्धो, देवो अत्ताणं दरिसेइ, आपुच्छित्ता गओ, जाव अत्थाणीए चेव अत्ताणं पेच्छइ, एवं सड्ढो जाओ। इओ य गंधारओ सावगो सव्वाओ जम्मभूमीओ वंदित्ता कणगपडिमाउ सुणेत्ता उववासेण ठिओ, जइ वा मओ दिट्ठाओ वा, देवयाए दंसियाओ, तुट्टा य सव्वकामियाणं गुलिगाणं सयं देति, ततो नीतो सुणेइ-वीतभए जिनपडिमा गोसीसचंदनमई, तं वंदओ एइ, वंदति, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ, तुट्टेण य सेताओ गुलियाओ दिन्नाओ, सो पव्वतिओ । अन्नया ताए चिंतियं-मम कनगसरिसो वण्णो भवउत्ति, ततो जायरूववण्णा नवकनगसरिसरुवा जाया, पुणोऽवि चिंतेइ-भोगे भुंजामि, एस राया ताव मम पिया, अन्ने य गोहा, ताहे पज्जोयं रोएइ, तं मनसिकाउं गुलियं खाइ, तस्सवि देवयाए कहियं, एरिसी रूववतित्ति, तेन सुवण्णगुलियाए दूओ पेसिओ, सा भणति-पेच्छामि ताव तुमं, सोऽनलगिरिणा रत्ति आगओ, दिवो ताए, अभिरुचिंओ य, सा भणति-जइ पडिमं नेसि तो जामि, ताहे पडिमा नस्थित्ति रत्तिं वसिऊण पडिगओ, अन्नं जिनपडिमरूवं काउमागओ, तत्य ठाणे ठक्ता जियसामि सुवण्णगुलियं च गहाय उज्जेणि पडिगओ, तत्थ नलगिरिणा मुत्तपुरिसाणि मुक्काणि, तेन गंधेण हत्थी उम्मत्ता, तं च दिसं गंधो एइ, जाव पलोइयं, णलगिरिस्स पदं दिटुं, किंनिमित्तमागओत्ति, जाव चेडी न दीसइ, राया भणति-चेडी नीया, नाम पडिमं पलोएह, नवरं अच्छइति निवेइयं, ततो राया अचणवेलाए आगओ, पेच्छइ पडिमाए पुष्पाणि मिलाणाणि, ततो निव्वण्णंतेण नायं पडिरूवगन्ति, हरिया पडिमा, ततोऽणेण पञ्जोयस्स दूओ विसजिओ, न मम चेडीए कजं, पडिमं विसज्जेहि, सो न देइ, ताहे पहाविओ जेट्टमासे दसहिं राइहिं समं, उत्तरंताण य मरु खंधावारो तिसाए मरिउमारद्धो, रन्नो निवेइयं, ततोऽणेणं पभावती चिंतिता, आगया, तीए तिन्नि पोक्खराणि कयाणि, अग्गिमस्स मज्झिमस्स पच्छिमस्स, ताहे आसत्यो, गओ उज्जेणिं, भणिओ य रन्ना-किं लोगेण मारितेन?, तुझं मन्झ य जुद्धं भवतु, अस्सरहहत्यिपाएहिं वा जेण रुच्चइ, ताहे पजोओ भणति-रहेहिं जुज्झामो, ताहे नलगिरिणा पडिकप्पितेणागओ, राया रहेण, ततो रन्ना भणिओ-अहो असनसंधोऽसि, तहावि ते नत्स्थि मोक्खो, ततोऽनेन रहो मंडलीए दिनो, हत्थी वेगेण पच्छओ लग्गो, रहेन जिओ, जं जं पायं उक्खिवइ तत्थ तत्थ सरे छुभइ, जाव हत्थी पडिओ, उत्तरन्तो बद्धो, निडाले य से अंको कओ-दासीपतिओ उदायनरन्नो, पच्छा निययनगरं पहाविओ, पडिमा नेच्छा, अंतरावासेण उबद्धो ठिओ, ताहे उक्खंदभएण दसवि रायाणो धूलीपागारे करेत्ता ठिया, जं च राया जेमेइ तं च पञ्जोयस्सवि दिजइ, नवरं पञ्जोसवणयाए सूएण पुच्छिओ-किं अज्ज जेमेसि?, ताहे सो चिंतेइ-मारिज्जामि, ताहे पुच्छइ-किं अज्ज पुच्छिज्जामि?, सो भणति-अज्ज पजोसवणा राया उवासिओ, सो भणति अहंपि उववासिओ, ममवि मायापियाणि संजयाणि, न याणियं मया जहा-अन्ज पजोसवणत्ति, रन्नो कहियं, राया भणति-जाणामि जहा सो धुत्तो, किं पुण मम एयंमि बद्धेल्लए पज्जोसवणा चेव न सुज्झइ, ताहे मुक्को खामिओ य, पट्टो सोवण्णो ताणक्खराण छायणनिमित्तं बद्धो, सो य से विसओ दिनो, तप्पभितिं पट्टबद्धया रायाणो जाया, पुव्वं मउडबद्धा आसि, वत्ते वासारत्ते गतो राया, तत्थ जो वणियवग्गो आगतो सो तहिं चेव ठिओ, ताहे तं दसपुरं जायं, एवं Page #271 -------------------------------------------------------------------------- ________________ २६८ आवश्यक मूलसूत्रम्-१. दसपुरं उप्पन्न । तत्थ उप्पन्ना रक्खियज्जा । सो य रक्खिओ जं पिया से जाणति तं तत्थेव अधिज्जिओ, पच्छा घरे न तीरइ पढिउंति गतो पाङलिपुत्तं, तत्थ चत्तारि वेदे संगोवंगे अधीओ समतपारायणो साखापारओ जाओ, किंबहुना ?,चोद्दस विजाठाणाणि गहियाणि नेन, ताहे आगतो दसपुरं, ते य रायकुलसेवगा णज्जति रायकुले, तेणं संविदितं रन्नो कयं जहा एमि, ताहे ऊसियपडागं नगरं कयं, राया सयमेव अम्मोगतियाए निग्गओ, दिट्ठो सक्कारिओ अग्गहारो य से दिन्नो, एवं सो नगरेण सव्वेण अहिनंदिज्जंतो हत्यिखंधवरगओ अपणो घरे पत्तो, तत्थवि बाहिरभंतरिया परिसा आढाति, तंपि चंदणकलसादिसोभियं, तत्थ बाहिरियाए उवट्ठाणसालाए ठिओ, लोयस्स अग्धं पडिच्छइ, ताहे वयंसगा मित्ता य सव्वे आगए पेच्छइ, दिट्ठो परीयणेण य जणेण अग्घेण पजेण य पूइओ, घरं च से दुपयचउप्पयहिरण्णसुवण्णादिणा भरियं, ताहे चिंतेइ-अंमं न पेच्छामि, ताहे घरं अतियओ, मायरं अभिवादेइ, ताए भण्णइ-सागयं पुत्तत्ति?, पुनरवि मज्झस्था चेव अच्छइ, सो भणति-किं न अम्मो ! तुज्झ तुट्ठी?, जेन मए एतेन नगरं विम्हियं चोदसण्हं विजाठाणाणं आगमे कए, सा भणति-कहं पुत्त ! मम तुट्टी भविस्सति?, जेण तुमं बहूणं सत्ताणं वहकारणं अधिजिउमागओ, जेन संसारो वड्डिजइ तेन कहं तुस्सामि?, किं तुमं दिट्ठीवायं पढिउमागओ?, पच्छा सो चिंतेइ-केत्तिओ वा सो होहिति ?, जामि पढामि, जेण माउएतुट्ठी भवति, किं मम लोगेणं तोसिएणं?, ताहे भणति-अम्मो ! कहिं सो दिद्विवाओ?, सा भणति-साहूणं दिहिवाओ, ताहे सो नामस्स अक्खरत्यं चिंतेउमारद्धो-द्दष्टीनां वादो घष्टिवादः, ताहे सो चिंतेइनामं चेव सुंदरं, जइ कोइ अज्झावेइ तो अज्झामि, मायावि तोसिया भवउत्ति, ताहे भणइ-कहिं ते दिढिवादजाणंतगा?, सा भणइ-अम्ह उच्छुघरे तोसिलपुत्ता नाम आयरिया, सो भणइ-कल्लं अज्झामि, मा तुज्झे उस्सुगा होही, ताहे सो रत्तिं दिट्ठिवायणामत्यं चिन्तंतो न चेव सुत्तो, बितियदिवसे अप्पभाए चेव पट्टिओ, तस्स य पितिमित्तो बंभणो उवनगरगामे वसइ, तेन हिजो न दिट्ठओ, अज्ज पेच्छामि च्छणंति च्छुलट्ठीओ गहाय एति नव पडिपुण्णाओ एगं च खंडं, इमो य नीइ, सो पत्तो, को तुम?, अजरक्खिओऽहं, ताहे सो तुट्ठो उवगृहइ, सागयं?, अहं तुझे ददुमागओ, ताह सो भणति-अतीहि, अहं सरीरचिताए जामि, एयाओ य उच्छुलट्ठीओ अम्माए पणामिजासि भणिज्जसु य-दिट्ठो मए अजररिखतो, अहमेव पढमं दिट्ठो, सा तुट्टा चिंतेइ-मम पुत्तेण सुंदरं मंगलं दिटुं, नव पुवा घेत्तव्वा खंडं च, सोऽवि चिंतेइ-मए दिट्टिवादस्स नव अंगाणि अज्झयणाणि वा घेत्तव्वाणि, दसमं न य सव्वं, ताहे गतो उच्छुघरे, तत्थ चिंतेइ-किह एमेव अतीमि ? गोहो जहा अयाणंतो, जो एएसिं सावगो भविस्सइ तेन समं पविसामि, एगपासे अच्छइ अल्लीणो, तत्थ य ढड्डुरो नाम सावओ, से सरीरचिंतं काऊण पडिस्सयं वच्चइ, ताहे तेन दूरट्टिएण तिन्नि निसीहिआओ कताओ, एवं सो इरियादी ढडरेणं सरेणं करेइ, सो पुण मेहावी तं अवधारेइ, सोऽवि तेणेव कमेण उवगतो, सव्वेसि साहूणं वंदनयं कयं, सो सावगो न वंदितो, ताहे आयरिएहिं नातं-एस नवसड्ढो, पच्छा पुच्छइ-कतो धम्माहिगमो ?, Page #272 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि.७७६ ] २६९ तेन भणियं - एयस्स सावगस्स मूलाओ, साहूहिं कहियं-जहेस सहीए तणओ जो सो कल्लं हरिथखंधेण अतिणीतो, कहंति ?, ताहे सव्वं साहेइ, अहं दिट्टिवातं अज्झाइउं तुज्झ पासं आगतो, आयरिया भणंति-अम्ह दिक्खा अब्भुवगमेण अज्झाइज्जइ, भणइ-पव्वयामि, सोवि परिवाडीए अज्झाइज, एवं होउ, परिवाडीए अज्झामि किं तु मम एत्थ न जाइ पव्वइउं, अन्नत्थ वचामो, एस राया ममाणुरत्तो, अन्नो य लोगो, पच्छा ममं बलावि नेज्जा, तम्हा अन्नहिं वच्चामो, ताहे तं गहाय अन्नत्थ गता, एस पढमा सेहनिप्फेडिया, एवं तेन अचिरेण काले एक्कारस अंगाणि अहिज्जियाणि, जो दिट्टिवादो तोसलिपुत्ताणं आयरियाणं सोऽवि अनेन गहितो, तत्थ य अज्जवइरा सुव्वंति जुगप्पाणा, तेसिं दिट्टिवादो बहुओ अस्थि, ताहे सो तत्थ वञ्चइ उज्जेणि मज्झेणं, तत्थ भद्दगुत्ताण थेराणं अंतियं उवगतो, तेहिंदि अनुवूहितो-धन्नो कतत्यो यत्ति, अहं संलेहियसरीरो, नत्थि ममं निजामओ, तुमं निजामओ होहित्ति, तेन तहत्ति पडिस्सुयं तैर्हि कालं करेंतेहिं भण्णइमा वइरसामिणा समं अच्छिनासि, वीसुं पडिस्सए ठितो पढेज्जासि, जो तेहिं समं एगमवि रत्ति संवसइ सो तेहिं अनु मरइ, तेन य पडिस्सुतं, कालगए गतो वइरसामिसगासं, बाहि ठितो, तेऽवि सुविनयं पेच्छति, तेसिं पुण थोवमवसिद्धं जातं, तेहिं वि तहेव परिणामियं, आगतो, पुच्छितो- कत्तो ?, तोसलिपुत्ताणं पासातो, अज्जरक्खितो ?, आमं, साहु, सागतं ? न, कहिं ठितो ?, बाहिं, ताहे आयरिया भणंति बाहिंठियाणं किं जाउ अज्झाइउं ?, किं तुमं न याणसि ?, ताहे सो भणइ-खमासमणेहिं अहं भद्दगुत्तेहिं थेरेहिं भणितो- बाहिं ठाएज्जासि, ताहे उवउञ्जित्ता जाणंति-सुंदरं, न निक्कारणेण भणति आयरिया, अच्छह, ताहे अज्झाइ पवत्तो, अचिरेण कालेण नव पुव्वा अहिजिया, दसमं आढत्तो घेत्तुं ताहे अजवइरा भांतिजविताइण करेहि, एतं परिकंमं एयस्स, ताणि य सुहुमाणि गाढंताणि य, चउव्वीसं जवियाणि गहियाणि अनेन, सोऽवि ताव अज्झाइ । 1 इतो य से मायापियरं सोगेण गहियं उज्जोयं करिस्सामि अंधकारतरं कयं, ताहे ताणि य अप्पाहिंति, तहवि न एइ, ततो डहरतो से भाता फग्गुरक्खिओ, सो पट्ठविओ, एहि सव्वाणिऽवि पव्वयति जइ वच्चइ, सो तस्स पत्तियइ, जइ ताणि पव्वयंति तो तुमं पढमं पव्वज्जाहि, सो पव्वइओ, अज्झाइओ य, अजरक्खितो जविएसु अतीव घोलिओ पुच्छइ - भगवं ! दसमस्स पुव्यस्स किं सेसं ?, तत्थ बिंदुसमुद्दसरिसवमंदरेहिं दिट्ठतं करेंति, बिंदुमेत्तं गतं ते समुद्दो अच्छी, ताहे सो विसादमावण्णो, कत्तो मम सत्ती एयस्स पारं गंतुं ?, ताहे आपुच्छइ-भगवमहं वच्चामि ?, एस मम भाया आगतो, ते भांति अज्झाहि ताव, एवं सो निच्चमेव आपुच्छइ, तओ अजवइरा उवउत्ता किं ममातो चेव एयं वोच्छिजंतगं ?, ताहे अनेन नातं जहा मम थोवं आउं, न य पुणो एस एहिति, अतो मतेहिंतो वोच्छिजिहिति दसमपुव्वं, ततोऽनेन विसजिओ, पट्टिओ दसपुरं गतो । वइरसामीऽवि दक्खिणावहे विहरंति, तेसिं सिंभाधियं जातं, ततोऽनेहिं साहू भणिया ममारिहं सुंठि आणेह, तेहिं आनीया, सा तेन कण्णे ठविता, तो आसादेहामित्ति, तं च पम्हुट्ठे, ताहे वियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं पड़ियं, तेसिं उवओगो जातो अहो पमत्तो जातोऽहं, मरत्तस्स य नत्थि संजमो, तं सेयं खलु Page #273 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १ भतं पञ्चखात्तए, एवं संपेहेति, दुब्मिक्खं च बारसवरिसियं जायं, सव्वतो समंता छिन्ना पंथा, निराधारं जायं, ताहे वइरसामी विजाए आहडपिंडं आनेऊण पव्वइयाण देइ, भणइ यएवं बारसवरिसे भोत्तव्यं, भिक्खा य नत्थि, जइ जाणह उत्सरंति संजमगुणा तो भुंजह, अह जाणह नवि तो भत्त्यं पञ्चक्खामो, ताहे भांति किं एरिसेण विज्जापिंडेण भुत्तेणं ?, भत्तं पाक्खामो, आयरिएहि य पुव्वंमेव नाऊण सिस्सो वइरसेणो नाम पेसणेण पट्ठवियओ, भणियओ य - जाहे तुमं सतसहस्सनिप्फण, भिक्खं लहिहिसि ताहे जाणिज्जासि जहा नट्टं दुब्भिक्खति । तओ वइरसामी समणगणपरिवारिओ एगं पव्वयं विलग्गिउमारद्धो, एत्य भत्तं पच्चक्खामोत्ति । एगो य तत्थ खुड्डुओ साहूहिं वुच्चइ-तुमं वच्च, सो नेच्छइ, ताहे सो एगंमि गामे तेहिं विमोहिओ, पच्छा गिरि विलग्गा, खुडतो ताण य गइमग्गेण गंतूण मा तेसिं असमाही होउत्ति तस्सेव हेट्ठा सिलातले पाओवगतो, ततो सो उण्हेण नवनीतो जहा विरातो अचिरेण चैव कालगतो, देवेहिं महिमा कया, ताहे आयरिया भणति खुडएण साहिओ अट्ठो, ततो ते साहूणो दुगुणाणियसद्धा संवगा भणति जइ ताव बालएण होंतएण साहिओ अट्ठो तो किं अम्हे न सुंदरतरं करेमो ? तत्थ य देवया पडिनीया, ते साहूणो सावियारूवेण भत्तपानेन निमंतेइ, अज भे पार-णयं, पारेह, ताहे आयरिएहिं नायं जहा अचियत्तोग्गहोत्तिं, तत्थ य अब्भासे अन्नो गिरी तं गया, तत्थ देवताए काउस्सग्गो कतो, सा आगंतूण भणइ- अहो मम अनुग्गहो, अच्छह, तत्थ समाहीए कालगता, ततो इंदेन रहेन वंदिया पदाहिणीकरिंतेणं, तरुवरतगणगहणादीणि पासल्लाणि कताणि, ताणि अजवि तहेव संति, तस्स य पव्वयस्स रहावत्तोत्ति नामं जायं । तंमिय भगवंते अद्धनारायसंघयणं दस पुव्वाणि य वोच्छिन्ना । सो य वइरसेणो जो पेसिओ पेसन सो भमंतो सोपारयं पत्तो, तत्थ य साविया अभिगता ईसरी, सा चिंतेइ-किह जीविहामो ? पडिक्कमो, नत्थि, ताहे सयसहस्रेण तद्दिवसं भत्तं निम्फाइयं, चिंतियं इत्थ अम्हे सव्वकालं उञ्जितं जीविए, मा इदानिं पत्थेव देहबलियाए वित्ति कप्पमेमो, नत्थि पडिक्कओ तो एत्थ सयसहस्सनिफन्ने विसं छोढूण जेमेऊण सनमोक्काराणि कालं करेमो, तं च सज्जितं, नवि ता विसेणं संजोइज्जइ, सोय साहू हिंडतो संपत्तो, ताहे सा हट्ठतुट्ठा तं साहुं तेन परमन्नेन पडिलाभेति, तं च परमत्यं साहइ, सो साहू भणइ मा भत्तं पञ्चक्खाह, अहं वइरसामिणा भणिओ-जया तुमं सतसहस्सनिप्फण्णं भिक्खं लहिहिसि ततो पए चेव सुभिक्खं भविस्सइ, ताहे पव्वस्सइ, ताहे सा वारिया ठिता । २७० इओ य तद्दिवसं चैव वाहणेहि तंदुला आणिता, ताहे पडिक्कओ जातो, सो साहू तत्येव ठितो, सुभिक्खं जातं, ताणि सावयाणि तस्संतिए पव्वइयाणि ततो वइरसामितस्स पउप्पयं जायं वंस अवओि । इतो अञ्जरक्खिएहिं दसपुरं सव्वो सयणवग्गो पव्वासितो माता भणिनीओ, जो सो तस्स खंतओ सोऽवि तेसिं अनुराएण तेहिं चेव समं अच्छइ, न पुण लिगं गिण्ह‍ लजाए, किह समणो पव्वइस्सं ?, एत्थ मम धूताओ सुण्हातो नत्तुइओ य, किह तासिं पुरओ " नग्गओ अच्छिस्सं ?, आयरिया य तं बहुसो २ भांति पव्वयसु, सो भणइ जइ समं जुयलेणं कुंडियाए छत्तएणं उवाहणेहिं जन्नोवइएण य तो पव्वयामि, आमंति पडिस्सुतं, पढव्वइओ, सो पुण चरणकरणसज्झायं आणुयत्तंतेहिं गेणहावितव्वोत्ति, ततो सो कडिपट्टगच्छत्त Page #274 -------------------------------------------------------------------------- ________________ उपोद्घातः [ नि. ७७६ ] - २७१ वाणहकुंडियबंभसुत्ताणि न मुयइ, सेसं सव्वं परिहरइ । अन्नया चेइयवंदया गया, आयरिएहिं पुव्वं चेडरुवाणि गहियाणि भणति सव्वे वंदामो छत्तइल्लं मोतुं, ताहे सो चिंतेइ - एते मम पुत्ता नतुगा य वांदजंति अहं कीस न वंदिज्जामि ?, ततो सो भाइ- अहं किं न पव्वइओ ?, ताणि भांति कुंतो पव्वइयाण छत्तयाणि भवंति ?, ताहे सो चिंतेइ - एताणि वि ममं पडिचोदेति, ता छड्डेमि, ताहे पुत्तं भणइ - अलाहि, पुत्ता ! छत्तएण, ताहे सो भणति अलाहि, जाहे उन्हं होहिति ताहे कप्पो उवरिं कीरहिति, ततो पुणो भणति मोत्तूण कुंडइल्लं, ताहे पुत्तेण भणिओमत्तएण चेव सन्नाभूर्मि गम्मइ, एवं जंनोवइयंपि मुयइ, आयरिया भणति को वा अम्हे न याणइ जहा बंभणा ?, एवं तेन ताणि सव्वाणि मुक्काणि, पच्छा ताणि भणति सव्वे वंदामो मोत्तूण कडिपट्टइल्लं, ताहे सो भाइ- सह अजयपजएहिं मा वंदह, अन्नो वंदिहिति ममं, न मुयइ कडिपट्टयं । तत्थ य साहू भत्तपच्चक्खातो, ततो कडिपट्टयवोसिरणट्टयाए आयरिया वण्णेंति-एयं मडयं जो बहइ तस्स महल्लं फलं भवति, पुव्वं च साहू सण्णिएल्लगा चेव भांति-अम्हे एतं बहामो, ततो आयरियसयणवग्गो भाइ- अम्हे वहामो, ते भण्डता आयरियसगासं पत्ता, आयरिएहिं भणिया-अम्हं सयणवग्गो किं मा निज्जरं पावउ ?, तुम्हे चेव भणह - अम्हे वहामो, ताहे सो थेरो भणइ - किं एत्य पुत्ता ! बहुया निजरा ?, आयरिया भणति - आमंति, ततो सो भाइ - अहं वहामि, आयरिया भणंति- एत्थ उवसग्गा उप्पसग्गा उप्पज्जुंति, चेडरूवाणि नग्गेति, जइ तरसि अहियासेउं तो वहाहि, अह नाहियासिहि ताहे अम्ह न सुंदरं होइ, सो भइ अहियासेस्सं, जाहे सो उक्खित्तो ताहे तस्स मग्गतो पव्वइयो उट्ठिया, ताहे खुड्डगा-भणंति-मुयह कडिपट्ट्यं सो मोत्तूण पुरतो कतो दोरेण बद्धो, ताहे सो लज्जंतो तं वहइ, मतो मम सुहादी पेच्छंति, एवं तेन उवसग्गो उट्टितो अहितासेतव्वोत्ति काऊण वूढो, पच्छा आगतो तहेव, ताहे आयरिया भणंति किं खंत ! इमं ?, सो भणइ उवसग्गो उडिओ, आयरिया भणति - आणेह साडयं, ताहे भणइ किं एत्थ साइएण ?, दिट्टं जं दिट्ठव्वं, चोलपट्टओ चेव भवउ, एवं ता सो चोलपट्टयं गिण्हावितो । पच्छा भिक्खं न हिंडइ, ताहे आयरिया चिंतेंति- एस जइ भिक्खं न हिंडइ तो को जाणइ कयादि किंचि भवेज ?, पच्छा एकल्लओ किं काहिति ?, अवि य एसो निज्जरं पावेयव्वो, तो तहा कीरउ जह भिक्खं हिंडइ, एवं चेव आयवेयावच्चं, पच्छा परवेयावच्चंपि काहिति, ततोऽनेन सव्वे साहूणो अप्पसागारियं भणिया-अहं वामि, तुम्हे एकल्ला समुदिसेज्जाह पुरतो खंतस्स, तेहिं पडिस्सुतं, ततो आयरिया भणति - तुमे सम्मं वजह खंतस्स अहं गामं वच्चामित्ति, गता आयरिया, तेऽवि भिक्खं हिंडेऊण सव्वे एगल्लया समुद्दिसंति, सो चितेइ-मम एस दाहिति इमो दाहि, एक्कोवि तस्स न देइ, अन्नो दाहिति, एस वराओ किं लभइ ?, अन्नो दाहिति, एवं तस्स न केणइ किंचिवि दिन्नं, ताहे आसुरुतो न किंचिवि आलवेइ, चिंतेइ कल्लं ताव एउ पुत्तो मम, तो पेक्ख एए जं पावेमि, ताहे बीयदिवसे आगता, आयरिया भणति - किह खन्ता ! वट्टियं भे ?, ताहे भणइ पुत्त ! जइ तुमं ना होंतो तोऽहं एक्कंपि दिवसं न जीवंतो, एतेवि जे अन्ने मम पुत्ता नत्तुगा य तेऽवि न किंचि दिन्ति, ताहे ते आयरिएण तस्समक्खं अंबाडिया, तेविय अब्भुवगया, ताहे आयरिया भणति - आणेह भायणाणि Page #275 -------------------------------------------------------------------------- ________________ २७२ आवश्यक मूलसूत्रम्-१ जाऽहं अप्पणा खन्तस्स पारणयं आनेमि, ताहे सो खंतो चिंतेइ-कह मम पुत्तो हिंडइ ?, लोगप्पगासो न कयाइ हिडियपुव्वो, भणइ-अहं चेव हिंडामि, ताहे सो अप्पणा खंतो निग्गतो, सो य पुण लद्धिसंपुण्णो चिरावि गिहत्यत्तणे, सो य अहिंडतो न याणइ-कतो दारं वा अवदारं वा, ततो सो एगं घरं अवदारेण अतिगतो, तत्थ तद्दिवसं पगतं वत्तेल्लयं, तत्थ घरसामिणा भणितो-कतो अवदारेण पव्वइयओ अइयओ?,खंतेण भणितो-सिरीए आयंतीए कओ दारं वा अवदारं वा?, यतो अतीति ततो सुंदरा, गिहसामिणा भणियं-देह से भिक्खं, तत्थ लड्डुगा लद्धा बत्तीसं, सो ते घेत्तूण आगतो, आलोइयं अनेन, पच्छा आयरिया भणंति-तुझं बत्तीसं सीसा होहिंति परंपरेण आवलियाठावगा, ततो आयरिएहिं भणिता-जाहे तुब्भे किंचि राउलातो लहह विसेसं तं कस्स देह ?, भणइ-बंभणाणं, एवं चेव अम्ह साहूणो पूणिज्जा, एतेसिं चेव एस पढमलामो दिजउ, सव्वे साहूण दिन्ना, ताहे पुणो अप्पणो अट्ठाए उत्तिण्णो, पच्छा अन्न परमनं घतमहुसंजुत्तं आनितं, पच्छा सयं समुदिट्ठो, एवं सो अप्पा चेव पहिंडितो लद्धिसंपुण्णो बहूणं बालदुब्बलाणं आहारो जातो । तत्थ य गच्छे तिन्नि पूसमित्ता-एगो दूब्बलियापूसमित्तो, एगो घयपुस्समित्तो एगो वत्थपुस्समित्तो, जो दुब्बलिओ सो झरओ, घयपूसमित्तो घतं उप्पादेति, तस्सिमा लद्धी-दव्वओ४ ___ दब्बतो घतं उप्पादेयव्, खेत्तओ उल्लेणीए, कालतो जेट्टासाढेसु मासेसु, भावतो एगा धिजाइणि गुविणी, तीसे भत्तुणाथोवं थोवं पिंडतेण छहिं मासेहिं वारओ घतस्स उप्पाइतो, वरं से वियाइयाए उवजुजिहितित्ति, तेन य जाइयं, अन्नं नत्यि, तंपि सा हट्टतुट्ठा दिज्जा, परिणामतो जत्तियं गच्छस्स उवजुञ्जइ, सो न णितो चेव पुच्छइ-कस्स कित्तिएणं घएणं कजं? जत्तियं भणति तत्तियं आनेइ । वत्थपुस्समित्तस्स पुण एसेव लद्धी वत्येसु उपाइयव्वएसु. दव्वतो वत्थं, खेत्ततो वइदिसे महुराए वा, कालतो वासासु सीतकाले वा, भावओ जहा एका कावि रंडा तीए दुक्खदुक्खेण छुहाए मरंतीए कत्तिऊण एक्का पोती वुणाविया कल्लं नियंसेहामित्ति, एत्यंतरे सा पुस्समित्तेण जाइया हट्टतुट्ठा दिल्जा, परिणामओ सव्वस्स गच्छस्स उप्पाएति । जो दुबलियपुस्समित्तो तेन नववि पुव्वा अहिजिया, सो तानि दिवा य रत्ती य झरति, एवं सो झरणाए दुब्बलो जातो, जइ सो न झरेज्ज ताहे तस्स सव्वं चेव पम्हुसइ, तस्स पुण दसपुरे चेव नियल्लगाणि, तानि पुण रत्तवडोवासगाणि, आयरियाण पासं अल्लियंति, ततो ताणि भणंतिअम्ह भिक्खुणो झाणपरा, तुब्भं झाणं नत्थि, आयरिया भणंति-अम्ह झाणं, तुम जो निएलओ दुबलियपुस्समित्तो एस झाणेण चेव दुब्बलो, ताणि भणंति-एस गिहत्यत्तणे निद्धाराहेहिं बलिओ, इदानि नत्थि, तेन दुबलो, आयरिओ भणइ-एस नेहेन विना न कयाइ जेमेइ, तानि भणंतिकतो तुब्बं नेहो ?, __ आयरिया भणंति-घतपूसमित्तो आनेइ, तानि न पत्तियंति, ताहे आयरिया भणंति-एस तुम्ह मूले किं आहारेत्ताइतो?, तानि भणंति-निद्धपेसलाणि आहारेत्ताइतो, तेसिं संबोहणाए घरं ताणं विसज्जिओ, एत्ता देह, तहेव दाउं पयत्ताणि, सोऽवि झरइ, तंपि नज्जइ छारे छुब्भइ, तानि गाढयरं देति, ततो निविण्णाणि, ताहे भणिओ-एताहे मा झरउ, अंतपंतं च आहारेइ, ताहे सो पुणोऽवि पोराणसरीरो जातो, ताहे ताण उवगतं, धम्मो कहिओ, सावगाणि जायाणि। Page #276 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७७६] २७३ तत्थ य गच्छे इमे चत्तारि जणा पहाणा तं जहा-सो चेव दुब्बलियपूसमत्तिो विंझो फग्गुरकिवतो गोट्टामाहिलोत्ति, जो विंझो सो अतीव मेहावी, सुत्तत्थतदुभयाणं गहणधारणासमत्थो, सो पुण सुत्तमंडलीए विसूरइ जाव परिवाडी आलावगस्स एइ ताव पलिभजइ, सो आयरिए भणइअहं सुत्तमंडलीए विसूरामि, जओ चिरेण आलावगो परिवाडीए एइ, तो मम वायणायरियं देह, ततो आयरिएहिं दुब्बलियपुस्समित्तो तस्स वायणायरिओ दिन्नो, ततो सो कइवि दिवसे वायणं दाऊण आयरियमुवट्टितो भणइ-मम वायणं देंतस्स नासति, जांच सण्णायघरे नाणुप्पेहियं, अतो मम अज्झरंतस्स नवमं पुढं नासिहिति, ताहे आयरिया चिंतेति-जइ ताव एयस्स परममेहाविस्स एवं झरंतस्स नासइ अन्नस्स चिरनटुं चेव अतिसयकओवओगो मतिमेहाधारणाइपरिहीने । नाऊण सेसपुरिसे खेत्तं कालानुभावं च ॥१॥ सोऽनुग्गहानुओगे वीसुं कासी य सुयविभागेण । सुहगहणादिनिमित्तं नए य सुणिगूहियविभाए ।।२।। सविसयमसद्दहंता नयाण तंमत्तयं च गेण्हता। मन्नंता य विरोहं अप्परिणामाइपरिणामा ||३|| गच्छिन मा हु मिच्छं परिणामा य सुहमाऽइबहुभेया । होज्जाऽसत्ता घेतूं न कालिए तो नयविभागो ॥४॥ यदुक्तम्-'अनुयोगस्ततः कृतश्चतुर्द्ध' ति, तत्रानुयोगचातुर्विध्यमुपदर्शयनन्नाह मूलभाष्यकार:[मा.१२४] कालियसुयं च इसिभासियाई तइओ य सूरपन्नत्ती । __ सब्यो य दिद्विवाओ चउत्थओ होइ अनुओगो । वृ- कालिकश्रुतं चैकादशाङ्गरूपं, तथा ऋषिभाषितानि-उत्तराध्ययनादीनि, 'तृतीयश्च' कालानुयोगः, स च सूर्यप्रज्ञप्तिरिति, उपलक्षणात् चन्द्रप्रज्ञप्त्यादि, कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितानि धर्मकथानुयोग इति गम्यते, सर्वश्च द्दष्टिवादश्चतुर्थो भवत्यनुयोगः, द्रव्यानुयोग इति हृदयमिति गाथार्थः । तत्र ऋषिभाषितानि धर्मकथानुयोग इत्युक्तं, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वाद् द्दष्टिवादादुद्धृत्य तेषां प्रतिपादितत्वाद् धर्मकथानुयोगत्वप्रसङ्ग इत्यतस्तदपोद्धारचिकीर्षयाऽऽहनि. (७७७) जं च महाकप्पसुयं जाणि य सेसाणि छेयसुत्ताणि । चरणकरणानुओगोत्ति कालियत्थे उवगयाइं ॥. वृ-यच्च महाकल्पश्रुतं यानि च शेषाणि छेदसूत्राणि कल्पादीनि चरणकरणानुयोग इतिकृत्वा कालिकार्थे उपगतानीति गाथार्थः ।। इदानं जहा देविंदवंदिया अज्जरक्खिया तहा भण्णह-ते विहरंता महुरं गया, तत्थ भूतगुहाए वाणमंतरघरे ठिता । इतो य सक्को देवराया महाविदेहे सीमंधरसामि पुच्छइ निगोदजीवे, जाहे निओयजीवा भगवया वागरिया ताहे भणइ-अस्थि पुण भारहे वासे कोइ जो निओए वागरेजा?, [2418 Page #277 -------------------------------------------------------------------------- ________________ २७४ आवश्यक मूलसूत्रम्-१. भगवता भणितं-अस्थि अज्जरकिखतो, ततो माहणरूवेण सो आगतो, तं च थेररूवं करेऊण पव्वइएसु निग्गएसु अतिगतो, ताहे सो वंदित्ता पुच्छइ-भगवं ! मज्झ सरीरे महल्लवाही इमो, अहं च भत्तं पच्चक्खाएज्ज ततो जाणह मम केत्तियं आऊयं होज्जा ?, जविएहिं किर भणिया आऊसेढी, तत उवउत्ता आयरिया जाव पेच्छंति आउं वरिससतग्रहियं दो तिन्नि वा, ताहे चिंतेइ-मारहो एस मणुस्सो न भवइ, विज्जाहरो वा वाणमंतरो वा, जाव दो सागरोवमाई ठिती, ताहे भमुहाओ हत्येहिं उक्खिवित्ता भणइ-सक्को भवाणं, ताहे सव्वं साहइ-जहा महाविदेहे मए सीमंधरसामी पुच्छितो, इहं चम्हि आगतो, तं इच्छामि सोउं निओयजीवे, ताहे से कहिया, ताहे तुट्टो आपुच्छइ-वच्चामि ?, आयरिया भणंति-अच्छह मुहुत्तं, जाव संजता एन्ति, एत्ताहे दुक्कहा संजाता, थिरा भवंति, जो चला, जहा एताहेऽवि देविंदा एन्तित्ति, ततो सो भणतिजइ ते ममं पेच्छंति तेन चेव अप्पसत्तत्तणेण निदानं काहिंति तो वच्चामि, ततो चिन्धं काउं वच्च, ततो सक्को तस्स उवस्सयस्स अन्नहुत्तं काउंदारं गतो, ततो आगता संजया पेच्छंति, कतो एयस्स दारं?, आयरिएहिं वाहिरित्ता-इतो एह, सिटुं च जहा सक्को आगतो, ते भणंति-अहो अम्हेहिं न दिट्ठो, कीस न मुहुत्तं धरितो ?, तं चेव साहइ-जहा अप्पसत्ता मनुया निदानं काहिन्ति तो पाडिहरं काऊण गतो, एवं ते देविंदवंदिया भवंति । ते कयाइ विहरंता दसपुरं गया, महराए अकिरियावादी उद्वितो, नत्यि माया नस्थि पिया एवमादिनाहियवादी, तहियं च नत्थि वाई, ताहे संघे संघाडओ अजरक्खियसगासं पेसिओ, जुगप्पहाणा ते, ते आगंतूण तेसिं साहिति, ते य महल्ला, लाहे तेहिं माउलो गोठ्ठामहिलो पेसिओ, तस्स वादलद्धी अत्यि, तेन गंतूण सो वादी विनिग्गिहितो, पच्छा सावगेहिं गोट्ठामाहिलो धरितो, तत्थेव वासारत्तं ठितो । इतोय आयरिया चिंतंति-को गणहरो भवेज्जा ?, ताहे नेहिं दुब्बलियपूसमित्तो समक्खितो, जो पुण से सयणवग्गो तेसिं ___ गोट्ठामाहिलो फग्गुरक्खिो वाऽभिमतो, ततो आयरिया सव्वे सद्दावित्ता दिट्टतं करितिजहा तिन्नि कुडगा-निप्पावकुडो तेल्लकुडो घयकुडोत्ति, ते तिन्निवि हेट्ठाहुत्ता कता निप्प्फावा सब्वेऽवि निति, तेल्लमवि नीति, तत्थ पुण अवयवा लग्गति, घतकुडे बहुं चेव लग्गइ, एवमेव अज्जो ! अहं दुब्बलियपूसमित्तं प्रति सुत्तत्थतदुभएसु निष्फावकुडसमाणो जातो, फग्गुरक्खितं प्रति तेल्लकुडसमाणो, गोट्ठामाहिलं प्रति घतकुडसमाणो, अतो एस सुत्तेण य अत्येण य उवगतो दुब्बलियपूसमित्तो तुम आयरिओ भवइ, तेहिं पडिच्छितो, इयरोवि भणिओ-जहाऽहं वट्टिओ फग्गुरक्खियस्स गोट्ठामाहिलस्स य तहा तुम्हेहिं वट्टियव्वं, ताणिवि मणियाणि-जहा तुमे मम वट्टियाणि तहा एयस्स वट्टेजाह, अविय-अहं कए वा अकए वा न रूसामि, एस न खमहिति, तो सतरामेव एयस्स वटेजाह, एवं दोहि वग्गे अप्पाहेत्ता भत्तं पच्चक्खाइउं देवलोगं गता। गोट्ठामाहिलेणवि सुतं जहा-आयरिया कालगता, ताहे आगतो पुच्छइ-को गणहरो ठविओ?, कुडगदिद्वंतो य सुतो, तओ सो वीसुं पडिस्सए ठाइऊणागतो तेसिं' सगासं, ताहे तेहिं सव्वेहिं अब्भुट्टितो भणिओ य-इह चेव ठाहि, ताहे नेच्छइ, ताहे सो बाहिंठितो अन्ने बुग्गाहेइ, ते न सकंति वुग्गाहेउं । इतो य आयरिया अत्थपोरुसिं करेंति, सो न सुणइ, भणइ य-तुब्भेऽत्थ Page #278 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७७७] २७५ निप्पावयकुडगा, ताहे तेसु उठ्ठिएसु विंझो अनुभासइ तं सुणे; अट्ठमे कम्मप्पवायपुटवे कम्म वण्णिजइ, तहा कम्मं बज्झइ, जीवस्स य कम्मस्स य कहं बंधो?, एत्थ विचारे सो अभिनिवेसेन अन्नहा मन्नंतो परूल्तिो य निण्हओ जाओत्ति ।। अनेन प्रस्तावेन क एते निलवा इत्याशङ्काऽपनोदाय तान् प्रतिपिपादयिषुराहनि. (७७८) बहुरय पएस अव्वत्तसमुच्छादुगतिगअबद्धिया चेव । सत्तेए निन्हगा खलु तित्थंमि उ वद्धमाणस्स ॥ वृ. 'बहुरय'त्ति एकसमयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तैर्बहुषु समयेषु रताः-सक्ताः बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । 'पदेस' त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, जीवः प्रदेशो येषां ते जीवप्रदेशाः निलवा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् २। 'अव्वत्त' थि उत्तरपदलोपादव्यक्तमता अव्यक्ताः , यथा भीमसेनो भीम इति, व्यक्तं-स्फूट, न व्यक्तमव्यक्तम्-अस्फुटं मतं येषां तेऽव्यक्तमताः, संयताधवगमे सन्दिग्धबुद्धय इति भावना ३ । 'समुच्छेद' त्ति प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः समुच्छेदः-विनाशः, समुच्छेदमधीयते तद्वेदिनो वा 'तदधीते तद्वत्ती' त्यण् सामुच्छेदाः, क्षणक्षयिभावप्ररूपका इति भावार्थः ४ । 'दुग' ति उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रिय तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः ५। 'तिग' त्ति त्रैराशिका जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृताः त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इति भावना ६ । 'अबद्धिगा चेव' त्ति स्पृष्टं जीवेन कर्म न स्कन्धवद् बद्धमबद्धम्, अवद्धमेषामस्ति विदन्ति वेत्यबद्धिकाः, स्पृष्टकर्मविपाकरूपका इति हृदयम् ७ । 'सत्तेते निण्हया खलु तित्थंमि उ वद्धमाणस्स' त्ति सप्तैते निवाः खलु, निव इति कोऽर्थः ?-स्वप्रपञ्चतस्तीर्थकरभाषितं निढतेऽर्थं पचाद्यचि ति निहवो-मिथ्याष्टिः, उक्तं "सत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्याष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ।।" खल्विति विशेषणे, किं विशिनष्टि ? -अन्ये तु द्रव्यलिङ्गतोऽपि भिन्ना बोटिकाख्या इति, तीर्थे वर्द्धमानस्य, पाठान्तरं वा-'एतेसिं निग्गमनं वोच्छामि अहानुपुब्बीए' ति गाथार्थः ।। साम्प्रतं येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाहनि. (७७९) बहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ। - अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ ।। वृ. बहुरताः जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाश्च तिष्यगुप्तादुत्पन्नाः, अव्यक्ता आषाढात्, सामुच्छेदाः अश्वमित्रादिति गाथार्थः ।। नि. (७८०) गंगाओ दोकिरिया छलुगा तेरासियाण उप्पत्ती । थेरा य गोट्ठमाहिल पुट्ठमबद्धं परूविति ।। कृ. गङ्गात् वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति, कर्मेति गम्यते, 'पुट्ठबद्धं परूविंसु वा पाठान्तरं, ततश्चाबद्धिका गोष्ठामाहिलात् साता इति गाथार्थः ।। साम्प्रतं येषु पुरेषूत्पन्नास्त एते निवास्तानि प्रतिपादयन्नाह Page #279 -------------------------------------------------------------------------- ________________ २७६ नि. (७८१) सावत्थी उसमपुरं सेयविया मिहिल उल्लुगातीरं । पुरिमंतरंज दसपुर रहवीरपुरं च नगराई ॥ वृ- श्रावस्ती ऋषभपुरं श्वेतविका मिथिला, उल्लुकातीरं पुरमन्तरञ्जि दशपुरं रथवीरपुरं च 'नगराणि, निह्नवनां यथायोगं प्रभवस्थानानि, वक्ष्यमाणाभिन्न द्रव्यलिङ्गमिथ्याष्टिबोटिक - प्रभवस्थानरथवीरपुरोपन्यासो लाघवार्थ इति गाथार्थः ।। भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च कः कियता कालेन निह्नवः समुत्पन्न इति प्रतिपादयन्नाह नि. (७८२) चोद्दससोलस वासा चोद्दसवीसुत्तरा य दोन्नि सया । अट्ठावीसा यदुवे पंचेव सया उ चोयाला ॥ वृ- चतुर्दशषोडशवर्षाणि तथ 'चोइसवीसुत्तरा य दोन्नि सय' त्ति चतुर्दशाधिके द्वे शते विंशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते, तथाऽष्टाविंशत्यधिके च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिशदधिकानि, इति गाथार्थः ॥ अवयवार्थ तु भाष्यकार एव प्रतिपादयिष्यति । नि. (७८३) पंच सया चुलसीया छच्चेव सया नवोत्तरा होंति । नाप्पत्तीय दुवे उप्पन्ना निव्वुए सेसा ॥ वृ- पञ्चशतानि चतुरशीत्यधिकानि षट् चैव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्तेरारभ्य चतुर्दशषोडशवर्षाणि यावदतिक्रान्तानि तावदत्रान्तरे द्वावाद्यावुत्पन्नौ, उत्पन्ना निर्वृत्ते भगवति, यथोक्तकाले चातिक्रान्ते शेषाः खल्वव्यक्तादय इदि बोटिकप्रभवकालाभिधानं लाघवार्थमेवेति गाथार्थः ॥ अधुना सूचितमेवार्थ मूलभाष्यकृद् यथाक्रमं स्पष्टयन्नाह [भा. १२५ ] चोद्दस वासाणि तया जिनेन उप्पाडियस्स नाणस्स तो बहुरयाण दिट्ठी सावत्थीए समुप्पन्ना ॥ वृ- चतुर्दशवर्षाणि तदा 'जिनेन' वीरेणोत्पादितस्य ज्ञानस्य ततोऽत्रान्तरे बहुरतानां दृष्टिः श्रावस्त्यां नगर्यां समुत्पन्नेति गाथार्थः । यथोत्पन्ना तथोपदर्शयन् सङ्ग्रहगाथामाहजेट्ठा सुदंसण जमालिऽणोज्ज सावत्थितेंदुगुज्जाणे । पंचसया य सहस्सं ढंकेण जमालि मोत्तूणं ॥ [ भा. १२६] वृ- कुण्डपुरं नगरं, तत्थ जमाली सामिस्स भाइणिज्जो, सो सामिस्स मूले पंचसय परिवारो पव्वइओ, तस्स भज्जा सामिणो दुहिता, तीसे नामाणि जेट्ठत्ति वा सुदंसणत्ति वा अनोजत्ति वा, सावि सहरसपरिवारा अनुपव्वइया, जहा पन्नत्तीए तहा भणियव्वां, एक्कारसंगा अहिजिया, सामिं आपुच्छिऊण पंचसथपरिवारो जमाली सावत्थी गतो, तत्थ तेंडुगं उज्जाणे कोट्ठए चेइए समोसढो, तत्थ से अंतपंतेहिं रोगो उप्पन्नो, न तरइ निसन्नो अच्छिउं, तो समणे भणियाइओसेजासंधारयं करेइ, ते काउमारद्धा || अत्रान्तरे जमालिर्दाहज्वराभिभूतस्तान् विनेयन् पप्रच्छसंस्तृतं न वेति ?, ते उक्तवन्तः - संस्तृतमिति, स चोत्थितो जिगमिषुरर्धसंस्तृतं दृष्ट्वा क्रुद्धः, सिद्धान्तवचनं स्मृत्वा 'क्रियमाणं कृत' -मित्यादि कर्मोदयतो वितथमिति चिन्तयामास, 'क्रियमाण, 'क्रियमाणं कृत' मित्येतद् भगवद्वचनं वितथं, प्रत्यक्षविरुद्धत्वात्, अश्रावणशब्दवचनवत्, प्रत्यक्षविरुद्धता चास्यार्धसंस्तृतसंस्तारासंस्तृतदर्शनात्, ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, ततो यद् भगवानाह तदनृतं, किन्तु कृतमेव कृतमिति, आवश्यक मूलसूत्रम् - १ Page #280 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७८३] २७७ एवं पर्यालोच्यैवमेव प्ररूपणां चकारेति, स चेत्थं प्ररूपयनं स्वगच्छस्थविरैरिदमुक्तः- हे आचार्य 'क्रियमाणं कृत' मित्यादि भगवद्वचनमवितमथमेव, नाध्यक्षविरुद्धं, यदि क्रियमाणं क्रियाविष्टं कृतं नेष्यते ततः कथं प्राक् क्रियाऽनारम्भसमय इव पश्चादपि क्रियाऽभावे तदिष्यत इति, सदा प्रसङ्गात्, क्रियाऽभावस्याविशिष्टत्वात्, तथा यच्चोक्तं भवता 'अर्द्धसंस्तृतसंस्तृतदर्शनात्' तदप्ययुक्तं, यतो यद् यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्वास्तरणसमये खल्वसावास्तीर्ण एव, विशिष्टसमयापेक्षीणि च भगवद्वचनानि, अतोऽदोषः एवं सो जाहे न पडिवज्जइ ताहे केइ असद्दहंता तस्स वयणं गया सामिसगास, अन्ने तेनेव समं ठिया, पियदंसणावि, तत्थेव ढंको नाम कुंभगारो समणोवासओ, तत्य ठिया, सा वंदितुं आगया, तंपि तहेव पन्नवेइ, सा य तस्सानुराएण मिच्छत्तं विपडिवण्णा, अजाणं परिकहेइ, तं च ढंक भणति, सो जाणति-एसाऽवि विप्पडिवण्णा नाहघएणं, ताहे सो भणति-सम्मं अहं न याणामि एवं विसेसतरं, अन्नयाकयाईं सज्झायपोरुसिं करेइ, ततो ढंकेण भायणाणि उव्वत्तंतेण ततोहुत्तो इंगालो छूढो, ततो तीसे संघाडीए एगदेसो दद्दो, सा भणइ-साक्य ! किं ते संघाडी दड्डा?, सो भणइ-तुब्भे चेव पन्नवेह जहा-दज्झमाणे अडडे, केण तुब्म संघाडी दड्डा ?, ततो सा संबुद्धा भणइ-इच्छामि संमं पडिचोयणा, ताहे सा गंतूण जमालि पन्नवेइ बहुविहं, सो जाहे न पडिवाइ ताहे सा सेससाहुणो य सामिं चेव उवसंपन्नाई, इतरोऽवि एगागी अनालोइयपडिकंतो कालगतो ॥ एष सङ्ग्रहार्थः, अक्षराणि त्वेवं नीयन्ते, जेट्ठा सुदंसणा अनोञ्जति जमालिधरणीए नामाई, सावत्थीए नयरीए तेंदुगुजाणे जमालिस्स एसा दिट्ठी उप्पण्णा, तत्थ पंचसया य साहूणं सहस्सं च संजईणं, एतेजेि सतं न पडिबुद्धं तं ढंकेण पडिबोहियंति वक्कसेसं, जमालिं मोतूणंति ॥ अन्ये त्वेवं व्याचक्षते जेट्टा महत्तरिगा सुदंसणाऽभिहाणा भगवतो भगिणी, तीसे जमाली पुत्तो, तस्स अन्नोज्जा नाम भगवतो दुहिता भारिया ।। शेषं पूर्ववत् । गतः प्रथमो निहवः, साम्प्रतं द्वितीयं प्रतिपादयन्नाह[भा.१२७] सोलस वासाणि तया जिनेन उप्पाडियस्स नाणस्स । जीवपएसियदिट्ठी उसभपुरंमी समुप्पन्ना ॥ -षोडश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य जीवप्रदेशिकष्टिस्तत ऋषभपुरे समुत्पन्ना इति गाथार्थः ।। कथमुत्पन्ना? रायगिहं नगरं गुणसिलयं चेइयं, तत्थ वसू नामायरिओ चोद्दसपुची समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुव्वे इमं आलावयं अज्झावेइ-एगे भंते ! जीवपएसे जीवेत्ति वत्तव्वं सिया ?, नो इणमढे समढे, एवं दो जीवपएसा तिन्नि संखेज्जा असंखेजा वा, जाव एगेनावि पदेसेण ऊणो नो जीवोत्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुन्ने लोगागासपदेसतुल्लपएसे जीवेत्ति वत्तव्य' मित्यादि, एवमज्झावितो मिथ्यात्वोदयतो व्युत्थितः सनित्यमभिहितवान्योकादयो जीवप्रदेशोः खल्वेकप्रदेशहीना अपि न जीवाख्या लभन्ते, किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वात् जीवत्वस्येति, स खल्वेवं प्रतिपादयन् गुरुणोक्तो-नैतदेवं, जीवाभावप्रसङ्गात्, कथम् ?, भवदभिमतोऽन्त्यप्रदेशोऽष्यजीवः, अन्यप्रदेशतुल्यपरिमाणत्वात्, प्रथमादिप्रदेशवत्, प्रथमादि-प्रदेशो वा जीवः, शेषप्रदेशतुल्यपरिममाणत्वाद्, अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा Page #281 -------------------------------------------------------------------------- ________________ २७८ आवश्यक मूलसूत्रम्-१ तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमित्येवमयुक्तो यदा न प्रतिपद्यते ताहे से काउस्सग्गो कतो, एवं सो बहूहिं असब्मादुब्भावणाहिं मिच्छत्ताभिनिवेसेण य अप्पांच परं च तदुभयं च वुग्गाहेमाणो वुप्पाएमाणो गतो आमलपप्पं नगरिं, तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरी नाम समणोवासओ, सो जाणइ-जहेस निण्हओ, अन्नया कयाइ तस्स संखडी जाता, ताहे तेन निमंतिओ-तुब्मेहिं सयमेव घरं आगंतव्वं, ते गता, ताह तस्स निविट्ठस्स विउला खजगविही नीणिता, ताहे सो ताओ एकेकाओ खंडं खंडं देइ, एवं कूरस्स कुसणस्स वत्थस्स, पच्छा पादेसु पडितो, सयणं च भणइ-एह वंदह, साहू पडिलाभिया, अहो अहं धन्नो सपुण्णो जं तुब्भे मम घरं सयमेवागता, ताहे ते भणंति-किं धरिसियामो अम्हे एवं तुमे?, सो भणति-ससिद्धतेण तुम्हे मया पडिलाभ्यिा, जइ नवरं वद्धमानसामिस्स तणएण सिद्धतेण पडिलाभेमि, तत्थ सो संबुद्धो भणइ-इच्छामि अज्जो ! सम्म पडिचोयणा, ताहे पच्छा सावएण विहिना पडिलाभितो, मिच्छामि दुक्कडं च कतं, एवं ते सव्वे संबोहिया, आलोइय पडिकंता विहरंति ॥ अमुमेवार्थमुपसंजिहीर्षुराह[भा.१२८] सयगिहे गुणसिलए वसु चोद्दसपुब्बि तीसगुत्ताओ । आमलकप्पा नयरी मित्तसिरी कूरपिंडाई ॥ वृ-अस्याः प्रपञ्चार्थ उक्त एव, अक्षरगमनिका तु उसभपुरंति वा रायगिहंति वा एगठ्ठा, तत्य रायगिहे गुणसिलए उज्जाने वसु चोद्दसपुव्वी आयरिओ समोसढो, तस्स सीसाओ तीसगुत्ताओ एसा दिट्ठी समुप्पन्ना, सो मिच्छात्ताभिभूओ आमलकप्पा नाम नयरी तं गओ, मित्तसिरी सावओ, तेन कूरपुवगादि (देशीयवचनत्वात् कूरसिक्थादिनेत्यर्थः) दिट्ठतेहिं पडिबोहिउत्ति ॥ गतो द्वितीयो निलवः, साम्प्रतं तृतीयं प्रतिपादयत्राह[भा.१२९] चोद्दा दोवाससया तइया सिद्धिं गयस्स वीरस्स । अब्बत्तयाण दिट्टी सेयवियाए समुष्पना । वृ- चतुर्दशाधिके द्वे वर्षश्तो तदा सिद्धिं गतस्य वीरस्य ततोऽव्यक्तकष्टिः श्वेतव्यां नगर्यां समुत्पन्नेति गाथार्थः ।। कथमुत्पन्ना ?-सेयवियाए नयरीए पोलासे उज्जाने अञ्जासाढा नामायरिया समोसढा, तेसिं सीसा बहवे आगाढजोगं पडिवन्ना, स एवायरिओ तेसिं वायणायरिओ, अन्नो तत्थ नस्थि, ते य रत्तिं हिययसूलेण मया सोहम्मे नलिनिगुम्मे विमाने देवा उववना, ओहिं पउंजंति, जाव पेच्छंति तं सरीरगं, ते य साहू आगाढजोवाही, तेवि न याणंति-जहा आयरिया कालगता, ताहे तं चेव सरीरगं अनुष्पविसित्ता ते साहुणो उट्ठवेंति, वेरत्तियं करेह, एवं तेन तेसिं दिव्वपभावेण लहुं चेव सारियं, पच्छा सो ते भणइ-खमह भंते! जंभे मए अस्संजएण वंदाविया, अहं अमुगदिवसे कालगतो, तुझं अनुकंपाए आगतो, एवं सो खामेत्ता पडिगतो, तेवि तं सरीरगं छड्डेऊण चिंतेति-एच्चिरं कालं अस्संजतो वंदितो, ततो ते अव्वत्तभावं भावेति को जाणइ किं साहू देवो वा ? तो न वंदणिजोत्ति | होज्जासंजतनमणं होज मुसावायममुगोत्ति ॥१॥ थेरवयणं जदि परे संदेहो किं सुरोत्ति । Page #282 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७८३] २७९ साहुत्ति देवे कहं न संका किं सो देवो अदेवोत्ति ॥२॥ तेन कहिएत्ति व मती देवोऽहं रूवदरिसणाओ य। साहुत्ति अहं कहिअ समाणरूवंमि किं संका?॥३॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स । न परोप्परंपि वंदह जं जाणंतावि जययोत्ति ॥४॥ एवं भण्णमाणावि जाहे न पडिवजति ताहे उग्घाडिया, ततो विहरंता रायगिहं गया, तत्थ मोरियवंसपसूओ बलभद्दो नाम राया समणोवासओ, तेन ते आगमिया-जहा इहमागतत्ति, ताहे तेन गोहा आणत्ता-वच्छह गुणसिलगातो पव्वइयए आणेस, तेहिं आनीता, रन्ना पुरिसा आणत्ता-सिग्घं एते कडगमद्देण मारेह, ततो हत्थी कडगेहि य आनीएहिं ते पभणिया-अम्हे जाणामो जहा तुमं सावओ, तो कहं अम्हे माराविहि ?, राया भयइ-तुम्हे चोरा नु चारियाणु अभिमरा नु?, को जाणइ ?, ते भणंति-अम्हे साहुणो, राया भणइ-किह तुब्भे समणा?, जं अव्वत्ता परोप्परस्सवि न वंदह, तुब्भे समणा वा चारियावा?, अहंपि सावगो वा न वा?, ताहे ते संबुद्धा लज्जिया पडिवन्ना निस्संकिया जाया, ताहे अंबाडिया खरेहिं मउएहि य, संबोहणट्ठाए तुब्भं इमं मए एयाणुरूवं कयं, मुक्का खामिा य । अमुमेवार्थमुपसंहरबाह[मा.१३०] सेयवि पोलासाढे जोगे तद्दिवसहिययसूले य । सोहंमि नलिनिगुम्मे रायगिहे मुरिय बलभद्दे ।। - श्वेतव्यां नगर्यां पोलासे उद्याने आषाढाख्य आचार्यः योग उत्पाटिते सति तद्दिवस एव हृदयशूले च, उत्पन्ने मृत इति वाक्यशेषः, स च सौधर्मे कल्पे नलिनिगुल्मे विमाने, समुत्पद्यावधिना पूर्ववृत्तान्तमवगम्य विनेयानां योगान् सारितवानिति वाक्यशेषः, सुरलोकगते तस्मिन्नव्यक्तमतास्तद्विनेया विहरन्तो राजगृहे नगरे मौर्ये बलभद्रो राजा, तेन सम्बोधिता इति वाक्यशेषः, एवमन्या अपि सङ्ग्रहगाथा स्वबुद्ध्या व्याख्येया इति । उक्तस्तृतीयो निह्नवः, चतुर्थव्याचिख्यासयाऽऽह[भा.१३१] वीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स। सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पन्ना ॥ वृ. विश्त्युत्तरे द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽत्रान्तरे सामुच्छेदिकष्टिः मिथिलापुर्यां समुत्पन्नेति गाथार्थः ॥ यथोत्पना तथा प्रदर्शयन्नाह[भा.१३२] मिहिलाए लच्छिघरे महगिरिकोडिण्ण आसमित्ते य । नेउनियानुप्पवाए रायगिहे खंडरक्खा य ।। वृ- मिहिलाए नयरीए लच्छिहरे चेतिए महागिरीआयरियाण कोडिण्णो नाम सीसो ठितो, तस्स आसमित्तो सीसो, सो अनुप्पवादपुवे नेउनियं वत्थु पढति, तत्य छिन्नछेदनवत्तब्वयाए आलावगो जहा पडुत्पनसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिइयादिसमएसु वत्तव्यं, एत्थ तस्स वितिगिच्छा जाया-जहा सव्वे पुडप्पन्न-समयसंजाता वोच्छिजिस्संति ‘एवं च कतो कम्माणुवेयणं सुकयदुक्कयाणंति ?। उप्पादानंतरतो सव्वस्स विनाससब्भावा ।।१॥ Page #283 -------------------------------------------------------------------------- ________________ २८० आवश्यक मूलसूत्रम्-१ सो एवमादि परुवेंतो गुरुणा भणिओ ‘एगनयमणमिणं सुत्तं वचाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिदयं वियारेहि ॥२॥ नहि सव्वहा विनासो अद्धापज्जायमेत्तणासंमि । अपरप्पजाया अनंतधम्मिणो वत्थुणो जुत्ता ॥३॥ अह सुत्तातोत्ति मती ननु सुत्ते सासयंपि निद्दिळं । वत्युं दब्वट्ठाए असासयं पजवट्ठाए ॥४॥ तत्थवि न सव्वनासो समयादिविसेसणं जतोऽभिहितं । इहरा न सव्वनासे समयादिविसेसणं जुत्तं ॥५॥ जाहे पन्नविओवि नेच्छति ताहे उग्घाडितो, ततो सो समुच्छेदं वागरेंतो कंपिल्लपुरं गतो, तत्थ खंडरक्खा नाम समणोवासया, ते य सुंकपाला, तेहिं ते आगमिएलगा, तेहि ते गहिया, ते मारेउमारद्धा, ते भणंति भयभीया-अम्हेहिं सुयं जहा तुब्मे सावगा, तहावि एते साहू मारेह, ते भणंति-जे ते साहू ते वोच्छिण्णा तुझं चेव सिद्धंतो एस, अतो तुब्मे अन्ने केवि चोरा, ते भणंति-मा मारेह, एवं तेहिं संबोहिया पडिवण्णा सम्मत्तं । अयं गाथार्थः ।। अक्षराणि तु क्रियाध्याहारतः स्वधिया ज्ञेयानि । गतश्चतुर्थो निहवः, साम्प्रतं पश्चममभिधित्सुराह[भा.१३३] अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स | दो किरियाणं दिट्ठी उल्लुगतीरे समुप्पन्ना ॥ वृ-अष्टाविंशत्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे द्वैक्रियाणां दृष्टिः उल्लुकातीरे समुत्पन्नेति गाथार्थः ॥ यथा समुत्पन्ना तथा निदर्शनायाह[मा.१३४] नइखेडजनव उल्लुग महगिरिधनगुत्त अजगंगे य । किरिया दो रायगिहे महातवो तीरमणिणाए॥ वृ-उल्लुका नाम नदी, तीए उवलक्खिओ जनवतोवि सो चेव भण्णइ, तीसे य नदीए तीरे एगमि खेडठाणं, बीयंमि उल्लुगातीरं नगरं, अन्ने तं चेव खेडं भणंति, तत्थ महागिरीण सीसो धनगुत्तो नाम, तस्सवि सीसो गंगो नाम आयरियो, सो तीसे नदीए पुस्विमे तडे, आयरिया से अवरिमे तडे, ततो सो सरयकाले आयरियं वंदओ उच्चलिओ, सो य खल्लाडो, तस्स उल्लुगं नदि उत्तरंतस्स सा खल्ली उण्हेण इज्झइ, हिट्ठा य सीयलेण पाणिएण सीतं, ततो सो चिंतेइसुत्ते भणियं जहा एगा किरिया वेदिजइ-सीता उसिणा वा, अहं च दोकिरियाओ वेएमि, अतो दोऽवि किरियाओ एगसमएण वेदिजंति, ताहे आयरियाण साहइ, ताहे भणिओ-मा अज्जो ! एवं पन्नवेहि, नथि एगसमएण दो किरियाओ वेदिजंति, जतो समओ मनो य सुहुमा न लक्खिजंति उत्पलपत्रशतवेधवत्, एवं सो पन्नवितोऽवि जाहे न पडिवाइ ताहे उग्घाडितो, सो हिडंतो रायगिहं गतो, महातवो तीरप्पभे नाम पासवणे, तत्थ मणिनागो नाम नागो, तस्स चेतिए ठाति, सो तत्थ परिसामज्झे कहेति-जहा एगसमएन दो किरियाओ वेदिज्जंति, ततो मणिनागेन भणियं तीसे परिसाए मज्झे-अरे दुट्ठसेहा ! कीस एयं अपन्नवणं पन्नवेसि ?, एत्थ चेव ठाणे ठिएण भगवता वद्धमाणसामिणा वागरियं-- जहा एगं किरियं वेदेत्ति, तुमं Page #284 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ७८३] तेसिं किं लट्ठतरओ जाओ ?, छड्डेहि एयं वादं, मा ते दोसेणासेहामि'मणिनागेनारद्धो भयोववत्तिपडिबोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण ततो पडिक्कंती ॥१॥ त्ति गाथार्थः ॥ गतः पञ्चमो निह्नवः, षष्ठमधुनोपदर्शयन्नाह[भा. १३५] पंचसया चोयाला तइया सिद्धि गयस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिट्ठी उववन्ना ॥ वृ- पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धि गतस्य वीरस्य, अत्रान्तरे पुर्वन्तरञ्जिकायाम्, अनुस्वारोऽलाक्षणिकः, त्रैराशिकद्दष्टिरुत्पन्नेति गाथार्थः ॥ कथमुत्पन्नेति प्रदर्श्यते तत्र [भा. १३६ ] पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवायपोइसाले घोसणपडिसेहणा वाए ॥ - वृ- सङ्ग्रहगाथा । अस्याश्च कथानकादर्थोऽवसेयः, तच्चेदम्- अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं सिरिगुत्ताणं थेराणं सहियरो रोहउत्तो नाम सीसो, अन्नगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोट्टं लोहपट्टएण बंधिउं जंबुसालं गहाय हिंडइ, पुच्छितो भइ-नाणेण पोट्ट फुट्ट तो लोहपट्टेण बद्धं, जंबुडालं च जहा एत्थ जंबूदीवे नत्थि मम पडिवादित्ति, ततो तेन पडतो नीणावितो जहा सुण्णा परप्पवादा, तस्स लोगेन पोट्टसालो चेव नामं कतं, सो पडतो रोहत्तेणं वारिओ, अहं वादं देमित्ति, ततो सो पडिसेहित्ता गतो आयरियसगासं, आलोएइ-एवं मए पडहतो विणिवारिओ, आयरिया भणति दुटु कयं, जतो सो विज्जाबलिओ, वादे पराजितोऽवि विज्जाहिं उवट्ठाइति तस्स इमाओ सत्त विजाओ, तं जहा [ भा. १३७ ] विच्छुय सप्पे मूसग मिई वराही य कायपोआईं । एयाहिं एयाहि विज्जाहिं सो उ परिव्वायओ कुसलो ॥ २८१ वृ तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्पति सर्पप्रधाना, 'मूसग' त्ति मूषकप्रधाना, तथा मृगी नाम विद्या, मृगीरूणोपघातकारिणी, एवं वाराही च, 'कागपोत्ति' त्ति-काकविद्या, पोताकीविद्या च, पोताक्यः सकुनिका भण्यन्ते, एतासु विद्यासु, एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति गाथार्थः । सो भाइ- किं सक्का एत्ताहे निल्लुक्किउं ?, ततो सो आयरिएण भणिओ-पढियसिद्धाउ इमाउ सत्त पडिवक्खविज्जाओ गेह, तं जहा [ भा. १३८] मोरी नउलि बिराली बग्घी सीही उलूग ओवाई । एयाओ विज्जाओ गेह परिवायमहणीओ ॥ वृ- मोरी नकुली बिराली व्याघ्री सिंही च उलूकी 'ओवाइ' त्ति ओलावयप्रधाना, एता विद्या गृहाण परिव्राजकमधिन्य इति गाथार्थः ॥ रयहरणं च से अभिमंतेउं दिन्नं, जइ अपि उट्ठेइ तो रयहरणं भमाडिज्जासि, तो अजेयो होहिसि, इंदेणावि सक्किहिसि नो जेतुं, ताहे ताओ विज्जाओ गहाय गओसभं भणियं चऽणेण-एस किं जाणति ?, एयस्स चेव पुव्वपक्खो होउ, परिव्वाओ चिंतेइ - एए निउणा तो एयाण चैव सिद्धतं गेण्हामि, जहा-मम दो रासी, तं + Page #285 -------------------------------------------------------------------------- ________________ २८२ आवश्यक मूलसूत्रम्-१जहा-जीवा य अजीवा य, ताहे इयरेण चिंतियं-एतेण अम्ह चेव सिद्धंतो गहिओ, तेन तस्स बुद्धिं परिभूय तिन्नि रासी ठविया-जीवा अजीवा नोजीवा, तत्थ जीवा संसारस्था, अजीवा घडादि, नोजीवा घिरोलियाछिन्नपुच्छाई, दिद्रुतो दंडो, जहा दंडस्स आदिमझं अग्गं च, एवं सचे भावा तितिहा, एवं सो तेन निप्पपसिणवागरणो कओ, ताहे सो परिवायओ रुट्टो विच्छुए मुयइ, ताहे सो तेसिं पडिवखे मोरे मुयइ, ताहे तेहिं हएहिं विछिएहि पच्छा सप्पे मुयइ, इयरो तेसिं पडिघाए नउले मुयइ, ताहे उंदुरे तेसिं मजारे, मिए तेसिं वग्घे, ताहे सूयरे तेसिं सीहे, काके तेसिं उलुगे, ताहे पोयागी मुयइ तेसिं ओलाई, एवं जाहे न तरइ ताहे गद्दभी मुक्का, तेन य सा रयहरणेण आहया, सा परिवायमस्स उवरि छरित्ता गया, ताहे सो परिवायगो हीलिजंतो निच्छूढो, ततो सो परिवायगं पारजिणित्ता गओ आयरियसगासं, आलोएइ-जहा जिओ एवं, आयरिया आह-कीस तए उठ्ठिएण न भणियं ?-नस्थित्ति तिन्नि रासी, एयस्स मए बुद्धि परिभूय पन्नविया, इयाणपि गंतुं भणाहि, सो नेच्छइ, मा मे ओहावणा होउत्ति, पुणो पुणो भणिओ भणइ-को वा एत्थ दोसो? जइ तिन्नि रासी भणिया, अत्यि चैव तिन्नि रासी, आयरिया आह-अज्जो ! असब्मावो तित्थगरस्स आरासयणा य, तहाविन पडिवजाइ, तसो सा आयरिएण समं वायं लग्गो, ताहे आयरिया राउलं गया भणंति-तेन मम सिस्सेण अवसिद्धंतो भणिओ, अम्हं दुवे चेव रासी, इयाणि सो विपडिवन्नो, तो तुझे अम्हं वायं सुणेह, पडिस्सुयं राइणा, ततो तेसिं रायसभाए रायपुरओ आवडियं, जहेगदिवसं उट्ठाय २ छम्मासा गया, ताहे राया भणइ-मम रज्जं अवसीदति, ताहे आयरिएहिं भणियं-इच्छाए मए एच्चिरं कालं धरिओ, एत्ताहे पासह कलं दिवसं आगए निगिण्हामि, ताहे पभाए भणइ-कुत्तियावणे परिक्खिनउ, तत्थ सव्वदव्वाणि अस्थि, आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा य दिन्ना, नोजीवा नस्थि, एवमादिचोयालसएण पुच्छाणं निग्गहिओ ॥ अमुमेवार्थमुपसहरन्नाह-- [भा.१३९] सिरिगुत्तेणऽवि छलुगो छम्मासे कहिऊण वाय जिओ। आहरणकुत्तियावण चोयालसएण पुच्छाणं ।। वृ-निगदसिद्धा, नवरं चोयालसयं-तेन रोहेन छम्मूलपयत्थ गहिया, तं जहा-दव्वगुणकम्मसामनविसेसा छट्ठओ य समवाओ, तत्थ दव्वं नवहा, तं जहा-भूमी उदयं जलणो पवणो कालो दिसा अप्पओ मणो यत्ति, गुणा सतरस, तं जहा-रूवं रसो गंधो फासो परिमाणं पुहुत्तं संओगो विभागो परापरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो य, कम्मं पंचधा-उक्खेवणं अवकावेवणं आउंचणं पसारणं गमणं च, सामण्णं तिविहं-महासामण्णं १ सत्ता-सामण्णं त्रिपदार्थसद्बुद्धिकारि २ सामण्णविसेसो द्रव्यत्वादि ३, अन्ये त्वेवं व्याख्यानयन्ति-त्रिपदार्थसत्करी सत्ता, सामण्णं द्रव्यत्वादि, सामन्नविसेसो पृथिवीत्वादि, विसेसा अंता (अनंता य), इहपच्चयहेऊ य समवाओ, एए छत्तीसं भेया, एत्थ एकेके चत्तारि भंगा भवंति, तं जहा-भूमी अभूमी नोभूमी नोअभूमी, एवं सव्वत्थ, तत्थ कुत्तियावणे भूमी मग्गिया लेटुओ लद्धो, अभूमीए पाणियं, नोभूमीए जलायेव तु ना राश्यन्तरं, नोअभूमीए लेटुए चेवं एवं सव्वत्थ ।। ___ आह च भाष्यकारः जीवमजीवं दाउं नोजीवं जाइओ पुणो अजीवं देइ चरिमंमि जीवं न उनोजीवं सजीवदलं ततो निग्गहिओ छलूगो, गुरुणा से खेलमल्लो मत्थए भग्गो, ततो निद्धाडिओ, Page #286 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ७८३ ] गुरुवि पूतिओ नगरे य गोसयणं कयं वद्धमाणसामी जयइति । अमुमेवार्थमुपसंहरन्नाहवाए पराजिओ सो निव्विसओ कारिओ नरिदेणं । घोसावियं च नगरे जयइ जिनो वद्धमाणोत्ति || [भा. १४० ] वृ- निगदसिद्धा, तेनावि सरकारडिएणं चेव वइसेसियं पणीयं तं च अन्नमन्नेहिं खाई नीयं तं चोलूयपणीयन्ति वुञ्चइ, जओ सो गोत्तेणोलूओ आसि । गतः षष्ठो निह्नवः, साम्प्रतं सप्तमं प्रतिपादयितुमाह[भा. १४१] २८३ पंचसया चुलसीया तइया सिद्धि गयरस वीरस्स । अवद्धियाण दिट्ठी दसपुरनयरे समुप्पन्ना ॥ 1 वृ- पञ्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य ततोऽबद्धिक ष्टिः दशपुरनगरे समुत्पन्नेति गाथार्थः । कथमुत्पन्ना ? तत्रार्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव, यावद् गोष्ठामाहिल: प्रत्युच्चार के कर्मबन्ध-चिन्तायां कर्मोदयादभिनिविष्टो विप्रतिपन्न इति । तथा च कथानकानुसन्धानाय प्रागुक्तानुवादपरां सङ्ग्रहगाथामाह [ भा. १४२ ] दसपुरे नगरुच्छुघरे अज्जरक्खियपूसमित्ततियगं च । गोट्ठामाहिल नवमट्ठमेसु पुच्छा य विंझस्स ।। वृ- इयमर्थतः प्राग्व्याख्यातैवेति न विव्रियते, प्रकृतसम्बन्धस्तु-विंझो अट्ठमे कम्मप्पवायपुव्वे कम्मं परूवेति, जहा किंचि कम्म जीवपदेसेहिं बद्धमेत्तं कालन्तरट्ठितिमपप्प विहडइ शुष्ककुड्यापतितचूर्णमुष्टिवत्, किंचि बद्धं पुढं च कालंतरेण विहडइ, आर्द्रलेपकुड्यो सनेहचूर्णवत्; किंचि पुण बद्धं पुढं निकाइयं जीवेण सह एगत्तमावनं कालान्तरेण वेइज्जइत्ति 11 एवं श्रुत्वा गोष्ठामाहिल आह- नन्वेवं मोक्षाभावः प्रसज्यते, कथम् ?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात्, स्वप्रदेशवत्, तस्मादेवमिष्यतां [भा. १४३] पुट्ठो जहा अबद्ध कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ॥ वृ- स्पृष्टो यथाऽबद्धः कञ्चुकिनं पुरुषं कञ्चुकः 'समन्वेति' समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति, प्रयोगश्च जीवः कर्मणा स्पृष्टो न च बध्यते, वियुज्यमानत्वात्, कञ्चुकेनेव तद्वानिति गाथार्थः । एवं गोट्ठामाहिलेण भणिते विंझेण भणियं अम्हं एवं चैव गुरुणा वक्खाणियं, गोट्ठामाहिलेण भणियं-सो य न याणति, किं वक्खाणेइ ?, ताहे सो संकिओ समाणो गओ पुच्छिउं मा मए अनहा गहियं हवेज, ताहे पुच्छिओ सो भणइ-जहा मए भणियं तहा तुमएवि अवगयं, तहेवेदं, ततो विंझेण माहिलवुत्तंतो कहिओ, ततो गुरुर्भणति-माहिल भणिती मिच्छा, कहं ! यदुक्तम्- जीवात् कर्म न वियुज्यत इत्यादि, अत्र प्रत्यक्षविरोधिनी प्रतिज्ञा, यस्मादायुष्ककर्मवियोगात्मकं मरणमध्यक्षसिद्धमिति, हेतुरप्यनैकान्तिकः, अन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायत्नो वियोगदर्शनात्, द्दष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य युक्तत्वासिद्धेः, ताद्रूप्येणानादिरूपत्वाभिन्नं च जीवात् कर्मेति, तथा यच्चोक्तम्- 'जीवः कर्मणा स्पृष्टो न बध्यत इत्यादि' अत्रापि किं प्रतिप्रदेशं स्पृष्टी नभसेव उत त्वडमात्रे कंचुकेनेव, यदि प्रतिप्रदेशं दृष्टान्तदान्तिकयोरसाम्यं, कंचुकेन प्रतिप्रदेशमस्पृष्टत्वात्, अथ त्वग्मात्रे स्पृष्ट Page #287 -------------------------------------------------------------------------- ________________ २८४ आवश्यक मूलसूत्रम् - १ इति, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तमात्रवर्त्तित्वाद्, बाह्याङ्गमलवत्, एवं च सर्वो जीवो मोक्षभाक्, कर्मानुगमरहितत्वात् मुक्तवत्, तथाऽन्तर्वेदनाऽभावप्रसङ्गः, तन्निमित्तकर्माभावात्, सिद्धस्येव, न च भिन्नदेशस्यापि वेदनाहेतुत्वं युज्यते, शरीरान्तरगतेनातिप्रसङ्गात्, न च स्वकृतत्वं निबन्धनम्, अत्रान्तर्वर्त्तिप्रदेशानां कर्मयोगरहितानां कर्तुत्वानुपपत्तेः, तस्माद् यत् किञ्चिदेतदिति । एवं गेहिऊण सो विंझेण भणितो - एवं आयरिया भणंति, ततो सो तुहिक्को ठिओ चिंतेइ- समप्पउ तो खोडेहामि, अन्नया नवमे पुव्वे साहूण पच्चक्खाणं वणिज्जइ, जहा - पाणाइवायं पच्चक्खामि जावज्जीवाए इत्यादि, गोष्ठामाहिलो भणति नैवं सोहणं, किं तर्हि ? [भा. १४४] पञ्चक्खाणं सेयं अपरिमाणेण होइ कायव्वं । जेसिं तु परीमाणं तं दुद्वं आससा होइ ॥ वृ- प्रत्याख्यानं श्रेयः, 'अपरिमाणेन' कालावर्धि विहाय कर्तव्यं, एव क्रियमाणं श्रेयो भवति, येषां तु परिमाणं प्रत्याख्याने तत् प्रत्याख्यानं 'दुष्टम्' अशोभनं किमिति ?, यतस्तत्र 'आससा होइ' त्ति अनुस्वारलोपादाशंसा भवति, प्रयोगश्च यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं, परिमाणपरिच्छिन्नावधित्वात्, श्वः सूर्योदयात् परतः पारयिष्यामीत्युपवासप्रत्याख्यानवत्, तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः, आशंसारहितत्वात्, तीरितादिविशुद्धोपवासादिवदिति गाथार्थः ॥ एवं पन्नवेंतो विंझेण भणिओ-न होति एवं एवं जं तुमे भणियं, सुण, एत्यंतरंमि य जं तस्स अवसेसं नवमपुव्वस्स तं समत्तं, ततो सो अभिनिवेसेण पूसमित्तस्यासं चेव गंतूण भणइ अन्नहा आयरिएहिं भणियं अन्नहा तुमं पन्नवेसि || उपन्यस्तश्चानेन तत्पुरतः स्वपक्षः, तत्राऽऽचार्य आह ननु यदुक्तं भवता- 'यावज्जीवं कृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि' एतदयुक्तं यतः कृतप्रत्याख्यानानां साधूनां नाशंसा - मृताः सेविष्याम इति, किन्तु मृतानां देवभवे मा भूद् व्रतभङ्ग इति कालावधिकरणम्, अपरिमाणपक्षे तु भूयांसो दोषाः, कथम् ?, अपरिमाणमिति कोऽर्थः ?, किं यावच्छक्तिः उत अनागताद्धा आहोश्विदपरिच्छेदः ? यदि यावच्छक्तिरस्ति, एवं सति शक्तिमितकालावध्युपगमादस्मन्मतानुवाद एव, आशंसादोषोऽपि काल्पनिकस्तुल्यः, अनागताद्धापक्षेऽपि भवान्तरेऽवश्यंभावी व्रतभङ्गः, अपरिच्छेदपक्षेऽपि कालानियमात् व्रतभङ्गादयो दोषा इति । एवं आयरिएहिं भणिए न पडिवज्जइ, ततो जेऽवि अन्नगच्छेल्लया थेरा बहुस्सुया ते पुच्छिया भणति - एत्तियं चेव, ततो सो भगति तुभे किं जाणह ?, तित्थगरेहिं एत्तियं भणियं जहाऽहं भणामि, ते भणति तुमं न याणसि, मा तित्यगरे आसाएहिं, जाहे न ठाइ ताहे संघसमचाओ कओ, ततो सव्वसंघेण देवयाए काउस्सग्गो कओ जा भद्दिया सा आगया भणति संदिसहत्ति, ताहे सा भणिया- वच्च तित्थगरं पुच्छ किं जं गोट्ठामाहिलो भणति तं सचं किं जं दुब्बलिया समित्तप्पमुहो संघोत्ति, ताहे सा भाइ-मम अनुग्गहं देह काउसग्गं गमणापडिघायनिमित्तं, तओ ठिया काउस्सग्गसं, ताहे सा भगवंतं पुच्छिऊण आगया भणति - जहा संघो सम्मावादी, इयरो मिच्छावादी, निह्नओ एस सत्तमओ, ताहे सो भणति एसा अप्पिड्डिया वराई, का एयाए सत्ती गंतू ?, तोवि न सद्दहइ, ताहे संघेण वज्झो कओ, ततो सो अनालोइयपडिक्कंतो कालगतो। Page #288 -------------------------------------------------------------------------- ________________ २८५ उपोद्घातः - [नि.७८३] गतः सप्तमो निवः, भणिताश्च देशविसंवादिनो निवाः, साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते सजाता इति प्रतिपादयन्नाह[भा.१४५] छव्वाससाइं नवुत्तराई तइया सिद्धि गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना ।। वृ-निगदसिद्धैव, तत्र यथा बोटिकानां दृष्टिरुत्पन्ना तथा संग्रहगाथयोपदर्शयन्नाह[भा.१४६] रहवीरपुरं नयरं दीवगमुजाण अज्जकण्हे य । सिवभूइस्सुवहिंमि य पुच्छा थेराण कहणा य ॥ वृ-रहवीरपुरं नगरं, तत्थ दीवगमुजाणं, तत्थ अज्जकण्हा नामायरिया समोसढा, तत्थ य एगो सहस्समल्लो सिवभूती नाम, तस्स भजा, सा तस्स मायं वड्डेइ-तुज्झ पुत्तो दिवसे २ अडरते एइ, अहं जग्गामि छुहातिया अच्छामि, ताहे ताए भण्णति-मा दारं देजाहि, अहं जग्गामि, सा पसुत्ता, इयरा जग्गइ, अड्वरते आगओ बारं मग्गइ, ताहे ताए भण्णति-मा दारं देजाहि, अहं अज्ज जग्गामि, सा पसुत्ता, इयरा जग्गइ, अहरते अगओ बारं मग्गइ, मायाए अंबाडिओ-जत्य एयाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्छ, सो निग्गओ, मग्गंतेण साहुपडिस्सओ उग्घाडिओ दिट्ठो, वंदित्ता भणति-पव्वावेह मं, ते नेच्छंति, सयं लोओ कओ, ताहे से लिगं दिन्नं, ते विहरिया । पुणो आगयाणं रन्ना कंबलरयणं से दिन्नं, आयरिएण किं एएण जतीणं?, किं गहियंति भणिऊण तस्स अनापुच्छाए फालियं निसिजाओ य कयाओ, ततो कसाईओ । अन्नया जिणकप्पिया वण्णिजंति, जहा जिनकप्पिया य दविहा पाणीपाया पडिग्गहधरा य। पाउरणमपाउरणा एक्केक्का ते भवे दुविहा ॥१॥ दुगतिगच्छाउक्कपणगं नवदएक्कारसेव बारसगं । एए अट्ठ विकप्पा जिनकप्पे होंति उवहिस्स ॥२॥ केसिंचि दुविहो उवही रयहरणं पोत्त्यिा य, अन्नेसिं तिविहो-दो ते चेव कप्पो वढिओ, चउबिहे दो कप्पा, पंचविहे तिन्नि, नवविहे रयहरणमुहपत्तियाओ, तहा _ 'पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाइं रयत्ताणं च गोच्छओपायणिज्जोगो ॥१॥ दसविहे कप्पो वड्डितो, एगारसविहे दो, बारसविहे तिन्नि । एत्यंतरे सिवभूइणा पुच्छिओकिमियाणि एत्तिओ उवही धरिजति ?, जेण जिणकप्पो न कीरइ, गुरुणा भणियं-न तीरइसो इयाणि वोच्छिन्नो, ततो सो भणति-किं वोच्छिज्जति ?, अहं करेमि, सो चेव परलोगस्थिणा कायब्बो, किं उवहिपडिग्गहेण ?, परिग्गहसब्भावे कसायमुच्छाभयाइया बहुदोसा, अपरिग्गहत्तं च सुए भणियं, अचेला य जिणिंदा, अतो अचेलया सुंदरत्ति, गुरुणा भणिओ-देहसब्भावेऽवि कसायमुच्छाइया कस्सवि हवंति, तो देहोऽवि परिच्चइयव्योत्ति, अपरिग्गहत्तं च सुते भणियं, धम्मोपकरणेवि मुच्छा न कायव्वत्ति, जिनावि नेगंतेण अचेला, जओ भणियं-'सब्वेवि एगदूसेण निग्गया जिनवरा इत्यादि' एवं थेरेहिं कहणा से कतत्ति गाथार्थः ।। एवंपि पन्नविओ कम्मोदएण चीवराणि छड्डत्ता गओ, तस्सुत्तरा भइनी, उज्जाने ठियस्स वंदिया गया, तं दद्दूण तीएवि Page #289 -------------------------------------------------------------------------- ________________ २८६ आवश्यक मूलसूत्रम् - १ चीवराणि छड्डियाणि, ताहे भिक्खं पविट्ठा, गणियाए दिट्ठा, मा अम्ह लोगो विरजिहित्ति उरे से पोत्ती बद्धा, ताहे सा नेच्छइ, तेन भणियं अच्छउ एसा, तव देवयाए दिन्ना, तेन य दो सीसा पव्याविया - कोडिनो कोट्टवीरे य, ततो सीसाण परंपराफासो जाओ, एवं बोडिया उप्पन्ना | अमुमेवार्थमुपसंजिहीर्षुराह मूलभाष्यकार: [भा. १४७] ऊहाए पन्नत्तं बोडियसिवभूइउताराहि इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पन्नं ॥ बोडियसिवभूईओ बोडियलिगस्स होइ उप्पत्ती । कोडिण्णकोट्टवीरा परंपराफासमुप्पन्ना ॥ [ भा. १४८ ] वृ- 'ऊहया' स्वतर्कबुद्ध्या 'प्रज्ञप्तं ' प्रणीतं बोटिकशिवभूत्यृत्तराभ्यामिदं मिथ्यादर्शनम्, 'इणमो' त्ति एतच्च क्षेत्रतो रथवीरपुरे समुत्पन्नमिति गाथार्थः ॥ बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'बोडियलिगस्स आसि उप्पत्ती' ततः कौडिन्यः कुट्टवीरश्च, 'सर्वो द्वन्द्वो विभाषया एकवद्भवती' ति कौण्डिन्यकोट्टवीरं तस्मात् परम्परास्पर्शम् - आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना - सञ्जाता, बोटिक - दृष्टिरध्याहरणीयेति गाथार्थः । साम्प्रतं निह्नववक्तव्यतां निगमयन्नाह नि. (७८४) एवं एएकहिया ओसप्पिणीए उ निण्हया सत्त । वीरवरस्स पवयणे सेसाणं पव्वयणे नत्यि || वृ- 'एवम्' उक्तेन प्रकारेण 'एते' अनन्तरोक्ताः 'कथिताः प्रतिपादिताः, अवसर्पिण्यामेव निह्नवाः सप्त अमी वीरवरस्य प्रवचने' तीर्थे, 'शेषाणाम्' अर्हतां प्रवचने 'नत्थि' त्ति न सन्ति, यद्वा नास्ति निह्नवसत्तेति गाथार्थः ॥ नि. (७८५) मोत्तुणमेसिमिक सेसाणं जावजीविया दिट्ठी । एक्केकरस य एत्तो दो दो दोसा मुणेयव्वा ॥ वृ-मुक्त्वैषामेकं गोष्ठामाहिलं निह्नवाधमं 'शेषाणां' जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावज्जीविका दृष्टिः, नापरिमाणं प्रत्याख्यानमिच्छन्तीति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यास इति ?, उच्यते, प्रत्यहमुपयोगेन प्रत्याख्यानस्योपयोगित्वात्मा भूत् कश्चित् तथैव प्रतिपद्येत (तेति), अतो ज्ञाप्यते - निह्नवानामपि प्रत्याख्याने इयमेव दृष्टिः, एकैकस्य च 'एत्तो' त्ति अतोऽमीषां मध्ये द्वौ द्वौ दोषी विज्ञातव्यी, मुक्त्वैकमिति वर्तते, भावार्थ तु वक्ष्यामः, परस्परतो यथाऽऽ हुर्बहुरता जीवप्रदेशिकान् भवन्तः कारणद्वयान्मिथ्यादृष्टयः, यदुद्भणथएकप्रदेशो जीवः, तथा क्रियमाणं च कृतमित्येवं सर्वत्र योज्यं, गोष्ठामाहिल मधिकृत्यैकैकस्य यो दोषा इति यथाहुर्वहुरतान् गोष्ठामाहिलाः - दोषत्रयाद् भवन्तो मिथ्याद्दष्टयः यत् कृतं कृतमिति भणतः तथा बद्धं कर्म वेद्यते यावज्जीवं च प्रत्याख्यानमिति गाथार्थः ॥ तत्रैता दृष्टयः किं संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृर्त्यर्थमाहनि. (७८६) सत्तेया दिट्ठीओ जाइजरामरणगब्भवसहीणं । मूलं संसारस्स उ भवंति निग्गंथरूवेणं ॥ वृ- सप्तैता दृष्टयः, बोटिकास्तु मिथ्याध्ष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भ Page #290 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७८६] २८७ वसतीना'मिति, जातिग-गहणान्नारकादिप्रसूतिग्रह इत्यतो गर्भवसतिग्रहणमदुष्टं 'मूल कारणं, भवन्तीति योगः, मा भूत् सकृद्भाविनीनां जाति-जरामरणगर्भवसतीनां मूलमिति प्रत्ययः अत आह- 'संसारस्स उ' संसरणं संसार:-तिर्यग्नरनारकामरभवानुभूतरूपः प्रदीर्घो गृह्यते, तस्यैव तुशब्दस्यावधारणार्थत्वात्, निर्ग्रन्थरूपेणेति गाथार्थः।। आह-एते निह्नवाः किं साधवः ? उत तीर्थान्तरीयाः ? उत गृहस्था इति ?, उच्यते, न साधवः, यस्मात् साधूनामेकस्याप्याय कृतमशनादि शेषाणामकल्प्यं, नैवं निह्नवानामिति, आह चनि. (७८७) पवयणनीहूयाणं जं तेसिं कारियं जहिं जत्थ । भज्जं परिहरणाए मूले तह उत्तरगुणे य ॥ १- ‘पवयणनीहूयाणं' ति निहूयंति देशीवचनमकिञ्चित्करार्थे, ततश्च प्रवचन-यथोक्तं क्रियाकलापं प्रत्यकिञ्चित्कराणां 'यद्' अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तद् 'भाज्यं विकल्पनीयं परिहरणया, कदाचित् परिहियते कदाचित्रेति, यदि लोको न जानाति यथैते निह्नवाः साधुभ्यो भिन्नास्तदा परिड्रियते, अथ च जानाति तदा न परिहियत इति, अथवा परिहरणा-परिभोगोऽभिधीयते, यत उक्तम्-"धारणा उवभोगो परिहरणा तस्स परिभोगो" तत्र भाज्यं 'मूले' मुलगुणविषयमाधाकर्मादि तथा उत्तरगुणविषयं च क्रीतकृतादीत्यतो नैते साधवः, नापि गृहस्था गृहीतलिङ्गत्वात; नापि तीर्थान्तरीयाः, नान्यतीर्थ्याः, यतस्तदर्थाय यत् कृतं तत् कल्प्यमेव भवति, अतोऽव्यक्ता एत त गाथार्थः । आह-बोटिकानां यत् कारितं तत्र का वार्ता ?, उच्यतेनि. (७८८) मिच्छादिट्ठीयाणं जं तेसिं कारियं जहि जत्थ । सव्वंपि तयं सुद्धं मूले तह उत्तरगुणे य ॥ वृ-मिथ्याष्टिनां बोटिकानां यद् अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे सर्वमपि तत् शुद्धः कल्प्यमिति भावना, मूलगुण विषयं तथोत्तरगुणविषयं चेति गाथार्थः ।। उक्तं समवतारद्वारम्, अधुनाऽनुमतद्वारं व्याख्याते-तत्र यद्यस्य नयस्य सामायिक मोक्षमार्गत्वेनानुमतं तदुपदर्शयन्नाहनि. (७८९) तवसंजमो अनुमओ निग्गंथं पवयणं च ववहारो । सद्दुज्जुसुयाणं पुन निव्वाणं संजमो चेव ॥ कृतापयतीति तपः तपःप्रधानः संयमस्तपः संयमः असौ ‘अनुमतः' अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्ग्रन्थ्यम्-आर्हतमिति भावना, किं ?-प्रवचनं श्रुतमित्यर्थः, चशब्दोऽ. नुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, 'ववाहारो'त्ति एवं व्यवहारो व्यवस्थितः, व्यवहारग्रहणाच तदधोवर्तिनगमसंग्रहनयद्वयमपि गृहीतं वेदितवयं, ततश्चैतदुक्तं भवति- नैगमसंग्रहव्यवहारास्त्रिविधमपि सामायिकं मोक्षमार्गताऽनुमन्यन्ते, तपः संयमग्रहणाचारित्र सामायिकं, प्रवचनतग्रहणाद् श्रुतसामायिकं, चशब्दात् सम्यक्त्वसामायिकम्, आह-यद्येवं किमिति मिथ्यादृष्टयः ?, उच्यते, यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्ग एव निर्वाणं संयम एवेत्यनुमतम्, ऋजुसूत्रमुल्लङ्घयादी शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः, एतदुक्तं भवति-ऋजुसूत्रादयः सर्वे चारित्र Page #291 -------------------------------------------------------------------------- ________________ २८८ आवश्यक मूलसूत्रम्-१ सामायिकमेव मोक्षमार्गत्वेनानुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात्, तथाहि-समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः ।। 'उद्देसे निद्देसे य' इत्याधुपोद्घात-नियुक्तिप्रथमद्वारगाथावयवार्थो गतः, इदानीं द्वितीयद्वारगाथाप्रथमवयवः किमिति द्वारं व्याख्यायते-किं सामायिकं ?, किं तावजीवः ? उताजीवः ? अथोभयम् ? उतानुभयं ?, जीवाजीवत्वेऽपि किं द्रव्यं ? उत गुण इत्याशङ्कासम्भवे सत्याहनि. (७९०) आया खलु सामइयं पच्चक्खायंतओ हवइ आया। तं खलु पच्चखाणं आवाए सव्वदव्वाणं ।। 'आत्मा' जीवः खलुशब्दोवधारणे, आत्मैव-जीव एव सामायिकमित्य जीवादि-पूर्वोक्तविकल्पव्यवच्छेदः, ‘पच्चक्खायंतओ हवइ आय' त्ति स च प्रत्याचक्षाणः-प्रत्याख्यानं कुर्वन् 'क्रियमाणं कृत' मिति क्रियाकालनिष्ठाकालयोरभेदाद् वर्तमानस्यैवातीतापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, स एव च परमार्थत आत्मा, श्रद्धानज्ञानसावधनिवृत्तिस्व-स्वभावावस्थितत्वात, शेषः संसारी पुनरात्मैव न भवति, प्रचरघातिकर्मभिस्तस्य स्वाभाविक-गुणतिरस्करणात्, अतो द्वितीयाऽऽत्मग्रहणं, 'तं खलु पच्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः, तत् प्रत्याख्यानं जीवपरिणतिरूपत्वाद्विषयमधिकृत्य 'आवाए सव्वदव्वाणं' ति सर्वद्रव्याणामापाते-आभिमुख्येन समवाये, निष्पद्यत इति वाक्यशेषः, तस्य श्रद्धेयज्ञयक्रियोपयोगित्वात् सर्वद्रव्याणामिति । आह-किं सामायिकमिति स्वरूपप्रश्ने प्रस्तुते सति-विषयनिरूपणमस्यान्याय्यम्, अप्रस्तुतत्वाद्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वा-दित्यसिद्धं, तथाहिसामायिकस्य विषयनिरूपेणं प्रस्तुतमेव, सामायिकस्याङ्गभूतत्वात्, सामायिकस्वात्मवदित्यलं विस्तरेण, इति गाथार्थः । तत्र यदुक्तम् ‘आत्मा खलु सामायिक' मिति, तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह मूलभाष्यकार:[भा.१४९] सावजजोगविरओ तिगुत्तो छसु संजओ। उवउत्तो जयमाणो आया सामाइयं होई॥ कृसावद्ययोगविरतः अवघं मिथ्यात्वकषायनोकषायलक्षणं सहावद्येन सावधो योगस्तद्विरतःतद्विनिवृत्तः, त्रिभिः-मनोवाक्कायैर्गुप्तः षट्सु-जीवनिकायेषु संयतः-प्रयत्नवान्, तथाऽवश्यंकर्तव्येषु योगेषु सदोपयुक्तः, यतमानश्च तेष्वेवासेवनया, इत्थम्भूत एवात्मा सामायिकं भवतीति गाथार्थः ॥ साम्प्रतं यदुक्तम् 'तं खलु पच्चक्खाणं आवाए सव्वदव्वाण ति, तत्र साक्षान्यमहाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामष्योपदर्शयन्नाह-- नि. (७९१) पढमंमि सव्वजीवा बिरूइ चरिमे य सव्वदव्वाई। . सेसा महव्वया खलु तदेकदेसेण दव्वाणं ॥ वृ-'प्रथमे' प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने 'सर्वजीवाः' त्रसस्थावरसूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति, तथा 'द्वितीये' मृषावादनिवृत्तिरूपे 'चरिमे च' परिग्रहनिवृत्तिरूपे सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि, कथम् ?, नास्ति पञ्चास्तिकायात्मको लोक इति मृषावादस्य सर्वद्रव्यविषयत्वात्, तन्निवृत्तिरूपत्वाच द्वितीयव्रतस्य, Page #292 -------------------------------------------------------------------------- ________________ २८९ उपोद्घातः - नि.७९१] तथा मूर्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वाचरमव्रतस्य च तत्रिवृत्तिरूपत्वादशेषद्रव्यविषयतेति पूर्वार्द्धभावना । सेसा महव्वया खलु तदेकदेसेण दव्वाणं ति शेषाणि महाव्रतानि, खल्वित्यवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन तदेकदेशेनैव हेतुभूतेन द्रव्याणां, भवन्तीति क्रियाध्याहारः, कथम् ?-तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात्, चतुर्थस्य च रूपरूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात्, षष्ठस्य च रात्रिभाजनविरतिरूपत्वादिति पश्चार्द्धभावना, इति गाथार्थः ॥ एवं चारित्रसामायिक निवृत्तिद्वारेण सर्वद्रव्यविषयं श्रुतसामायिकमपि श्रुतज्ञाननात्मकत्वात् सर्वद्रव्यविषयमेव सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वात् सर्वविषयमेवेत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र सामायिकजीवादिव्युदासेन जीव एवेत्युक्तं, तस्य च नयमतभेदेन द्रव्यगुणप्राप्ती सकलनयधारद्रव्यार्थिकपर्यायार्थिकाभ्यां स्वरूपव्यस्थोपस्थापनायाहनि. (७९२) जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं । सो चेव पञ्जवणयट्ठियस्स जीवस्स एस गुणो ।। वृ-'जीवः' आत्मा, गुणैः प्रतिपन्नः-आश्रितः-गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खल्वौपचारिकाः, 'नयस्य' द्रव्यार्थिकस्य सामायिकमिति वस्तुत आत्मैव सामायिकं, गुणास्तु तद्ध्यतिरेकेणानवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निनोन्नत-भेदप्रतिपत्तिवदिति भावना, स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य, परमार्थतो यस्याञ्जीवस्य एष गुण इति, उत्तरपदप्रधानत्वात् तत्पुरुषस्य, यथा तैलस्य धारेति, न तत्र धाराऽतिरेकेणापर तैलमस्ति, एवं न गुणातिरिक्तो जीव इति, इत्यं चेदमङ्गीकर्तव्यमिति मन्यते, तथाहि-गुणातिरिक्तो जीवो नास्ति, प्रमाणानुपलब्धेः, रूपाद्यर्थान्तररूपघटवत्, तस्माद्गुणः सामायिकमिति हृदयं, न तु जीव इति गाथार्थः ॥ साम्प्रतं पर्यायार्थिक एव स्वं पक्षं समर्थयन्नाहनि. (७९३) उप्पजंति वयंति य परिणम्मति य गुणा न दव्वाई। दव्वप्पभवा य गुणा न गुणप्पभवाइं दव्वाई॥ वृ. उत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति च गुणाः, चशब्द एवकारार्थः स चावधारणे, तस्य चैवं प्रयोगः-गुणा एव न द्रव्याण्युत्पादव्ययरूपेण परिणमन्तीति, अतस्त एव सन्ति, उत्पादव्ययपरिणामत्वात्, पत्रनीलतारक्ततादिवत्, तदतिरिक्तस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहितत्वाद्, वान्धेयादिवत्, किञ्च ‘दव्वप्पभवा य गुणा न' द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, तथा गुणप्रभवाणि द्रव्याणि, नैवेति वर्तते, अतो न कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात्, अथवा द्रव्यप्रभवाश्च गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, प्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचरात्, तस्माद् गुणः सामायिकमिति गाथार्थः ।। एवं पर्यायार्थिकेन स्वमते प्रतिपादिते सति द्रव्यार्थिक आह-द्रव्यं प्रधानं न गुणाः यस्मात्नि. (७९४) जं जं जे जे भावे परिणमइ पओगवीससा दव्वं । तं तह जाणाइ जिनो अपज्जवे जाणणा नत्थि ।। [24/19 Page #293 -------------------------------------------------------------------------- ________________ २९० आवश्यक मूलसूत्रम्-१ वृ- यद् यद् यान् यान् भावान् विज्ञानघटादीन् परिणमति प्रयोगविस्त्रसातो द्रव्यं तत्, प्रयोगेन घटादीन् विश्रसातोऽनेन्द्रधनुरादीन्, द्रव्यमेव तदुनेक्षितपर्यायमुत्फणविफणकुण्डलितादिपर्यायसमन्वितसर्पद्रव्यवत्, तथाहि-न तत्र केचनोत्फणादयः सर्पद्रव्यातिरिक्ताः सन्ति, निर्मूलत्वात्, किन्तु तदेव तत्र परमार्थसदिति, किश्च-तत् 'तथैव' अन्वयप्रधान पर्यायोपसर्जनं जानाति परिच्छिनत्ति जिनः 'अपञ्जवे जाणणा नत्थि' त्ति अपर्याये-निराकारे 'जाणणा नत्थि'त्ति परिज्ञा नास्ति, न च ते पर्यायाः तत्र वस्तुनि सन्तो द्रव्यमेव, तदाकारवत्, ततश्च तदेव सत्; केवलिनाऽप्यवगम्यमानत्वात्, केवलस्वात्मवत्, तस्माजीव एव सामायिकमिति गाथार्थः ॥ अथवा 'उप्पजंति' ति इयमेव गाथा द्रव्यार्थिकमतेन व्याख्यायते-द्रव्यार्थिकवादी पर्यायार्थिकवादिनं प्रत्याह-गुणा न सन्त्येव, कुतो?, यस्मादुत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययपरिणामेन परिणमन्ति गुणा एव, न द्रव्याणि, ततश्च तान्येव सन्ति, सततमवस्थितत्वाद्, अपरोपादेयत्वात्, द्रव्यप्रभवाश्च गुणाः परोपादाना वर्तन्ते, न गुणप्रभवाणि द्रव्याण्यपरोपादानत्वात्, तस्मादात्मैव सामायिकमिति गाथार्थः । एवमवगतोभयनयमतचोदक आह-किमत्र तत्त्वमिति ?, अत्रोच्यते-सामायिकभावपरिणतः आत्मा सामायिकं, यस्माद् यत् सत् तद् द्रव्यपर्यायोभयरूपमिति, तथा चागमः-- नि. (७९५) जं जं जे जे भावे परिणमइ पओगवीससा दव्वं । तं तह जाणाइ जिनो अपञ्जवे जाणणा नत्थि ॥ वृ-यद् यद् यान् यान् ‘भावान्' आध्यात्मिकान् बाह्यांश्च परिणमति प्रयोगविस्त्रसा द्रव्यं, भावार्थः पूर्ववत्, तत्तथापरिणाममेव जानाति जिनः, अपर्याये परिज्ञा नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्वादिति गाथार्थः । साम्प्रतं कतिविधमिति द्वारमिति व्याख्यायते, नि. (७९६) सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरित्तं अगारमनगारियं चेव ॥ - 'सामायिकं प्रागनिरूपितशब्दार्थः, 'चः' पूरणे 'त्रिविधं त्रिभेदं, सम्यक्त्वम्, अनुस्वारलोपात्, श्रुतं तथा चारित्रं, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिकं, तद् द्विविधं-नैसर्गिकमधिगमजं च, अथवा दशविधम्-एकैकस्यी-पशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदभिन्नत्वात्, अथवा त्रिविधं-क्षायिकं क्षायोप-शमिकमौपशमिकं च, कारकरोचकव्यञ्जकभेदं वा, श्रुतमिति श्रुतसामायिकं, तच सूत्रार्थो-भयात्मकत्वात् त्रिविधम्, अक्षरानक्षरादिभेदादनेविधंचेति, चारित्रम्' इति चारित्रसामायिकं, तच्च क्षायिकादि त्रिविधं, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातभेदेन वा पञ्चविधम्, अथवा गृहीताशेषविकल्पं द्विविधम् अगारसामायिकमनगारसामायिकंच, तथा चाह–'दुविधं चेव चरित्तं अगारमनगारियं चेव' द्विविधमेव चारित्रं मूलभेदेन, अगा:-- वृक्षास्तैः कृतमगारंगृहं तदस्यास्तीति मतुबलोपादगार:-गृहस्थस्तस्ये दम् आगारिकम्, इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात्, अनगारः-साधुस्तस्येदम्-आनगारिकं चैव । आह- सम्यक्त्वश्रुतसामायिके विहाय चारित्रसामायिकभेदस्य साक्षादभिधानं किमर्थम् ?, उच्यते, अस्मिन् सति तयोर्नियमेन भाव इति ज्ञापनार्थ, चरमत्वाद्वा यथाऽस्य भेद उक्त एवं शेषयोरपि वाच्य इति ज्ञापनार्थमिति Page #294 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.७९६] २९१ गाथार्थः ।। साम्प्रतं मूलभाष्यकारः श्रुतसामायिकं व्याचिख्या-सुस्तस्याध्ययनरूपत्वादाह[भा.१५०] अज्झयणंपि य तिविहं सुत्ते अत्थे य तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती ॥ वृ- अध्ययनमपि च त्रिविधं सूत्रविषयमर्थविषयं च तदुभयविषयं चैव, अपिशब्दात् सम्यक्त्वसामायिकमप्यौपशमिकादिभेदात् त्रिविधमिति । प्रक्रान्तोपोद्घात निर्युक्तेरशेषाध्ययनव्यापितां दर्शयत्राह-शेषेष्वपि चतुर्विंशतिस्थ्वादिष्वन्येषु वाऽध्ययनेषु भवति एषैव नियुक्तिःउद्देशनिर्देशादिका निरुक्तिपर्यवसानेति । आह- अशेषद्वारपरिसमाप्तावति-देशोन्याय्यः, अपान्तराले किमर्थमिति ?, उच्यते, 'मध्यग्रहणे आघन्तयोर्ग्रहणं भवती' ति न्यायप्रदर्शनार्थ इति गाथार्थः ।। अधुना कस्येति द्वारं प्रतिपाद्यते, तत्र यस्य तद् भवति तदभिधित्सयाऽऽहनि. (७९७) जस्स सामानिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इह केवलिभासियं ।। वृ-यस्य ‘सामानिकः सन्निहितः, अप्रवसित इत्यर्थः, 'आत्मा' जीवः, क?-'संयमे मूलगुणेषु 'नियमे' उत्तरगुणेषु तपसि' अनशनादिलक्षणे 'तस्य एवम्भूतस्याप्रमादिनः सामायिक भवति, 'इति' एवं केवलिभिर्भाषितमिति गाथार्थः ॥ नि. (७९८) जो समो सव्वभूएसु, तसेसु धावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ।। वृ-यः समः' मध्यस्थः, आत्मानमिव परं पश्यतीत्यर्थः, 'सर्वभूतेषु' सर्वप्राणिषु त्रसेषु' द्वीन्द्रियादिषु स्थावरेषु च पृथिव्यादिषु, तस्य सामायिकं भवति, एतावत् केवलिभाषितमिति गाथार्थः ॥ साम्प्रतं फलप्रदर्शनद्वारेणस्य करणविधानं प्रतिपादयन्नाहनि. (७९९) सावज्जजोगप्परिवजणट्ठा, सामाइयं केवलियं पसत्थं । गिहत्यधम्मा परमंति नच्चा, कुजा बुहो आयहियं परत्यं ।। - सावधयोगपरिवर्जनार्थं सामायिक 'कैवलिक' परिपूर्ण प्रशस्तं' पवित्रम्, एतदेव हि गृहस्थधर्मात् परमं प्रधानम् इति एवं ज्ञात्वा कुर्याद् ‘बुधः' विद्वान् ‘आत्महितम् आत्मोपकारक 'परार्थम्' इति परः-मोक्षस्तदर्थं, न तु सुरलोकाद्यवाप्तयर्थम्, अनेन निदानपरिहारमाह, इति वृत्तार्थः । परिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते ! सामाइयं सावजं जोगं पच्चस्खामि दुविहं तिविहेणं जाव नियमं पजुवासामी' त्येवं कुर्यात्, आह-तस्य सर्वं त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोष इति ?, उच्यते, प्रवृत्तकारम्भानुमत्यनिवृत्त्या करणासम्भव एव, तथा भङ्गप्रसङ्गदोषश्चेति । आह चनि. (८००) सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्यि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥ वृ-'सब्वं ति उपलक्षणात् सर्वं सावध योगं प्रत्याख्यामि त्रिविधं त्रिविधेन, इत्येवं ‘भाणिऊण' अभिधाय 'विरतिः' निवृत्तिः खलु यस्य ‘सर्विका' सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात्, स सर्वविरतिवादी 'चुक्कई' त्ति भ्रश्यति 'देसं च सव्वं चे' ति देशविरतिं सर्वविरति च, प्रतिज्ञाताकरणात् । आह-आगमे त्रिविधं त्रिविधेनेति गृहस्थ-प्रत्याख्यानमुक्तं तत्कथमिति?, Page #295 -------------------------------------------------------------------------- ________________ २९२ आवश्यक मूलसूत्रम्-१. उच्यते, स्थूलसावद्ययोगविषयमेव तत्, आह च भाष्यकार: "जति किंचिदप्पजोयणमपप्पं वा विसेसिउं वत्थु । पञ्चक्खेज न दोसो संयभरमणादिमच्छव्व ॥१॥ जो वा निक्खमिउमणो पडिमं पुतादिसंतइणिमित्तं ! पडिवञ्जिज्ज तओ वा करिज तिविहंपि तिविहेणं ॥२॥ जो पुन पुव्वारद्धाणुझियसावज्जकम्मसंताणो । तदनुमतिपरिणति सो न तरति सहसा णियत्तेउं ॥३॥ इत्यादि" तथाऽपि गृहस्थसामायिकापि परलोकार्थिना कार्यमेव, तस्यापि विशिष्टफलसाधकत्वाद्, आह च नियुक्तिकारःनि. (८०१) सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुजा ॥ वृ-सामायिक एव कृते सति श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितत्वात् कर्मवेदक इत्यर्थः, अनेन कारणेन ‘बहुशः' अनेकधा सामायिकं कुर्यादिति गाथार्थः ।। किञ्च नि. (८०२) जीवो पमायबहुलो बहुसोऽवि अ बहुविहेसु अत्येसुं। एएण कारणेणं बहुसो सामाइयं कुञा ॥ वृ-जीवः प्रमादबहुल: 'बहुशः' अनेकधाऽपि च बहुविधेष्वर्थेषु-शब्दादिषु प्रमादवांश्चैकान्तेनाशुभबन्धक एव, अतोऽनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात्-मध्यस्थो भूयादिति गाथार्थः ।। साम्प्रतं सक्षेपेण सामायिकवतो मध्यस्थस्य लक्षणमभिधित्सुराहनि. (८०३) जो नवि वट्टइ रागे नवि दोसे दोण्ह मल्झयारंभि । सो होइ उ मज्झत्थो सेसा सब्बे अमज्झत्था ।।। दृ-यो नापि वर्तते रागे नापि द्वेष, किं तर्हि ?-'दोण्ह मज्झयारंमि' द्वयोर्मध्य इत्यर्थः, स भवति मध्यस्थः, शेषाः सर्वेऽमध्यस्था इति गाथार्थः ।। साम्प्रतंक किं सामायिकमिति निरूपयन् द्वारगाथात्रयमाहनि. (८०४) खेत्तदिसाकालगइ भवियसण्णिऊसा सदिढिमाहारे । पजत्तसुत्तजम्मठ्ठितिवेयसण्णाकसाया ऊ ॥ नि. (८०५) नाणे जोगुवओगे सरीरसंठाणसंधयणमाणे । लैसा परिणामे वेयणा समुग्घाय कम्मे य॥ नि. (८०६) निव्वेढणमुबट्टे आसवकरणे तहा अलंकारे । सयनासनठाणत्ये चंकम्मंते य किं कहियं ॥ वृ. आसां समुदायार्थः क्षेत्रदिक्कालगतिभव्यसंज्ञिउच्छ्वासद्दष्टयाहारकानङ्गीकृत्याऽऽलोचनीयं, किं वसामायिकमिति योगः, तथा पर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायायूषि चेति, तथा ज्ञानं योगोपयोगी शरीरसंस्थानसंहननमानानि लेश्याः परिणामं वेदनां समुद्घातं कर्म च क्रिया पूर्ववत्, तथा निर्वेष्टनोद्वर्त्तने अङ्गीकृत्यालोचनीयं-वकिमिति ? आश्रवकरणं तथाऽलङ्कारं तथा शयनासनस्थानस्थानधिकृत्येति, तथा चक्रमतश्च विषयीकृत्य किं सामायिकं क्व Page #296 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८०६] २९३ इत्यालोचनीयमिति समुदायार्थः । अवयवार्थं तु प्रतिद्वारं स्वयमेव वक्ष्यति-तत्रोलोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराहनि. (८०७) संमसुआणं लंभो उद्धं च अहे अ तिरिअलोए अ। - विरई मनुस्सलोए विरयाविरई तिरिएसुं॥ वृ- सम्यक्त्वश्रुतसामायिकयोः 'लाभः' प्राप्तिः ‘उडे च' इत्यूर्ध्वलोके च 'अधे य' त्ति अधोलोके च तिर्यग्लोके च, इयमत्र भावना-ऊर्ध्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते जीवास्तेषां श्रुताज्ञानमपि तदैव सम्यक्श्रुतं भवतीति, एमधोलोकेऽपि महाविदेहाधोलौकिकग्रामेषु नरकेषु च ये प्रतिपद्यन्ते, एवं तिर्यग्लोकेऽपीति, 'विरईं मनुस्सलोगे' त्ति विरतिशब्देन सर्वविरतिसामायिकं गृह्यते, तच्च लाभापेक्षया मनुष्यलोक एव भवति, नान्यत्र, मनुष्या एवास्य प्रतिपत्तार इति भावना, क्षेत्रनियमं तु विशिष्टश्रुतविदो विदन्ति, 'विराविरई यतिरिएK ति विरताविरतिश्च देशविरतिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचित् । नि. (८०८) पुवपडिवनगा पुण तीसुवि लोएसु निअमओ तिण्हं । चरणस्स दोसु निअमा भयणिज्जा उड्ढलोगंमि ॥ - पूर्वप्रतिपन्नकास्तु त्रयाणां नियमेन त्रिष्वपि लोकेषु विद्यन्ते, चारित्रसामायिक त्वधोलोकतिर्यग्लोकयोरेव, ऊर्ध्वलोके तु भाज्या इत्यलं प्रसङ्गेनेति गाथार्थः ।। साम्प्रतं दिग्द्वारा-वयवार्थाभिधित्सया दिक्स्वरूप-प्रतिपादनायाहनि. (८०९) नामं ठवणा दविए खेत्तदिसा तावखेत्त पन्नवए । सत्तमिया भावदिसा सा होअट्ठारसविहा उ ।। वृ-नामस्थापने सुगमे 'दविए' ति द्रव्यविषया दिक् द्रव्यदिक्, सा च जघन्यतस्त्रयोदशप्रदेशिकं दशदिक्प्रभवं द्रव्यं, तत्रैकैकः प्रदेशो विदिश्वेते चत्वारः, मध्ये त्वेक इत्येते पञ्च, चतसृषु च दिक्ष्वायतावस्थितौ द्वौ द्वाविति, आह च भाष्यकार: 'तेरसपदेसियं खलु तावतिएसुं भवे पदेसेसुं । जं दव्वं ओगाढं जहन्नगं तं दसदिसागं ।' उत्कृष्टतस्त्वनन्तप्रदेशिकमिति, 'खेत्तदिस' त्ति क्षेत्रदिक, सा चानेकभेदा मेरुमध्याष्टप्रादेशिकरुचका बहियादिव्युत्तरश्रेण्या शकटोद्धिसंस्थानाश्चतस्त्रो दिशः, चतसृणामहप्यन्तराल-कोणावस्थिता एक-प्रदेशिकारिछन्नावलिसंस्थानाश्चतस्त्र एव विदिशः ऊर्ध्वं चतुःप्रदेशिक चतुरस्त्रदण्डसंस्थाना एकैव, अधोऽप्येवंप्रकारा द्वितीयेति, उक्तं च 'अट्ठपदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवेऽनुदिसाणं ॥ दुपदेसादिदुरुत्तर एगपदेसा अनुत्तरा चेव । चउरो चउरो य दिसा चउरादि अनुत्तरा दोन्नि । सगडुद्धिसंठिताओ महादिसाओ भवंति चत्तारि । मुत्तावली य चउरो दो चेव य होति रुयगनिभा ।। आसां च नामानि Page #297 -------------------------------------------------------------------------- ________________ २९४ आवश्यक मूलसूत्रम्-१'इंदग्गेई जम्मा य नेरती वारुणी य वायव्वा। सोमा ईसानऽवि य विमला य तमा य बोद्धव्वा ॥१॥ इंदा विजयद्वारानुसारतो सेसिया पदक्खिणतो । अट्ठवि तिरियदिसाओ उड्डं विमला तमा चाधो ॥२॥ 'तावखेत्त' ति, तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा चानियता 'जे सिं जत्तो सूरोउदेति तेसिं तईं हवइ पुव्वा । ___ तावक्खेत्तदिसाओ पदाहिणं सेसियाओसिं ॥१॥ ‘पन्नवए' त्ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक् “पन्नवओ जदभिमुहो सा पुव्वा सेसिया पदाहिनतो। तस्सेवनुगंतव्वा अग्गेयादी दिसा नियमा ॥१॥ सप्तमी भावदिक् सा भवत्यष्टादशविधैव, दिश्यते अयममुक इति संसारी यया सा भावदिक, सा चेत्थं भवत्यष्टादशविधा 'पुढविजलजलण वाया मूला खंधग्गपोरबीया य । बितिचउपंचेंदिय तिरियनारगा देवसंधाया ॥१॥ संमुच्छिमकंमाकम्मभूमगणरा तहऽन्तरद्दीवा । भावदिसा दिस्सइ जं संसारी निययमेताहिं ॥२॥ ति गाथार्थः । इह च नामस्थापनाद्रव्यदिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तत्र क्षेत्रदिशोऽधिकृत्य तावदाहनि. (८१०) पुवाईआसु महादिसासु पडिवजमाणओ होइ । पुव्वपडिवत्रओ पुण अन्नयरीए दिसाए उ॥ वृ-पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न तु विदिक्षु, तास्वेकप्रदेशिकत्वेन जीवावमाहनाभावात्, आह च भाष्यकारः “छिण्णावलिरुयगागिइदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहइ जीवो ताओ पुंफुसेजा ॥१॥" पूर्वप्रतिपनकः पुनरन्यतरस्यां दिशि भवत्येव, पुनः शब्दस्यैवकासर्थत्वादिति गाथार्थः ।। तापक्षेत्रप्रज्ञापकदिक्षु पुनरष्टसु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानकश्च सम्भवति, अधऊर्ध्वदिग्द्वये तु सम्यक्त्वाश्रुतसामायिकयोरेक्मेव, देशविरतिसर्वविरतिसामायिकयोस्तु पूर्वप्रतिपन्नकः सम्भवति, प्रतिपद्यामानकस्तु नैवेति, उक्तं च “अट्ठसु चउण्ह नियमा पुवपवण्णो उ दोसु दोण्हेव । दोण्ह तु पुव्वपवण्णो सिय नन्नो तावपन्नवए ॥१॥" भावदिक्षु पुनरेकेन्द्रियेषु न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नतुर्णामपि, विकलेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानको भाज्यः, विवक्षितकाले नारकामराकर्मभूमिजान्तरद्वीपकनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नकोऽस्त्येव, इतरस्तु, भाज्यः, कर्मभूमिजमनुष्येषु चतुर्णामपि Page #298 -------------------------------------------------------------------------- ________________ २९५ उपोद्घातः - नि.८१०] पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्यः, सम्मूर्छिमेषु तूमयाभाव इति, उक्तं च "उभयाभावो पुढवादिएसु विगलेसु होज्ज उववन्नो । पंचेंदियतिरिएसु नियमा तिण्हं सिय पवज्जे ॥१॥ नारगदेवाकम्मगअंतरदीवेसु दोण्ह भयणा उ । कम्मगणरेसु चउसुं मुच्छेसु तु उभयपडिसेहो ॥२॥ कालद्वारमधुना, तत्र कालस्त्रिविधः-उत्सर्पिणीकालः अवसर्पिणीकालः उभयाभावतोऽवस्थितश्चेति, तत्र भरतैरावतेषु विंशतिसागरोपमकोटीकोटिमानः कालचक्रभेदोत्सर्पिण्यवसर्पिणीगतः प्रत्येकं षड्विधो भवति, तत्रावसर्पिण्यां सुषमसुषाख्यश्चतुः-सागरोपमकोटीकोटिमानः प्रवाहतः प्रथमः, सुषमाख्यस्त्रिसागरोपमकोटिकोटिमानो द्वितीयः, सुषमदुष्पमाख्यस्तु सागरोपमकोटीकोटिद्वयमानस्तृतीयः, दुष्षमसुषमाख्यस्तु द्विचत्वारिंशद्वर्षसहस्त्रन्यूनसागरोपमकोटीकोटिमानश्चतुर्थः, दुष्षमाख्यास्त्वेकविंशतिवर्षसहस्त्रमानः पञ्चमः, दुष्षमदुष्षमाख्यः पुनरेकविशतिवर्षसहस्त्रमान एव षष्ठ इति, अयमेव चोत्क्रमेणोत्सर्पिण्यामपि यथोक्तसङ्ख्योऽवसेयः काल इति, अवस्थितस्तु चतुर्विध, तद्यथा-सुषमसुषमाप्रति-भागःसुषमाप्रतिभागः सुषमदुषमाप्रतिभागः दुष्षमसुषमाप्रतिभागश्चेति, तत्र प्रथमो देवकुरुत्तर-कुरुषु द्वितीयो हरिवर्षरम्यकयोः तृतीयोहेमवतॆरण्यवतयोः चतुर्थो विदेहेष्विति, तत्रेस्थमनेकधा काले सति यस्य सामायिकस्य यस्मिन् काले प्रतिपत्तिरित्येतदभिधित्सुराह-- नि. (८११) संमत्तस्स सुयस्स य पडिवत्ती छव्विहंमि कालंमि । विरई विरयाविरइं पडिवज्जइ दोसु तिसु वावि ।। वृ- सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधे-सुषमसुषमादिलक्षणे काले सम्भवति, स च प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोट्यायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, 'विरर्ति' समग्रचारित्रलक्षणां तथा विरताविरतिं' देशचारित्रात्मिकां प्रतिपद्यते कश्चित् द्वयोः कालयोस्त्रिषु वाऽपि कालेषु, अपिः सम्भावने, अस्य चार्थमुपरिष्टाद्वक्ष्यामः, तत्रेयं प्रकृतभावना उत्सर्पिण्या द्वयोर्दुष्षमसुषमायां सुषमदुष्षमायां च, अवसर्पिण्यां त्रिषु सुषमदुष्षमायां दुष्षमसुषमायां दुष्षमायां चेति, पूर्वप्रतिपन्नस्तु विद्यत एव, अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव सम्भवति, प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपनकस्त्वस्त्येव, चतुर्थे तु प्रतिभागे चतुर्विधस्यापि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपनकस्तु विद्यत एव, बाह्यद्वीपसमुद्रेषु तु काललिङ्गरहितेषु त्रयाणां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति गाथार्थः ।। साम्प्रतं गतिद्वारमुच्यतेनि. (८१२) चउसुवि गतीसु नियमा सम्मत्तसुयस्स होइ पडिवत्ती। मनुएसु होइ विरती विरयाविरई य तिरिएसुं । वृ-चतसृष्वपि गतिषु, नियमात् इति नियमग्रहणमवधारणार्थे चतसृष्वेव न मोक्षगताविति हृदयं, सम्यक्त्वश्रष्टतयोर्भवति प्रतिपत्तिः, सम्भवति विवक्षितने काल इत्यर्थः, अपिशब्दः पृथिव्यादिषु गत्यन्तर्गतेषु न भवत्यपीति सम्भावयति, पूर्वप्रतिपन्नकस्त्वनयोर्विद्यत एव, तथा Page #299 -------------------------------------------------------------------------- ________________ २९६ आवश्यक मूलसूत्रम्-१ मनुष्येषु भवति विरतिः-प्रतिपत्तिमङ्गीकृत्य मनुष्येष्वेव सम्भवति 'विरतिः' समग्रचरित्रात्मिका, पूर्वप्रतिपन्नापेक्षया तु सदा भवत्येव, 'विरताविरतिश्च देशचारित्रात्मिका तिर्यक्षु, भवतीत्यनुवर्तते, भावना मनुष्यतुल्येति गाथार्थः ॥ भव्यसंज्ञिद्वारावयवार्थाभिधित्सयाऽऽहनि. (८१३) भवसिद्धिओ उ जीवो पडिवज्जइ सो चउण्हमन्नयरं । पडिसेहो पुण असण्णिमीसए सण्णि पडिवज्जे ॥ वृ-भवसिद्धिको भव्योऽभिधीयते, भवसिद्धिकस्तु जीवः प्रतिपद्यते 'चतुर्णा' सम्यक्त्वसामायिकादीनाम् ‘अन्यतरत् एकं द्वे त्रीणि सर्वाणि वा, व्यवहारनयापेक्षयेत्यं प्रतिपाद्यते, न तु निश्चयतः केवलसम्पक्त्वसामायिकसम्भवोऽस्ति, श्रुतसामायिकानुगतत्वात् तस्य, एवं संज्यपि, यत आह-संनि पडिवजे, पूर्वप्रतिपन्नकस्तु भव्यसंज्ञिषु विद्यत एव, प्रतिषेधः पुनरसंज्ञिनि मिश्रकेऽभव्ये च, इदमत्र हृदयम्-अन्यतमसामायिकस्य प्रतिपद्यमानकान् प्राकप्रतिपन्नान् वाऽऽश्रित्य प्रतिषेधः असंज्ञिनि 'मिश्रके सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रः, अभव्ये च, पुनःशब्दस्तु पूर्वप्रतिपन्नोऽसंज्ञी सास्वादनो जन्मनि सम्भवतीति विशेषणार्थः, संज्ञी प्रतिपद्यत इति व्याख्यातमेवेति गाथार्थः ॥ गतं द्वारद्वयम् ॥ उच्छ्वासष्टि-द्वारद्वयाभिधित्सयाऽऽहनि. (८१४) ऊसासग नीसासग मीसग पडिसेह दुविह पडिवण्णो । दिट्ठीइ दो नया खलु ववहारो निच्छओ चेव ॥ कृ.उच्छ्वसितीति उच्छ्वासकः, निःश्वसितीति निःश्वासकः, आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, मिश्रः खल्वानापानपर्याप्तयाऽपर्याप्तो भण्यते, तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नाषौ चतुर्णामपि प्रतिपद्यमानकः सम्भवतीति भावना, 'दुविहपडिवन्नो' ति स.एव द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः-पूर्वप्रतिपन्नो भवति, देवादिर्जन्मकाल इति, अथवा 'मिश्रः' सिद्धः, तत्र पतुमियुभयथाऽपि प्रतिषेधः, द्विविधस्य दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपि च तावन्मिश्र एवेति । द्दष्टौ विर्चामाणायां द्वौ नयौ खलु विचारको व्यवहारो निश्चयश्चैव, तबाद्यस्य सामायिकरहितः सामायिक प्रतिपद्यते, इतरस्य तद्युक्त एव, क्रियाकालनिष्ठाकालयोरभेदादिति गाथार्थः ।। साम्प्रतमाहारकपर्याप्तकद्वारद्वयं प्रतिपादयन्नाहनि. (८१५) आहारओ उ जीवो पडिवज्जइ सो चउण्हमन्नयरं। एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो ॥ -आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत्, पूर्वप्रतिपन्नस्तु नियमादस्त्येव, एवमेव च पर्याप्तः षड्भिरप्याहारदिपर्याप्तिभिश्चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, 'सम्मत्तसुए सिया इयरो' त्ति इतरः-अनाहारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्य स्यात्-भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नैवेति वाक्यशेषः, केवली तु समुद्घातशैलेश्यवस्थायामनाहारको दर्शनचरणसामायिकद्वस्येति, अपर्याप्तोऽपि सम्यक्त्वश्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्न इति गाथार्थः ।। गतं द्वारद्वयं, साम्प्रतं सुप्तजन्मद्वारद्वय-व्याचिख्यासयेदमाह Page #300 -------------------------------------------------------------------------- ________________ २९७ उपोद्घातः - (नि.८१६] नि. (८१६) निदाए भावओऽवि य जागरमाणो चउण्हमन्नयरं । अंडयपोयजराउय तिग तिग चउरो भवे कमसो ॥ वृ. इह सुप्तो द्विविधः-द्रव्यसुप्तो भावसुप्तश्च, एण जाग्रदपीति, तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी, तथा द्रव्यजागरो निद्रया रहितः, भावजागरः सम्यगद्दष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णां सामायिकानामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि ? -भावजागरः द्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता भवतीति, निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः, भावसुप्तस्तूभयविकलः, नयमताद्वा प्रतिपद्यमानको भवति, अलं विस्तरेण । जन्म त्रिविधम्अण्डजपोतजजरायुजभेदभिन्नं, तत्र यथासङ्ख्यं 'तिग तिग चउरो भवे कमसो' त्ति अण्डजाःहंसादयः त्रयाणां प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजाः-हस्तत्यादयोऽप्येवमेव, जरायुजाः-मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथमयोर्द्धयोरेवमिति गाथार्थः ॥ स्थितिद्वारमधुनाऽऽहनि. (८१७) उक्कोसयट्टितीए पडिवजंते य नत्थि पडिवण्णो । अजहन्नमनुक्कोसे पडिवचंते य पडिवण्णे ।। कृ-आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थितिर्जीवश्चतुर्णामपि सामायिकानां पडिवजंते य नत्थि पडिवण्णोत्ति प्रतिपद्यमानको नास्ति प्रतिपन्नश्च नास्तीति, चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टस्थिती द्वयोः पूर्वप्रतिपन्न इति, अजघन्योत्कृष्टस्थितिरेवाजघन्योकृष्टः स्थितिशब्दलोपात्, 'पडिवज्जते य पडिवण्णो' त्ति, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपत्रः, क्षुल्लकभवगत इति, शेषकमराशिजघन्यस्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्याद्, दर्शनसप्तकातिक्रान्तः क्षपकः अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात्, जघन्यस्थितिकर्मबन्धकत्वाच्च जघन्यस्थितित्वं तस्य न तूपात्तकर्मप्रवाहापेक्षयेति, आह च - “न जहन्नाउठिईए पडिवञ्जइ नेव पुव्वपडिवण्णो । सेसे पुलपवण्णो देसविरतिवजिए होज्ज ||" । गाथार्थः ।। द्वारं । साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं व्याचिख्यासुराहनि. (८१८) चउरोऽवि तिविहवेदे चउसुवि सण्णासु होइ पडिवत्ती । हेट्ठा जहा कसाएसु वणियं तह य इहयंपि ॥ वृ. 'चत्वार्यपि' सामायिकानि 'त्रिविधवेदे' स्त्रीपुंनपुंसकलक्षणे उभयथऽपि, सन्तीति वाक्यशेषः, इयं भावनाचत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपत्रस्त्वस्त्येव, अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात्; क्षीणवेदः क्षपको, न तु प्रतिपद्यमानकः । द्वारं । तथा चतसृष्वपि संज्ञासु-आहारभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति 'प्रतिपत्तिः' प्रतिपद्यमानको भवति, न न भवति, इतरस्त्वस्त्येव । द्वारम् । अधो यथा 'पढमिल्लुगाण उदये' इत्यादिना कषायेषु वर्णित, इहापि तथैव वर्णितव्यं, समुदायार्थस्त्वयम्-सकषायी चतुर्णामप्युभयथाऽपि भवति, अकषायी Page #301 -------------------------------------------------------------------------- ________________ २९८ आवश्यक मूलसूत्रम् - १ तु छद्मस्थवीतरागस्त्रयाणां पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । द्वारमिति गाथार्थः ॥ गतं द्वारत्रयं, साम्प्रतमायुर्ज्ञानद्वारद्वयाभिधित्सयाऽऽह नि. (८१९ ) संखिजाऊ चउरो भयणा सम्मसुयऽसंखवासीणं । ओहेण विभागेन य नाणी पडिवजई चउरो || वृ- सङ्ख्यायुनैरः चत्वारि प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, 'भयणा सम्मसुयऽसंखवासीणं' ति भजना - विकल्पना सम्यक्त्व श्रुतसामायिकयोरसङ्घयेयवर्षायुषाम्, इयं भावनाविवक्षितकालेऽसङ्घयेयवर्षायुषां सम्यक्त्व श्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति । द्वारम् । 'ओहेण विभागेण य नाणी पडिवज्जए चउरो' त्ति ओधेन - सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिक श्रुतज्ञानी युगपदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति, उपरितनसामायिकद्वयस्यापि प्रतिपद्यमानकः सम्भवति, इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, देशविरतिसामायिकं तु न प्रतिपद्यते, गणपूर्वकत्वात् तदवाप्तेः, स्यात् पुनः पूर्वप्रतिपन्नः सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनः पर्यायज्ञानी देशविरतिरहितस्य त्रयस्य पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, युगपद्धा सह तेन चारित्रं प्रतिपद्यते तीर्थकृद्, उक्तं च- “पडिवनंमि चरिते चउणाणी जाव छउमत्यो" त्ति, भवस्थः केवली पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः ॥ गतं द्वारद्वयं, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाऽऽह 7 नि. (८२० ) चउरोऽवि तिविहजोगे उवओगदुगंमि चउर पडिवजे । ओरालिए चउक्कं सम्मसुय विउव्विए भयणा || घृ' चत्वार्यपि ' सामायिकानि सामान्यतः 'त्रिविधयोगे मनोवाक्कायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षितकाले सम्भवन्ति, प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव, विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वार्युभयथाऽपि, वैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजसकार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात्, मनोयोगे केवले न किश्चित्, तस्यैवाभावाद्, एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं प्राक्प्रतिपन्नतामधिकृत्य, सम्यक्त्वात् प्रतिपततो विकलेन्द्रियोपपातिषु घण्टालालान्यायेनेति विस्तरेणालम् । 'उवओगदुगीम चउरो पडिवजे' त्ति उपयोगद्वये साकारानाकारभेदे चत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नस्तु विद्यत एव अत्राह 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती' त्यागमादनाकारोपयोगे सामायिकलब्धिविरोधः, उच्यते, प्रवर्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितौपशमिकपरिणामापेक्षया चानाकरोपयोगे सामायिकलब्धिप्रतिपादनादविरोध इति, आह च भाष्यकार: "ऊसरदेसं दèल्लयं च विज्झाइ वणदवो पप्प | इय मिच्छस्स अनुदए उवसमसमं लहइ जीवो ||१||” अवस्थितपरिणामता चास्य- 'जं मिच्छस्सानुदओ न हायए तेन तस्स परिणामो । Page #302 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि.८२०] जं पुण सयमुवसंतं न चढऽवट्ठितो तेणं ॥ २॥ 'ओरालिए चउक्कं सम्मसुत विउव्विए भयण' त्ति औदारिके शरीरे सामायिकचतुष्कमुभयथाऽप्यस्ति, सम्यक्त्वश्रुतयोर्वैक्रियशरीरे भजना- विकल्पना कार्या, एतदुक्तं भवतिसम्यक्त्वश्रुतयोर्वेक्रियशरीरी प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चास्ति, उपरितनसामायिकद्वयस्य तु प्राकृतिपन्न एव, विकुर्वितवैक्रियशरीरश्चारणश्रावकादिः श्रमणो वा न प्रतिपद्यमानकः, प्रमत्तत्वात्, शेषशरीरविचारो योगद्वारानुसारतोऽनुसरणीय इति गाथार्थः । द्वारत्रयं गतं, साम्प्रतं संस्थानादिद्वारत्रयावयवार्थप्रतिपादनायाह नि. (८२१) सव्वेसुवि संठाणेसु लहइ एमेव सव्वसंघयणे । उक्सजहणं वज्रिण मानं लहे मनुओ ॥ + वृ- संस्थितिः संस्थानम् - आकारविशेषलक्षणं, तच्च षोढा भवति, उक्तं च"समचउरंसे नग्गोहमंडले साइ वामणे खुजे । हुंडेऽवि य संठाणे जीवाणं छम्मुणेयव्वा ॥१॥" तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकुट्टं च । ल्लिकायमहं सव्वत्यासंठियं हुंडं ||२||" इत्यादि २९९ तत्र सर्वेष्वपि संस्थानेषु 'लभते' प्रतिप्रद्यते चत्वार्येपि सामायिकानि, प्राक्प्रतिपन्नोऽप्यस्तीत्यध्याहारः, 'एमेव सव्वसंघयणे 'त्ति एवमेव सर्वसंहननविषयो विचारो वेदितव्यः, तानि च षट् संहननानि भवन्तीति, उक्तं च "वज्ररिसभणारायं पढमं बितियं च रिसभनारायं । नाराय अद्धनारायं कीलिया तहय छेव ||१|| रिसभो उ होइ पट्टो वज्रं पुण कीलिया मुणेयव्वा । उभओमक्कडबंधं नारायं तं वियाणाहि ||२|| " इह चेत्यंम्भूतास्थिसञ्चयोपमितः शक्तिविशेषः संहननमुच्यते न त्वस्थिसञ्चय एव, देवानामस्थिरहितानामपि प्रथमसंहननयुक्तत्वात् । 'उक्कोसजन्नं वजिऊण मानं लभे मनुओ' त्ति उत्कृष्टं जघन्यं च वर्जयित्वा मानं शरीरप्रमाणं लभते प्रतिपद्यते मनुजः प्रकरणादनुवर्तमानं चतुर्विधमपि सामायिकं, प्राक् प्रतिन्नोऽपि विद्यत इति गाथार्द्धहृदयम्, अन्यथा नारकादयोऽपि सामान्येन सामायिकद्वयं त्रीणि वा लभन्त एवेति, उक्तं च- “किं जहन्नोगाहणगा पडिवज्जति उक्कोसोगाहणगा अजहन्नुकोसोगाहणग त्ति पुच्छा ?, गोतमा ! णेरइयदेवा न जहन्नोगाहणगा किंचि पडिवज्रंति, पुव्वपडिवण्णगा पुण सिया सम्मत्तसुताण, ते चैव अजहन्नुकोसोगाहणगा उक्को सोगाहणगाय सम्मत्तसुते पडिवज्रंति, नो सेसेत्ति । पुव्वपडिवण्णगा दोवि दोन्हं चेव । तिरिएसु पुच्छा ?, गोतमा ? एगेंदिया तिसुवि ओगाहणासु न किंचि पडिवज्रंति, नावि पुव्व पडिवण्णगा । जहन्नोगाहणगा विगलिंदिया सम्मत्तसुयाणं पुव्वपडिवण्णगा हवेज्जा न पडिवज्रमाणगा अजहन्नुक्का सोगाहणगा उक्कोसोगाहणगा पुण न पुव्वपडिवण्णा नावि पडिवज्रमाणगा सेसतिरिया जहन्नोगाहणगा सम्मत्त सुयाण पुव्वपडिवण्णगा होजा नो पडिवजमाणगा अजनुकोसोगाहणगा पुण तिन्हं दुहावि संति, उक्कोसोगाहणगा दोण्हं दुहावि । मनुएसु पुच्छा?, Page #303 -------------------------------------------------------------------------- ________________ ३०० आवश्यक मूलसूत्रम् - १ गोतमा ! संमुच्छिममनुस्से पडुच तिसुवि ओगाहणासु चउण्हंपि सामाइयाणं न पुव्वपडिवण्णगा नो पडिवज्जमाणगा | गब्भवकंतिय जहन्नोगाहणमणूसा सम्मत्तसुयाण पुव्वपडिवण्णगा होजा णो पडिवज्रमाणगा अजहण्णुकोसोगाहणगा पुण चउण्हवि दुधावि संति, उद्योसोगाहणगा पुण दुण्हं दुधावी' त्यादि, अलं प्रसङ्गेन ॥ गतं द्वारत्रयम्, अधुना लेश्याद्वारावयवार्थभिधित्सु हारनि. ( ८२२ ) सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरितं । पुव्वपडिवण्णगो पुण अन्नयरीए उ लेसाए ॥ वृ- सम्यक्त्वं च श्रुतं चेति एकवद्भावस्तत् सम्यक्त्वश्रुतं 'सर्वासु' कृष्णादिलेश्यासु 'लभते' प्रतिपद्यते, 'शुद्धासु' तेजोलेश्याद्यासु तिसृष्वेव, चशब्दस्यावधारणार्थत्वात्, 'चारित्रं' विरतिलक्षणं, लभत इति वर्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वारं निरूपितम् अधुना प्राक्प्रतिपत्रमधिकृत्याऽऽह - 'पुव्वपडिवण्णओ पुण अन्नतरीए उ लेसाए' पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायां- कृष्णाद्यभिधानायां भवति । आह-मतिश्रुतज्ञानलाभचिन्तायां शुद्धासु तिसृषु प्रतिपद्यमानक उक्तः कथमिदानीं सर्वास्मभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता न विरुध्यत इति ?, उच्यते, तत्र कृष्णादिद्रव्यसाचिव्यजनिताऽऽत्मपरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह त्ववस्थित कृष्णादिद्रव्यरूपां द्रव्यलेश्यामेव इत्यतो न विरोधः, उक्तं च- "से णूणं भंते ! किण्हलेसा नीललेस्सं पप्प नो तारूवत्ताए नो तावण्णत्ताए नो तागंधत्ताए नो तारसत्ताए नो ताफासत्ताए भुजो भुजो परिणमति ?, हंता गोतमा ! किण्णलेस्सा नीललेस्सं पप्प नो तारूवत्ताए जाव परिणमति, से केणट्टेणं भंते ! एवं वुच्चति - किण्हलेस्सा नीललेस्सं पप्प जाव नो परिणमइ ?, गोतम्मा ! आगारभावायाए वा से सिया पलिभागमायाए वा से सिया, किण्हलेस्सा णं साणो खलु नीललेसा, तत्थ गता उसक्कति वा अहिसकइ वा, से तेणट्टेणं गोतमा ! एवं वुच्चति - किण्हलेस्सा णीललेस्सं पप्प जाव नो परिणमति, अयमस्यार्थः - 'आगार' इत्यादि, आकार एव भाव आकारभाव:, आकारभाव एव आकारभावमात्रं, मात्रशब्दः खल्वाकारभावव्यतिरिक्तप्रति-बिम्बादिधर्मान्तरप्रतिषेधवाचकः, अतस्तेनाकारभावमात्रेणैवासौ नीललेश्या स्यात्, न तु तत्स्वरूपापत्तितः, तथा प्रतिरूपो भागः प्रतिभागः, प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमात्रं, मात्रशब्दो वास्तवपरिणाम-प्रतिषेधवाचकः, अतस्तेन प्रतिभागमात्रेणैव असी नीललेश्या स्यात्, न तु तत्स्वरूपत एवेत्यर्थः, स्फटिकवदुपधानवशादुपधानरूप इति द्दष्टान्तः ततश्च स्वरूपेण कृष्णलेश्यैवासौ न नीललेश्या, किं तर्हि ?, तत्र गतोत्सर्पति, किमुक्तं भवति ? -तत्रस्यैव-स्वरूपस्थैव नीललेश्यादि लेश्यान्तरं प्राप्योत्सर्पते इत्याकारभावं प्रतिबिम्बभागं वा नीललेश्यासम्बन्धिनमासादयतीत्यर्थः "एवं नीललेसा काउलेसं पप्प जाव णीललेसा णं सा णो खलु काउलेसा, तत्थ गता उस्सक्कइ वा ओसक्कइ वा " अयं भावार्थ:-तत्र गतोत्सर्पति, किमुक्तं भवति ? - तन्त्रस्थैव स्वरूपस्थैवोत्सर्पति, आकारभावं प्रतिबिम्बभागं वा कापोतलेश्यासम्बन्धिनमासादयति, तथाऽपसर्पति वा नीललेश्यैव कृष्णलेश्यां प्राप्य भावार्थस्तु पूर्ववत्ः 'एवं काउलेसा तेउलेसं पप्प, तेउलेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पम्हलेसं पप्प' भावार्थस्तु पूर्ववत्, 'एवं किण्हेलसा नीललेसं पप्प, Page #304 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८२२] ३०१ किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्कलेसं पप्प, एवमेगेगा सव्वाहिं चारिजति', ततश्च सम्यक्त्वश्रुतं सर्वास्ववस्थितकृष्णादिद्रव्यालेश्यासु लभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यासु तत्तद्रव्यसाचिव्य-सजातात्मपरिणामलक्षणासु तिसृषु च चारित्रं, शेषं पूर्ववदिति गाथार्थः ।। साम्प्रतं परिणामद्वारावयवार्थ प्रतिदर्शयन्नाहनि. (८२३) वटुंते परिणामे पडिवाइ सो चउण्हमन्नयरं । एमेवऽवट्टियमिवि हायति न किंचि पडिवख्ने । वृ-परिणामः-अध्यवसायविशेषः, तत्र शुभशुभतररूपतया वर्द्धमाने परिणामे प्रतिपद्यते स 'चतुर्णा' सम्यकवादिसामायिकानामन्यतरत्, ‘एमेवऽवट्ठियंमिवि'त्ति एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति, “हायंति न किंचि पडिवजे' त्ति क्षीयमाणे शुभे परिणामे न किञ्चित् सामायिक प्रतिपद्यते, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति गाथार्थः । अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽहनि. (८२४) दुविहाएँ वेयणाए पडिवाइ सो चउण्हमन्नयरं । असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा ॥ कृ-द्विविधायां वेदनायां सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, 'असमोहतोऽवि एमेव'त्ति असमवहतोऽप्येवमेव प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, समवहतस्तु केवलिसमुद्घातादिना सप्तविधे न प्रतिपद्यते, किन्तु 'पुव्वपडिवण्णए भयण' त्ति पूर्वप्रतिपन्नके समवहते विचारयितुमारब्धे भजना सेवना समर्थना कार्या, पूर्वप्रतिपत्रो भवतीत्यर्थः, सप्तविधत्वं पुनः समुद्घातस्य, यथोक्तम् 'केवलि कसायमरणे वेदण वेउव्वि तेय आहारे । __ सत्तविह समुग्घातो पन्नत्तो वीयरागेहिं ।।१।। इह च पूर्वप्रतिपत्रके भजना, समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपन्नको भावनीय इति गाथार्थः ।। गतं द्वारद्वयं, निर्वेष्टनद्वारप्रतिपादनायाहनि. (८२५) दव्वेण य भावेण य निवितो चउण्हमन्नयरं । नरएसु अनुव्बट्टे दुगं चउक्कं सिया उ उब्बट्टे ॥ कृ-द्रव्यतो भावतश्च निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्चास्ति, द्रव्यनिर्वेष्टन कर्मप्रदेशविसङ्घातरूपं भावनिर्वेष्टनं क्रोधादिहानिलक्षणं, तत्र सर्वमपि कर्म निर्वेष्टयंश्चतुष्टयं लभते, विशेषतस्तदावरणं ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमाप्नोति मोहनीयं तु शेषत्रयमिति, संवेष्टस्त्वनन्तानुबन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति । उद्वर्तनाद्वारमधुना-नरकेषु-अधिकरणभूतेष्वनुद्वर्तयन्, तत्रस्थ एवेत्यार्थः, नरकाद्वेति पाठान्तरं, 'दुर्ग' ति आद्यं सामायिकद्विकं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति, उद्वृत्तस्तु ‘स्यात्' कदाचित् चतुष्कं प्रतिपद्यते कदाचित् त्रिकं,स पूवप्रतिपन्नोऽप्यस्त्येवेति गाथार्थः ।। नि. (८२६) तिरिएसु अनुव्बट्टे तिगं चउक्कं सिया उ उब्बट्टे । मणनुएसु अनुबट्टे चउरो ति दुगं तु उबट्टे ॥ वृ- 'तिर्यक्षु' गर्भव्युत्क्रान्तिकेषु संशिष्वनुहृत्तः सन् त्रिकम्' आद्यं सामायिकत्रयमधिकृत्य Page #305 -------------------------------------------------------------------------- ________________ ३०२ आवश्यक मूलसूत्रम्-१प्रतिपत्ता प्राक्प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउक्कं सिया उ उब्वट्टे' उद्धृत्तस्तु मनष्यादिष्वायातः 'स्यात् कदाचिच्चतुष्टयं स्यात् त्रिकं स्यात् द्विकमधिकृत्योभयथाऽपि भवतीति, 'मनुएसुअनुव्बट्टे चउरो ति दुगं तु उव्वट्टे' मनुष्येष्वनुवृत्तः सन् चत्वारि प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, त्रीणि द्विकं, तुशब्दो विशेषणे, उद्धृत्तस्तिर्यग्नारकामरेष्वायातः त्रीणि द्विकं वाऽधिकृत्योभयथाऽपि भवतीति गाथार्थः ॥ नि. (८२७) देवेसु अनुव्बट्टे दुगं चउकं सिया उ उबट्टे । उव्वट्टमाणओ पुं सब्बोऽवि न किंचि पडिवजे ॥ वृ-देवेष्वनुवृत्तः सन् 'द्विकम्' आद्यं सामायिकद्वयमाश्रित्योभयथाऽपि भवतीति क्रिया, 'चउकं सिया उ उब्वट्टे' त्ति पूर्ववत्, उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्न किश्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः ॥ आश्रवकरणद्वारप्रतिपादनायाहनि. (८२८) नीसवमाणो जीवो पडिवजइ सो चउण्ह मन्नयरं । पुवपडिवण्णओ पुण सिय आसवओ व णीसवओ ॥ वृ-निश्रावयन् यस्मात् सामायिक प्रतिपद्यते, तदावरणं कर्मनिर्जरनित्यर्थः, शेषकर्म तु बध्नन्नपि जीव-आत्मा प्रतिपद्यते स चतुर्णामन्यतरत, पूर्वप्रतिपन्नकः पुनः स्यादाश्रवको बन्धक इत्यर्थः, निःश्रावको वा, वाशब्दस्य व्यवहितः, सम्बन्धः, आह-निर्वेष्टनद्वारादस्य को विशेष इति ?, उच्यते, निर्वेष्टनस्य कर्मप्रदेशविज्ञातरूपत्वात् क्रियाकालो गृहीतः, निःश्रवणस्य तु निर्जरारूपत्वा-निष्ठाकाल इति, अथवा तत्र संवेष्टनवक्तव्यताऽर्थतोऽभिहिताः, इह तु साक्षादिति गाथार्थः । अधुनाऽलङ्कारशयनासनस्थानचकमणद्वारकदम्बकव्याचिख्यासयाऽऽहनि. (८२९) उम्मुक्कमनुम्मुक्के उम्मुंचंते य केसलंकारे । पडिवजेजऽनयरं सयणाईसुपि एमेव ॥ वृ- 'उन्मुक्ते' परित्यक्ते 'अनुन्मुक्ते' अपरित्यक्ते अनुस्वारोऽलाक्षणिकः, उन्मुञ्चंश्च केशालङ्कारान्; केशग्रहणं कटककेयूराद्युपलक्षणं, प्रतिपद्येत अन्यतरचतुर्णा 'सयनादीसुपि एमेव' त्ति शयनादिष्वपि द्वारेषु तिसृष्वप्यवस्थास्वेवमेव योजना कार्या, उन्मुक्तशयनोऽनुन्मुक्तशयनः तथोन्मुञ्चन् चतुर्णामन्यतत् प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, एवं शेषयोजना कार्या, इति गाथार्थः ।। उपोद्घातनिर्युक्तौ द्वितीयद्वारगाथायां वेति द्वारं गतम्, अधुना केष्विति द्वारं व्याचिख्यासुराहनि. (८३०) सव्वगयं सम्मत्तं सुए चरित्ते न पजवा सब्वे । देसविरई पडुच्चा दोण्हवि पडिसेहणं कुजा । वृ-अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति?, तत्र सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्याय. रुचिलक्षणत्वात् तस्य, तथा 'श्रुते' श्रुतसामायिके 'चारित्रे' चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद, द्रव्यस्य चाभिलाप्यानभिलाप्यपर्याययुक्तत्वात्, चारित्रस्यापि 'पढममि सब्दजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रतिपादितत्वात्; देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्यपर्याययोः प्रतिबेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावना । आह-अयं सामायिकविषयः किंद्वारे प्ररूपित एवेति किं Page #306 -------------------------------------------------------------------------- ________________ ३०३ उपोद्घातः - [नि.८३०] पुनरभिधानम् ?, उच्यते, किं तदिति तत्र सामायिक जातिमात्रमुक्तं, विषयविषयिणोरभेदेन, इह पुनः सामायिकस्य किंद्वारं एव द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषयाभिधानमिति, आह च भाष्यकार: "किं तंति जातिभावेण तत्थ इह णेयभावतोऽभिहितं । इह विसयविसयिभेदो तत्थाभेदोवयारो त्ति ।" गाथार्थः । केष्विति गतं, कथं पुनः सामायिकमवाप्यते?, तत्र चतुर्विधमपि मनुष्यादिस्थानावाप्तौ सत्यामवाप्यत इतिकृत्वा तत्क्रमदुर्लभताख्यापनायाह नियुक्तिकार:नि. (८३१) मानुस्स खेत्त जाई कुलरूवारोग्गमायं बुद्धी। सवणोग्गह सद्धा संजमो य लोगंमि दुलहाई॥ इंदियलद्धी निव्वत्तणा य पजत्ति निरुवहयखेमं । धायारोग्गं सद्धा गाहगउओग अट्ठो य (अन्यदीया) नि. (८३२) चोल्लग पासग धण्णे जूए रयणे य सुमिण चक्के य । ___ चम्मजुगे परमाणू दस दिट्ठन्ता मणुयलंभे ॥ दृ. 'मानुष्यं' मनुजत्वं क्षेत्रम्' आर्य 'जातिः' मातृसमुत्था 'कुलं' पितृसमुत्थं 'रूपम् अन्यूनाङ्गता 'आरोग्यं रोगाभावः 'आयुष्कं जीवितं 'बुद्धिः' परलोकप्रवणा 'श्रवणं' धर्मसम्बद्धम् 'अवग्रहः' तदवधारणम् अथवा श्रवणावग्रहो-यत्यवग्रहः 'श्रद्धा' रुचिः 'संयमश्च' अनवद्यानुष्ठानलक्षणः, एतानि स्थानानि लोके दुर्लभानि, एतदवाप्तौ च विशिष्टसामायिकलाभ इति। __ अथ चैतानि दुर्लभानि-'इन्द्रियलब्धिः' पञ्चेन्द्रियलब्धिरित्यर्थः, निवर्त्तना च इन्द्रियाणामेव, पर्याप्तिः-स्वविषयग्रहणसामर्थ्यलक्षणा, 'निरुवहत'त्ति निरुपहतेन्द्रियता, क्षेमं विषयस्य 'ध्रातं' सुभिक्षम् ‘आरोग्यं' नीरोगता 'श्रद्धा' भक्तिः 'ग्राहकः' गुरु 'उपयोगः' श्रोतुस्तदभिमुखता 'अट्टो य' त्ति अर्थित्वं च धर्म इति गाथार्थः ॥ भिन्नकर्तुकी किलेयम् । __ जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखने लस्यते, बबन्तरायान्तरितत्वात, ब्रह्मदत्तचक्रवर्तिमित्रब्राह्मणचोल्लकभोजनवत्, अत्र कथानकम्-बंभदत्तस्स एगो कप्पडिओ ओलग्गओ, बहुसु आवतीसु अवस्थासु य सव्वत्थ सहायो आसि, सो य रजं पत्तो, बारससंवच्छरिओ अभिसेओ कओ, कप्पडिओ तत्थ अल्लियाबंपि न लहति, ततोऽनेन उवाओ चिन्तितो, उवाहणाओ धए बंधिऊण धयवाहएहिं समं पधावितो, रन्ना दिट्टो, उत्तिणेणं अवगृहितो, अन्ने भणंति-तेन दारवाले सेवमाणेण बारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दद्दूण संभंतो, इमो सो वराओ मम सुहदुक्खसहायगो, एताहे करेमि वित्तिं, ताधे भणति-किं देमि त्ति ?. सो भणति-देह करचोल्लए घरे घरे जाव सबंमि भरहे, जाधे निहितं होज्जा ताहे पुणोवि तुब्भ घरे आढवेऊण भुजामि, राया भणति-किं ते एतेण ?, देसं ते देमि, तो सुहं छत्तछायाए हत्यिखंधवरगतो हिंडिहिसि, सो भणति-किं मम एद्दहेण आहट्टेण?, ताहे सो दिन्नो चोल्लगो, ततो पढमदिवसे राइणो घरे जिमितो, तेन से जुवलयं दीनारो य दिन्नो, एवं सो परिवाडीए सव्वेसु राउलेसु बत्तीसाए रायवरसहस्सेसु तेसिं च जे भोइया, तत्थ य नगरे अनेगाओ कुलकोडीओ, णगरस्स चेव सो कता अंतं कहिति, ताधे गामेसु ताहे पुणो भरहवासस्स, अवि सो वच्चेज अंतं न य Page #307 -------------------------------------------------------------------------- ________________ ३०४ आवश्यक मूलसूत्रम् - १ मानुसत्तणातो भट्ठो पुणो मानुसत्तणं लहइ ? 'पासग' त्ति, चाणक्कस्स सुवण्णं नत्थि, ताधे केण उवाएण विढविन सुवण्णं ?, ताधे जंतपासया कता, केइ भांति - वरदिन्नगा, ततो एगो दक्खो पुरिसो सिक्खावितो, दीनारथालं भरियं, सो भणति जति ममं कोइ जिणति सो थालं गेण्हतु, अह अहं जिणामि तो एगं दीनारं जिणामि, तस्स इच्छाए जंतं पडति अतो न तीरइ जिणितुं, जहा सो न जिप्पइ एवं मानुसंलंभोऽवि, अवि नाम सो जिप्पेज न य मानुसातो भट्ट पुण माणुसत्तणं २ ॥ 'धन्ने' त्ति जत्तियाणि भरहे धन्नाणि ताणि सव्वाणि पिण्डिताणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सव्वाणि आडुआलिताणि, तत्येगा जुण्णधेरी सुष्पं गहाय ते विणिज पुणोऽविय पत्थं पूरेज, अवि सा देवप्पसादेण पूरेज न य मानुसत्तणं ३ । 'जूए' जधा एगो राया, तस्स सभा अट्ठखंभसतसंनिविट्ठा जत्थ अत्थायणं देति, एक्केको य खंभो अट्ठसयंसिओ, तस्स रन्नो पुत्तो रज्जकंखी चिंतेति-थेरो या, मारिऊण रज्जुं गिण्हामि, तं च अमचेण नायं तेन रन्नो सिहं, ततो राया तं पुत्तं भणति अम्ह जो न सहइ अनुक्कम सो जूतं खेल्लति, जति जिणति रजं से दिजति, कह पुण जिणियव्वं ? तुज्झ एगो आओ, अवसेसा अम्हं आया, जति तुमं एगेण आएण असतस्स खंभाणं एक्केकं असियं अट्ठसते वारा जिणासि तो तुज्झ रजं, अवि य देवताविभासा ४ । 'रतणे' त्ति, जहा एगो वाणियओ बुड्डो, रयणाणि से अत्थि, तत्थ य महे Y हे अन्ने वाणिया कोडपडागाओ उम्मेति, सो न उब्भवेति, तस्स पुत्तेहिं थेरे येरे पउथे ताणि रयणाणि देसी वाणिययाण हत्थे विक्कीताणि, वरं अम्हेऽवि कोडिपडागाओ उब्भवेन्ता, तेय वाणियगा समंततो पडिगया पारसकूलादीणि, थेरो आगतो, सुतं जधा विक्कीताणि, ते अंबाडेनि, लहु रयणाणि आणेह, ताहे ते सव्वतो हिंडितुमारद्धा, किं ते सव्वरयणाणि पिंडिज ?, अविय देवप्पभावेण विभासा ५ । 'सुविणए' ति- एगेन कप्पडिएण सुमिणए चंदो गिलितो, कप्पडियाण कथितं, ते भांतिसंपुण्णचंद मंडलसरिसं पोवलियं लभिहिसि, लद्धा घरच्छादणियाए, अन्नेनवि दिट्ठो, सो व्हाइऊण पुष्फफलाणि गहाय सुविणपाढगस्स कथेति, तेन भणितं - राया भविस्ससि । इत्तो य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निव्विण्णो अच्छति, जाव आसो अधियासितो आगतो, तेन तं दण हेसितं पदक्खिणीकतो य, ततो विलइओ पुट्ठे, एवं सो राया जातो, ताहे सो कप्पडिओ तं सुणेति, जधा - तेनऽवि दिट्ठो एरिसो सुविणओ, सोवि आदेसफलेण किर राया जातो, सोय चिंतेति वच्चामि जत्थ गोरसो तं पिबेत्ता सुवामि, जाव पुणो तं चेव सुमिणं पेच्छामि, अस्थि पुन सो पेच्छेजा ?, अवि य सो न मानुसातो ६ ? 'चक्क'त्ति दारं, इंदपुरं नगर, इंददत्तो राया, तस्स इट्ठाणं वराणं दवीणं बावीसं पुत्ता, अन्ने भांति एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एका अमवधूया, सा परं परिणितेण दिवेल्लिया, सा अन्नता कताई रिउण्हाता समाणी अच्छति, रायणा य दिट्ठा, का एसत्ति ? तेहिं भणितं तुब्भे देवी एसा, ताहे सो ताए समं रत्ति एक्कं वसितो, सा य रितुण्हाता, तीसे गब्भो लग्गो, सा य अमचेण भणिएल्लिता जया तुमं गब्भो आहूतो भवति तदा ममं साहिज्जसु, ताए तस्स कथितंदिवसो मुहुत्तो जं च रायाएण उल्लवितं सातियंकारो, तेन तं पत्तए लिहितं, सो सारवेति, , Page #308 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८३२] ३०५ णवण्हं मासाणं दारओ संजातो, तस्स दासचेडाणि तद्दिवसं जाताणि, तं जहा- अग्गियओ पव्वतओ बहुलियो सागरी य, ताणि य सहजातगाणि, तेन कलायरियस्स उवणीतो, तेन लेहाइताओ गणियप्पहाणाओ कलाओ गाहितो, जाहे ताओ गाहिंति आयरिया ताधे ताणि तं कति वाउल्लेति य, पुव्यपरिच्चएणं ताणि रोडति, तेन ताणि य चेव गणिताणि, गहिताओ कलाओ, ते य अन्ने बावीसं कुमारा गाहिज्जतां तं आयरियं पिट्टति अवयणाणि य भांति, जति सो आयरिओ पिट्टेति ताहे गंतूण मातूणं साहंति, ताहे ताओ तं आयरियं खिसंति-कीस आहणसि ?, किं सुलभाणि पुत्तजम्पाणि ?, अतो ते न सिक्खिता । इओ य महुराए पव्वयओ राया, तस्स सुता निव्वुती नाम दारिया, सा रन्नो अलंकिया उवनीता, राया भणति जो तव रोयति भत्तारो, तो ताए भणितं -जो सूरो वीरो विकंतो सो मम भत्ता होउ, से पुण रजं दिजा, ताधे सा तं बलवाहनं गहाय गता इंदपुरं नगरं, तस्स इंददत्तस्स बहवे पुत्ता, इंददत्तो तुट्टो चिंतेइणूणं अहं अन्नेहिंतो राईहिंतोलट्ठो तो आगता, तता तेन उस्तिडागं नगरं कारितं, तत्थ एक्कमि अक्खे अट्टचक्काणि, तेसिं पुरतो घिइल्लिया ठविया, सा अच्छिम्म विधितव्वा, ततो इंददत्तो राया सन्नद्धो निग्गतो सह पुत्तेहिं, सावि कण्णा सव्वालंकारभूसिया एगंमि पासे अच्छति, सो रंगो ते य रायाणी ते य दंडभडभोइया जारिसो दोवतीए, तत्थ रण्णो जेट्टो पुतो सिरिमालीनाम कुमारो, सो भणितो- पुत्त ! एस दारिया रज्जुं च घेत्तव्वं, अतो विंध एतं पुत्तलियंति, ताधे सोऽकतकरणो तस्स समूहस्स मज्झे धणुं चैव हितुं न तरति, कहऽविऽणेण गहितं तेन जतो वच्चतुं ततो वच्चतुत्ति मुक्कोसरो, सो चक्के अम्फिडिऊण भग्गो, एवं कस्सइ एवं अरगतरं वोलीणो कस्सइ दोन्नि कस्सइ तिन्नि अन्नेसिं बाहिरेण चैव नीति, ताधे राया अधितिं पगती - अहोऽहं एतेहिं धरिसितोत्ति, ततो अमत्रेण भणितो कीस अधितिं करेह ?, राया भणति एतेहिं अहं अप्पधाणो कतो, अमच्चो भणति अस्थि अन्नो तुम पुत्तो धूताए तणइओ सुरिददत्ते नाम, सो समत्यो विधितुं, अभिण्णाणाणि से कहताणि, कहिं सो ?, दरिसितो, ततो सो राइणा अवगूहितो, भणितो- सयं तव एए अट्ठ रहचक्के भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रजसुक्कं निव्बुतिदारियं संपावित्तए, ततो कुमारो जधाऽऽणवेहत्ति भणिऊण ठाणं ठाइतूण धणुं गेण्हति, लक्खभिमुहं सरं सज्जेति, ताणि य दासरुवाणि चउद्दिसं ठिताणि रोडिंति, अन्ने य उभयतो पासिं गहितखग्गा, जति कहवि लक्खस्स चुक्कति ततो सीसं छिंदितव्वंति, सोऽवि से उवज्झाओ पासे ठितो भयं देतिमारिजसि जति चुक्कसि, ते बावीसंपि कुमारा मा एस विन्धिस्सतित्ति विसेसउल्लंठाणि विग्धाणि करेंति, ततो ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणंतेण ताणं अट्ठण्हं रहचक्काणं अंतरं जाणिऊणं तंमि लक्खे णिरुद्धाए दिट्ठीए अन्नमतिं अकुणमाणेण सा धिइल्लिया वामे अच्छिम्मि विद्धा, ततो लोगेण उक्किट्ठिसीहणादकलकलुमिस्सो साधुकारो कतो, जधा तं चक्कं दुक्खं भेत्तुं एवं मानुसत्तणंपि ७ । 'चम्मे' ति - जधा अगो दहो जोयणसयसहस्सविच्छिण्णो चम्पेण द्धो, एगं से मज्झे छिड्डुं जत्थ कच्छभस्स गीवा मायति, तत्थ कच्छभो वासस ते वाससते गते गीवं पसारेति, तेन कहवि गीवा पसारिता, जाव तेन छिड्डेण निग्गता, तेन 24 20 Page #309 -------------------------------------------------------------------------- ________________ ३०६ आवश्यक मूलसूत्रम्-१ जोतिसं दिहें कोमुदीए पुष्फफलाणि य, सो आगतो, सयणिज्जयाणं दाएमि, आनेत्ता सव्वतो पलोयति, न पेच्छति, अवि सो, न य मानुसातो ८ । युगदृष्टान्त-प्रतिपादनायाऽऽहनि. (८३३) मुव्वंते होज जुगं अवरते तस्स होज समिला उ । जुगछिडुमि पवेसो इय संसइओ मणुयलंभो ।। वृ-जलनिधेः पूर्वान्ते भवेद् युगम्, अपरान्ते तस्य भवेत् समिला तु, एवं व्यवस्थिते सति यथा युगच्छिद्रे प्रवेशः संशयितः, 'इय' एवं संशयितो मनुष्यलाभो, दुर्लभ इति गाथार्थः ॥ नि. (८३४) जह समिला पब्भट्ठा सागरसलिले अनोरपारंमि । पविसेज जुग्गछिड्डु कहवि भमंती भमंतंमि ॥ वृ-यथा समिला प्रभ्रष्टा 'सागरसलिले' समुद्रपानीय 'अनोरपार मिति देशीवचनं पचुरार्थे उपचारत आराद्भागपरभागरहित इत्यर्थः, प्रविशेत् युगच्छिद्रं कथमपि भ्रमन्ती भ्रमति युग इत्येवं दुर्लभं मानुष्यमिति गाथार्थः ।। नि. (८३५) सा चंडवायबीचीपणुल्लिया अवि लभेज युगछिडे । न य मानुसाउ भट्ठो जीवो पडिमानुसं लहइ ।। वृ-सा समिला चण्डवातवीचीप्रेरिता सत्यपि लभेत युगच्छिद्रं, न च मानुष्याद् भ्रष्टो जीवः प्रतिमानुषं लभत इति गाथार्थः । इदानीं परमाणू, जहा एगो खंभो महापमाणो, सो देवेणं चुण्णेऊणं अविभागिमाणि खंडाणि काऊण नालियाए पक्खितो, पच्छा मंदरचूलियाए ठितेण फुमितो, ताणि नट्ठाणि, अस्थि पुन कोवि ?, तेहिं चेव पोग्गलेहिं तमेव खंभं निव्व तेज?, नो त्ति, एस अभावो, एवं भट्ठो मानुसातो न पुणो । अहवा सभा अनेगखंभसतसहस्ससंनिविट्ठा, सा कालंतरेण झामिता पडिता, अस्थि पुण कोइ ?, तेहिं चेव पोग्गलेहिं करेजा, नोत्ति, एवं माणुस्सं दुल्लहं । नि. (८३६) इय दुल्लहलंभं मानुसत्तणं पाविऊण जो जीवो । न कुणइ पारत्तहियं सो सोयइ संकमणकाले ॥ 'इय' एवं दुर्लभलाभ मानुषत्वं प्राप्य ये जीवो न करोति परत्र हितं-धर्म, दीर्घत्वमलाक्षणिकं, स शोचति सङ्कमणकाले' मरणकाल इति गाथार्थः ।। नि. (८३७) जह वारिमज्झछूढोव्व गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिउव्व मओ संवट्टइओ जह व पक्खी ॥ वृ-यथा वारिमध्यक्षिप्त इव गजवरो मत्स्यो वा गलगृहीतः वागुरापतितो वा मृगः संवर्तजालम् इतः-प्राप्तो यथा वा पक्षीति गाथार्थः ।। नि. (८३८) सो सोयइ मच्चुजरासमोच्छुओ तुरियनिद्दपक्खित्तो। तायारमविंदंतो कम्मभरपणोल्लिओ जीवो ॥ वृ-सोऽकृतपुण्यः शोचति, मृत्युजरासमास्तृतो-व्याप्तः, त्वरितनिद्रया प्रक्षिप्तः, मरणनिद्रयाऽभिभूत इत्यर्थः, त्रातारम् ‘अविन्दन्' अलभन्नित्यर्थः, कर्मभरप्रेरितो जीव इति गाथार्थः । स चेत्थं मृतः सन्नि. (८३९) काऊणमनेगाई जम्ममरणपरियट्टणसयाई । Page #310 -------------------------------------------------------------------------- ________________ ३०७ उपोद्घातः - [नि.८३९] दुक्खेण मानुसत्तं जइ लहइ जहिच्छया जीवो ।। वृ-कृत्वाऽनेकानि जन्ममरणपरावर्तनशतानि दुःखेन मानुषत्वं लभते जीवो यदि यहच्छया, कुशलपक्षकारी पुनः सुखेन मृत्वा सुखेनैव लभत इति गाथार्थः ॥ नि. (८४०) तं तह दुल्लहलंभं विज्जुलयाचंचलं मानुसत्तं । लभ्रूण जो पमायइ सो कापुरिसो न सप्पुरिसो। वृ-तत्तथा दुर्लभलाभं विद्युल्लताचञ्चलं मानुषत्वं लब्ध्वा यः 'प्रमाद्यति' प्रमादं करोति स कापुरुषो न सत्पुरुष इति गाथार्थः । इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-यथैभिर्दशभिदृष्टान्तैर्मानुष्यं दुर्लभं तथाऽऽर्यक्षेत्रादीन्यपि स्थानानि, ततश्च सामायिकमपि दुष्प्रापमिति, अथवा मानुष्ये लब्धेऽप्येभिः कारणैदुर्लभं सामायिकमिति प्रतिपादयत्राहनि. (८४१) आलस्स मोहऽवण्णा धंभा कोहा पमाय किवणत्ता ! भयसोगा अन्नाणा वक्खेव कुतूहला रमणा ।। -आलस्यात्र साधुसकाशं गच्छति शृणोति वा, मोहाद् गहकर्तव्यतामूढो वा, अवज्ञातो वा किमेते विजानन्तीति, स्तम्भाद् वा जात्याद्यभिमानात् क्रोधाद् वा साधुदर्शनादेव कुप्यति, 'प्रमादात्' वा मद्यादिलक्षणात् 'कृपणत्वात' वा दातव्यं किञ्चिदिति, 'भयान्' वा नरकादिभयं वर्णयन्तीति, 'शोकात् वा इष्टवियोगजात् 'अज्ञानात्' कुष्टिमोहितः, 'व्याक्षेपा' बहुकर्तव्यतामूढः, 'कुतूहलात्' नटादिविषयात्, रमणात्' लावकादिखेड्डेनेति गाथार्थः। नि. (८४२) एतेहिं कारणेहिं लभ्रूण सुदुल्लहपि मानुस्सं । न लहइ सुतिं हियकरि संसारुत्तारणिं जीवो ॥ वृ-एभिः 'कारणैः' आलस्यादिमिर्लब्ध्वा सुदुर्लभमपि मानुष्यं न लभते श्रुतिं हितकारिणी संसारोत्तारिणी जीव इति गाथार्थः । व्रतादिसामग्रीयुक्तस्तु कमरिपून विजित्याविकलचारित्रसामायिकलक्ष्मीमवाप्नोति, यानादिगुणयुक्तयोधवजयलक्ष्मीमिति । आह चनि. (८४३) जाणावरणपहरणे जुद्धे कुसलत्तणं च नीती य ।। दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥ वृ-यानं हस्त्यादि, आवरणं-कवचादि, ग्रहरणं-खङ्गादि, यानावरणग्रहरणानि, युद्धे कुशलत्वं च-सम्यग् ज्ञानमित्यर्थः, 'नीतिश्च' निर्गमप्रवेशरूपा 'दक्षत्वम्' आशुकारित्वं 'व्यवसायाः' शौर्य शरीरम् अविकलम् 'आरोग्यता, व्याधिवियुक्ताता चैवेति । एतावद्गुणसामायविकल एव योधो जयश्रियमानोतीति दृष्टान्तः, दान्तिकयोजना त्वियं-'जीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती। झाणं पहरणमिटुं गीयत्थत्तं च कोसल्लं ॥ दव्वाइजहोवायाणुरूवपडिवत्तिवत्तिया नीति। दकखत्तं किरियाणं जां करणमहीणकालंमि ॥ करण सहणं च तवोवसग्गदुग्गावतीऍ ववसाओ। एतेहिं सुणिरोगो कम्मरिउं जिणति सव्वेहिं ।' विजितय च समग्रसामायिकश्रियमासादयतीति गाथार्थः । अथवाऽनेन प्रकारेणाऽऽसाद्यत इतिनि. (८४४) दिढे सुएऽनुभूअ कम्माण खए कए उवसमे अ। मनवयणकायजोगे अ पसत्ये लब्भए बोही ।। वृ-दृष्टे भगवत्ः प्रतिमादौ सामायिकमवाप्यते, यथा श्रेयांसेन भगवद्दर्शनादवाप्तमिति, Page #311 -------------------------------------------------------------------------- ________________ ३०८ आवश्यक मूलसूत्रम्-१कथानकं चाधः, कथितमेव, श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति, अन कथानकपमुपरितनाङ्गादवसेयम्, अनुभूते क्रियाकलापे सत्यवाप्यते, यथा वल्कचीरिणा पित्रुपकरणं प्रत्युपेक्षमाणेनेति, कथानकं कथिकातोऽवसेयं, कर्मणां क्षये कृते सति प्राप्यते, यथा चण्डकौशिकेन प्राप्तम्, उपशमे च सत्यवाप्यते यथाऽऋषिणा, मनोवाकाययोगे च प्रशस्ते लभ्यते बोधिः, सामायिकमनन्तरमिति गाथार्थः ।। अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याह-- नि. (८४५) अनुकंपऽकामनिज्जर बालतवे दानविनयविमंगे। संयोगविप्पओगे वसणूसवइटि सक्कारे ॥ नि. (८४६) वेज्जे मेंठे तह इंदनाग कयउण्ण पुष्फसालसुए। सिवदुमहुरवणिभाउय आहीरदसण्णिलापुत्ते ।। वृ- अनुकम्पाप्रवणचित्तो जीवः सामायिकं लभते, शुभपरिणामयुक्तत्वाद्, वैद्यवत्, प्रतिज्ञेयमेव मनागविशेषितव्या, हेतुदृष्टान्तान्यत्वं तु प्रतिप्रयोगं मणिष्यामः-अकामनिर्जरावान् जीवः सामायिकं लभते, शुभ्परिणामयुक्तत्वान्मिण्ठवत्, बालतपोयुक्तत्वादिन्द्रनागवत्, सुपात्रप्रयुक्तयथाराक्तिश्रद्धादानत्वात् कृतपुण्यकवत्, आराधितविनयत्वात् पुष्पशालसुतवत्, अवाप्तविभङ्गज्ञानत्वात् तापसशिवराजक्रषिवत्, द्दष्टद्रव्यसंयोगप्रियद्वेष्यपुत्रद्वयवत्, अनुभूतोत्स-वत्वादाभीरवत, भ्रातृदयशकटचक्रव्यापादितमल्लण्डीलब्धमानुषत्वस्त्रीगमजातप्रियद्वेष्य-पुत्रद्वयवत्, अनुभूतोत्सवत्वादाभीरवत्, दृष्टमहर्द्धिकत्वाद्दशार्णभद्रराजवत्, सत्कारका-क्षिणोऽप्यलब्धसत्कारत्वादिलापुत्रवत्, इयमक्षरगमनिका, साम्प्रतमुदाहरणानि प्रदर्श्यन्ते- बारवतीए कण्हस्स वासुदेवस्स दो वेज्जा-धनंतरी वैतरणी य, धनंतरी अभविओ, वेतरणी भविओ, सो साधूण गिलाणाणं पिएण साहति, जं जस्स कायव्वं तं तस्स फासुएण पडोआरेण साहति, जति से अप्पणो अस्थि ओसधाणि तो देति, धन्नतरी पुण जाणि सावजाणि ताणि साहति असाधुपाओग्गाणि, ततो साहुणो भणंति-अम्हं कतो एताणि ?, सो भणति-न मए समणाणं अट्ठाए अन्झाइतं वेजसत्थं, ते दोवि महारंभा महापरिग्गहा य सव्वाए बारवतीए तिगिच्छं करेंति, ___ अन्नदा कण्हो वासुदेवो तित्थगरं पुच्छति-एते बहूणं ढंकादीणं वधकरणं काऊण कहिं गमिस्संति ?, ताधे सामी साधति-एस धन्नंतरी अप्पतिहाणे नरए उववजिहिति, एस पुण वेतरणी कालंजरयत्तिणीए गंगाए महानदीए विंझस्स य अंतरा वाणरत्ताए पच्चायाहिति, ताधे सो वयं पत्तो सयमेव जूहवतित्तणं काहिति, तत्थ अन्नया साहुणो सत्येण समं धाविस्संति, एगस्स य साधुस्स पादे सल्लो लग्गिहिति, ताधे ते भणंति-अम्हे पडिछामो, सो भणति-मा सव्वे मरामो, वच्चह तुब्भे अहं भत्तं पच्चकावामि, ताहे निबंधं काउं सोऽवि ठिओ, न तीरति सल्लं नीनेतुं, पच्छा थंडिल्लं पावितो छायंच, तेऽवि गता, ताहे सो वाणरजूहवती तं पदेसं एति जस्थ सो साधू, जाव पुरिल्लेहिं तं दद्दूण किलिकिलाइतं, तो तेन जूहाहिवेण तेसि किलिकिलाइतसई सोऊण रूसितेण आगंतूण दिट्ठो सो साधू, तस्स तं दखूण ईहापूहा करेंतस्स कहिं मया एरिसो दिट्ठोत्ति?, जाती संभरिता, बारवई संभरति, ताहे तं साधु वंदति, तं च से सल्लं पासति, ताहे तिगिच्छं सव्वं संभरति, ततो सो गिरिं विलग्गिऊण सल्लुद्धरणिसल्लरोहणीओ ओसहीओ य ___ Page #312 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. ८४६ ] ३०९ गहाय आगतो, ताधे सल्लुद्धरणीए पादो आलित्तो, ततो एगमुहुत्तेण पडिओ सल्लो, पउणावितो संरोहणी, ताहे तस्स पुरतो अक्खराणि लिहति, जधा - अहं वेतरणी नाम वेजो पुव्वभवे बारवतीए आसि, तेहिंवि सो सुतपुव्वो, ताधे सो साधू धम्मं कथेति, ताहे सो भत्तं पञ्चक्खाति, तिन्नि रातिंदियाणि जीवित्ता सहस्सारं गतो ॥ तथा चाऽऽह नि. (८४७) सो वाणरजूहवती कंतारे सुविहियानुकंपाए । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ || वृ- निगदसिद्धा । ओहिं पयुंजति जाव पेच्छति तं सरीरगं तं च साधु, ताहे आगंतूण देविड्डि दाएति, भणति य-तुज्झप्पसादेण मए देविड्डी लद्धत्ति, ततोऽनेन सो साधू साहरितो तेसिं साधूणं सगासंति, ते पुच्छंति - किहऽसि आगतो ? ताहे साहति । एवं तस्स वानरस्स सम्मत्तसामाइयसुयसामाइयचरित्ताचरितसामाइयाणं अनुकंपाए लाभो जातो, इतरधा निरयपा-योग्गाणि कम्पाणि करेत्ता नरयं गतो होन्तो । ततो चुतस्स चरिथसामाइयं भविस्सति सिद्धी य १ । अकामनिजराए, बसंतपुरे नगरे इब्भवधुगा नदीए ण्हाति, अन्नो य तरुणो तं दङ्कण भणतिसुहातं ते पुच्छति एस नदी मत्तवारणकरोरु !! एते य नदीरुक्खा अहं च पादेसु ते पडिओ || १ || (सा भणति ) - 'सुभगा होतु नदीओ चिरं च जीवंतु जे नदीरुकखा । सुहातपुच्छगाण य धत्तिहामी पियंकाउं ||२|| ततो सो ती घरं वा दारं वा अयाणन्तो चिन्तेति"अन्नपानैहरेद्वालां, यौवनस्थानं विभूषया । वेश्यां स्त्रीमुपचारेण, वृद्धां कर्कशसेवया ||१|| " तीसे बिइजियाणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति, तेन तेसिं पुप्फाणि फलाणि य दाऊण पुच्छिताणि- का एसा ?, ताणि भांति अमुगस्त सुण्हा, ताहे सो चिंतेति केण उवाएण एती समं मम संपयोगो भवेज्जा ?, ततो नेन चरिका दाणमाणसंगहीता काऊण विसज्जिता तीए सगासं, ताए गंतूण सा भणिता - जधा अमुगो ते पुच्छति, तीए रुट्ठाए पत्तुल्लगाणि धोवंतीए मसिलित्तेण हत्थेण पिट्टीए आहता, पंचंगुलीओ जाताओ, ओवारेण य निच्छूढा, सा गता साहति-नामपि न सहति, तेन नातं जहा - कालपक्खपंचमीए, ताहे तेन पुणरवि पेसिता पवेस जाणणानिमित्तं, ताहे सलज्जाए आहणिऊण असोगवणियाए छिंडियाए निच्छूढा, सा गता साहति- नापि न सहति, तेन नातो पवेसो, तेनावदारेण अइगतो, असोगवणियाए सुत्ताणि, जाव ससुरेण दिट्ठा, तेन णातं, जधा न मम पुत्तोत्ति, पच्छा से पादातो नेउरं गहितं, चेतितं च तीए, भणितोय नाए-नास लहुं, सहायकिच्चं करेज्जासि, इतरी गंतूण भत्तारं भणति - इत्थं धम्मो, जामो असोगवणियं गताणि, असोगवणियाए पसुत्ताणि, ताहे भत्तारं उठवेत्ता भणतितुझं एतं कुलाणुरूवं ?, जं मम पादातो ससुरो नेउरं गेहति, सो भणति सुवसु लभिहिसि } भाते, धेरेण सिद्धं, सो रुट्ठो भगति विवरीतोऽसि थेरा ? सो भणति मए दिट्ठो अन्नो, ताहे विवादे सा भगति - अहं अप्पाणं सोहेमि, एवं करेहि, पहाता, ताहे जक्खघरं अइगता, जो कारी सो लग्गति दोहं जंघाणं अंतरेण वोलंतओ, अकारी मुञ्चति सा पधाविता, ताहे सो Page #313 -------------------------------------------------------------------------- ________________ ३१० विडो पिसायरूवं काऊण सागतएणं गेण्हति, ता तत्थ गंतू जक्खं भणति जो मम पितिदिनओ तं च पिसायं गोत्तूण जइ अन्नं जाणामि तो मे तुमं जाणासित्ति, जक्खो विलक्खो चिंतेति- पेच्छह केरिसाणि मंतेति ?, अहंपि वंचितो नाए, नत्थि सतित्तणं धूत्तीए, जाव चिंतेति ताव निष्फिडिता, ताहे सो थेरो सव्वेण लोगेण हीलितो, तस्स ताए अद्धितीए निद्दा नट्ठा, ताहे रन्नो तं कण्णे गतं, रायाणएण अंतेउरवालओ कतो, आभिसिक्कं च हत्थिरयणं रण्णो वासघरस्स हेट्ठा बद्धं अच्छति, देवी य हत्थिमेंठे आसत्तिया, नवरं रतिं हत्यिणा हत्थो पसारितो, सा पासायाओ ओयारिया, पुणरवि पभाए पडिविलएता, एवं वच्चति कालो, अन्नता चिरं जातंति हत्यिमेंठेण हत्यिसंकलाए हता, सा भणति सो पुरिसो तारिसो न सुवति, मा रूसह, तं थेरो पेच्छति, सो चिंतेति-जति एताओवि एरिसिओ, किंनु ताओ भद्दियाउत्ति सुत्ता, पभाते सव्वो लोगो उट्ठितो, सो न उडतो, राया भति- सुव, सत्तमे दिवसे उट्ठितो, राइणा पुच्छितेण कहितं-जहेगा देवी न याणामि कतरत्ति, ताहे राइणा भेंडमओ हत्थी कारितो, सव्वाओ अंतेपुरियाओ भणियाओ-एयस्स अच्चणियं करेत्ता ओलंडेह, सव्वाहिं ओलंडितो, सा नेच्छति, भणति - अहं बीहेमि, ताहे राइणा उप्पलणालेण आहता, जाव उमुच्छिता पड़िया ततो से उवगतं जधेसा कारित्ति, भणिता 'मत्तं गयमारुहंती भेंडमयस्स गयस्स भयतिए । आवश्यक मूलसूत्रम् - १ इह मुच्छित उप्पलाहता तत्थ न मुच्छित संकलाहता ||१|| पुट्ठी से जोइया, जाव संकलपहारा दिट्ठा, ताहे राइणा हत्थिमेंठो सा य दुयगाणि वि तम्मि हत्यिम्मि विलग्गाविऊण छण्णकडए विलइताणि, भणितो मिठो - एत्थ अप्पततीओ गिरिप्पवातं देहि, हत्थिस्स दोहिवि पासेहिं वेलुग्गाहा ठविता, जाव हरियणी एगो पादो अ'गासे कतो, लोगो भणति - किं तिरिओ जाणति ?, एताणि मारेतव्वाणि, तहावि राया रोषं न मुयति, ततो दो पादा आगासे ततियवारए तिन्नि पादा आगासे एक्केण पादेन ठितो, लोगेण अक्कंदो कतो - किं एतं हत्थिरयणं विनासेहि ?, रन्नो चित्तं ओआलितं, भणितो- तरसि नियत्तेउं ?, भणतिजति अभयं देह, दिन्नं, तेन नियत्तितो अंकुसेण जहा भमित्ता थले ठितो, ताहे उत्तारेत्ता णिव्विसताणि कयाणि । एगत्थ पच्चंतगामे सुन्नघरे ठिताणि, तत्थ य गामेल्लयपारद्धो चोरो तं सुन्नघरं अतिगतो, ते भांति - वेढेतुं अच्छामो, मा कोवि पविसउ, गोसे घेच्छामो, सोऽवि चोरी लुडुंतो किहवि तीसे ढुक्को, तीसे फासो वेदितो, सा दुक्का भणति कोऽसि तुमं ?, सो भणति - चोरोऽहं, तीए भणियं तुमं मम पती होहि, जा एवं साहामो जहा एस चोरोत्ति, तेहिं कल्लं पभाए मेंठो गहिओ, ताहे उविद्धो सूलाए भिण्णो, चोरेण समं सा वच्चति, जावंतरा नदी, सा तेन भणिता जधा एत्थं सरत्यंभे अच्छ, जा अहं एताणि वत्थाभरणाणि उत्तारेमि, सो गतो, उत्तिष्णो पधावितो, सा भणति “ पुणा नदी दीसइ कागपेज्जा, सव्वं पियाभंडग तुज्झ हत्थे 1 धातुमं पारमतीतुकामो, धुवं तुमं भंड गहीउकामो || १ || सो भणति चिरसंधुतो बालि ! असंधुएणं, मेल्हे पिया ताव धुओऽधुवेणं । Page #314 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८४७] जामि तुझ प्पयइस्सभावं, अन्नो नरो को तुह विस्ससेज्जा ? ||9||” सा भणति - किं जाहि ?, सो भणति जहा ते सो मारावितो एवं ममंपि कहंचि मारेहिसि । इतरोवि तत्थ विद्धो उदगं मग्गति, तत्थेगो सड्डो, सो भणति जति नमोक्कारं करेसि तो देमि, सो उदगस्स अट्ठा गतो, जाव तंमि एंते चेव सो नमोक्कारं करेंतो चेव कालगतो, वाणमंतरो जातो, सुडोविआरक्खियपुरिसेहिं गहितो, सो देवो ओहिं पयुंजति, पेच्छति सरीरगं सहुं च बद्धं, ताहे सो सिलं विउब्विात्ता मोएति, तं च पेच्छंति सरथंभे णिलुक्कं, ताहे से धिणा उप्पन्ना, सियालरूवं विउव्वित्ता मंसपेसीए गहियाए उदगतीरेण वोलेति, जाव नदीतो मच्छो उच्छलिऊण तडे पडतो, ततो सो मंसपेसिं मोत्तृण मच्छस पधावितो, सो पाणिए पडितो, मंसपेसीवि सेणेण गहिता, ताहे सियालो झायति, ताए भण्णति ३११ मंसपेसी परिचज मच्छं पच्छसि जंबुआ !! चुक्को मंसं च मच्छं च कलुणं झायसि कोण्हुआ ! ||१| तेन भणति - ' पत्तपुडपडिच्छण्णे ! जनयस्स अयसकारिए ! | चुक्का पत्ति च जारं च कलुणं झायसि बंधकी ॥ २ ॥ एवं भणिया ता विलिया जाता, ताहे सो सयं रूवं दंसेति, पण्णवित्ता वृत्ता - पव्वयाहि, ताहे सो राया तंज्जितो, तेन पडिवण्णा, सक्कारेण णिक्खंता, देवलोयं गता एवमकामनिजराए मेण्ठस्स २ ॥ बालतवेण वसंतपुरं नगरं, तत्थ सिट्ठिघरं मारिए उच्छादितं, इंदनागो नाम दारओ, सो छुट्टो, छुहितो गिलाणो पाणितं मग्गति, जाव सव्वाणि मताणि पेच्छति, बारंपि लोगेण कंटियाहिं ढक्कियं, ताहे सो सुणइयच्छिद्देण णिग्गंतूण तंमि नगरे कप्परेण भिक्खं हिंडति, लोगो से देइ सदेसभूतपुव्वोत्तिकाउं, एवं सो संवडइ । इतो य एगो सत्यवाही रायगिहं जाउकामो घोसणं घोसावेति, तेन सुतं, सत्थेण समं पत्थितो, तत्थ तेन सत्थे कूरो लद्धो, सो जिमितो, न जिष्णो, सेट्ठिणा बितियदिवसे अच्छति, सत्यवाहेण दिट्ठो, चिंतेति नूनं एस उववासिओ, सो य अव्वत्तलिंगो, बितियदिवसे हिंडंतस्स सेट्टिणा बहुणिद्धं च दिन्नं, सो तेन दुवे दिवसा अज्जिण्णएण अच्छति, सत्यवाही जाणति-एस छट्टण्णकालिओ, तस्स सद्धा जाता, सो ततियदिवसे हिंडतो सत्यवाहेण सङ्घावितो, कीसऽसि कल्लं नागतो ?, तुण्डिक्को अच्छति, जाणइ, जधा छटुं कतेल्लयं, ताहे से दिन्नं, तेनवि अन्नेवि दो दिवसे अच्छावितो, लोगोवि परिणतो, अन्नरस निमंतेंतस्सवि न हति, अन्ने भांति - एसो एगपिंडिओ, तेन तं अट्ठापदं लद्धं, वाणिएण भणितो- मा अन्नस्स खणं गेहेज्जासि, जाव नगरं गम्मति ताव अहं देमि, गता नगरंस तेन से नियघरे मढो कतो, ताधे सीसं मुंडावेति कासायाणि य चीवराणि गेण्हति, ताधे विक्खातो जणे जातो, ताधे तस्सवि घरे नेच्छति, ताधे जद्दिवसं से पारणयं तद्दिवसं से लोगो आनेइ भत्तं, एगस्स पडिच्छति, ततो लोगो न याणति-कस्स पडिच्छितंति ?, ताधे लोगेण जाणणानिमित्तं भेरी कता, जो देति सो ताडेति, ताहे लोगो पविसति, एवं वच्चति कालो । सामी य समोसरितो, ताहे साधू संदिसावेत्ता भणिता-मुहुत्तं अच्छह, अणेसणा, तंमि जिमिते भणिता - ओयरह, गोतमो य भणितो- मम वयणेणं भणेज्जासि-भो अणेगपिंडिया ! एगपिंडितो ते दट्ठमिच्छति, ताहे गोतम Page #315 -------------------------------------------------------------------------- ________________ ३१२ आवश्यक मूलसूत्रम्-१ सामिणा भणितो रुट्ठो, तुब्भे अनेगाणि पिंडसताणि आहारेह, अहं एवं पिंडं मुंजामि, तो अहं चेव एगपिंडिओ, मुहुत्तन्तरस्स उवसंतो चिंतेति ण एते मुसं वदंति, किह होज्जा ?, लद्धा सुती, होमि अनेगपिंडितो, जद्दिवसं मम पारणयं तद्दिवसं अनेगाणि पिंडसताणि कीरंति, एते पुण अकतमकारितं, भुंजंति, तं सचं भणंति, चिन्तंतेण जाती सरिता, पत्तेयबुद्धो जातो, अज्झयणं भासति, इंदणागेण अरहता वृत्तं, सिद्धो य एवं बालतवेण सामाइयं लद्धं तेन ३ । दानेन, जधा - एगाए बच्छवालीए पुत्तो, लोगेण उस्सवे पायसं ओवक्खडितं, तत्थासन्नघरे दारगरुवाणि पासति पायसं जिमिताणि, ताधे सो मायरं भणेइ-ममऽवि पायसं रंधेहि, ताहे नत्थिति सा अद्धितीए परुण्णा, ताओ सएज्झियाओ पुच्छंति, णिब्बंधे कथितं, ताहि अनुकंपाए अन्नाएवि अन्नाएवि आनीतं खीरं साली तंदुला य, ताधे थेरीए पायसो रद्धो, ततो तस्स दारयरस व्हायरस पायसस्स घतमधुसंजुत्तस्स थालं भरेऊण उवट्ठितं, साधू य मासखवणपारणते आगतो, जाव थेरी अंतो वाउला ताव तेन धम्मोऽवि मे होउत्ति तस्स पायसस्स तिभागो दिन्नो, पुणो चिंतितं- अतिथोवं, बितिओ तिभागो दिन्नो, पुणोवि नेन चिंतितं एत्थ जति अन्नं अंबक्खलगादि छुभति तोऽवि नस्सति, ताहे तइओ तिभागो दिन्नो, ततो तस्स तेन दव्वसुद्धेण दायगसुद्धेण गाहगसुद्धेण तिविहेण तिकरणसुद्धेण भावेणं देवाउए निबद्धे, ताधे माता से जाणति-जिमिओ, पुणरवि भरितं, अतीव रंकत्तणेण भरितं पोट्टं, ताधे रत्तिं विसूइयाए मतो देवलोगं गतो, ततो चुतो रायगिहे नगरे पधाणस्स धनावहस्स पुत्तो भद्दाए भारियाए जातो, लोगो य गब्भगते भणति कयपुत्रो जीवो जो उववण्णो, ततो से जातस्स नामं कर्त कतपुण्णोथि, वड्ढितो, कलाओ गहियातो, परिणीतो, माताए दुल्ललियगोट्ठीए छूढो, तेहिं गणियाघरं पवेसितो, बारसहिं वरिसेहिं णिद्धणं कुलं कतं, तोऽवि सो न निग्गच्छति, मातापिताणि से मताणि, भज्जा य से आभरणगाणि चरिमदिवसे पेसेति, गणितामायाए नातं निस्सारो कतो, ताधे ताणि अन्नं च सहस्सं पडिविसज्जितं, गणियामाताए भण्णइ - निच्छुभउ एसो, सा नेच्छति, ताहे चोरियं नीणिओ घरं सज्जिज्जति, उत्तिष्णो बाहिं अच्छति, ताहे दासीए भण्णति-निच्छूढोऽवि अच्छसि ?, ताहे निययघरयं सडियपडियं गतो, ताहे से भज्जा संभमेणं उट्ठिता, ताहे से सव्वं कथितं, सोगेणं अम्फुण्णो भणति अस्थि किंचि ? जा अन्नहिं जाइत्ता ववहरामि, ताहे जाणि आभरणगाणि गणितामाताए जं च सहस्सं कप्पासमोल्लं दिन्नं ताणि से दंसिताणि, सत्थो य तद्दिवसं कंपि देतं गंतुकामओ, सो तं भंडमोल्लं गहाय तेन सत्येणं समं पधावितो, बाहिं देउलियाए खट्ट पाडिऊणं सुत्तो । अन्नरस य वाणिययस्स माताए सुतं, जधा तव पुत्तो मतो वाहणे भिन्ने, तीए तस्स दव्वं दिन्नं, मा कस्सइ कधिज्जसि, तीए चिंतितं मा दव्वं जाउ राउलं, पविसिहिति मे अपुत्ताए, ता रत्ति तं सत्यं एति, स जा कंचि अणाहं पासेमि, ताहे तं पासति, पडिबोधित्ता पवेसितो, ता घरं नेतून रोवति - चिरणट्टगत्ति पुत्ता !, सुण्हाणं चउण्हं ताणं कधेति-एस देवरो भेचिरणओ, ताओ तस्स लाइताओ, तत्थवि बारस वरिसाणि अच्छति, तत्थ एक्केक्काए चत्तारि पंच चेडरूवाणि जाताण, थेरीए भणितं एत्ताहे णिच्छुभतु, ताओ न तरंति धरितुं, ताधे ताहिं संबलमोदगा कता, अंतो रयणाण भरिता, वरं से एयं पाओग्गं होति, ताधे वियडं पाएता ताए चेव Page #316 -------------------------------------------------------------------------- ________________ उपोद्घातः - (नि.८४७) ३१३ देवउलियाए ओसीसए से संबलं ठवेत्ता पडियागता, सोऽवि सीतलएण पवणेणं संबुद्धो पभातं च, सोवि सत्यो तद्दिवसमागतो, इमाएवि गवेसओ पेसिओ, ताहे उट्ठवित्ता घरं नीतो, भञ्जा से संभणेण उद्विता, संबलं गहितं, पविट्ठो, अब्भंगादीणि करेति, पुत्तो य से तदा गम्भिणीए जातो, सो एक्कारसवरिसो जाओ, लेहसालाओ आगता रोयति-देहि मे भत्तं, मा उवज्झाएण हम्मिहामित्ति, ताए ताओ संबलथइयातो मोयगो दिन्नो, निग्गतो खायंतो, तत्थ रयणं पासति, लेहचेडएहिं दिट्ट, तेहिं पूवियस दिन्नं, दिवे दिवे अम्ह पोल्लियाओ देहित्ति, इमोवि जिमिते मोयगे भिंदति, तेन दिठाणि, भणति-सुंकभएण कताणि, तेहिं रयणेहिं तहेव पवित्थरितो । सेतणओ य गंधहत्थी णदीए तंतुएण गहितो, राया आदण्णो, अभयो भणति-जइ जलकतो अस्थि तो छड्डेति, सो राउले अतिबहुअत्तणेण रतणाण चिरेण लम्भिहितित्तिकाऊण पडहओ निप्फिडितो-जो जलकंतं देति तस्स राया रज्जं अद्धं धूतं च देति, ताधे पुविएण दिन्नो, नीतो, उदगं पगासितं, तंतुओ जाणति-थलं नीतो, मुक्को, णट्ठो, राया चिंतेति-कतो ?, पुवियस्स पुच्छति-कतो एस तुझं ?, निब्बंधे सिट्ठ-कयपुण्णगपुत्तेण दिन्नो, राया तुट्ठो, कस्स अन्नस्स होहिति?, रन्ना सद्दाविऊण कतपुण्णओ धूताए विवाहितो, विसओ से दिन्नो, भेगे भुंजिति, गणितावि आगता भणति-एचिरं कालं अहं वेणीबंधेण अच्छिाता, सव्ववेतालीओ तुमं अढाए गवेसाविताओ, एत्य दिह्रोत्ति, कतपुण्णओ अभयं भणति-एत्यं मम चत्तारि महिलाओ, तं च घरं न याणामि, ताहे चेतियघरं कतं, लेप्पगजक्खो कतपुण्णगसरिसो कतो, तस्स अच्चणिया घोसाविता, दो य बाराणि कताणि, एगेण पवेसो एगेण निप्फेडो, तत्थ अभओ कंतपुण्णओ य एगत्थ बारमासे आसनवरगया अच्छंति, कोमुदी आणत्ता, जधा पडिमपवेसो अच्चणियं करेह, नयरे घोसितं-सबमहिलाहिं एतव्वं, लोगोऽवि एति, ताओऽवि आगताओ, चेडरूवाणि तस्थ बप्पोत्ति उच्छंगो णिविसंति, णाताओ तेन, धेरी अंबडिता, ताओऽवि आनिताओ, भोगे भुंजति सत्तहिवि सहितो । वद्धमाणसामी य समोसरितो, कतपुण्णओ सामिं वंदिऊण पुच्छतिअप्पणो संपत्ति विपत्ति च, भगवता कथितं-पायसदाणं, संवेगेण पव्वइतो । एवं दानेन सामाइयं लब्भति ४। इदानि विनएणं, मगधाविसए गोब्बरगामे पुष्फसालो गाहावती, तस्स भद्दा भारिया, पुत्तो से पुष्फसालसुओ, सो मातापितरं पुच्छति-को धम्मो ?, तेहिं भण्मति-मातापितरं सुस्सूसितव्वं दो चेव देवताई माता य पिता य जीवलोगंमि । तत्थवि पिया विसिट्टो जस्स वसे वट्टते माता ।।७।। सो ताण एप मुहधोवणादिविभासा, देवताणि व ताणि सूस्सूसति । अन्नता गामभोइओ आगतो, ताणि संभंताणि पाहुण्णं करेंति, सो चिंतेति-एताणवि एस देवतं, एतं पूएमि तो धम्मो होहिति, तस्स सुस्सूसं पकतो । अन्नता तस्स भोइओ, तस्सवि अन्नो, तस्सवि अन्नो, जाव सेणियं रायाणं ओलग्गिउमाद्धो, सामी समोसढो, सेणिओ इड्डीए गंतूण वंदति, ताहे सो सामि भणति-अहं तुब्भे ओलग्गामि ?, सामिणा भणितं-अहं रयहरणपडिग्गहमत्ताए ओलग्गिजामि, ताणं सुणणाए संबुद्धो, एवं विणएण सामाइयं लब्मति ५॥ इदानीं विभंगेण लब्भति, जधा-अस्थि मगधाजणवए सिवो राया, तस्स धणधन्नहिरण्णाइ Page #317 -------------------------------------------------------------------------- ________________ ३१४ आवश्यक मूलसूत्रम् -१ पइदियहं वड्डति, चिंता जाया-अत्यि धम्मफलंति, तो महं हिरण्णादि वड्डति, ता पुण्णं करेमित्तिकलिऊण भोयणं कारितं, दानं च नेन दिन्नं, ततो पुत्तं रज्जे ठवेऊण सकततंबमयभिक्खाभायणकडुच्छुगोवगरणो दिसापोक्खियतावसाण मज्झे तावसो जातो, छठमातो परिसडियपंडुपत्ताणि आनिऊण आहारेति, एवं से चिट्ठमाणस्स कालेण विभंगणाणं समुप्पन्नं संखेजदीवसमुद्दविसयं, ततो नगरमागंतूण जधोवलद्धे भावे पन्नवेति । अन्नता साधवो दिट्ठा, तेसिं किरियाकलावं विभंगानुसारेण लोएमाणस्स विसुद्धपरिणामस्स अपुवकरणं जातं, ततो केवली संवुत्तोत्ति ६ । संयोगविओगओऽवि लब्मति, जधा दो मथुराओ-दाहिणा उत्तरा य, तत्य उत्तराओ वाणियओ दक्खिणं गतो, तत्थ एगो वाणियओ तप्पडिमो, तेन से पाहण्णं कतं, ताहे ते निरंतरं मित्ता जाता, अम्हं थिरतरा पीती होहितित्ति जति अम्ह पुत्तो धूता य जायति तो संयोगं करेस्सामो, ताहे दक्खिणेण उत्तरस्स धूता वरिता, दिन्नाणि बालाणि, एत्यंतरे दक्खिणमथुरावाणियओ मतो, पुत्तो से तंमि ठाणे ठितो, अन्नता सो हाति, चउद्दिसं चत्तारि सोवण्णिया कलसा ठविता, ताण बाहिं रोप्पिया, ताणं बाहिं तंख्यिा, ताण बाहिं मट्टिया, अन्ना य ण्हाणविधी रइता, ततो तस्स पुवाए दिसाए सोवण्णिओ कलसो नट्ठो, एवं चउद्दिसंपि, एवं सव्वे नट्ठा, उद्वितस्स ण्हाणपीलंपि णटुं, तस्स अद्धिती जाता, णाडइजाओ वारिताओ, जाव घरं पविट्ठो ताधे उवट्ठविता भोयणविही, ताधे सोवणियरूप्पमताणि रइयाणि भायणाणि, ताधे एक्केवं भायणं णासिउमारद्धं, ताहे सो पेच्छति नासंति, जावि से मूलपत्ती सावि नासिउमाढत्ता, ताहे तेन गहिता, जत्तियं गहियं तत्तियं ठितं, ससं नटुं, ताधे गतो सिरिघरं जोएति, सोऽवि रित्तओ, जंपि निहाणपउत्तं तंपि णटुं, जंपि आभरणं तंपि नत्यि, जंपि बुटिपउत्तं तेवि भणंति-तुमं न याणामो, जोऽवि दासीवग्गो सोऽवि नट्ठो, ताधे चिंतेतिअहो अहं अधन्नो, ताधे चिंतेति-पव्वयामि, पव्वइतो । थोवं पढित्ता हिंडति तेन खंडेण हत्थगयेण कोउहल्लेणं, जइ पेच्छिज्जामि, विहरंतो उत्तरमधुरं गतो । ताणिऽवि रयणाणि ससुरकुलं गताणि, ते य कलसा, ताहे सो मज्जति, उत्तर माथुरो वाणिओ उवगिजंतो जाव ते आगया कलसा, ताहे सो तेहिं चेव पमज्जितो, ताहे भोयणवेलाए वट्टमाणी वीयणयं गहाय अच्छति, ताहे सो साधु तं भोणयभंडं पेच्छति, सत्यवाहेण भिक्खा णीणाविता, गहितेवि अच्छति, ताहे पुच्छइ-किं भगवं ! एवं चेडिं पलोएह, ताहे सो भणति-ण मम चेडीए पयोयणं, एयं भोयणभंडं पलोएमि, ततो पुच्छति-कतो एतस्स तुज्झ आगमो ?, सो भणति-अज्जयपज्जयागतं, तेन भणितं-सब्भावं साह, तेन भणियं-मम हायंतस्स एवं चेव ण्हाणविही उवट्ठिता, एवं सव्वाणिऽवि जेमणभोयणविही सिरिघराणिऽवि भरिताणि, णिक्खित्ताणि दिट्ठाणि, अदिट्ठपुव्वा य धारिया आणेत्ता देंति, साहू भणति-रूयं मम आसी, किह ?, ताहे कहेति-पहाणादि, जइ न पत्तियसि ततो नेन तं भोयणवत्तीखंडं ढोइतं, चडत्ति लग्गं, पिउणो य नामं साहति, ताहे नातं जहा एस सो जामातुओ, ताहे उदेऊण अवसायित्ता परुण्णो भणति- एयं सव्वं तदवत्थं अच्छत, एसा ते पुव्वदिन्ना चेडी पडिच्छसुत्ति, सो भणति-पुरिसो वा दुव्वं कामभोगे विप्पजहति, कामभोगा वा पुव्वं पुरिसं विप्पहयंति, ताहे सोऽवि संवेगमावण्णो मर्मपि एमेव विप्पयहिस्संतित्ति पव्वइतो। तत्थेगेण विप्पयोगेण लद्धं, एगेण संयोगेण सामाइयं लद्धति । Page #318 -------------------------------------------------------------------------- ________________ उपोद्घातः - नि.८४७] ३१५ इदानि बसणेण, दो भाउगा सगडेण वच्चंति, चक्कुलेण्डा य सगडवट्टाए लोलति, महल्लेण भणियं-उव्वत्तेहि भंडिं, इतरेण वाहिया भंडी, सा सन्नी सुणेति, छिन्ना चक्केण, मता इत्थिया जाया हथिणापुरे नगरे, सो महल्लतरो पुब्बं मरित्ता तीसे पोट्टे आयाओ पुत्तो जाओ, इट्टो, इतरोऽवि तीसे चेव पोट्टे आयाओ, जं सो उववन्नो तं सा चिंतेति-सिलं व हाविज्जामि, गब्भपाडणेहिं वि न पडति, तओ सो जाओ दासीए हत्थे दिन्नो, छड्डेहि, सो सेट्ठिणा दिट्ठो निज्जंतो, तेन घेत्तूणं अन्नाए दासीए दिन्नो, सो तत्थ संवड्डइ । तत्य महल्लगस्स नामं रायललिओ इयरस्स गंगदत्तो, सो महल्लो जं किंचि लहइ ततो तस्सवि देति, माऊए पुण अनिट्ठो, जहिं पेच्छइ तहिं कट्टादीहिं पहणइ । अन्नया इंदमहो जाओ तओ पियरेण अप्पसागारियं आनीओ, आसंदगस्स हेट्ठा कओ, जेमाविनइ, ओहाडिओ, ताहे कहवि दिट्ठो, ताहे हत्थे घेत्तृण कडिओ, चंदनियाए पक्खितो, ताहे सो रुवइ, पिउणा हाणिओ, एत्यंतरे साहू भिक्खस्स अतियओ, सिटिणा पुच्छिओ-भगवं ! माउए पुत्तो अणिट्ठो भवइ ?, हंता भवइ, किह पुण ?, ताहे भणति 'यं दृष्ट्वा वर्धते क्रोधः, नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः ॥१॥ यं दृष्ट्वा वर्धते नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः ॥२॥ ताहे सो भणइ-भगवं? पब्बावेह एयं?,बादति विसजिओ पव्वइओ । तेसिं आयरियाण सगासे भायावि से नेहाणुरागेणन पव्वइओ, ते साहू जाया इरियासमिया, अनिस्सितं तवं करेंति, ताहे सो तत्य निदानं करेइ-जइ अत्यि इमस्स तवनियमसंजमस्स फलं तो आगमेस्साणं जनमननयनानंदो भवामि, घोरं तवं करेत्ता देवलोयं गओ । ततो चुओ वसुदेवपुत्तो वासुदेवो जाओ, इयरोऽवि बलदेवो, एवं तेन वसणेण सामाइयं लद्धं ७।। उस्सवे, एगंमि पचंतियगामे आभीराणि, ताणि साहूणं पासे धम्मं सुणेति, ताहे देवलोए वण्णेति, एवं तेसिं अस्थि धम्मे सुबुद्धी । अन्नदा कयाइ इंदमहे वा अन्नंमि वा उस्सवे गयाणि नगरिं, जारिसा बारवइ, तत्थ लोयं पासन्ति मंडितपसाहियं सुगंधं विचित्तणेवत्थं, ताणि तं दह्ण भणंति-एस सो देवलोओ जो साहूहिँ वण्णिओ, एत्ताहे जइ वच्चामो सुंदरं करेमो, अम्हेवि देवलोए उववञ्जामो, ताहे ताणि गंतूण साहूण साहति-जो तुब्भेहिं अम्ह कहिओ देवलोओ सो पञ्चकडो अम्हेहिं दिट्ठो, साहू भणंति-ण तारिसो देवलोओ, अन्नारिसो, अतो अणंतगुणो, तओ ताणि अब्भहियजातविम्हयाणि पब्वइयाणि । एवं उस्सवेण सामाइयलंभो । इड्डित्ति, दसण्णपुरे नगरे दसण्णभद्दो राया, तस्स पंच देवीसयाणि ओरोहो, एवं सो रूवेण जोव्वणेण बलेण य वाहणेण य पडिबद्धो एरिसं नस्थित्ति अन्नस्स चिंतेइ, सामी समोसरिओ दसण्णकूडे पव्वते । ताहे सो चिंतेइ-तहा कल्लं वंदामि जहा न केणइ अन्नेन वंदियपुव्यो, तं च अभत्थियं सक्कोणाऊण चिंतेइ-वराओ अप्पाणयं न याणति, तओ राया महया समुदएण णिग्गओ वंदिउं सविड्डिअ, सक्को य देवराया एरावणं विलग्गो, तस्स अट्ठ मुहे विउव्वइ, मुहे २ अट्ठ अट्ठ दंते विउव्वेइ, दंते २ अट्ट अट्ठपुक्खरणिओ विउव्येइ, एक्वेक्काए पुक्करणीए अट्ठ २ Page #319 -------------------------------------------------------------------------- ________________ ३१६ आवश्यक मूलसूत्रम् - १ पउमे विउव्वेइ, पउमे २ अट्ठ अट्ठ पत्ते विउव्वेइ, पत्ते २ अट्ठ २ बत्तीसबद्धाणि दिव्वाणि नाङगाणि विउव्वइ, एवं सो सव्विड्डीए उवगिजमाणो आगओ, तओ एरावणं विलग्गो चेव तिक्खुतो आदाहिणं पयाहिणं सामि करेइ, ताहे सो हत्थी अग्गपादेहिं भूमीए ठिओ, ताहे तस्स हत्थिस्स दसण्णकूडे पव्वते देवताप्पसाएण अग्गपायाणि उट्ठिताणि, तओ से नामं कतं गग्गपादगोत्ति, ताहे सो दसण्णभद्दो चिंतेइ - एरिसा कओ अम्हाणं इड्डित्ति ? अहो कएल्लओऽनेन धम्मो, अहमवि करेमि, ताहे सो सव्वं छड्डेऊण पव्वइओ । एवं इड्डीए सामाइयं लहइ । इदानं असकारेणं, एगो धिजाइओ तहा-रूवाणं घेराणं अंतिए धम्मं सोचा समहिलिओ पव्वइओ, उग्गं २ पव्वज्जं करेंति, नवरमवरोप्परं पीती न ओसरइ, महिला मनागं धिज्जाइणित्ति गव्वमुव्वहति, मरिऊण देवलोयं गयाणि, जहाउगं भुतं । अतो य इलावद्धणे नगरे इलादेवया, तंगा सत्यवाही पुत्तकामा अलग्गति, सो चविऊण पुत्तो से जाओ, नामं च से कयं इलापुत्तो त्ति, इयरीवि गव्वदोसेणं तओ चुया लंखगकुले उप्पन्ना, दोऽवि जोव्वणं पत्ताणि, अन्नया तेन सा लंखगचेडी दिट्ठा, पुव्वभवरागेण अज्झोववण्णो, सा मग्गिनंतीवि न लब्मइ जत्तिएण तुलइ तत्तिएण सुवण्णेण ताणि भणति एसा अम्ह अकखयणिही, जइ सिप्पं सिकसि अम्हेहि य समं हिंडसि तो ते देमो, सो तेहिं समं हिँडिओ सिक्खिओ य, ताहे विवाहणिमित्तं रण्णो पेच्छयणं करेहित्ति भणितो, बेन्नातडं गयाणि, तत्थ राया पेच्छति संतेपुरो, इलापुत्तो य खेड्डाउ करेइ, रायाए दिट्ठी दारियाए, राया न देइ, रायाणए अदेन्ते अन्नेऽवि न देति, साहुकाररावं वट्टति, भणिओ-लंख ! पडणं करेह, तं च किर वंससिहरे अड्डुं कट्टं कतेल्लयं, तत्थ खीलयाओ, सो पाउ आउ आहिंधइ मूले विंधियाओ, तओऽ सिखेडगहत्थगओ आगासं उप्पइत्ता ते खीलगा पाउआणालियाहि पवेसेतव्या सत्त अग्गिमाइद्धे सत्त पच्छिमाइद्धे काऊण, जइ फिडइ तओ पडिओ सहा खंडिज्जइ, तेन कयं, राया दारियं पलोएइ, लोएण कलकलो कओ, न य देइ राया राया न पेच्छइ, राया चिंतेइ जइ मरइ तो अहं एयं दारियं परिणेमि, भणइ-न दिट्ठ, पुणो करेहि, पुणोऽवि कयं तत्थऽवि न दिट्ठ, ततियंपि वारायं, तत्थवि न दिट्टं, चउत्थियाए वाराए भणिओ-पुणो करेहि, रंगो विरतो, ताहे सो इलापुत्तो वंसग्गे ठिओ चिंतेइ-घिरत्थु भोगाणं, एस राया एत्तियाहिं न तित्तो, एताए रंगोवजीबियाए लग्गिउं मग्गइ, एताए कारणा ममं मारेउमिच्छइ, सा य तत्थ ठियओ एगत्थ सेट्ठिघरे साहुणो पडिलाभिज्ज्रमाणे पासति सव्वालंकाराहिं इत्थियाहिं, साहूय विरत्तत्तेण पलोयमाणे पेच्छति, ताहे भणइ- 'अहो धन्या निःस्पृहा विषयषु' अहं सेट्ठिसुओ एत्यंपि एस अवत्थो, तत्थेव विरागं गयस्स केवलणाणं उप्पन्नं । ताऽवि चेडीए विरागो विभासा, अग्गमहिसीएऽवि रन्नोऽवि पुनरावत्ती जाया विरागो विभासा, एवं ते चत्तारिऽवि केवली जाया, सिद्धा य। एवं असक्कारेण सामाइयं लब्भइ, अहवा तित्थगराणं देवासुरे सकारे करेमाणे दवण जहा मरियस्स || अहवा इमेहिं कारणेहिं लंभोनि. (८४८) अब्ट्ठाणे विनए परक्कमे साहुसेवणाए य । संमद्दंसणलंभो विरयाविरईइ विरईए । वृ- अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधुकथनात्, तथा 'विनये' अञ्जलिप्रग्रहदाविति, 'पराक्रमे' कषायजय सति, साधुसेवनायां च सत्यां कथञ्चित् Page #320 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८४८] ३१७ तक्रियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेच विरतेचेति गाथार्थः। कथमिति द्वारं गतं । तदित्यं लब्धं सत् कियच्चिरं भवति कालं ?, जघन्यत उत्कृष्टतश्चेति प्रतिपादयन्नाहनि. (८४९) सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुनकोडी देसूणा होइ उक्कोसा ।।। वृ- सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः, कथं ? 'विजयाइसु दो वारे गयस्स तिण्णच्चुए व छावट्ठी । नरजम्मपुव्वकोडी मुत्तमुक्कोसओ अहियं ।।१।। 'शेषयोः' देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, 'उक्कोस'त्ति उत्कृष्टस्थितिकालः, जघन्यतस्त्वाद्यत्रयस्यान्तर्मुहूर्त, सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामारम्भसमयानन्तर-मेवाऽऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमौहूर्तिक एव, नियमितप्राणाति-पातादिनिवृत्तिरूपत्वात्, उपयोगापेक्षया तु सर्वेषामन्तर्मुहूर्तः सर्वजीवानां तु सर्वाणि सर्वदैवेति गाथार्थः ॥ अधुना कइत्ति द्वारं व्याख्यायते-कतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारः प्राक्प्रतिपन्नाः प्रतिपतिता वेति, अत्र प्रतिपमानकेभ्यः प्राक्प्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयन्नाहनि. (८५०) सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ। सेढीअसंखभागो सुए सहस्सग्गसो विरई॥ वृ. सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपलितस्यासङ्ख्येयभागमात्रा एव, इयं भावनाक्षेत्रपलितासङ्ख्येयभागे यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिप्रत्तारो भवन्ति, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽ. सङ्ख्येयगुणा इति, जघन्यतस्त्वेको द्वौ वेति । 'सेढीअसंखभागो सुएत्ति इह संवर्तितचतुरस्त्रीकृतलोकैकप्रदेशनिवृत्ता सप्तरज्ज्वात्मिका श्रेणिः परिगृह्यते, तदसङ्ख्येयभाग इति, तस्याः खल्वसङ्ख्येयभाग यावन्तः प्रदेशास्तावन्त एव एकदोत्कृष्टतः सामान्यश्रुत-अक्षरात्मके सम्यग्मिथ्यात्वानुगते विचार्यो प्रतिपत्तारो भवनन्तीति हृदयं, जघन्यतस्त्वेको द्वौ वेति । 'सहस्सग्गसो विरई' सहस्त्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति गाथार्थः ॥ प्राक्प्रतिपन्नानिदानी प्रतिपादयन्नाहनि. (८५१) सम्मत्तदसविरया पडिवन्ना संपई असंखेज्जा । संखेज्जा य चरिते तीसुवि पडिया अनंतगुणा । नि. (८५२) सुय पडिवन्ना संपई पयरस्स असंखभागमेत्ता उ । सेसा संसारत्था सुयपरिवडिया हु ते सव्वे ॥ वृ-सम्यक्त्वदेशविरताः प्रतिपन्नाः ‘साम्प्रतं वर्तमानसमयेऽसङ्ख्येया उत्कृष्टतो जघन्यतश्च, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एत च प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणा इति । अत्रैवान्तरे सामान्यश्रुतापेक्षया प्राक्प्रतिपन्नान् प्रतिपादयता 'सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता उ' इदमेष्यगाथाशकलं व्याख्येयं, द्वितीयं तूत्तरत्र, तत्राक्षरात्मकाविशिष्ट Page #321 -------------------------------------------------------------------------- ________________ ३१८ आवश्यक मूलसूत्रम् - १ श्रुतप्रतिपन्नाः साम्प्रतं प्रतरस्य सप्तरज्ज्चात्मकस्यासङ्घयेयभागमात्राः, असङ्घयेसु श्रेणिषु यावन्तः प्रदेशास्तावन्त इत्यर्थः, सङ्घचेयाश्च चारित्रे प्राक्प्रतिपन्ना इति, 'त्रिभ्योऽपि' चरणदेशचरणसम्यक्त्वेभ्यः पतिताः 'अनंतगुण'त्ति प्राप्य प्रतिपतिता अनन्तगुणाः प्रतिपद्यमानकप्राक्प्रतिपन्त्रेभ्यः, तत्र चरणप्रतिपतिता अनन्ताः, तदसङ्घयेयगुणास्तु देशविरतिप्रतिपतिताः, तदसङ्घयेयगुणाश्च सम्यक्त्वप्रतिपतिता इति । अत्रान्तरे सामान्य श्रुतप्रतिपतितानधिकृत्यैष्यगाथापश्चार्द्धं व्याख्येयं 'सेसा संसारत्या सुयपरिवडिया हु ते सव्वे' । सम्यक्त्वप्रतिपतितेभ्यस्तेऽनन्तगुणा इति गाथार्थः । अधुनाऽन्तरद्वारावयवार्थं उच्यते सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियता कालेनावाप्यते ?, कियदन्तरं भवतीति, तत्राक्षरात्मकाविशिष्ट- श्रुतस्यान्तरं जघन्यमन्तर्मुहूर्तम्, उत्कृष्टं त्वाहनि. (८५३) कालमनंतं च सुए अद्धापरियट्टओ उ देसूनो । आसायणबहुलाणं उक्कोसं अंतर होई ॥ वृ- एक जीवं प्रति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वादनुस्वारस्य चालाक्षणिकत्वात्, 'श्रुते' सामान्यतोऽक्षरात्मके 'उक्कोसं अंतरं होइ' त्ति योगः । तथा सम्यक्त्वादिसामायिकेषु तु जघन्यमन्तर्मुहूर्तकाल एव, उत्कृष्टं त्वाहउपार्द्धपुद्गलपरावर्त एव देशोनः, किम् ? -उत्कृष्टमन्तरं भवतीति योगः केषाम् ? -आशतनाबहुलानाम्, उक्तं च "तित्थगरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसाइन्तो वहुसो अनंतसंसारिओ होइ ||१|| " त्ति गाथार्थः ॥ साम्प्रतमविरहितद्वारार्थमाह-अथ कियन्तं कालमविरहेणैको द्व्यादयो वा सामायिकं प्रतिपद्यन्त इत्याहनि. ( ८५४) सम्म सुयअगारीणं आवलिय असंखभागमेत्ता उ । अट्टसमया चरिते सव्वेसु जहन्न दो समया ॥ वृ- 'सम्यक्त्वश्रुतागारिणां सम्यक्त्वश्रुतदेशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आवलिका असङ्ख्येयभागमात्राः समया इति, तथाऽष्टौ समयाः चारित्रे निरन्तरं प्रतिपत्तिकाल इति, 'सर्वेषु' सम्यक्त्वादिषु 'जघन्यः' अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ॥ तत्रास्मादेवाविरहद्वाराद् विरहकाल: प्रतिपक्ष इति गम्यमानत्वादनुद्दिष्टोऽपि द्वारगाथायां प्रदर्श्यते-नि. ( ८५५) सुयसम्म सत्तयं खलु विरयाविरईय होइ बारसगं । विरईए पत्ररसगं विरहियकालो अहोरत्ता । सृ- श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः 'सप्तकं खलु' इत्यहोरात्रसप्तकं, ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यत इति, जघन्यस्त्वेकसमय इति, 'विरताविरतेश्च भवति द्वादशकं ' देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रद्वादशकं भवति, जाघन्यतस्त त्रयः समया इति, 'विरतेः पञ्चदशकं विरहितकालः अहोरात्राणि' सर्वविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रपञ्चदशकं जघन्यतस्तु समयत्रमेवेति गाथार्थः ।। साम्प्रतं भवद्वारमुच्यते-कियतो भवानेको जीवः सामायिकंचतुष्टयं प्रतिपद्यत इति निदर्शयन्नाह Page #322 -------------------------------------------------------------------------- ________________ ३१९ उपोद्घातः - [नि.८५६] नि. (८५६) सम्मत्तदेसविरईं पलियस्स असंखभागमेत्ताओ । अट्ठ भवा उ चरित्ते अनंतकाले च सुयसमए । वृ- सम्यक्त्वदेहाविरतिमन्तः मतुव्लोपात् सम्यक्त्वदेशविरतास्तेषां तत्सामायिकद्वयं प्रतिपत्तिमङ्गीकृत्य भवानां प्रक्रान्तत्वात् क्षेत्रपल्योपमस्यासङ्ख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः, जघन्यतस्त्वेकः, अष्टौ भवाः 'चारित्रे' चारित्रे विचार्ये, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिध्यतीति, जघन्यतस्त्वेक एव, ‘अनंतकालं च सुयसमए' त्ति 'अनन्तकालः' अनन्तभवरूपस्तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यस्त्वेकभवमेव, मरुदेवीवेति गाथार्थ ॥ साम्प्रतमाकर्षद्वारमधिकृत्याहनि. (८५७) तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवतिया होंति नायव्वा ॥ वृ-आकर्षणम् आकर्षः-प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, तत्र त्रयाणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्त्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरा नवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवनित ज्ञातव्या उत्कृष्टतः, जघन्यतस्त्वेकं एवेति गाथार्थः। नि. (८५८) तिण्ह सहस्समसंखा सहस्पुहुत्तं च होइ विरईए । नाणभवे आगरिसा एचइया होति नायव्वा ॥ वृ- त्रयाणां -सम्यक्त्वश्रुतदेशविरतिसामाकिानां सहस्त्राण्यसङ्ख्येयानि, सहस्त्रपृथक्त्वं च भवति विरतेः, एतावन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-'दोण्ह सहस्समसंखा' तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकानान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहस्त्रपृथक्त्वमाकर्षाणामुक्तं, भवाश्च पल्योपमासङ्ख्येयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसङ्ख्येयानीति, सहस्रपृथक्त्वं चेत्थं भवति-विरतेः खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तं, भवाश्चाष्टी, ततश्च शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः ॥ स्पर्शनाद्वारमधुना, तत्रेयं गाथानि. (८५९) सम्पत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चोद्दसभागे पंच य सुयदेसविरईए॥ वृ. 'सम्यक्त्वचरणसहिताः' सम्यकवचरणयुक्ताः प्राणिन उत्कृष्टतः सर्व लोकं स्पृशन्ति, किं बहिर्व्याहया ?, नेत्याह--'निरवशेषम्' असङ्ख्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्त्वसङ्ख्येयभागमिति । तथा-'सत्त य चोद्दसभागे पंच य सुयदेसविरईए' ति श्रुतसामायिकसहिताः सप्त चतुदर्शभागान् स्पृशन्ति, अनुत्तरसुरेष्विलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमः प्रभायां देशविरत्या सहिताः पञ्च चतुर्दशभागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः, चशब्दात् व्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥ एवं क्षेत्रस्पर्शनोक्ता, साम्प्रतं भावस्पर्शनोच्यते-किं श्रुतादिसामायिकं ? क्रियद्भिर्जीवः स्पृष्टमित्याहनि. (८६०) सव्वजीवेहिं सुयं सम्मचरित्ताई सव्वसिद्धेहिं । भागेहि असंखेज्जेहिं फासिया देसविरईओ ।। Page #323 -------------------------------------------------------------------------- ________________ ३२० आवश्यक मूलसूत्रम्-१ वृ-सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः स्पृष्टा देशविरतिस्तु, इदमत्र हृदयं-सर्वसिद्धानां बुद्ध्याऽसङ्ख्येयभागीकृता-नामसङ्ख्येयभागैर्भागोनैर्देशविरतिः स्पृष्टा, असङ्ख्येयभागेन तु न स्पृष्टा, यथा-मरुदेवास्वामिन्येति गाथार्थः । इदानीं निरुक्तिद्वार, चतुर्विधस्यापि सामायिकस्य निर्वचनं, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्तिः, तत्र सम्यक्त्वसामायिक निरुक्तिमभिधित्सुराहनि. (८६१) सम्मद्दिट्टि अमोहो सोही सन्भाव दंसणं बोही । अविवञ्जओ सुदिद्विति एवमाई निरुत्ताई ॥ कृसम्यक् इति प्रशंसार्थः, दर्शन-दृष्टिः, सम्यग-अविपरीता दृष्टिः-सम्यग्दृष्टिः, अर्थनामिति गम्यते, मोहनं मोहः-वितथग्रहः न मोहः अमोह:-अवितथग्रहः, शोधन-शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः, सत्-जिनाभिहितं प्रवचनं तस्य भावः सद्भावः तस्य दर्शनम् उपलम्भः सद्भावदर्शनमिति, बोधनं बोधिरित्यौणादिक इत्, परमार्थसम्बोध इत्यर्थः अतस्मिस्तदध्यवसायो विपर्ययः न विपर्ययः अविपर्ययः तत्त्वाध्यवसाय इत्यर्थः, सुशब्दः प्रशंसायां, शोभना दृष्टिः सुदृष्टिरिति, एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः ॥ श्रुतसामायिकनिरुक्ति-प्रदर्शनायाऽऽहनि. (८६२) अक्खर सन्नी संमं सादियं खलु सपज्जवसियं च । गमि अंगपविटुं सत्तवि एए सपडिवक्खा ॥ - इयं च गाथा पीठे व्याख्यातत्वान्न विव्रियते । देशविरतिसामायिकनिरुक्तिमाहनि. (८६३) विरयाविरई संवुडमसंवुडे बालपंडिए चेव । देसेक्कदेसविरई अनुधम्मो अगारधम्मो य ।। वृ-विरमणं विरतं, भावे निष्ठाप्रत्ययः, न विरतिः-अविरतिः, विरतं चाविरतिश्च यस्यां निवृत्ती सा विरताविरतिः, संवृतासंवृताः सावधयोगा यस्मिन् सामायिके तत् तथा, संवृतासंवृताःस्थगितास्थगिताः परित्यक्तापरित्यक्ता इत्यर्थः, एवं वालपण्डितम्, उभयव्यवहारानुगतत्वाद्, देशैकदेशविरतिः प्राणातिपातविरतावपि पृथिवीकायाधविरतिगृह्यते, अनुधर्मो बृहस्तासाधुधमपिक्षया देशविरतिरिति, अगारधर्मश्चेति न गच्छन्तीत्यागाः-वृक्षास्तैः कृतमगारं-गृहं तद्योगादगारःगृहस्थः तद्धर्मश्चेति गाथार्थः ॥ सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाहनि. (८६४) सामाइयं समइयं सम्मावाओ समास संखे वो । अनवजं च परिण्णा पञ्चक्खाणे य ते अट्ठ ॥ - 'सामायिकम्' इति रागद्वेषान्तरालवर्ती समः मध्यस्थ उच्यते, 'अय गता' विति अयनम् अयः-गमनमित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठक्प्रत्ययोपादानात् सामायिकम, एकान्तोपशान्तिगमनमित्यर्थः, समयिक समिति सम्यकशब्दार्थ उपसर्गः, सम्यगयः समयः-सम्यग् दयापूर्वकं जीवेषु गमनमित्यर्थः, समयोऽस्यास्तीति, 'अत इनि ठना विति ठन् समयिकं, सम्यग्वादः रागादिविरहः सम्यक् तेन तबधानं वा वदनं सम्यग्वादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः 'असु क्षेपण' इति असनम् आस:-क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पदत्रयप्रतिपत्तिवृत्त्या क्षेपः Page #324 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८६४] ३२१ समासः, 'संक्षेपः' संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिकं महार्थ च द्वादशाङ्गपिण्डार्थत्वात्, अनवद्यं चेति अवधू पापमुच्यते नास्मिन्नवद्यमस्तीत्यनवद्यं सामायिकमिति, परिः-समन्ताज्ज्ञानं पापरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च, त एते सामायिकपर्याया अष्टाविति गाथार्थः ॥ एतेषामष्टानामप्यानामनुष्ठातृन् यथासङ्ख्येनाष्टावेव दृष्टान्तभूतान महात्मनः प्रतिपादयन्नाहनि. (८६५) दमदंते मेयझे कालयपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयलि सामाइए अट्ठदाहरणा ॥ वृदमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टाबुदाहरणानीति गाथासमुदायार्थः ॥ अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देशं निर्देश इति सामायिकमर्थतो दमदन्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्यकालमनुष्याणां संवेगजननार्थं कथ्यते-हत्थिसीसए नगरे राया दमदंतो नाम, इओ य गयपुरे नगरे पंच पंडवा, तेसिं तस्स य वइरं, तेहिं तस्स दमदमंतस्स जरासंधमूलं रायगिहं गयस्स सो विसयो लूडितो दड्डो य, अन्नदा दमदंतो आगओ, तेन हस्थिणापुरं रोहितं, ते भएण न निंति, तओ दमदंतेन ते मणिया-सियाला चेव सुण्णगविसए जहिच्छियं आहिडह, जाव अहं जरासंधसगास गओ ताव मम विसयं लुडेह, इदानिं निप्फिडह, ते न निति ताहे सविसयं गओ। अन्नया निविण्णकामभोगो पव्वइओ, तओ एगल्लविहारं पडिवण्णो विहरंतो हत्थिणापुरं गओ, तस्स बाहिं पडिमं ठिओ, जुहिट्ठिलेण अनुजत्ताणिग्गएण वंदिओ, पच्छा सेसेहिवि चउहि पंडवेहिं वंदिओ, ताहे दुञ्जोधणो आगओ, तस्स मनुस्सेहिं कहियं जहा-एस सो दमदंतो, तेन सो मातुलिंगेण आहओ, पच्छा खंधावारेण एतेण पत्थरं २ खिवंतेण पत्थररासीकओ, जुधिहिलो नियत्तो पुच्छइ-एस्थ साहू आसि कहिं सो?, लोएण कहियं-जहा एसो पत्थररासी दुजोहणेण कओ, ताहे सो अंबाडिओ, ते य अवणिया पत्थरा, तेल्लेण अभंगिओ खामिओ य । तस्स किर भगवओ दमदंतस्स दुजोहणे पंडवेसु य समो भावो आसि, एवं कातव्वं ।। अमुमेवार्थ प्रतिपादयन्नाह भाष्यकार:[भा.१५१] निक्खंतो हत्थिसीसा दमदंतो कामभोगमवहाय । नवि रज्जइ रत्तेसुं दुढेसु न दोसमावज ॥ वृ-निष्कान्तो हस्तिशीर्षात् हस्तिशीर्षात् नगराहमदन्तो राजा कामभोगानपहाय, कामःइच्छा भोगाः-शब्दाद्यनुभवाः कामप्रतिबद्धा वा भोगाः कामभोगा इति, स च नापि रज्यते रक्तेषु न प्रीतिं करोति, अप्रीतेषु द्विष्टेषु न द्वेषमापद्यते, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ।। तथाहि-मुनयः खल्वेवम्भूता एव भवन्ति, तथा चाह-- नि. (८६६) वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । ___ दंतेण चित्तेण चरंति धीरा, मुनी समुग्घाइयरागदोसा ।। वृ-वन्धमानाः ‘न समुक्कसंति' न समुत्कर्ष यान्ति, तथा हील्यमाना 'न समुज्वलन्ति' न कोपाग्निं प्रकटयन्ति, किं तहि ? -'दान्तेन' उपशान्तेन चित्तेन चरन्ति धीराः मुनयः समुद्घातित[ 2421 Page #325 -------------------------------------------------------------------------- ________________ ३२२ आवश्यक मूलसूत्रम्-१रागद्वेषा इति गाथार्थः ॥ तथा नि. (८६७) तो समणो जइ सुमणो भावेण य जइ न होइ पावमनो । सयणे य जणने य समो समो य मानावमानेसुं॥ वृ-ततः 'समणोत्ति प्राकृतशैल्या यदि सुमनाः, शोभनं धर्मध्यानादिप्रवृत्तं मनोऽस्येति सुमनाः समणोत्ति भण्यंते, किमित्थम्भूत एव ?, नेत्याह-'भावेन च' आत्मपरिणामलक्षणेन यदि न भवति पापमनाः-अवस्थितमना अपीत्यर्थः अथवा भावेन च यदि न भवति पापमनाः, निदानप्रवृत्तपापमनोरहित इति भावना, तथा स्वजने च मात्रादिके जने चान्यस्मिन् समः-तुल्यः, समश्च मानापमानयोरिति गाथार्थः ॥ नि. (८६८) नत्थि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोवि पजाओ ॥ वृ- नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, एतेन भवति समणः, सम् अणति-गच्छतीति समणः, एषोऽन्योऽपि पर्याय इति गाथार्थः।। इदानीं समयिकं, तत्र कथानकम् साएते नगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ-सुदंसणा पियदंसणा य, तत्य सुदंसणाए दुवे पुत्ता-सागरचंदो मुनिचंदो य पियदंसणाएवि दो पुत्ता-गुणचंदो बालचंदो य, सागरचंदो जवराया, मनिचंदस्स उज्जेनी दिन्ना कुमारभुत्तीए । इओ य चंडवडंसओ राया माहमासे पडिम ठिओ वासघरे जाव दीवगो जलइत्ति, तस्स सेजावाली चिंतेइ-दुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेलं छुढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे पुणोवि तेल्लं छूढे जाव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए वेयणाभिभूओ कालगओ, पच्छा सागरचंदो राया जाओ । अन्नया सो माइसवत्तिं भणइ-गेह रज्जं पुत्ताणं ते भवउत्ति, अहं पव्वयामि, सा नेच्छइ एएण रज्जं आयतंति, तओ सा अतिजाणनिजाणेसु रायलच्छीए दिपंत पासिऊण चिंतेइ-मएपुत्ताण रज्जं दिजंतं न इच्छियं, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ, सो य छूहालू, तेन सूतस्स संदेसओ दिन्नो, एत्तो चेव पुवण्हियं पट्टविज्जासि, जइ विरामि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसज्जिओ, पियदंसणाए दिहो, भणइ-पेच्छामि गंति, तीए अप्पितो, पुवं णाए विसमविखया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति पडिअप्पिओ, चेडीए ताए गंतूण रण्णो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेन चिंतियं-किह अहं एतेहिं छुहाइएहिं खाइस्सं ?, तेन दुहा काऊण तेसिं दोण्हवि सो दिन्नो, ते खाइउमारद्धा, जाव विसवेगा आगंतु पव्वत्ता, राइणा संभंतेण वेज्जा सद्दाविता, सुवण्णं पाइया, सज्जा जाया, पच्छा दासी सद्दाविया, पुच्छिया भणइ-ण केणवि दिट्ठो, नवरं एयाणं मायाए परामुट्ठो, सा सद्दाविया भणिया-पावे ! तदा नेच्छसि रज्जं दिजंतं, इयाणिमिमि नाहं ते अकयपरलोयसंबलो संसारे छूढोहोंतोत्ति तेसि रज्जं दाऊण पव्वइओ । ___ अन्नया संघाडओ साहूण उज्जेनीओ आगओ, सो पुच्छिओ-तत्थ निरुवसागं?, ते भणंतिनवरं रायपुत्तो पुरोहियपुत्तो य बाहिन्ति पासंडत्थे साहूणो य, सो गओ अमरिसेणं तस्थ, Page #326 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८६८] ३२३ विस्सामिओ साहूहि, तय संभोइया साहू, भिक्खावेलाए भणिओ आणिजउ, भणइ-अत्तलाभिओ अहं, नवरं ठवणकुलाणि साहह, तेहिं से चेल्लओ दिन्नो, सो तं पुरोहियबरं दंसित्ता पडिगओ, इमोवि तत्येव पइटो वड्डवड्डेणं सद्देणं धम्मलाभेइ, अंतउरिआओ निग्गयाओ हाहाकारं करेंतीओ, सो वडवड्डेणं सद्देणं भणइ-किं रूयं साविएत्ति, ते णिग्गया बाहिं बारं बंधंति, पच्छा भणंतिभगवं ! पणच्चसु, सो पडिग्गहं ठवेऊण पणच्चिओ, ते न याणंति वाएउं, भणंति-जुज्झामो, दोवि एकसरा ते.आगया, मम्मेहिं आहया, जहा जंताणि तहा खलखलाविआ, तओ निसिझे हणिऊण वाराणि उग्घाडित्ता गओ, उज्जाने अच्छति, राइणो कहियं, तेन मग्गाविओ, साहू भणंति-पाहूणओ आगओ, न याणामो, गवसंतेहिं उज्जाने दिट्ठो, राया गओ खामिओ य, नेच्छइ मोतुं जइ पव्वयंति तो मुयामि, ताहे पुछिया, पडिसुयं, एगस्थ गहाय चालिया जहा सट्ठाणे ठिया संधिणो, लोयं काऊण पव्वाविया, रायपुत्तो सम्मं करेति मम पित्तियत्तोत्ति, पुरोहियसुयो दुगंछइ-अम्हे एएण कवडेण पव्वाविया, दोवि मरिऊण देवलोगं गया, संगारं करेंति-जो पढमं चयइ तेन सो संबोहयव्यो, पुरोहियसुओ चइऊण तीए दुगुंछाए रायगिहे मेईए पोट्टे आगओ, तीसे सिट्ठिणी वयंसिया, सा किह जाया !, सा मंसं विक्किणइ, ताए भण्णइ-मा अन्नत्थ हिंडाहि, अहं सव्वं किणामि, दिवसे २ आनेइ, एवं तासिं पीई घना जाया, तेसिं चेव घरस्स समोसीइयाणि ठियाणि, सा य सेट्टिणी निंदू, ताहे मेईए रहस्सियं चेव तीसे पुत्तो दिन्नो, सेट्टिणीए धूया मइया जाया, सा मेईए गहिया, पच्छा सा सेट्टिणी तं दारगं मेईए पाएसु पाडेति, तुमपभावेण जीवउत्ति, तेन से नामं कयं मेयञ्जोत्ति, संवट्विओ, कलाओ गाहिओ, संबोहिओ देवेण, न संबुज्झइ, ताहे अट्टण्हं इब्मकण्णगाणं एगदिवसेण पाणी गेहाविओ, सिवियाए नगरि हिंडइ, देवोवि मेयं अनुपविट्ठोरोइउमारद्धो, जइ ममवि धूया जीवंतिया तीसेवि अन्न विवाहो कओ होतो, भत्तं च मेताण कयं होतं, ताहे ताए मेईए जहावत्तं सिद्वं, तओ रुट्ठो देवाणुभावेण य ताओ सिबियाओ पाडिओ तुमं असरिसीओ परिणेसित्ति खड्डाए छूढो, ताहे देवो भणइ-किह ?, सो भणइ-अवण्णो, भणइ-एत्तो मोएहि किंचिकालं, अच्छामि बारस वरिसाणि, तो भणइ-किं करेमि?, भणइ-रन्नो धूयं दवावेहि, तो सव्वाओ अकिरियाओ ओहाडियाओ भविस्संति, ताहे से छगलओ दिन्नो, सो रयणाणि वोसिरइ, तेन रयणाण थालं भरियं, तेन पिया मणिओ रन्नो धूयं वरेहि, रयणाणं यालं भरेत्ता गओ, किं मग्गसि?, धूयं, निच्छूटो, एवं थालं दिवसे २ गेण्हइ, न य देइ, अभओ भणइ-कओ रयणाणि?, सो भणइ-छगलओ हगइ, अम्हवि दिजउ, आणीओ, मडगगंधाणि वोसिरइ, अमओ भणइदेवानुभावो, किं पुण?, परिक्खिनउ, किह?, भणइ-राया दुक्खं वेभारपब्बतं सामि वंदओ जाति, रसमग्गं करेहि, सो कओ, अजवि दीसइ, भणिओ-पागारं सोवण्णं करेहि, कओ, पुणोवि भणिओ-जइ समुदं आनेसि तत्थ हाओ सुद्धो होहिसि तो ते दाहामो, आनीओ, वेलाए पहाविओ, विवाहो कओ सिवियाए हिंडतेण, ताओवि से अन्नाओ आणियाओ, एवं भोगे भुजंति वारस वरिसाणि, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिन्नाणि य, चउव्वीसाए वासेहिं सव्वाणिवि पव्वइयाणि, नवपुव्वी जाओ, एकल्लविहारपडिमं पडिवण्णो, तत्थेव रायगिहे हिंडइ, सुवण्णकारगिहमागओ, सो य सेणियस्स सोविण्णयाणं Page #327 -------------------------------------------------------------------------- ________________ ३२४ आवश्यक मूलसूत्रम्-१. जवाणमट्ठसतं करेइ, चेइयञ्चणियाए परिवाडिए सेणिआ कारेइ तिसंझं, तस्स गिहं साहू अइगओ, तस्स एगाए वायाए भिक्खा न णीणिया, सो य अइगओ, ते य जवा कोंचएण खाइया, सो आगओ न पेच्छइ, रन्नो य चेतियच्चणियवेला दुक्कइ, अज्ज अट्ठिखंडाणि कीरामित्ति, साधु संकइ, पुच्छइ, तुण्हिक्को अच्छइ, ताहे सीसावेढेण बंधति, भणिओ य- साह जेण गहिया, तहा आवेदिओ जहा अच्छीणि भूमीए पडियाणि, कोंचओ य दारुं फोडेंतेण सिलिंकाए आहओ गलए, तेन वन्ता, लोगो भणइ-पाव ! एए ते जवा, सोवि भगवं कालगओ सिद्धो य, लोगो आगओ, दिट्ठो मेत्तजो, रण्णो कहियं, वज्झाणि आणत्ताणि, दारं ठइत्ता पव्वइयाणि भणंतिसावग ! धम्मेण वाहि, मुक्काणि, भणइ-जइ उप्पव्वयह तो भे कविल्लीए कडेमि, एवं समइयं अप्पए य परे य कायव्वं ।। तथा च कथानकाथैकदेशप्रतिपादनायाहनि. (८६९) जो कोंचगावराहे पाणिदया कोंचगंतु नाइक्खे । जीवियमणपेहंतं मेयञ्जरिसिं नमसामि ॥ - यः क्रौञ्चकापराधे सति प्राणिदयया 'क्रोञ्चकंतु' क्रोञ्चकमेव नाचष्टे, अपितुं स्वप्राणत्यागं व्यवसितः, तमनुकम्पया जीवितमनपेक्षमाणं मेतार्यक्रर्षि नमस्य इति गाथार्थः ।। नि. (८७०) निष्फेडियाणि दोन्निवि सीसावेढेण जस्स अच्छीणि । __न य संजमाउ चलिओ मेयजो मंदरगिरिव्व ।। वृ-निष्कासिते' भूमौ पातिते द्वे अपि शिरोबन्धनेन यस्याक्षिणी, एवमपि कदर्थ्यमानोऽनुकम्पया 'न च' नैव संयमाञ्चलितो यस्तं मेतार्यक्रषिं नमस्य इति गाथाभिप्रायः ॥ द्वारम् ।। इदानीं सम्यग्वादस्तत्र कथानकम्-तुरुविणीए नयरीए जियसत्तू राया, तत्थ भद्दा धिज्जाइणी, पुत्तो से दत्तो, मामगो से अज्जकालगो तस्स दत्तस्स सोअ पव्वइओ । सो दत्तो जूयपसंगी मञ्जपसंगी य, उल्लगिउमारद्धो, पहाणो दंडो जाओ, कुलपुत्तए भिंदित्ता राया धाडिओ, सो य राया जाओ, जण्णा नेन सुबहू जहा । अन्नता तंमामगं पेच्छइ; अह भणइ-तट्ठो धम्म सुणेमित्ति, जण्णाण किं फलं ?, सो भणइ-किं धम्म पुच्छसि ?, धम्मं कहेइ, पुणोवि पुच्छइ, नरगाणं पंथं पुच्छसि ?, अधम्मफलं साहइ; पुणोवि पुच्छइ, असुभाणं कम्माणं उदयं पुच्छसि ?, तं पि परिकहेइ, पुणोवि पुच्छइ, ताहे भणइ-णिरया फलं जण्णस्स, कुद्धो भणइ-को पच्चओ?, जहा तुमं सत्तमे दिवसे सुणयकुंभीए पच्चिहिसि, को पच्चओ ?, जहा तुज्झ सत्तमे दिवसे सण्णा मुहं अइगच्छिहिति, रुट्ठो भणइ-तुज्झ को मच्चू ?, भणइ-अहं सुइरं कालं पव्वजं काउण देवलोगं गच्छामि, रुट्ठो भणइ-रुभह, ते दंडा निविण्णा, तेहिं सो चेव राया आवाहिओएहि जाव एवं ते बंधित्ता अपेमो, सो य पच्छन्नो अच्छइ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायपथं सोहावेइ, मणुस्सेहि य रक्खावेइ ! एगो य देवकुलिगो पुप्फकरंडगहत्थगओ पञ्चसो पविसइ. सत्राडो" वोसरित्ता पप्फेसि ओहाडेइ, रायादि सत्तमे दिवसे आसचडगरेणं नीति, जामि तं समणयं मारेमि, जाति, वोलंतो जाव अन्नेणं आसकिसोरेणं सह पुप्फेहि उक्खिविया खुरेणं मुहं सण्णा अइगआ, तेन नातं जहा मारेज्जामि, ताहे दंडाण अनापुच्छाए नियत्तिउमारद्धो ते जाणंति दंडा-नूनं रहस्सं भिन्न, जाव घरं न पवेसइ ताव गेण्हामो, गहिओ, इयरो य राया आणीओ, ताहे तेन कुंभीए सुणए छुभित्ता बारं बद्धं, हेट्टा अग्गी जालिओ, ते Page #328 -------------------------------------------------------------------------- ________________ उपोद्घातः [ नि. ८७०] ३२५ सुणया ताविज्जन्ता तं खंडाखंडेहिं छिंदंति । एवं सम्मावाओ कायव्वो, जहा कालगज्जेणं ॥ तथा चामुमेवार्थमभिधित्सुराह नि. (८७१) दत्तेण पुच्छिओ जो जण्णफलं कालओ तुरुमिणीए । समयाए आहिएणं संमं वुइयं भदंतेणं ॥ वृ- 'दत्तेन' धिग्जातिनृपतिना पृष्टो यो यज्ञफलं कालको मुनिस्तुरुमिण्यां नगर्यां तेन 'समतयाऽऽहितेन' मध्यस्थतया गृहीतेन, इहलोकभयमनपेक्ष्य 'संमं वुइयं भयंतेणं' ति सम्यगुदितं भदन्तेन मा भूद् मद्वचनादधिकरणप्रवृत्तिरिति गाथार्थः । समासद्वारमिदानीं, तत्र कथानकम् - खिइपइट्ठिए नगरे एगो धिजाइओ पंडियमाणी सासणं खिंसइ, सो वाए पइण्णाए उग्गाहिऊण पराइणित्ता पव्वाविओ, पच्छा देवयाचोइयस्स उवगयं, दुगुंछं न मुंचइ: सण्णातया से उवसंता, अगारी नेहं न छड्डह, कम्मणं दिन्नं, किह मे वसे होज्जा ?, मओ देवलोए उबयन्नो । सावि तणिव्वेण पव्वइया, अणालोइया चेव कालं काऊण देवलोए उववन्ना । तओ चइऊण रायगिहे नयरे धनो नाम सत्यवाहो, तस्स चिलाइया नाम चेडी, तीसे पुत्तो उववण्णो, नामं से कयं चिलायगोत्ति । इयरीवि तस्सेव धनस्स पंचण्हं पुत्ताणमुवरि दारिया जाया, सुंसुमा से नामं कयं, सो य से बालग्गाहो दिन्नो, अनालिओ करेइ, ताहे निच्छूढो सीहगुहं चोरपल्लिंआ, तत्थ अग्गप्पहारी नीसंसो य, चोरसेनावई मओ, सो य सेनावई जाओ, अन्नया चोरे भणइ रायगिहे धनो नाम सत्यवाहो, तस्स धूया सुंसुमा दारिया, तहिं वञ्चामो, धनं तुम्ह सुंसुमा मज्झ, ओसोवणि दाउं अइगओ, नामं साहित्ता धनो सह पुत्तेहिं आधरिसितो, तेऽवि तं घरं पविसित्ता धनं चेडिं च गहाय पहाविया, धनेन नयरगुत्तिया सद्दाविया मम धूयं नियत्तेह, दव्वं तुब्भं, चोरा भग्गा, लोगो धनं गहाय नियत्तो, इयरो सह पुत्तेहिं चिलायगस्स मग्गओ लग्गो, चिलाओवि दारियं गहाय णस्सइ, जाहे चिलाअओ न तरइ सुंसमं वहिउं, इमेचि दुक्का, ताहे सुसमाए सीसं गहाय पत्थिओ, इयरे धाडिया नियत्ता, छुहाए य परियाविज्जंति, ताहे धण पुत्ते भइ-ममं मारिता खाह, ताहे वञ्चह नयरं, ते नेच्छति, जेट्ठो भणइ-ममं खायह, एवं जाव डहरओ, ताहे पिया से भाइ- मा अन्नमन्न मारेमो, एयं चिलायएण ववरोवियं सुसुमं खामो, एवं आहारिता पुत्तिमंसं । एवं साहूणचि आहारो पुत्तिमंसोवमो कारणिओ, तेन आहारेण नयरं गया, पुनरवि भोगाणमाभागी जाया, एवण साहूवि निव्वाणसुहस्स आभागी भवति । सोवि चिलायओसीसेण गहिएणं दिसामूढो जाओ, जाव एवं साहुं पासइ आयाविंतं, ते भइ-समासेण धम्मं कहेहि, मा एवं चैव तुमवि सीसं पाडेमि, तेन भणियं-उवसमविवेयसंवरं, सो एयाणि याणि गहाय एगते चिंतिउमारद्धो-उवसमो कायव्वो कोहाईणं, अहं च कुद्धओ, विवेगो धनसयनस्स कायव्वो, तं सीसं असिं च पाडेइ, संवरो-इंदियसंवरो नोईदियसंवरो य, एवं झायइ जाव लोहियगंधेण कीडिगाओ खाइउमारद्धाओ, सो ताहिं जहा चालिणी तहा कओ, जाव पायच्छिराहिं जाव सीसकरोडी ताव गयाओ, तहवि न झाणाओ चलिओत्ति ॥ तथा चामुमेवार्थ प्रतिपिपादयिषुराह नि. (८७२ ) जो तिहि पएहि सम्मं समभिगओ संजमं समारूढो । Page #329 -------------------------------------------------------------------------- ________________ ३२६ आवश्यक मूलसूत्रम्-१. उवसमविवेयसंवरचिलायपुत्तं नमसामि ॥ वृ-यस्त्रिभिः पदैः सम्यक्त्वं 'समभिगतः' प्राप्तः, तथा संयम समारुढंः, कानि पदानि ? उपशमविवेकसंवराः उपशमः-क्रोधादिनिग्रहः, विवेकः-स्वजनसुवर्णादित्यागः, संवर-इन्द्रियनोइन्द्रियगुप्तिरिति, तमित्थम्भूतमुपशमविवेक-संवारचिलात पुत्रं नमस्ये, उपशमादिगुणानन्यत्वाचिलातपुत्र एवोपशमविवेकसंवर इति, स चासौ चिलातपुत्रश्चेति समानाधिकरण इति। नि. (८७३) अहिसरिया पाएहिं सोणियगंधेन जस्स कीडीओ। खायंति उत्तमंगं तं दुक्करकारयं वंदे ॥ कृअभिसृताः पद्भयां शोणितगन्धेन यस्य कीडिका 'विचलिताध्यवसायस्य भक्षयन्त्युत्तमाङ्ग, पद्भयां शिरावेधगता इत्यर्थः, तं दुष्करकारकं वन्दे इति गाथार्थः ॥ नि. (८७४) धीरो चिलायपुत्तो मूयइंगलियाहिं चालिणिव्व कओ। सो तहवि खजमाणो पडिवण्णो उत्तमं अटुं । वृ- 'धीरः' सत्त्वसम्पन्नश्चिलातीपुत्रः 'भूतिंगलियाहिं' कीटिकाभिर्भक्ष्यमाणश्चालनीव कृतो यः, तथापि खाद्यमानः प्रतिपन्न उत्तममर्थ, शुभपरिणामापरित्यागादिति हृदयम् । नि. (८७५) अड्डाइजेहिं राइणदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ।। वृ- अर्द्धतृतीयै रात्रिन्दिवैः प्राप्तं चिलातीपुत्रेण देवेन्द्रस्येव अमरभवनं देवेन्द्रापरभवनम्, अप्सरोगणसङ्खलं रम्यमिति गाथार्थः । संक्षेपद्वारमाधुनानि. (८७६) सयसाहस्सा गंथा सहस्स पंच य दिवड्डमेगं च । ठविया एगसिलोए संखेवो एस नायव्वो ॥ वृ-चत्तारि रिसी गंथे सतसाहस्से काउं जियसत्तुं रायाणमुवत्थिया, अम्ह सत्थाणि सुणेहि तुमं पंचमो लोगपालो, तेन भणियं-केत्तियं ?, ते भणंति-सयसाहस्सियाओ संधियाओ चत्तारि, भणइ-मम रज्जं सीयइ, एवं अद्धद्धं ओसरंतं जावेकेको सिलोगो ठिओ, तंपि न सुणइ, ताहे चउहिवि नियमतपदरिसणसहितो सिलोगो कओ, स चायम् “जीर्णे भोजनमात्रेयः, कपिल: प्राणिनां दया । बृहस्पतिरविश्वासः पञ्चाल: स्त्रीषु मार्दवम् ॥१॥" आत्रेय एवमाह-जीर्णे भोजनमासेवनीयमारोग्याथिनेति, एवं प्रत्येकं योजना कार्या, एवं सामायिकमपि चतुर्दशपूर्वार्थसंक्षेपो वर्तत इति ।। द्वारम् ॥ अधुनाऽनवद्यद्वारं, तत्राऽऽख्यानकम्वसंतुरे नगरे जियसत्तू राया धारिणी देवी तेसिं पुत्तो धम्मरुई, सो य राया थेरो ताव सो पब्बइउकामो धम्मरुइस्स रज्जं दाउमिच्छइ, सा माउं पुच्छइ-कीस ताओ रज्जं परिचयइ?, सा भणइ-संसार, वद्धणं, सो भणइ-ममवि न कजं, सह पियरेण तावसो जाओ, तत्थ अमावसा होहितित्ति गंडओ उग्घोसेइ-आसमो कल्लं अमावसा होहिति तो पुप्फफलाण संगहं करेह, कल्लं न वट्टइ छिंदिउं, धम्मरुई चिंतेइ-जइ सव्वकालं न छिज्जेज तो सुंदर होज्जा । अन्नया साहू अमावासाए तावसासमस्स अदूरेण वोलेंति, त धम्मरुई पिच्छिऊण भणइ-भगवं ! किं तुझं अन्नाउट्टी नत्थि ? तो अडविं जाह, ते भणंति-अम्हं जावजीवाए अनाउट्टी, सो संभंतो Page #330 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.८७६] ३२७ चिंतेउमारद्धो, साहूवि गया, जाई संभरिया, पत्तेयबुद्धो जाओ ॥ अमुमेवार्थमभिधित्सुराहनि. (८७७) सोऊण अनाउहि अणभीओ वजिऊण अणगं तु । अणवजय उवगओ धम्मरुई नाम अनगारो। वृ- 'श्रुत्वा' आकर्ण्य, आकुट्टनम् आकुद्दिश्छेदनं हिंसेत्यर्थः, न आकुट्टिः अनाकृट्टिस्तां सर्वकालिकीमाकर्ण्य, 'अणभीतः' 'अण रण' इति दण्डकधातुः, अणति-गच्छति तासु तासु जीवो योनिष्वनेनेत्यणं-पापं तद्भीतः, वर्जयित्वाऽणं तु-परित्यज्य सावद्ययोगम् 'अणवजयं उवगओ'त्ति वर्जनीयः वद्यः अणस्य वर्व्यः अणवय॑स्तद्भावस्तामणवर्ग्यतामुपगतः साधुः संवृत्त इत्यर्थः, धर्मरुचि मानगार इति गाथार्थः ॥ साम्प्रतं परिज्ञाद्वारावयवार्थः प्रतिपाद्यत इति, तत्र कथानकं प्रागुक्तम्, इदानीं गाधोच्यतेनि. (८७८) परिजाणिऊण जीवे अज्जीवे जाणणापरिण्णाए। सावजजोगकरणं परिजाणइ सो इलापुत्तो ।। वृ- परिज्ञाय जीवानजीवांश्च 'जाणणापरिण्णाएं' ति ज्ञपरिज्ञया 'सावधयोगकरणं' सावद्ययोगक्रियां 'परिजाणइ' ति प्रत्याख्यानपरिज्ञया स इलापुत्र इति गाथार्थः ॥ द्वारं ॥ प्रत्याख्यानद्वारं, तत्र कथानकम्-तेतलिपुरणयरे कणगरहो राया, पउमावई देवी, राया भोगलोलो जाते २ पुतो वियंगेइ, तेतलिसुओ अमच्चो, कलाओ पूसियारसेट्टी, तस्स धूया पोट्टिला आगासतलगे दिट्ठा, मग्गिया, लद्धाय, अमच्चो य एगते पउमावईय भण्णइ-एगं कहवि कुमारं सारक्खह तो तव य मम य भिक्खाभायणं भविस्सइत्ति, मम उयरे पुत्तो, एवं रहस्सगयं सारवेमो, संपत्ती य पोट्टिला देवी य समं चैव पसूया, पोट्टिलाए दारिया देवीए दिन्ना, कुमारो पोट्टिलाए, सो संवड्डइ, कलाओ य गेण्हइ । अन्नया पोट्टिल अनिट्ठा जाया, नाममवि न गेण्हइ, अन्नया पव्वइयाओ पुच्छइ-अस्थि किंचि जाणह, जेण अहं पिया होजा, ताओ भणंतिन वट्टइ एयं कहेउं, धम्मो कहिओ, संवेगमावण्णा, आपुच्छइ-पव्वयामि, भणइ-जइ संबोहेप्सि, ताए पडिस्सुयं, सामण्णं काउं देवलोगं गया सो राया मओ, ताहे पउरस्स दंसेइ कुमार, रहस्सं च भिंदइ, ताहे सोऽभिसित्तो, कुमारं माया भणइ-तेतलिसुयस्स सुट्ठ वट्टेजाहि, तस्स पहावेण संसि राया जाओ, तस्स णामं कणगज्झओ, ताहे सव्वठाणेसु अमन्चो ठविओ, देवो तं बोहेइ न संबुज्झइ, ताहे रायाणगं विपरिणामेइ, जओ जओ ठाइ तओ तओ राया परमुहो ठाइ, भीओ घरमागओ, सोऽवि परियणो नाढाइ, सुदुतरं भीओ, ताहे तालपुडं विसं खाइ, न मरइ, कंको असी खंधे निसिओ, न छिंदइ, उब्बंधइ, रज्जु छिदइ, पाहाणं गलए बंधिता अस्थाह पाणियं पविट्ठो, तत्थवि थाहो जाओ, ताहे तणकूडे अग्गि काउंपविट्ठो, तत्थवि न डन्झइ, ताहे नयराओ निष्फिडइ जाव पिट्टओ हत्थी धाडेइ, पुरओ पवातखड्डा, दुहओ अचक्खुफासे मज्झे सराणि पतंति, तत्थ ठिओ, ताहे भणइ-सहा पोट्टिले साविगे २ जइ नित्थारेज्जा, आउसो पोट्टिले ! कओ वयामो?, ते आलावगे भणइ जहा तेतलिणाते, ताहे सा भणइ-भीयस्स खलु भो पव्वज्जा, आलावगा, तं दद्दूण संबुद्धो भणइ-रायाणं उवसामेहि, मा भणिहिति-रुट्टो पव्वइओ, ताहे साहरियं जाव समंततो मग्गिजइ, रन्नो कहियं-सह मायाए निग्गओ, खामेत्ता पवेसिओ, निक्खमणसिवियाए नीणिओ, पव्वइओ, तेन दढं आवइगहि Page #331 -------------------------------------------------------------------------- ________________ ३२८ एणावि पच्चक्खाणे समया कया ।। अत्र गाथा-नि. (८७९) आवश्यक मूलसूत्रम् - १. पच्चक्खे दवणं जीवाजीवे य पुण्णपावं च । पच्चक्खाया जोगा सावज्जा तेतलिसुएणं ॥ वृ- प्रत्यक्षानिव दृष्ट्वा देवसंदर्शने, कान् ? -जीवाजीवान् पुण्यपापं च प्रत्याख्याता योगाः सावद्यास्तेतलिसुतेनेति गाथार्थः ॥ गतं निरुक्तिद्वारं, उपोद्पात निर्युक्तिः समाप्ताः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता आवश्यक सूत्रे उपोद्घात नियुक्तिः सटीकं समाप्ता । नमस्कार नियुक्तिः वृ- अथ सूत्रस्पर्शिकनिर्युक्त्यवसरः, सा च प्राप्तावसारऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततश्च सूत्रानुगमे वक्ष्यामः । आह-यद्येवं किमिति तस्याः खल्विहोपन्यासः ?, उच्यते, नियुक्तिमात्रसामान्यात्, एवं सूत्रानुगमोऽप्वसरप्राप्त एव तत्र च सूत्रमुच्चारणीयं, तच किम्भूतं ? तत्र लक्षणगाथा - $ नि. (८८०) अपगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणतं सुत्तं अहि य गुणेहि उववेयं ॥ वृ- अल्पग्रन्थं च महार्थं चेति विग्रहः, 'उत्पादव्यध्रौव्ययुक्तं सदि' त्यादिवत्, अधिकृतसामायिकसूत्रवद्वा, द्वात्रिंशद्दोषविरहितं यच्च, क एते द्वात्रिंशद्दोषाः ?, उच्यन्तेनि. (८८१) अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमधियमूणं पुणरुत्तं वाहयमजुत्तं ॥ नि. (८८२) कमभिन्नवयणभिण्णं विभत्तिभिन्नं च लिंग भिन्नं च । अनभिहियमपयमेव य सभावहीणं ववहियं च ॥ नि. (८८३) कालजतिच्छविदोसा समयविरुद्धं च वयणमित्तं च । अत्यावत्तदोसो य होइ असमासदोसो य ॥ उवमारूवगदोसाऽनिद्देस पदत्थसंधिदोसो य । एए उ सुत्तदोसा बत्तीसं होंति नायव्वा ॥ नि. (८८४) वृ- तत्र 'अनृतम्' अभूतोद्भावनं भूतनिह्नवश्च, अभूतोद्भावनं प्रधानं कारणमित्यादि, भूतनिह्नवः - नास्त्यात्मेत्यादि १, 'उपघातजनक' सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि २, वर्णक्रमनिर्देशवत् निरर्थकमारादेसादिवत्, आर आत् एस् इत्येते आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्रं विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते, इत्येवंभूतं निरर्थकमभिधीयते, डित्यादिवद्वा ३, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकं, तथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके ! दिशमुदीचीं, स्पर्शनकस्य पिता प्रतिसीन इत्यादि ४, वचनविधातोऽर्थविकल्पोपपत्त्या छलं वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं डुहिलं, यथा Page #332 -------------------------------------------------------------------------- ________________ नमस्कारः - [ नि.८८४] ३२९ 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते ॥१॥ कलुषं वा डुहिलं, येन पुण्यपापयोः समताऽऽपाद्यते, यथा- 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः' इत्यादि ६, 'निःसारं' परिफल्गु वेदवचनवत् ७, वर्णादिभिरभ्यधिकम् अधिकं ८, तैरेव हीनम् - ऊनम् ९, अथवा हेतूदाहरणाधिकमधिकं यथाऽनित्यः शब्दोः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एताभ्यामेव हीनम् - ऊनं यथा- अनित्यः शब्दो घटवत् अनित्यः शब्दः कृतकत्वादित्यादि ८-९ शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, तत्र शब्दपुनरुक्तम् - इन्द्र इन्द्र इति, अर्थपुनरुक्तम् - इन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, यथा-पीनो देवदत्तो दिवा न भुङ्क्ते रात्रौ भुङ्क इति स पुनरुक्तमाह १०, 'व्याहतं' यत्र पूर्वेण परं विहन्यते, यथा- 'कर्म चास्ति फलं चास्त, कर्ता नास्ति च कर्मणा' मित्यादि ११, 'अयुक्तम्' अनुपपत्तिक्षमं, यथा'तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी || १ || ' इत्यादि १२, ‘क्रमभिन्नं' यत्र यथासमयेमनुदेशो न क्रियते, यथा 'स्पर्शनरसनग्राणचक्षुः श्रोत्राणामर्थाः स्पर्शरसगन्धवर्णशब्दा' इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि १३, 'वचनभिन्नं' वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिताः इत्यादि १४, विभक्तिभिन्नं विभक्तिव्यत्यय, यथैष वृक्ष इति वक्तव्ये एष वृक्षमित्याह १५, लिङ्गभिन्नं लिङ्गव्यत्ययः, यथेयं स्त्रीति वक्तव्येऽयं स्त्रीत्याह १६, 'अनभिहितम्' अनुपदिष्टं स्वसिद्धान्ते, यथा सप्तमः पदार्थो दशमं द्रव्यं वा वैशेषिकस्य, प्रधानपुरुषाभ्यामभ्यधिकं साङ्ख्यस्य, चतुः सत्यातिरिक्तं शाक्यस्येत्यादि १७, अपदं पद्यविधौ पद्ये विधातव्येऽन्यच्छन्दोऽभिधानं यथाऽऽर्यापदे वैतालीयपदाभिधानं १८, 'स्वभावहीन' यद्वस्तुनः स्वभावतोऽन्यथावचनं, यथा शीतोऽग्रिमूर्तिमदाकाशमित्यादि १९, 'व्यवहितम्' अन्तर्हितं, यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमभिधीयते, यथा हेतुकथनमधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्यादि २०, कालदोषः अतीतादिकालव्यत्यः, यथा रामो वन प्राविशदिति वक्तव्ये विशतीत्याह २१, यतिदोषः - अस्थानविच्छेदः तदकरणं वा, २२, 'छविः' अलङ्कारविशेषस्तेन शून्यमिति २३, 'समयविरुद्धं च ' स्वसिद्धान्तविरुद्धं यथा साङ्ख्यस्यासत् कारणे कार्य सद् वैशेषिकस्येत्यादि २४, वचनमात्रं निर्हेतुकं यथेष्टभूदेशे लोकमध्याभिधानवत् २५, 'अर्थापत्तिदोषः ' यत्रार्थादनिष्टापत्तिः, यथा 'ब्राह्मणो न हन्तव्य' इति, अर्थादब्राह्मणघातापत्तिः २६, 'असमासदोषः' समासव्यत्ययः, यत्र वा समासविधौ सत्यसमासवचनं, यथा राजपुरुषोऽयमित्यत्र तत्पुरुषे समासे कर्त्तव्ये विशेषणसमासकरणं बहुव्रीहिसमासकरणं यदिवा असमासकरणं राज्ञः पुरुषोऽयमित्यादि २७, 'उपमादोषः ' हीनाधिकोपमानाभिधानं, यथा मेरुः सर्वपोपमः, सपो मेरुसमो बिन्दुः समुद्रोपम इत्यादि २८, रूपकदोषः स्वरूपावयवव्यत्ययः, यथा पर्वतरूपावयवानां पर्वतेनानभिधानं, समुद्रावयवानां चाभिधानमित्यादि २९, 'अनिर्देशदोषः ' यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्थाल्यामोदन पचतीति वक्तव्ये Page #333 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १/१ पचतिशब्दानभिधानं ३०, 'पदार्थदोषः ' यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाSs श्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, 'सन्धिदोष: ' विश्लिष्टसंहितत्वं व्यत्ययो वेति ३२ । ३३० एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्र तदिति वाक्यशेष:, 'द्वात्रिंशद्दोषरहितं यच्च' इति वचनात्तच्छब्दनिर्देशो गम्यते || अष्टाभिश्च गुणैरुपेतं यत् तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाःनि. (८८५) निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवनीयं सोवयारं च मियं महुरमेव य ॥ वृ- 'निर्दोष' दोषमुक्तं 'सारवत्' बहुपर्यायं, गोशब्दवत्सामायिकवद्वा, अन्वयव्यतिरेकलक्षणा हेतवस्तद्युक्तम्, 'अलङ्कृतम्' उपमादिभिरुपेतम्, 'उपनीतम्' उपनयोपसंहृतं, 'सोपचरम्' अग्राम्याभिधानं, 'मितं' वर्णादिनियतपरिमाणं, 'मधुरं' श्रवणमनोहरम्। अथवाऽन्ये सूत्रगुणाःनि. (८८६) अप्पक्खरमसंदिद्धं सारवं विस्सओमुहं । अत्थोभमणवञ्जं च सुत्तं सव्वण्णुभासियं ॥ वृ- 'अल्पाक्षर' मिताक्षर, सामायिकाभिधानवत्, 'असंदिग्धं' सैन्धवशब्दवल्लवणघोटकाद्यकार्थसंशयकारि न भवति, 'सारवत्' बहुपर्यायं, 'विश्वतोमुखम् अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात् प्रतिमुखेमनेकार्थाभिधायकं वा सारवत्, 'अस्तोसकं' वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभकाः- निपाताः, 'अनवद्यम्' अगह्यं, न हिंसाभिधायकं'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वच्नान्यूनानि पशुभिस्त्रिभिः ॥' इत्यादिवचनवत्, एवंभूतं सूत्रं सर्वमज्ञभाषितमिति । ततश्च सूत्रानुगमात् सूत्रेऽनुगतेऽन वद्यमिति निश्चिते पदच्छेदानन्तरं सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः अध्ययनं -१ मू. (१) नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो (लोए) सव्वसाहूणं, एसो पंच नमुक्कारो, सव्वपावप्पणासणी, मंगलाणं च सव्वेसिं पढमं हवइ मंगलं । ततः सूत्रस्पर्शनियुक्तिश्चरमानुयोगद्वारविहिता नयाश्च भवन्ति, समकं चैतदनुगच्छतीति, आह च भाष्यकारः 'सुत्तं सुत्तानुगमो सुत्तालावगकओय निक्खेवो । सुत्तफासियनिजुत्ती नया य समगं तु वच्च॑ति ।। " सूत्रानुगमादीनां चायं विषयः सपदच्छेदं सूत्रमिभिधाय अवसितप्रयोजनो भवति सूत्रानुगमः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शनियुक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधायेति, तच्च प्रायोनैगमादिनयमतविषयमिति वस्तुतस्तदन्तर्भाविन एव नया इति, न चैतत् स्वमनीषिकयोच्यते, यत आह भाष्यकार:"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगयो । 1 Page #334 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.८८४] सुत्तालावयनासो नामाइन्नासविनिओगं ॥१॥ सुत्तफासिय-निजत्तिविनिओगो सेसओ पयत्थाई। पायं सो चिय नेगमनयाइमयगोयरो होइ ॥२॥" आह-यद्येवमुत्कमतो निक्षेपद्वारे किमिति सूत्रालापकन्यासोऽभिहित?, उच्यते, निक्षेपसामान्यल्लाघवार्थमित्यलं प्रसङ्गेन । एवं विनेयजनानुग्रहायानुगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शितः, अधुना प्रकृतं प्रस्तुमः, तत्र सूत्रं सूत्रानुगमे सत्युच्चारणीयं, तच्च पञ्चनमस्कारपूर्वकं, तस्याशेषश्रुतस्कन्धान्तर्गतत्वात्, अतोऽसावेव सूत्रादौ व्याख्येयः, सर्वसूत्रादित्वात्, सर्वसम्मतसूत्रादिवत्, सूत्रादित्वं चास्य सूत्रादौ व्याख्यायमानत्वात्, नियुक्तिकृतोपन्यस्तत्वाद्, अन्ये तु व्याचक्षते मङ्गलत्वोदेवायं सूत्रादी व्याख्यायत इति, तथाहि-त्रिविधं मङ्गलम्-आदौ मध्येऽवसाने च, तत्राऽऽदिमङ्गलार्थ नन्दी व्याख्याता, मध्यमङ्गलार्थ तु तीर्थकरादिगुणाभिधायकः 'तिर्थकरे' इत्यादि गाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति, एतच्चायुक्तं, शास्त्रस्यापरिसमाप्तत्वादवसानत्वानुपपत्तेः, न चाऽऽदिमङ्गलत्वमप्यस्य युज्यते, तस्य कृतत्वात्, कृतकरणे चानवस्थाप्रसङ्गात, अलं वा परबुद्धिमाप्रदर्शनेन, नैष सतां न्यायः, सर्वथा गुरुवचनाद् यथाऽवधारितं तत्त्वार्थमेव प्रतिपादयामः । सूत्रादिश्च नमस्कारः, अतस्तमेव प्राग् व्याख्याय सूत्र व्याख्यास्यामः, स चोत्पत्त्याद्यनुयोगद्वारानुसारतो व्याख्येयः, तत्र नमस्कारनियुक्तिप्रस्ताविनीमिमामाह गाथां नियुक्तिकारःनि. (८८७)उप्पत्ती (9) निक्खेवो (२) पयं (३) पयत्थो (४) परूवणा (५) वत्थु (६)। अखेव (७) पसिद्धि (2) कमो (९) पओयणफलं नमोक्कारो॥ वृ-उत्पादनम् उत्पत्तिः, प्रसूतिः उत्पाद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतश्चिन्त्यः, तथा निक्षेपणं निक्षेपो न्यास इत्यर्थः, स चास्य कार्यः, पद्यतेऽनेनेति पदं तच्च नामिकादि, तनास्य वाच्यं, तथा 'पदार्थः' पदस्यार्थः पदार्थः, स च वाच्यः, तस्य च निर्देशः सदाद्यनुयोगद्वारविषयत्वात्, प्रकर्षेण रूपणा-प्ररूपणा कार्येति, वसन्त्यस्मिन् गुणा इति वस्तु तदर्ह वाच्यम्, आक्षेपणम् आक्षेपः आशङ्केत्यर्थः, सा च कार्या, प्रसिद्धिः तत्परिहाररूपा वाच्येति, क्रमः अर्हदादिरभिधेयः, 'प्रयोजनं तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्-अपवर्गाख्यं, तथा 'फलं तच्च क्रियाऽनन्तरभावि स्वर्गादिकम्, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थप्रतिपादयन्ति, नमस्कारः खल्वेभिरैश्चिन्त्य इति गाथासमुदायार्थः ।। 'यथोद्देशं निर्देश' इति न्यायमाश्रित्योत्पत्तिद्वारनिरूपणायाऽऽह नियुक्तिकारःनि. (८८८) उप्पन्नाऽनुप्पन्नो इत्थ नयाऽऽइनिगमस्सऽनुप्पन्नो। सेसाणं उप्पन्नो जइ कत्तो?, तिविहसामित्ता ।। वृ-उत्पन्नश्वासावनुत्पन्नश्च स इति समानाधिकरणः, क्तेन नविशिष्टेनानञ् कृताकृतादिवदुत्पत्रानुत्पत्रः, स्याद्वादिन एव एवंप्रकारः समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्पविरुद्धधर्मानभ्युपगमात्, आह-स्याद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माध्यास इति, उच्यते, 'एत्थ णय'त्ति अत्र नयाः प्रवर्तन्ते, ते च नैगमादयः सप्त, नैगमोऽपि द्विभेद: Page #335 -------------------------------------------------------------------------- ________________ ३३२ आवश्यक मूलसूत्रम्-१-१/१ सर्वसङ्क्षाही देशसङ्ग्राही च, तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः, 'सेसाणं उप्पण्णो'त्ति शेषाः-विशेषग्राहिणस्तेषां शेषाणां विशेषग्राहित्वात् तस्य चोत्पादव्ययवत्त्वात् उत्पादव्यशून्यस्य वान्ध्येयादिवदवस्तुत्वात् नमस्कारस्य च वस्तुत्वादुत्पन्न इति, आह-शेषाः सङ्ग्रहादयः, सङ्ग्रहस्य च विशेषग्राहित्वं नास्तीति, उच्यते, तस्यादिनैगम एवान्तर्भावान्न दोष इति, अतः शेषाणामुत्पन्नः, 'जइ कत्तो'त्ति यद्युत्पन्नः कुत? इति, आह-'तिविह-सामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासः, तस्मास्त्रिविधस्वामित्वात्-त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः । आह-एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, न, अशेषवस्तुन एव तत्वतः सामान्यविशेषात्मकत्वात्, सामान्यर्धेः सत्त्वादिभिरनुत्पादात् विशेषर्धेः संस्थानानुपूर्व्यादिभिरुत्पादाद, विजृम्भितं चात्र भाष्यकृता तत्तु नोच्यते ग्रन्थविस्तर भयाद्, गमिनकामात्रमेवैतदिति गाथार्थः यदुक्तं -'त्रिविधस्वामित्वादिति, तत् त्रिविधस्वामित्वमुपदर्शयन्नाह-- नि. (८८९)समुट्ठाण १ वायणा २ लद्धिओ य ३ पढमे नयत्तिए तिविहं । ___उजुसुय पढमवजं सेसनया लद्धिमिच्छति ॥ वृ-समुत्थानतो वाचनातो लब्धितश्च नमस्कारः समुत्पद्यत इति वाक्यशेषः, सम्यक् सङ्गतं प्रशस्तं वोत्थानं समुत्थानं तन्निमित्तं नमस्कारस्य, कस्य समुत्थानम् ?, अन्यस्याश्रुतत्वात्तदाधारभूतत्वात् प्रत्यासन्नत्वाद् देहस्यैव गृह्यते इति, युक्तं च देहसमुत्थानं नमस्कारकारणं, तद्भावभावित्वान्यथाऽनुपपत्तेरिति, अतः समुत्थानतः १, वाचनं वाचना-परतः श्रवणम् अधिगम उपदेश इत्यनर्थान्तरं, मा च नमस्कारकारणं, तद्भावभावित्वादेवेति, अतो वाचनातः २, लब्धिः-तदावरणकर्मक्षयोपशमलक्षणा, सा च कारणं, तद्भावभावित्वादेव, अतो लब्धितश्च ३, पदान्तप्रयुक्तश्चशब्दो नयापेक्षया त्रयाणामपि प्राधान्यख्यापनार्थः । अत एवाह-'पढमे नयत्तिए तिविहंति प्रथमे नयत्रिकेऽशुद्धनैगमसङ्ग्रहौ कथं त्रिविधं कारणमिच्छतः ?, तयोः सामान्यमात्रावलम्बित्वाद्, उच्यते, 'आदिनेगमस्सऽणुप्पन्न इत्यत्रेव प्रथमनयत्रिकात् तयोरुत्कलितत्वान्न दोषः, उज्जुसुयपढमवज्जंति' क्रजुसूत्रः प्रथमवर्ज-समुत्थानाख्यकारणशून्यं कारणद्वयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात्, तद्भावेऽपि, वाचनालब्धिशून्यस्थासम्भवात्, 'सेस नया लद्धिमिच्छति'त्ति शेषनयाः-शब्दादयो लब्धिमेव एका कारण-मिच्छन्ति, वाचनाया अपि व्यभिचारित्वात्, तथाहि-सत्यामपि वाचनायां लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः, तस्यां सत्यामेवोत्पद्यते, ततोऽसाधरणत्वात्सव कारणमिति गाथार्थः ॥ इदानीं निक्षेपः, स च चतुर्धा-नामनमस्कारः स्थापनानमस्कारः द्रव्यनमस्कारः भावनमस्कारश्च, नामस्थापने सुगमे, ज्ञभव्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽहनि. (८९०) निलाइ दव्व भावोवउत्तु जं कुञ्ज संमदिट्ठी उ । नेवाइअं पयं दब्वभावसंकोअनपयत्थो । वृ-निह्नवादिद्र्व्यनमस्कारः, नमस्कारनमस्कारवतोरव्यतिरेकात्, आदिशब्दात् द्रव्यार्थो वा यो मन्त्रदेवताधाराधनादाविति, एत्थ दब्बनमोक्कारे उदाहरणं-वसंतपुरे नयरे जियसत्तू राया, धारिणीसहिओ ओलोयणं करेइ, दमगपासणं, अनुकंपाए नइसरिसा रायाणोत्ति भणइ देवी, Page #336 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.८९०] रन्ना आणाविओ, कयालंकारो दिन्नवत्थो तेहिं उवनीओ, सो य कच्छूए गहिएल्लओ, भासुरं ओलग्गाविजइ, कालंतरेण रायाणए से रज्जं दिन्न, पेच्छइ दंडभडभोइए देवयाययणपूयाओ करेमाणे, सो चिंतेइ-अहं कस्स करेमि?, रन्नो आययणं करेमि, तेन देउलं कयं, तत्थ रन्नो देवीए य पडिमा कया, पडिमापिवेसे आणीयाणि पुच्छंति, साहइ, तुट्ठो राया सक्कारेइ, सो तिसंझं अच्चेइ, पडियरणं, तुटेण राइणा से सव्वट्ठाणगाणि दिन्नानि, अन्नया राया दंडयत्ताए गओतं सब्बतेउरट्ठाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ निरोहं असहमाणिओ तं चेव उवचरंति, सो नेच्छइ, ताहे ताओ भत्तगं नेच्छंति, पच्छा सणियं पविट्ठो, विट्टालिओ य, राया आगओ, सिट्टे विनासिओ । रायत्त्थाणीओ तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवा न छक्काया किंतु संकादओ पदा, मा सेणियादीणवि दव्वनमोक्कारो भविस्सइ, दमगत्याणिया साहू, कच्छूल्लत्थाणीयं मिच्छत्तं, भासूरस्थाणीयं सम्मत्तं, डंडो विनिवाओ संसारे, एसं दव्बनमोक्कारो। 'भावोवउत्तु जं कुज सम्मद्दिट्टी उ' नोआगमतो भावनमस्कारः 'यत् कुर्यात्' यत् करोति शब्दक्रियादि सम्यगद्दष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तु ग्रन्थविस्तरभयादल्पमतिवि-नेयजनानुग्रहार्थं च नोक्तमिति ॥ __ पदद्वारमधुना-पद्यतेऽनेनेति पदं, तन्त्र पञ्चधा-नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्र, रूवं नामिकादिपञ्चप्रकारपदसम्भवे सत्याह-'नेवाइयं पयंति निपतत्यर्हदादिषदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निवृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र ‘नम' इति नैपातिकं पदं ॥ पदार्थद्वारमधुना-तत्र गाथावयवः ‘दव्वभावसंकोयणपयत्थी' त्ति नम इत्येतत् पूजार्थं 'णम ग्रहत्वे' धातुः 'उणादयो बहुल' मित्यसुन्, नमोऽर्हद्भयः, स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्यसंकोचनं करशिरः-पादादिसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसज्जोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्र च भङ्ग-चतुष्टयं-द्रव्यसङ्कोचो न भावसङ्कोच इत्येकः, यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः । इह च भावसङ्कोचः प्रधानो द्रव्यसङ्कोचोऽपि तच्छद्धिनिमित्त इति गाथार्थः ।। प्ररूपणाद्वारप्रतिपादनायाऽऽहनि. (८९१) दुविहा परूवणा छप्पया य १ नवहा य २ छप्पया इणमो। किं १ कस्स २ केण व ३ कहिं ४ किच्चिरं ५ कइविहो व ६ भवे ॥ वृ. 'द्विविधा द्विप्रकारा प्रकृष्टा-प्रधाना प्रगता वा रूपणा-वर्णना प्ररूपणेति, द्वैविध्यं दर्शयत-िषट्पदा च नवधा च-नवप्रकाश नवपदा चेत्यर्थः, चशब्दात् पञ्चपदा च, तन्न 'छप्पया इणमो' षट्पदेयं षट्पदा इदानीं वा, किं ? कस्य ? केन वा ? कवा ? कियच्चिरं ? कतिविधो वा भवेत्रमस्कार इति गाथासमुदायार्थः । तत्राऽऽद्यद्वारा वयवार्थाभिधित्सयाऽऽह नि. (८९२) किं ? जीवो तप्परिणओ पुवपडिवनओ उ जीवाणं । Page #337 -------------------------------------------------------------------------- ________________ ३३४ आवश्यक मूलसूत्रम् - १- १/१ जीवस्स व जीवाण व पडुच पडिवज्रमाणं तु ॥ वृ- किं शब्दः क्षेपप्रश्नपुंसकव्याकरणेषु, तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः सर्वनामनपुंसकनिर्देश: सर्वलिङ्गैः सह यथायोगमभिसम्बध्यते, किं सामायिकं ? को नमस्कारः ?, तत्र नैगमाद्यशुद्धनयमतमधिकृत्याजीवादिव्युदासेनाह- जीवो नाजीवः, स च सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः, यथाऽऽ हुस्तन्मतावलम्बिनः - 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहती' त्यादि, तथा तन्त्रयविशेषापेक्षयैव मा भूदविशेषो ग्राम इत्यतो नोस्कन्धो नोग्राम इति वाक्यशेषः, सर्वास्तिकायमयः स्कन्धः, तद्देशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्कन्धापत्तेः, अस्कन्धोऽपि न भवति, स्कन्धाभावप्रसङ्गाद्, अनभिलाप्योऽपि न भवति, वस्तुविशेषत्वात्, तस्मान्नोस्कन्धः, स्कन्धैकदेश इत्यर्थः, स्कन्धदेशविशेषार्थद्योतको नोशब्दः, एवं नोग्रामोऽपि भावनीयः, नवरं ग्रामः - चतुर्दशभूतग्रामसमुदायः, यथोक्तम् "एगिंदिय सुहमियरा सन्नियपणिदिया सबितिचऊ | पत्ता पत्ता भेदेणं चोदसग्गामा ||१|| " अलंप्रसङ्गेन, प्रकृतं प्रस्तुमः -सामान्येनाशुद्धनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, शब्दादिशुद्धनयमतं त्वधिकृत्याह-'तप्परिणओ' जीव इति वर्तते, स हि नमस्कारपरिणामपरिणत एव नमस्कारो नापरिणत इत्यर्थः । एकत्वानेकत्वचिन्तायां तु नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्रापेक्षत्वादेको नम - स्कारः, व्यवहारस्य व्यवहारपरत्वाद् वहवो नमस्काराः, ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वाद् बहव एवोपयुक्ताश्चेति समासार्थः, व्यासार्थो विशेषावश्यकादवसेयः, किमितिद्वारं गतं । साम्प्रतं कस्य ? इति द्वारम्, इह च प्राक्प्रतिपन्नप्रति-पद्यमानकाङ्गीकरणतोऽभीष्टमर्थं निरूपयन्नाह'पुञ्चपडिवन्नओ उ जीवाणं' इत्यादि, प्रकृतचिन्तायामिह पूर्वप्रतिपन्न एव यदाऽधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां जीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां (वा) इत्यक्षरगमनिका, भावार्थस्तु नयैश्चिन्त्यते यस्मान्नमस्कार्य नमस्कर्तृद्वया-धीनं नमस्कारकरणं, तत्र नैगमव्यवहारमतं नमस्कार्यस्य नमस्कारः, न कर्तुः, यद्यपि नमस्कार-क्रियानिष्पादकः कर्ता तथाऽपि नासौ तस्य, स्वयमनुपयुज्यमानत्वात्, यतिभिक्षावत्, तथाहि न दातुमिक्षा निष्पादकस्य, अपि तु भिक्षोभिक्षेति प्रतीतम्, अत्र च सम्बन्धविशेषपेक्षावशप्रापिता अष्टौ भङ्गा भवन्ति, तद्यथा जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्य चाजीवस्य च ५ जीवस्य चाजीवानां च ६ जीवानामजीस्य च ७ जीवानामजीवानांच ८, अत्रोदाहरणानि - "जीवस्स सो जिनस्स व अजीवस्स उ जिणिदपडिमाए । जीवाए जतीणं पिव अजीवाणं तु पडिमाणं ||१||” जीवस्साजीवरस य जइणी बिंबस्स चेगओ समयं । जीवस्सजीवाण य जइणो परिमाण वेगत्थं ॥२॥ जीवाणजीवरस य जईण बिंबस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेगत्यं || ३॥" Page #338 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.८९२] सङ्ग्रहमतं तु नमः सामान्यपात्रं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चित्तु शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाजीवस्यैव नमस्कार इत्येकं भङ्ग मतमपीदमेव, केवलमुपयुक्तकर्तुस्वामिकोऽसौ, तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राप्तिः, शब्दक्रियाव्यभिचारात, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः ।। कस्येति गतं, केन ? इत्यधुना निरूप्यते-केन साधनेन नमस्कारः ?, तत्रेयं गाथानि. (८९३) नाणावरणिज्जस्स य दंसणमोहस्स तह खओवसमे । जीवमजीवे अट्ठसु भंगेसु उ होइ सव्वत्थ ॥ कृ. 'ज्ञानावरणीयस्य' इति सामान्यशब्देऽपि मतिश्रुतज्ञानावरणीयं गृह्यते, मतिश्रुतज्ञानान्तर्गतत्वात् तस्य, तथा सम्यगर्दशनसाहचर्याज्ज्ञानस्य दर्शनमोहनीयस्य च क्षयोपशमेन साध्यते, प्राकृतशैल्या तृतीयानिर्देशो द्रष्टव्यः, तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्तिसर्वोपघातीनि देशोपघातीनि च, तत्र सर्वेषु सर्वघातिषूद्घातितेषु देशोपघातिनां च प्रतिसमयं विशुद्ध्यपेक्ष भागैरनन्तैः क्षयमुपगच्छभिर्विमुच्यमानः क्रमेण प्रथममक्षरं लभते, एवमेकैकवणप्राप्त्या समस्तनमस्कारमिति, क्षयोपशमस्वरूपं पूर्ववद् । गतां केनेति द्वारं, कस्मिन्नित्यधुना, तत्र कस्मिन्निति सप्तम्यधिकरणे, अधिकरणं चाधारः, स च चतुर्भेदः, तद्यथा-व्यापकः औपश्लेषिकः सामीप्यको वैषयिकश्च, तत्र व्यापकः तिलेषु तैलम्, औपश्लेषिकः-कटे आस्ते, सामीप्य कः-गङ्गायां घोषः, वैषयिक:-रूपे चक्षुः, तत्राद्योऽभ्यन्तरः, शेषा बाह्याः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तन्मतानुवादि च साक्षादिदं गाथाशकलं-'जीवमजीवेत्यादि' जीवमजीव इति प्राकृतशैल्याऽनुस्वारस्याभूतस्यैवागमः, तत्त्वतत्सु जीवे अजीवे इत्याद्यष्टसु भङ्गेषु भवति सर्वत्रेति भावना, नमस्कारो हि जीवगुणत्वाञ्जीवः, स च यदा गजेन्द्रादौ तदा जीवे, यदा कटादौ तदाऽजीवे, यदोभयाऽऽत्मके तदा जीवाजीवयोः, एवमेकवचनबहुवचनभेदा-दष्टौ भङ्गाः प्रागुक्ता एव योग्याः ।आह-पूज्यस्य नमस्कार इति नैगमव्यवहारौ, स एव च किमित्याधारो न भवति? येन पृथगिष्यते, उच्यते, नावश्यं स्वेन स्वात्मन्येव भवितव्यम्, अन्यत्रापि भावात्, यथा देवदत्तस्य धान्यं क्षेत्र इति, तुशब्दाच्छषनयाक्षेपः कृतः, संक्षेपतो दश्यते-तत्र सङ्ग्रहोऽभेदपरमार्थत्वात् कश्चिद्वस्तुमात्रै अभीच्छति, कश्चित्तद्धर्मत्वाज्जीव इति, क्रजुसूत्रस्तु जीवगुणत्वाञ्जीव एव मन्यते, आह-क्रजुसूत्रोऽन्याधारमपीच्छत्येव, 'आकाशे वसती' ति वचनाद्, उच्यते द्रव्यविवक्षायामेवं न गुणविवक्षायामिति, शब्दादयस्तूपयुक्त ज्ञानरूपे जीव एवेच्छन्ति नान्यत्र, न वा शब्दक्रियारूपमिति गाथार्थः ॥ कस्मिन्निति द्वारमुक्ते, साम्प्रतं कियच्चिरमसौ भवतीति निरूप्यते, तत्रेयं गाथा-- नि. (८९४) उवओग पडुच्चंतोमुहुत्त लद्धीइ होइ उ जहन्नो । उक्कोसटिइ छावहि सागराऽरिहाई पंचविहो ॥ वृ- उपयोगं प्रतीत्य अन्तर्मुहूर्तं स्थितिरिति सम्बध्यते जघन्यतः उत्कृष्टतश्च, ‘लद्धाीए होइ उ जहन्नो' लब्धेश्च क्षयोपशमस्य च भवति तु जघन्या स्थितिरन्तर्मुहूर्त एव, उत्कृष्टस्थितिलब्धेः षट्षष्टिसागरोपमाणि, सम्यक्त्वकाल इत्यर्थः, एकं जीवं प्रतीत्यैषा, नानाजीवान् पुनरधिकृत्योप Page #339 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१-१/१ योगापेक्षया जघन्येनोत्कृष्टतश्च स एव, लब्धितश्च सर्वकालमिति ॥ कतिविधो वा ? इत्यस्य प्रश्नस्य निर्वचनार्थों गाथावयवः-'अरिहाइ पंचविहो'त्ति अर्हत्सिद्धाचार्योपाध्याय-साधुपदादिसन्निपातात् पञ्चविधार्थसम्बन्धात् अर्हदादिपञ्चविध इत्यनेन चार्थान्तरेण वस्तुस्थित्या नमः पदस्याभिसम्वन्धमाहेति गाथार्थः । गता षट्पदप्ररूपणेति, साम्प्रतं नवपदाया अवसरः, तत्रेयं गाथानि. (८९५)संतपयपरूवणया १ दव्वपमाणं च २ खित्त ३ फुसणा य ४। कालो अ५ अंतरं ६ भाग ७ भाव ८ अप्पाबहु चेव ९॥ वृ-सत् इति सद्भूतं विद्यमानार्थमित्यर्थः, सच तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इत्यतो द्रव्यप्रमाणं च वक्तव्यं, कियन्ति नमस्कारवन्ति जीवद्रव्याण? तथा क्षेत्रम' इति कियति नमस्कारः ? एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेष जीवानां कतिथे भागे वर्तन्त इति, 'भावे'त्ति कस्मिन् भावे ? 'अप्पाबहुंचेव' त्ति अल्पबहुत्वं च वक्तव्यं, प्राक्प्रतिपन्न-प्रतिपद्यमानकापेक्षयेति समासार्थः ।। व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्याद्वाराभिधित्सयाऽऽहनि. (८९६) संतपयं पडिवन्ने पडिवजंते अ मग्गणं गइसुं। इंदिअ २ काए ३ वेए ४ जोए अ५ कसाय ६ लेसासु ७॥ नि. (८९७)सम्मत्त ८ नाण ९ दंसण १० संजय ११ उवओगओ अ १२ आहारे १३ । भासग १४ परित्त १५ पज्जत्त १६ सुहमे १७ सन्नी अ १८भव १९ चरमे २०॥ - इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान विवियते । द्वारम् । अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाहनि. (८९८) पलिआसंखिज्जइमे पडिवन्नो हुन्ज खित्तलोगस्स । सत्तसु चउदसभागेसु हुन्ज फुसणावि एमेव ॥ वृ. 'पलियासंखेज्जइमे पडिवन्नो होज त्ति इयं भावना-सूक्ष्मक्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारप्रतिपन्ना इति ।। 'खिंत्तलोगस्स सत्तसु चोद्दसभागेसु होज त्ति गतार्थं, नवरमधोलोके पञ्चस्विति ॥ 'फुसणावि एमेव' त्ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः ।। कालद्वारावय-वार्थव्याचिख्यासयाऽऽहनि. (८९९) एगं पडुच्च हिट्ठा तहेव नानाजिआण सव्वद्धा । अंतर पडुच्च एगं जहन्नमतोमुहत्तं तु ।। दृ- एकं जीवं प्रतीत्याधस्तात् षट्पदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव, यत आह-'तहेव नाणाजीवां सव्वद्धा भाणियव्वा' काका नीयते । 'अंतर पडुच्च एगं जहन्नमन्तोमुहत्तं तु' कण्ड्यं, नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एकं प्रतीत्यैवमिति गाथार्थः ॥ नि. (९००) उक्कोसेणं चेयं अद्धापरिअट्टओ उ देसूणो। __ नानाजीवे नत्थि उ भावे य भवे खओवसमे ॥ वृ-उक्कोसेणं चेयं, तमेव दर्शयति-'अद्धापरियट्टओ उ देसूणो नानाजीवे नत्थि उ' नानाजीवान् प्रतीत्य नास्त्यन्तरं, सदाऽव्यवच्छिन्नत्वात् तस्य ॥ 'भावे य भवे खओवसमे' त्ति, प्राचुर्य Page #340 -------------------------------------------------------------------------- ________________ अध्ययनं -१ - [ नि. ९०० ] ३३७ मङ्गीकृत्यैतदुक्तम्, अन्यथा क्षायिकीपशमिकयोरप्येके वदन्ति, क्षायिके यथा- श्रेणिकादीनाम्, औपशमिके श्रेण्यन्तर्गतानामिति, यथासङ्ख्यं च भागद्वारावयवार्थानभिधानमदोषायैव, विचित्रत्वात् सूत्रगतेरिति गाथार्थः ॥ भागद्वारं व्याचिख्यासुराह नि. (९०१) जीवाणऽनंतभागो पडिवण्णो सेसना अनंतगुणा । वत्युं तऽरिहंताइ पञ्च भवे तेसिमो हेऊ ॥ वृ- जीवाणणन्तभागो पडिवण्णे सेसगा अपडिवनगा अनंतगुणत्ति | अल्पबहुत्वद्वारं यथा पीठिकायां मतिज्ञानाधिकार इति । साम्प्रतं चशब्दाक्षिप्तं पञ्चविधप्ररूपणामनभिधाय पश्चार्थेन वस्तुद्वारनिरूपणायेदमाह - 'वस्तु' इति वस्तु द्रव्यं दलिकं योग्यमर्हमित्यनर्थान्तरं, वस्तु नमस्कारार्हा अर्हदादयः पञ्चैव भवन्ति तेषां वस्तुत्वेन नमस्कारार्हत्वेऽयं हेतुः वक्ष्यमाणलक्षण इति गाथार्थः । अधुना चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपादयन्नाह नि. (९०२) आरोवणा य भयणा पुच्छा तह दायणा य निजवणा । नमुकाऽनमुक्कारे नोआइजुए व नवहा वा ॥ वृ- आरोपणा च भजना पृच्छा तथा 'दायना' दर्शना दापना वा, निर्यापना, तत्र किं जीव एव नमस्कार ? आहोस्विन्नमस्कार एव जीवः ? इत्येवं परस्परावधारणम् आरोपणा, तथा जीव एव नमस्कार इत्युत्तरपदावधारणम् १, अजीवाद्व्यवच्छिद्य जीव एव नमस्कारोऽवधार्यते, जीवस्त्वनवधारितः, नमस्कारो वा स्यादनमस्कारो वा एषा एकपदव्यभिचाराद्भजना २, किंविशिष्टो जीवो नमस्कारः ? किंविशिष्टस्त्वनमस्कार इति पृच्छा ३, अत्र प्रतिव्याकरणं दापना - नमस्कारपरिणतः जीवो नमस्कारो नापरिणत इति ४, निर्यापना त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति, एतदुक्तं भवति-दापना प्रश्नार्थव्याख्यानं निर्यापना तु तस्यैव निगमनमिति, अथवेयमन्या चतुर्विधा प्ररूपणेति, यत आह-- 'नमोक्कारऽनमोक्कारे नोआदिजुए व नवधा वा' तंत्र प्रकृत्यकारनोकारोभयनिषेधसमाश्रयाच्चातुर्विध्यं, प्रकृतिः-स्वभावः शुद्धता तथा नमस्कार इति, स एव नजा सम्बन्धादकारयुक्तः अनमस्कारः, स एव नोशब्दोपपदे नोनमस्कारः उभयनिषेधात्तुं नमस्कार इति, तत्र नमस्कारस्तत्परिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यः अन्यो वा, 'नोआइजुए वत्ति नोआदियुक्तो वा नमस्कारः अनस्मारकश्च, अनेन भङ्गकद्वयाक्षेपो वेदितव्यः, नोशब्देनाऽऽ दिर्युक्तो यस नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनमस्कारो विवक्षया भङ्गकद्वयाक्षेपो वेदितव्यः, नोशब्देनाऽऽदिर्युक्तो यस्य नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनस्कारी विवक्षया नमस्कारदेश: अनमस्कारो वा, देशसर्वनिषेधपरत्वान्नोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारो वा, देशसर्वनिषेधत्वादेव, एषा चतुर्विधा, नैगमादिनयाभ्युपगमस्त्वस्याः पूर्वोक्तानुसारेण प्रदर्शनीयः, 'नवधा वे' ति प्रागुक्ता पञ्चविधा इयं चतुर्विधा च सङ्कलिता सती नवविधा प्ररूपणा प्रकारान्तरतो द्रष्टव्येति गाथार्थः । प्ररूपणाद्वारं गतम्, इदानीं निः शेषमिति, साम्प्रतं 'वत्युं तऽ रहंताई पंच भवे तेसिमो हेउ' त्ति गाथाशकलोपन्यस्तमवसरायातं च वस्तुद्वारं विस्तरतो व्याख्यायत इति, तत्रानन्तरोक्तं 2422 Page #341 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१.१/१ गाथाशकलं व्याख्यातमेव, नवरं तत्र यदुक्तं तेषां वस्तुत्वेऽयं हेतु' रिति, स खल्विदानी हेतुरुच्यते, तत्रेयं गाथानि. (९०३)मग्गे १ अविप्पनासो २ आयारे ३ विनयया ४ सहायतं ५। . पंचविहनमुक्कारं करेमि एएहिं हेऊहिं॥ - मार्गः अविप्रणाशः आचारः विनयता सहायत्वम् अर्हदादीनां नमस्कारार्हत्वे एते हेतव, यदाह-पञ्चविधनमस्कारं करोमि एभिर्हेतुभिरिति गाधासमासार्थः ॥ इयमत्र भावना-अर्हतां नमस्कारार्हत्वे मार्गः-सम्यग्दर्शनादिलक्षणो हेतुः, यस्मादसौ तैः प्रदर्शितस्तस्माच मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात् पूज्यास्त इति । सिद्धानां तु नमस्कारार्हत्वेऽविप्रणाशः, शाश्वतत्वं हेतुः, तथाहि-तदविप्रणाशवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते । आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतुः, तथाहि-तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय भवन्ति । उपाध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयनसमर्थविनयवन्तो (प्र) भवन्ति देहिन इति । साधूना तु नमस्कारार्हत्वे सहायत्वं हेतुः, यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति गाथार्थः । एवं तावत्समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः साम्प्रतं प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाहनि. (१०४) अडवीइ देसिअत्तं १ तहेव निजामया समुइंमि २। छक्कायरक्खणट्ठा महगोवा तेन वुचंति ३॥ कृ.अटव्यां देशकत्वं कृतमर्हद्भिः , तथैव निर्यामकाः समुद्रे, भगवन्त एव षट्कायरक्षणार्थ यतः प्रयलं चक्रुः महागोपास्तेनोच्यन्त इति गाथासमासार्थः । अवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र द्वारावयवार्थोऽभिधीयतेनि. (९०५). अडविं सपञ्चवायं वोलित्ता देसिओवएसेणं । पावंति जहिट्ठपुरं भवाडविपी तहा जीवा ॥ नि. (९०६) पावंति निब्बुइपुरं जिनोवइटेण चेव मग्गेणं । अडवीइ देसिअत्तं एवं ने जिणिंदाणं ॥ वृ. 'अटवी' प्रतीतां 'सप्रत्यपायाम्' इति व्याघ्रादिप्रत्यपायबहुलां 'वोलेत' ति उल्लक्ष्य 'देशिकोपदेशेन निपुणमार्गझोपदेशेन प्राप्नुवन्ति यथा' 'इष्टपुरम् इष्टपत्तनं, भवाटवीमप्युल्ल येति वर्तते, तथा जीवः किं प्राप्नुवन्ति ?-निवृतिपुरं' सिद्धिपुरं जिनोपदिष्टेनैव मार्गेण, नान्योपदिष्टेन, ततश्चाटव्यां देशिकत्वमेवं ज्ञेयं ज्ञातव्यं, केषां ? -जिनेन्द्राणामिति गाथाद्वयसमासार्थः ।। व्यासार्थस्तु कथानकादवसेयः, तन्नेदम्-एत्थं अडवी दुविहा-दव्वाडवी भावाडवी य, तत्थ दव्याडवीए ताव उदाहरणं-वसंतपुरं नयरं, धनो सत्यवाहो, सो पुरंतरं गंतुकामो घोसणं कारेइ जहा नंदिफलणाए, तओ तत्य वहवे तडिगकप्पडिगायदो संपिडिया, सो तेसिं मिलियाणं पंथगुणे कहेइ-एगो पंथो उज्जुओ एगो वंको, जो सो वंको तेन मणागं सुहंसुहेण गम्मइ, बहुणा य कालेण इच्छियपुरं पाविजइ, अवसाणे सोवि उज्जुगं चैव ओयरइ, जो पुण उज्जुगो तेन लहुं गम्मइ, किच्छेण य, कहं ?, सो अईव विसमो सण्हो य, तत्थ ओतारे चेव दुवे Page #342 -------------------------------------------------------------------------- ________________ ३३९ अध्ययनं-१ - [नि.९०६] महाघोरा वग्झ्यसिंहा परिवसंति, ते तओ पाए चेव लग्गति, अमुयंताण य पहं न पहवंति, अवसानं च जाव अनुवटुंति, रुक्खा य एत्थ एगे मणोहरा, तेसिं पुण छायासुन वीसमियव्वं, मारणप्पिया खु सा छाया, परिसडियपंडुपत्ताणं पुण अहो मुहत्तगं वीसमियव्वं, मणोहररूवधारिणो महुरवयणेणं एस्थ मग्गंतरट्ठिया बहवे पुरिसा हक्कारेति, तेसिं वयणं न सोयव्वं, सस्थिगा खणंपि न मोत्तव्वा, एगागिणो नियमा भयं, दुरंतो य घोरो दवग्गी अप्पमत्तेहिं उल्लवेयव्वो, अणोल्हविजंतो य नियमेण डहइ, पुणो य दुग्गुच्चपव्वओ उवउत्तेहिं चेव लंधेयव्यो, अलंघणे नियमा मरिजंति, पुणो महती अइगुविलगव्वरा वंसकुडंगी सिग्घं लंघियव्वा, तंमि ठियाणं बहू दोसा, तओ य लहुगो खड्डो, तस्स समीवे मनोरहो नाम बंभणो निच्चं सण्णिहिआ अच्छइ, सो भणइ-मणागं पूरेहि एयंति, तस्स न सोयव्वं, सो न पूरेयव्यो, सो खु पूरिज्जमाणो महल्लतरो भवइ पंथाओ य भजिज्जइ, फलाणि य एत्थ दिव्वाणि पंचप्पयाराणि नेत्ताइसुहंकराणि किंपागाणं नपेक्खियव्याणि न भोत्तवाणि, बावीसंचणं एत्थ घोरा महाकराला पिसाया खणं खणमभिद्दवंति तऽवि णं न गणेयव्वा, भत्तपानं च तत्व विभागओ विरसं दुल्लभं चत्ति, अप्पयाणयं च न कायव्वं, अणवरयं च गंतव्यं, रत्तीए वि दोन्नि जामा सुवियव्यं, सेसदुगे य गंतब्वमेव, एवं च गच्छंतेहिं देवानुप्पिया ! खिप्पमेव अडवी लंधिज्जइ, लंधित्ता य तमेगंतदोगचवज्जियं पसत्थं सिवपुरं पाविजइ, तत्थ य पुणो न होंति केइ किलेसत्ति । तओ तत्थ केइ तेन समं पयट्टा जे उज्जुगेण पधाविया, अन्ने पुण इयरेण, तओ सो पसत्थे दिवसे उच्चलिओ, पुरओ वच्चंतो मग्गं आहणइ, सिलाइसु य पंथस्स दोसगुणपिसुणगाणि अक्खराणि लिहइ, एत्तियं गयमेत्तियं सेसंति विभासा, एवं जे तस्स निद्देसे वट्टिया ते तेन समं अचिरेण तं पुरं पत्ता, जेऽवि लिहियानुसारेण संमं गच्छंति तेऽवि पावंति, जे न वट्टिया न वा वसृति छायादिषु पडिसेविणो ते न पत्ता न यावि पावंति । एवं दवाडवीदेसिगणायं, इयाणि भावाडवीदेसिगणाए जोइज्जइ-सत्यवाहत्याणीया अरहंता, उग्घोसणाथणीया धम्मकहा तडिगाइथाणीया जीवा, अडवीत्थाणीओ संसारो उजुगो साहुमग्गो, वंको य सावगमग्गो पप्पपुरत्याणीओ मोक्खो, वग्यसिघतुल्ला रागद्दोसा, मणोहररुक्खच्छायाथाणीया इत्यिगाइ-संसत्तवसहीओ, परिसडियाइत्थणीआओ अणवज्जवसहीओ, मग्गतडत्यहक्कारणपुरिसथाणगा पासत्थाई अकल्लाणमित्ता, सत्थिगाथाणीया साहू, दवग्गाइथाणिया कोहादओ कसाया, फलथाणीयां विसया, पिसायथाणीया बावीसं परीसहा भत्तपाणाणि एसणिज्जाणि, अपयाण-गथाणीओ निचुजमो, जामदुगे सज्झाओ, पुरपत्ताणंच णं मोक्खसुहंति। एत्थय तं परं गंतुकामो जनो उवएसदाना इणा उवगारी सत्यवाहोत्ति नमसति, एव मोक्खतथीहिवि भगवं पणमियव्यो । तथा चाहनि. (९०७) जह तमिह सत्यवाहं नमइ जनो तं पुरं तु गंतुमणो । परमुवगारितणओ निविग्यत्यं च मत्तीए । नि. (९०८) अरिहो उ नमुक्कारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणंपि जिनो तहेव जम्हा अओ अरिहा । - गाथाद्वयं निगदसिद्धं, नवरं मदशब्देन द्वेषोऽभिधीयते इति ॥ नि. (९०९) संसाराअडवीए मिच्छत्तऽत्राणमोहिअपहाए । Page #343 -------------------------------------------------------------------------- ________________ ३४० आवश्यक मूलसूत्रम्-१-१/१ जेहिं कय देसिअत्तं ते अरिहंते पणिवयामि ।। वृ-संसाराटव्यां, किंविशिष्टायां ? -'मित्त्यात्वाज्ञानमोहितपथायां तत्र मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यामिति विग्रहः, तस्यां, यैः कृतं देशिकत्वं तानर्हतः 'प्रणौमि अभ्यर्थयामीति गाथार्थः ।। दृष्ट्वा ज्ञात्वा च सम्यक् पन्थानमासेव्य च कृतं नान्यथा, तथा चाऽऽह-- नि. (९१०) सम्मइंसणदिट्ठो नाणेण य सुटु तेहिं उवलद्धो। चरणकरणेण पहओ निव्वाणपहो जिणिदेहि ॥ वृ-'समग्दर्शनेन' अविपरीतदर्शनेन दृष्टः, ज्ञानेन च 'सुष्ठु यथाऽवस्थितः तैरहैमितिः , चरणं च करणं चेत्येकवद्भावस्तेन 'ग्रहतः' आसेवितः 'निर्वाणपथः' मोक्षमार्गो जिनेन्द्रैः । तत्र व्रतादि चरणं, पिण्डविशुद्धयादि च करणं, यथोक्तम् "वय समणधम्म संजम वेयावच्च च बंभगुत्ताओ। नाणादितियं तव कोव निग्गहाई चरणमेण ॥१॥ पिंडविसोही समिई भावन पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु ॥२॥" इति गाथार्थः । न केवलं ग्रहत एव, किन्तु ते खल्वनेन पथा निवृतिपुरमेव प्राप्ता इति, नि. (९९१) सिद्धिवसहिमुवगया निव्वासुहं च ते अनुप्पत्ता । सासयमव्वाबाहं पत्ता अयरामरं ठाणं ॥ - 'सिद्धिवसति' मोक्षालयम् 'उपगताः' सामीप्येन-कर्मविगमलक्षणेन प्राप्ता इति अनेनैकेन्द्रियव्यच्छेदमाह, केषाञ्चित् सुखदुःखरहिता एव ते तत्र तिष्ठन्तीति दर्शनम्, अत आह-'निर्वाणसुखं च तेऽनुप्राप्तां' निरतिशयसुखं प्राप्ता इत्यर्थः, ते च केषाञ्चिद्दर्शनपरिभवादिनेहाऽऽगच्छन्तीति दर्शनं, तनिवृत्त्यर्थमाह-'शाश्वतं नित्यम् 'अव्यावा, व्यावाधारहितं प्राप्ताः 'अजरामरं स्थानं' जरामरणरहितं स्थानमिति गाथार्थः ।। साम्प्रतं द्वितीयद्वारव्याचिख्यासयाऽऽहनि. (९१२) पावंति जहा परं संमं निजामया समुद्दस्स ।। __भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा । प्रापयन्ति नयन्ति 'यथा' येन प्रकारेण 'पारं पर्यन्तं सम्यक् शोभनेन विधिना विधिना 'निर्यामकाः' प्रतीताः, कस्य ?-समुद्रस्य, 'भवजलधेः' भवसमुद्रस्य जिनेन्द्रास्तथैव, पारं प्रापयन्तीति वर्तते, यस्मादेवमतस्तेऽर्हाः, नमस्कारस्येति गम्यते, अयं संक्षेपार्थः ।। भावत्यो पुण एत्थ निजामया दुविहा, तं जहा-दव्वनिझामया भावनिजामया य, दव्वनिजामरू उदाहरणं तहेव घोसणगं विभासा । एत्य अट्ठवाया वण्णेयव्वा, तं जहा-पाईणं वाए पडीणं वाए ओईणं वाए दाहिणं वाए, जो उत्तरपुरथिमेण सो सत्तासुओ, दाहिणपुव्वेणं तुंगारो, अवरदाहिणेणं वीआओ, अवरुत्तरेण गजभो, एवेते अट्ठ वाया, अन्नेवि दिसासुंअट्ट चेव, तत्थ उत्तरपुव्वेणं दोन्नि, तं जहा-उत्तरसत्तासुओ पुरस्थिमसत्तासुओ य इयरीए वि दोनिवि पुरथिमतुंगारो दाहिणतुंगारो य, दाहिणवीयावो अवरवीयावो य, अवरगन्जभो उत्तरगजभो य, एए सोलस वाया । तत्थ जहा जलिहिमि कालियावायरहिए गजहानुकूलवाए निउणनिजामगसहिया Page #344 -------------------------------------------------------------------------- ________________ ३४१ अध्ययनं-१ - [नि.९१२] निच्छिड्डपोता जहिडियं पट्टणं पावेति, एवं चनि. (९१३) मिच्छत्तकालियावायविरहिए सम्मत्तगजभपवाए । एगसमएण पत्ता सिद्धिवसहिपट्टणं पोया ।। दृ-मिथ्यात्वमेव काल्किावातः तेन विरहिते भवाम्भोधौ तथा सम्यक्त्वगर्जभप्रवाते, कालिकावातो ह्यसाध्यः गर्जभस्त्वनुकूलः, रूकसमयेन प्राप्ताः सिद्धिवसतिपत्तंन 'पोताः' जीवाबोहित्थाः, तनिर्यामकोपकारादिति भावना ।। ततश्च यथा सांयात्रिकसार्थः प्रसिद्धं निर्यामकं चिरगतमपि यात्र-सिद्ध्यर्थं पूजयति, एवं ग्रन्थकरोऽपि सिद्धिपत्तनं प्रति प्रस्थितोऽभीष्टयात्रासिद्धये निर्यामकरलेभ्यस्तीर्थकृद्भयः स्तवचिकीर्षयेदमाहनि. (९१४) निजामगरयणाणं अमूढनाणमइकण्णाधाराणं । वंदामि विनयपणओ तिविहेण तिदंडविरयाणं ।। वृ-'निर्यामकरलेभ्यः' अर्हद्भयः 'अमूढज्ञाना' यथावस्थितज्ञाना मननं मतिः-संविदेव सैव कर्णधारो येषां ते तथाविधास्तेभ्यो वन्दामि विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्य इति गाथार्थ ॥ द्वारं । साम्प्रतं तृतीयद्वारव्याचिख्यासयाऽऽहनि. (९१५) पालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पउरतणपाणिआणि अवणाणि पावंति तह चेव ॥ नि. (९१६) जीवनिकाया गावो जं ते पालंति ते महागोवा । मरणाइभया उ जिणा निव्वाणवणंच पावंति ॥ नि. (९१७) तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सबस्सेह जिणिंदा लोगुत्तम भावओ तह य ॥ गाथात्रयं निगदसिद्धमेव ॥ एवं तावदुक्तेन प्रकारेण नमोऽहत्वहेतवे गुणाः प्रतिपादिताः, साम्प्रतं प्रकारान्तरेण नमोऽर्हत्वहेतुगुणाभिधित्सयाऽऽहनि. (९१८) रागद्दोसकसाए, इंदिआणि अ पंचवि । परीसहे उवस्सग्गे, नामयंता नमोऽरिहा ॥ दृ-रागद्वेषकषायेन्द्रियाणि च पञ्चापि परीषहानुपसर्गानामयन्तो नमोऽर्हा इति । तत्र ‘रज रागे' रज्यते अनेन अस्मिन् वा रञ्चनं वा रागः, स च नामादिश्चतुर्विधः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा-आगमतो नोआगमतश्च, आगमतो रागपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदस्त्रिभेदस्त्रिविधः, व्यतिरिक्तोऽपि कर्मद्रव्यरागो नोकर्मद्रव्यरागश्च, कर्मद्रव्यरागश्चतुर्विधः-रागवेदनीयपुद्गला योग्याः १ बध्यमानका २ बद्धाः ३ उदीरणावलिका-प्राप्ताश्च ४, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामप्राप्ता बध्यमानकाः, निवृत्तबन्धपरिणामाः सत्कर्मतया स्थिता जीवेनाऽऽत्मसात्कृता बद्धाः, उदीरणाकरणेनाऽऽकृष्योदीरणावलिकामानीताश्चरमा इति, नोकर्मद्रव्यरागस्तु कर्मरागैकदेशस्तदन्यो वा, तदन्यो द्विविधः- प्रायोगिको वैश्रसिकश्च, प्रायोगिको कुसुम्भरागादिः, वैश्रसिकः, सन्ध्याभ्ररागादिः भावरागोऽप्यागमेतरभेदाद् द्विधैव, आगमतो रागपदार्थज्ञ उपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणाम-विशेषः, स च द्वेधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तस्त्रिविधः-इष्टिरागो Page #345 -------------------------------------------------------------------------- ________________ ३४२ आवश्यक मूलसूत्रम् -१-१/१ विषयरागः नेहरागश्च, तत्र त्रयाणां त्रिषष्ठ्यधिकानां प्रावादुकशतानामात्मीयात्मीयदर्शनानुरागो धष्टिरागः, यथोक्तम् "असियसयं किरियाणं अकिरियवाईणमाहु चुलसीईं। अनाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥१॥ जिनवयणवाहिरमई मूढा नियदंसणानुराएण । सव्वण्णुकहियमेते मोक्खपहं न उ पवजंति ॥२॥" विषयरागस्तु शब्दादिविषयगोचरः नेहरागस्तु विषयादिनिमित्तविकलोऽविनीतेष्वप्यपत्यादिषु यो भवति, तत्रेह रागे उदाहरणम्-खितिपतिट्ठियं णयरं, तत्थ दो भाउगा--अरहन्नओ अरहमित्तो य, महंतस्स मारिया खुड्डलए रत्ता, सो नेच्छइ, वहुसो उवसग्गेइ, भणिया य अनेन-किं न पेच्छसि भाउगंति ?, भत्तारो मारिओ, सा पच्छा भणइ-इयाणि पि न इच्छसि ?, सो तेन निव्वेएण पव्वइओ, साहू जाओ, सावि अवसट्टा मया सुणिया जाया, साहुणो य तं गाम गया, सुणियाए दिट्ठो, लग्गा मग्ग मग्गि, उवसग्गोत्ति नट्टो रत्तीए । तत्थवि मया मक्कडी जाया अडवीए, तेऽवि कम्मधम्मसंजोगेण तीसे अडवीए मज्झेणं वच्चंति, तीए दिट्टो, लग्गा कंठे, तत्थवि किलेसेण पलाआ, तत्थवि मया जकिखणी जाया, ओहिणा पेच्छइ, छिद्दाणि मग्गइ, सोऽवि अप्पमत्तो, सा छिदं न लहइ, सा य सव्वादरेणं तस्स छिदं मग्गेइ, एवं च जाइ कालो, तेन किर जे समवया समणा ते तं भणंति हसिऊण तरुणसमणा भणंति धन्नोऽसि अरहमित्त ! तुम । जंसि पिओ सुणियाणं वयंस ! गिरिमाकडीणं च ॥१॥ अन्नया सो साहू वियरयं उत्तरइ, तत्य य पायविक्खंभं पाणियं, तेन पादो पसारिओ गइभेएण, तत्थ य ताए छिदं लहिऊण ऊरुओ छिनो, मिच्छामि दुकंहंति-पडिओ माहं आउक्काए पडिओ होजत्ति, सम्मद्दिट्ठियाए सा धाडिया, तहेव सप्पएसो लाइओ रूढो य देवयप्पहावेण, अन्ने भणंति-सो भिक्खस्स गओ अनगामे, तत्थ ताए वाणमंतरीए तस्स रूवं छाएत्ता तस्स रूपेण पंथे छाएत्ता तस्स स्वेण पंथे तलाए हाइ, अन्नेहिं दिट्ठो, सिद्धं गुरुणं, आवस्सए आलोएइ, गुरूहि भणियं-सव्वं आलोएहि अज्जो !, सो उवउत्तो मुहणंतगमाइ, भणइ-न संभरामि खमासमणा !, तेहिं पडिभिण्णो भणइ-नत्यित्ति, आयरिया अनुवट्ठियस्स न दिति पायच्छित्तं, सो चिंतेइ-किं कह वत्ति ? सा उवसंता साहइ-एयं मए कयं, सा साविया जाया, सव्वं परिकहेइ । एस तिविहो अप्पसत्थो, तस्स अप्पसत्यस्स इमा निरुत्तगाहा ‘रज्जंति असुभकलिमल-कुणिमाणिढेसु पाणिणो जेणं । रागोत्ति तेन भण्णइ जं रजइ तत्थ रागत्थे ।' एषोऽप्रशस्तः, प्रशस्तस्त्वर्हदादिविषयः, यथोक्तं __ "अरहंतेसु य रागो रागो साहूसु बंभयारीसु । एस पसत्थो रागो अज्ज सरागाण साहूणं ॥१॥" एवंविधं रागं नामयन्तः-अपनयन्तः, क्रियाकालनिष्ठाकालयोरभेदादपनीत एव गृह्यते, आह-प्रशस्तनामनमयुक्त, न, तस्यापि बन्धात्मकत्वात्, आह-'एस पसत्थो' इत्यादि कथं?, Page #346 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९१२] ३४३ सरागसंयतानां कूपखननो-दाहरणात् प्राशस्त्यमित्यलं प्रसङ्गेन । इदानी दोषो द्वेषो वा, 'दुष वैकृत्ये' दुष्यतेऽनेन अस्मिन्नस्माद्दूषणं वा दोषः, "द्विष अप्रीतो' वा द्विष्यतेऽनेनेत्यादिना द्वेषः, असावपि नामादिश्चतुर्विधो न्यक्षेण रागवदवसेयः, तथाऽपि दिग्मात्रतो निर्दिश्यतेनोआगमतो द्रव्यद्वेषः ज्ञशरीरेतरव्यतिरिक्तः कर्मद्रव्यद्वेषो नोकर्मद्रव्यद्वेषश्च, कर्मद्रव्यद्वेषः योग्यादिभेदाश्चतुर्विधा एव पुद्गलाः, नोकर्मद्रव्यदोषो दुष्टव्रणादिः, भावद्वेषस्तु द्वेषकर्मविपाकः, स च प्रशस्तेतरभेदः, प्रशस्तोऽज्ञानादिगोचरः, तथा ह्यज्ञानमविरतिमित्यादि द्वेष्टि, अप्रशस्तस्तु सम्यक्त्वादिगोचरः, तत्राप्रशस्ते उदाहरणं-णंदो नाम नाविओ गंगाए लोगं उत्तारेइ, तत्थ य धम्मरूई नाम अणगारो तीए नावाए उत्तिण्णो, जणो मोल् दाऊण गओ, साहू रुद्धो, फिडिया भिक्खावेला, तहावि न विसज्जेइ, वालुयाए उण्हाएतिसाइओ य अमुंचंतो रुटो, सो य दिट्ठीविसलद्धिओ, तेन डड्डो मओ एगाए सभाए घरकोइलओ जाओ, साहूवि विहरंतो तं गामं गओ, भत्तपानं गहाय भोचुकामो सभं अइगओ, तेन दिहो, सो पेक्खंतओ चेव तस्स आसुरत्तो, भोत्तुमारद्धस्स कयवरं पाडेइ, अन्नं पासं गओ, तत्थवि, एवं कहिंचि न लब्मइ, सो तं पलोएइ, को रे एस? नाविगनंदमंगुलो ?, दट्टो, समुदं जओ गंगा पविसइ तत्य वरिसे २ अन्नण्णेणं मग्गेणं वहइ, चिराणगं जं तं मयगंगा भण्णइ, तत्थ हंसो जाओ, सोऽवि माहमासे सत्थेण पहाईंए जाइ, तेन दिट्ठो, पाणियस्स पक्खे भरिऊण सिंचइ, तत्थवि उद्दविओ पच्छा सीहो जाओ अंजणगपव्वए, सोऽवि सत्येण तं वीईवयइ, सीहो उढिओ, सत्यो भिन्नो, सो इमं न मुयइ, तत्थवि दट्टो, मओ य वाणारसीए बडुओ जाओ, तत्थवि भिक्खं हिंडतं अन्नेहिं डिभरूवेहि समं हणइ, छुभइ धूली, रुद्रेण दवो, तत्थेव राया जाओ, जाईं संभरइ, सव्वाओ अईयजाईओ सरइ असुभाओ, जइ संपयं मारेइ तो बहुगाओ फीट्टो होमित्ति तस्स जाणणानिमित्तं समस्सं समालंबेइ, जो एयं पूरइ तस्स रजस्स अद्धं देमि, तस्स इमो अत्थो गंगाए नाविओ नंदो, सहाए घरकोइलो । हंसो मयंगतीराए, सीहो अंजनपव्वए ।। वाणारसीए बडुओ, राया तत्येव आगओ' एवं गोवगावि पढंति, सो विहरतो तत्थ समोसढो, आरामे ठिओ, आरामिओ पढइ, तेन पुच्छिओ साहइ, तेन भणियं-अहं पूरेमि ‘एएसिंघायओ जो उ सो इत्येव समागओ' सो घेत्तूणं रन्नो अग्गओ पढइ, राया सुणंतओ मुच्छिओ, सो हम्मई-सो भणइ ___ हम्पमाणो कव्वं काउं अहं न याणामि । लोगस्स कलिकलंडो एसो समणेण मे दिनो । राया आसत्यो वारेइ केणंति पुच्छति, साहइ-समणेणं, राया तत्थ मनुस्से विसज्जेइ, जइ अणुजाणह वंदओ एमि, आगआ सड्ढो जाओ, साहूवि आलोइयपडिकतो सिद्धो ॥ एवंविधं द्वेषं नामयन्त इत्यादि रागवदायोज्यं, इह रागद्वेषौ ऋोधाद्यपेक्षया नयैः पर्यालोच्येते-नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्याप्रीतिजातिसामान्यात् क्रोधमानौ द्वेषः, मायालोभौ तु प्रीतिजातिसामान्याद् रागः, व्यवहारस्य तु क्रोधमानमाया द्वेषः, मायाया अपि परोपघातार्थं प्रवृत्तिद्वारेणाप्रीतिजातावन्तर्भावात्, लोभस्तु रागः, ऋजुसूत्रस्य त्वप्रीतिरूपत्वात् Page #347 -------------------------------------------------------------------------- ________________ ३४४ आवश्यक मूलसूत्रम्-१-१/१ क्रोध एव परगुणद्वेषः, मानादयस्तु भाज्याः, कथं ?, यदा मानः स्वाहकारे प्रयुज्यते तदाऽऽत्मनि बहुमानप्रीतियोगाद् रागः, यदा तु स एव परगुणद्वेषे प्रयुज्यते तदाऽप्रीतिरूपत्वाद् द्वेषः, एवं मायालोभावप्यात्मनि मूर्पिणाद् रागः, तावेव परोपघातनिमित्तयोगादप्रीतिरूपत्वाद् द्वेषः, शब्दादीनां तु लोभ एव मानमाये स्वगुणोपकारमूत्मिकत्वात् प्रीत्यन्तर्गतत्वाल्लोभस्वरूपवदतस्त्रितयमपि रागः, स्वगुणोपकारांशरहितास्तु मानाद्यंशाः क्रोधश्च परोपघातात्मकत्वात् द्वेष इत्यलं प्रसङ्गेन, विशेषभावना विशेषावश्यकादवसेयेति ॥ अथ कषायद्वारं, शब्दार्थः प्राग्वत्, तेषामष्टधा निक्षेपः, नामस्थापनाद्रव्यसमुत्पत्तिप्रत्ययादेशरसभावलक्षणः, आह च "नामं ठवणा दविए उप्पत्ती पच्चए य आएसे । रसभावकसायाणं न एहिं छहि मग्गणा तेसि ॥१॥" तत्र नामस्थापने क्षुण्णे, द्रव्यकषायो व्यतिरिक्तः कर्मद्रव्यकषायो नोकर्मद्रव्यकषायश्च, कर्मद्रव्यकषायो योग्यादिभेदाः कषायपुद्गलाः, नोकर्मद्रव्यकषायस्तु सर्जकषायादिः, उत्पत्तिकषायो यस्माद् द्रव्यादे ह्यात् कषायप्रभवस्तदेव कषायनिमित्तत्वाद् उत्पत्तिकषाय इति, उक्तं "किं एत्तो कट्ठयरं जं मूढो खाणुगंमि अप्फिडिओ। खाणुस्स तस्स रूसइ न अप्पणो दुष्पओगस्स ॥१॥" प्रत्ययकषायः खल्वान्तरकारणविशेषः तत्पदललक्षणः, आदेशकषायः कैतवकतभृकुटिभङ्गुराकारः, तस्य हि कषायमन्तरेणापि तथादेशदर्शनात, रसकषायो हरीतक्यादीनां रसः, भावकषायो द्विविधः-आगमतस्तदुपयुक्तो नोआगमतस्तदुदय एव, स च क्रोधादिभेदाच्चतुर्विधः, क्रोधोऽपि नामादिभेदाच्चतुर्विधः कषायप्ररूपणायां भावित एव, तथापि व्यतिरिक्तो द्रव्यक्रोधः प्राकृतशब्दसामान्यपेक्षत्वात् चर्मकारकोत्थः रजकनीलिकोत्थश्च क्रोध इति गृह्यते, भावक्रोधस्तु क्रोधोदय एव, स च चतुर्भेदः, यथोक्तं भाष्यकृता_ "जलरेणुभूमिपव्वयराईसरिसो चउविहो कोहो" प्रभेदफलमुत्तरत्र वक्ष्यामः । तत्थ कोहे उदाहरणं-वसंतपुरे नयरे उच्छन्नवंसो एगोदारगो देसंतरं संकममाणो सत्येण उज्झिओ तावसपल्लिं गओ, तस्स नाम अग्गिओत्ति, तावसेण संवडिओ, जम्मो नामं सो तावसो, जमस्स पुत्तोत्ति जमदग्गिओ जाओ, सो घोरं तवचरणं करेइ, विक्खाओ जाओ। इओ य दो देवा वेसाणरो सद्दो धन्वंतरी तावसभत्तो, ते दोवि परोप्परं पन्नति, भणंति य-साहुतावसे परिक्खामो, आह सो-जो अम्हं सव्वअंतिगओ तुम य सव्वप्पहाणो ते परिक्खामो । इओ य मिहिलाए नयरीए तरुणधम्मो पउमरहो राया, सो चंपं वच्चइ वसुपुज्जसामिस्स पामूलं पव्वयमित्ति, तेहिं सो परिक्खिजइ भत्तेणं पानेन य, पंथे य विसमे सो सुकुमालो दुक्खाविज्जइ, अनुलोभे य से उवसग्गे करिति, सो धणियतरागं थिरो जाओ, सो तेहिं न खोभिओ, अन्ने भणंति-सावओ भत्तपञ्चक्खाइओ, ते सिद्धपुत्तरूवेणं गया, अइसए साहिति, भणंति यमा इमं करेहि जहा चिरंजीवियव्वं, सो भणइ-बहुओ मे धम्मो होहीति, न सको खोभेउं । गया जमदग्गिस्स मूलं, सउणरूवाणि कयाणि, कुच्चे से धरओ कओ, सउणओ भणइ-भद्दे ! जामि हिमवंतं, सा न देइ मा न एहिसित्ति, सो सवहे करेइ-गोघायकाइ जहा एमित्ति, सा भणइ-न एएहिं पत्तियामित्ति, जइ एयस्स रिसिस्स दुक्कियं पियसित्ति तो ते विस मि, सो रुट्ठो, तेन दोवि दोहिंवि हत्थेहिं Page #348 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९१२] ३४५ गहियाणि, पुच्छियाणि भणंति-महरिसि ! अनवचोसित्ति, सो भणइ-सच्चई, खोभिओ, एवं सो सावगो जाओ देवो । इमोऽवि ताओ आयावणाउ ओत्तिनो मिगकोहगं नयरं जाइ, तत्थ जियसत्तू राया, सो उठ्ठिओ-किं देमि ?, धूयं देहित्ति, तस्स धूयासयं, जा तुम इच्छइ सा तुज्झति, कन्नतेउरं गओ, ताहिं दळूण निच्छूढं, न लजिसित्ति भणिओ, ताओ खुज्जीकयाओ, तत्थेगा रेणुएणं रमइ तस्स धूया, तीए णेणं फलं पणामियं, इच्छिसित्ति य भणिया, तीए हत्थो पसारिओ, निजंतीए उवट्ठियाओ खुजाओ, सालियरूवए देहि, ताओ अखुजाओ कयाओ, कनकुजं नयरं संवुत्तं, इयरीवि नीया आसमं, सगोमाहिसो परियणो दिनो, संवटिया, जोव्वणपत्ता जाहे जाया ताहे वीवाहधम्मो जाओ, अन्नया उर्दुमि जमदग्गिणा भणिया-अहं ते चरुगं साहेमि जेणं ते पुत्तो बंभणस्स पहाणो होहिति, तीए भणियं-एवं कजउत्ति, मज्झ य भगिनी हस्थिणापुरे अनंतवीरियस्स भज्जा, तीसेऽवि साहेहि खत्तियचरुगंति, तेन साहिओ, सा चिंतेइ-अहं ताव अडविमिगी जाया, मा मम पुत्तोवि एवं नासउत्ति तीए खत्तियचल जिमिओ, इयरीए इयरो पेसिओ, दोण्हवि पुत्ता जाया, तावसीए रामो, इयरीए कत्तवीरिओ, सो रामो तत्थ संवडइ । अन्नया एगो विजाहरो तत्य समोसढो, तत्थ एसो पडिलग्गो, तेन सो पडिचरिओ, तेन से पडिचरिओ, तेन से परसुविज्जा दिन्ना, सरवणे साहिया, अन्ने भणंति-जमदग्गिस्स परंपरागयत्ति परसुविजा सा रामो पाढिओत्ति ! सा रेणुगा भगिनीघरं गयत्ति तेन रन्ना समं संपलग्गा, तेन से पुत्तो जाओ, सपुत्ता जमदग्गिना आनिया, रुट्ठो, सा रामेण सपुत्तिया मारिया, सो य किर तत्थेव इसुसत्यं सिक्खिओ, तीसे भगिनीए सुयं, रन्नो कहियं, सो आगओ विनासित्ता गावीए घेत्तूणं पहाविओ, रामस्स कहियं, तेन पहाविऊण परसुणा मारिओ, कत्तवीरिओ य राया जाओ, तस्स देवी तारा । अन्नया से पिउमरणं कहियं, तेन आगएणं जमदग्गी मारिओ, रामस्स कहियं, तेणागएणं जलंतेणं परसुणा कत्तवीरिओ मारिओ, सयं चेव रज्जं पडिवत्रं । इओ य सा तारा देवी तेन संभमेण पलायंती तावसासमं गया, पडिओ से मुहेणं गब्मो, नामं कयं सुभूमो, रामस्स परसू जहि २ खत्तियं पेच्छइ तहिं तहिं जलइ, अन्नया तावसासमस्स पासेणं वीईवयइ, परसू पन्जलिओ, तावसा भणंति-अम्हेच्चिय खत्तिया, तेन रामेण सत्तवारा निक्खत्ता पुहवी कया, हणूणं थालं भरियं, एवं किर रामेणं कोहेणं खत्तिया बहिया ।। एवं विधं क्रोधं नामयन्त इत्यादि पूर्ववत् । मानोऽपि नामादिश्चतुर्विध एव, कर्मद्रव्यमानस्तथैव नोकर्मद्रव्यमानस्तु स्तब्धद्रव्यलक्षणः, भावमानस्तु तद्विपाकः, स च चतुर्धा, यथाऽऽह- 'तिणसलयाकडुट्टियसलेत्थं भोवमोमाणो'त्ति, अत्रोदाहरणं सो सुभूमो तत्थ संवदइ विजाहरपरिग्गहिओ, अन्नया परिखिज्जइ विसाईहिं, इओ य रामो नेमित्तं पुच्छइ-कओ मम विनासोत्ति ?, भणिय-जो एयंमि सीहासने निवेसिहिति एयाउ दाढाओ पायसीभूयाओ खाहिति तओ भयं, तो तेणं अवारियं भत्त्यं कयं, तत्थ सीहासनं धुरे ठवियं, दाढाओ से अग्गओ कयाओ । इत्तो य मेहणाओ विज्जाहरो सो पउमसिरिधूयाए नेमित्तियं पुच्छइ-कस्सेसा दायव्वा ?, सो सुभोमं साहइ, तप्पभिइओ मेहनाओ सुभोमं ओलग्गइ, एवं वच्चइ कालो । इओ य सुभूमो मायरं पुच्छइ-किं एत्तिगो लोगो? अन्नोवि अस्थि ?, तीए सव्वं कहियं, तो माणीहि मा मारिनिहिसित्ति, सो तं सोऊणमभिमाणेण हस्थिणारं गओ तं सभं, Page #349 -------------------------------------------------------------------------- ________________ ३४६ आवश्यक मूलसूत्रम् - १- १/१ सीहासने निविट्ठो, देवया रडिऊण नट्ठा, ताओ दाढाओ परमन्नं जायाओ, तो तं माहणा पहया, तेणं विज्जाहरेणं तेसिभुवरिं पाडिति, सो वीसत्यो भुंजइ, रामस्स परिकहियं, सन्नद्धो तत्थागओ परसुं मुयइ, विज्झाओ, इमो य तं चैव थालं गहाय उट्ठिओ, चक्करयणं जायं, तेन सीसं छिन्नं रामस्स, पच्छा तेन सुभोमेण मानेनं एक्कवीसं वारा निब्बंभणा पुहवी कया, गब्भावि फालिया । एवंविधं मानं नामयन्त इत्यादि पूर्ववत् । माया चतुर्विधा, कर्मद्रव्यमाया योग्यादिभेदाः पुद्रला इति, नोकर्मद्रव्यमाया निधानादिप्रयुक्तानि द्रव्याणि भावमाया तत्कर्मविपाकलक्षणा, तस्याश्चैते भेदाः- 'मायावलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा' मायाए उदाहरणं पंडरज्जा-जहा तीए भत्तपञ्चक्खाइयाए पूयाणिमित्तं तिनि वारे लोगो आवाहिओ, तं आयरिएहिं नायंआलोआविया, ततियं च णालोविया, भणइ एस पुव्वब्भासेणागच्छइ सा य मायासल्लदोसेण किब्बिसग जाया, एरिसी दुरंता मायेति ॥ अहवा सव्वंगसुंदरित्ति, वसंतपुरं नयरं, जियसत्तू राया, धनवईधनावहा भायरो सेट्ठी, धनसिरी य से भगिनी, सा य वालरंडा परलोगरया य, पच्छा मासकप्पागयधम्मधोसायरियसगासे पडिबुद्धा, भायरोवि सिनेहेणं तहेव, सा पव्वइउमिच्छइ, ते तं संसारनेहेणं न देंतिं, साय धम्मव्वयं खद्धं खद्धं करेइ, भाउज्जायाओ से कुरुकुरायंति, तीए विचिंतिय-पेच्छामि ताव भाउगाण चित्तं, किमेयाहिंति ?, पच्छा नियडीए आलोइऊण सोवणयपवेसकाले वीसत्थं वीसत्यं बहुं धम्मगयं जंपिऊण तओ नट्ठखिड्डेणं जहा से भत्ता सुणेइ तहेगा भाउज्जाया भणियाकिं बहुना ? साडियं रक्खेज्जासि, तेन चिंयियं नूणमेसा दुच्चारिणित्ति, वारियं च भगवया असईपोसणंति, तओ णं परिद्ववेमित्ति पलंके उवविसंती वारिया, सा चिंतेइ - हा ! किमेयंति, पच्छा तेन भणियं-घराओ मे णीहि सा चिंतेइ - किं मए दुक्कडं कयंति, न किंचि पासइ, तओ तत्थेव भूमिगयाए किच्छेण णीया रयणी, पभाए उल्लुग्गंगी निग्गया, धणसिरीए भणियाकीस उल्लुग्गंगित्ति, सारुयंती भणइ-न याणामो अवराहं, गेहाओ य धाडिया, तीए भणियंवीसत्था अच्छह, अहं ते भलिस्सामि, भाया भणिओ- किमेयमेवंति, स तेन भणियं अलं मे दुट्ठसीलाए, तीए भणियं कहं जाणासि ?, तेन भणियं तुज्झ चेव सगासाओ, सुया से धम्मदेसणा निवारणं च, तीए भणियं-अहो ते पंडियत्तणं वियारक्खमत्तं च धम्मे य परिणामो, मए सामन्त्रेण बहुदोसमेयं भगवया भणियं तीसे उवइडं वारिया य, किमेतावतैव दुच्चारणी होइ, तओ सो लजिओ, मिच्छादुक से दवाविओ, चिंतियं च गाए - एस ताव मे कसिणधवलपडिवज्रगो, वीओवि एवं चेव विष्णासिओ, नवरं सा भणिया- किं बहुणा ?, हत्थं रक्खिज्जसित्ति, सेसविभासा तहेव, जाव एसोऽवि मे कसिणधवलपडिवज्जगोत्ति एत्थ पुण इमाए नियडिए अभक्खाणदोसओ तिव्वं कम्पमुवनिबद्धं, पच्छा एयस्स अपडिक्कमिय भावओ पव्वइया, भायरोऽवि से सह जायाहिं पव्वइया, अहाउयं पालइत्ता सव्वाणि सुरलोगं गयाणि, तत्थवि अहाउयं पालयित्ता भायरो से पढमं चुया सागेए जयरे असोगदत्तस्स इब्भस्स समुद्ददत्तसयरदत्ताभिहाणा पुत्ता जाया, इयरीवि चविऊण गयपुरे णयरे संखस्स इब्भसावगस्स धूया आयाया, अईवसुंदरित्ति सव्वंगसुंदरी से नामं कयं, इयरीओ वि भाउज्जायाओ चविऊणं कोसलाउरे नंदना भिहाणस्स इथ्भस्स सिरिमइकंतिमइणामाओ धूयाओ आयाओ, जोव्वणं पत्ताणि, सव्वंगसुंदरी कहवि Page #350 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९१२] ३४७ सागेयाओ गयपुरमागएण असोगदत्तसिटिणिा दिट्ठा, कस्सेसा कन्नगत्ति, संखस्स सिट्ठिस्स सबहुमाणं, समुद्ददत्तस्स मग्गिया लद्धा विवाहो य कओ, कालंतरेण सो विसजावगो आयओ, उक्यारो से कओ, वासघरं सज्जियं । एत्थंतरंमि य सव्वंगसुंदरीए उइयं तं नियडिनिबंधणं पढमकम्म, तओ भत्तारेण से वासघरट्टिएण वोलेंती देविगी पुरिसच्छाया दिट्ठा, तओऽनेन चिंतियं-दुट्ठसीला मे महिला, कोवि अवलोएउं गओत्ति, पच्छा साऽऽगया, न तेन बोल्लाविया, तओ अट्टदुहट्टयाए धरणीए चेव रयणी गमिया, पहाए से भत्तारो अनापुच्यिछ्य सयणवागं एगस्स धिज्जाइयस्स कहेत्ता गओ सागेयं नयरं, परिनीया यऽनेन कोसलाउरे नंदनस्स धूया सिरिमइत्ति, भाउणा य से तीसे भइनी कंतिमई, सुयं च हिं, तओ गाढमुद्धिई जाया, विसेसओ तीसे, पच्छा ताणं गमागमसंववहारो वोच्छिन्नो, सा धम्मपरा जाया, पच्छा पव्वइया, कालेण विहरंती पव्वत्तिणीए समं साकेयं गया, पुब्वभाउजायाओ उवसंताओ भत्तारा य तासिं न सुटु । एत्यंतरंमि य से उदियं नियडिनिबंधणं वितियकम्म, पारणगे भिक्खट्टुं पविठ्ठा, सिरिमई य वासघरं गया हारं पोयति, तीए अब्मुट्ठिया, सा हारं मोत्तूण भिक्खत्यमुट्ठिया, एत्यंतरंमि चित्तकम्मोइण्णेणं मयूरेणं सो हारो गिल्लिओ, तीए चिंतियं-अच्छरीयमिणं, पच्छा साडगद्धेण ठइयं, भिक्ख्या पडिग्गाहिया निग्गया य, इयरीए जोइयं-जाव नत्थि हारोत्ति, तीए चिंतियं-किमेयं वड्डखेडं ?, परियणो पुच्छिओ, सो भणइ-न कोइ एत्थ अजं मोत्तूण पविट्ठो अन्नो, तीए अंबाडिओ, पच्छा फुटुं । इयरीएवि पवत्तिनीए सिटुं, तीए भणियं-विचित्तो कम्मपरिणामो, पच्छा उग्गतरतवरया जाया, तेसिं चानत्थभीयाणं तं नेटुं न उग्गाहइ; सिरिमई कंतिमइओ भत्तारेहिं हसिजंति, न य विपरिणमंति, तीएवि उग्गतवरयाए कम्मसेसं कयं, एत्यंतरंमि सिरिमई भत्तारसहगया वासहरे चिट्ठइ, जाव मोरेण चित्ताओ ओयरिऊण निग्गिलिओ हारो ताणि संवेगमावन्नानि, अहो से भगवईए महत्थता जं न सिहमिदंति खामेउं पयट्टाणि, एत्यंतरंमि से केवलमुप्पण्णंति, देवेहि य महिमा कया, तेहिं पुछियं, तीएऽवि साहिओ परभववृत्तंतो, तानि पव्वइयाणणि, एरिसी दुहावहा मायत्ति । ___ अहवा सूयओ-एगस्स खंतस्स पुत्तो खुड्डुओ सुहसीलओ जाव भणइ-अविरतियत्ति, खंतेण धाडिओ लोयस्स पेसणं करेंतो हिंडिऊण अट्टवसट्टो मओ, माया दोसेण रुक्खकोहरे सूतओ जाओ, सो य अक्खाणगाणि धम्मकहाओ जाणइ जातिसरणेणं, पढइ, वणचरणएं गहिओ, कुंटितो पाओ अच्छिं च काणियं, विधीए उड्डिओ, न कोइ इच्छइ, सो सावगस्स आवणे ठवित्ता मुल्लस्स गओ, तेन अप्पओ जाणाविओ, कीओ, न वा पन्चक्खायंति, पुच्छियाणि साहति, वीसत्याणि अच्छह, सो दारओ सद्दाविओ, भणिओ य ससरक्खाणं ढुक्काहि, ठिकिरियं अच्चेहि, ममं च पच्छतो इट्टगं उक्खणिऊणं णिहणाहि, तहा कयं, सो अविरतओ पायपडितो विनवेइ-धूयाए वरं देहि, सूयओ भणइ महेसरस्स-जिणदासस्स देहि, दिन्ना, सा गव्वं वहइदेवदिन्नत्ति, अत्रया तेन हसियं, निब्बंधे कहियं, अमरिसं वहइ, संखडीए वखित्ताणि हरइ, भणति-तुमंसि पंडितउत्ति पिच्छं उप्पाडियं, सो चिंतेइ-कालं हरामि, भणइ-णाहं पंडितओ सा हाविई, पंडितिया,-एगा पहाविणी कूर छेत्तं णिती चोरेहिं गहिया, अहंपि एरिसे मग्गामि Ford Page #351 -------------------------------------------------------------------------- ________________ ३४८ आवश्यक मूलसूत्रम् - १-१ / १ रति एह रूवए लएत्ता जाइहामो, ते आगया, वातकोणएण णक्काणि छिण्णाणि, अन्ने भांतिखत्तमुहे खुरेण छिन्नाणि, बितियदिवसे गहिया, सीसं कोट्टेइ भणति य-केण तुम्मेति ?, तेहिं समं पहाविया, एगंमि गामे भत्तं आणेमिति कलालकुले विक्किया, ते रूवए घेत्तूणं पलाया, रति रुक्खं विलग्गा, तेवि पलाया उलग्गंति, महिसीओ हरिऊणं तत्थेव आवासिया मंसं खायंति, एक्को मंसं घेत्तूण रुक्खं विलग्गो दिसाओ पलोएइ, तेन दिट्ठा, रूवए दाइए, सो दुक्को, जिब्माए गहिओ, पडतेण आसइत्ति भणिते आसइत्ति काऊणं णट्ठा, सा घरं गया, साण्हाविईं पंडितिया णाहं पंडितओ । ताहे पुणोवि अन्नं लोभं उक्खणइ, पुनरवि दारियापिउणा दारिद्देण धनयओ छलाविओ रूवगा दिनत्ति कूडसक्खीहिं दवाविओ, दारिया मग्यिा, कूवे छूढा, सुरंगं खणाविया, पिया कप्पासं कत्ताविओ, सपुत्तया णिजाहि, सो गओ दिसं, इमावि गणियवेसेणं पुवमागया, तिलक्खागिया कोलिगिणी चोरनिमित्तं सद्दाइस्सामित्ति असंतएणं पत्तियावितो या वाणियदारियाए, एवमाईणि पंच सयाणि रत्तीगयाणि, पिंच्छित्ता मुक्की, सेणेणं गहिओ, दुण्हं सेणाणं मंडंताणं पडिओ, असोगवणियाए पेसेल्लियाए पत्तेण दिट्ठो, भणिओ य संगोवाहि, अहं ते कज्जं काहामि, संगोविओ, अन्नस्स रजे दिज्रमाणे भिंडमए मयूरे विलग्गेणं रतिं राया भणिओ, पेसिल्लियापुत्तस्स रजं दिन्नं, तेन सत्तदिवसे मग्गियं, दोवि कुला पव्वाविया, भत्तं पञ्चक्खायं सहस्सारे उववण्णो ॥ एवंविधां मायां नामयन्तं इत्यादि पूर्ववत्, लोभश्चतुर्विधः कर्मद्रव्यलोभो योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यलोभस्त्वाकरमुक्तिश्चिक्कणिकेत्यर्थः, भावलोभस्तु तत्कर्मविपाकः, तद्भेदाश्चैते- 'लोहो हलिद्दखंजणकद्दमकिमिरायसामाणो' सर्वेषां क्रोधादीनां यथायोगं स्थितिफलानि- पक्खचउमासवच्छरजावज्जीवानुगामिणो कमसी । देवनरतिरियनारगगइसाहणहेयवो नेया || १ || लोभे लुद्धनंदोदाहरणं- पाडलिपुत्ते लुद्धनंदो वाणियओ, जिनदत्तो सावओ, जियसत्तू राया, सो तलागं खणावेइ, फाला य दिट्ठा कम्मकरेहिं, सुरामोल्लंति दो गहाय वीहीए सावगस्स उवनीया, तेन ते नेच्छिया, नंदस्स उपनीया, गहिया, भणिया य-अन्नेवि आणेज्जह, अहं चेद हिस्सामि, दिवसे २ गिण्हइ फाले । अन्नया अब्भहिए सयणिजामंतणए वलामोडी-एणीओ, पुत्ता भणिया-फाले गेण्ड, सो य गओ, ते य आगया, तेहिं फाला य गहिया, अक्कुठाय गया पूवियसालं, तेहिं ऊणगं मोल्लंति एगंते एडिया, किटं पडियं, रायपुरिसेहिं गहिया, जहावत्तं रनो कहियं । सो नंदो आगओ भणइ गहिया न वत्ति, तेहिं भण्णइ-किं अम्हेवि गहेण गहिया?, तेन अइलोलयाए एत्तियस्स लाभस्स फिट्टोडहंति पादाण दोसेण एक्काए कुसीए दोवि पाया भग्गा, सयणो विलवइ । तओ रायपुरिसेहिं सावओ नंदोय घेत्तूण राउलं नीया, पुच्छिया, सावओ भइ-मज्झ इच्छापरिमाणातिरित्तं, अविय-कूंडमाणंति, तेन न गहिया, सावओ पूएऊण विसज्जिओ, नंदो सूलाएभिन्नो, सकुलो य उच्छाइओ, सावगो सिरिघरिओ ठवियओ । एरिसो दुरंतो लोभो || एवंविधं लोभं नामयंत इत्यादि पूर्ववत् । अथेन्द्रियद्वारमुच्यते, तत्रेन्द्रियमिति कः शब्दार्थः ?, 'इदि परमैश्वर्ये' इन्दनादिन्द्रः, -सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाजीवः, तस्य लिहं तेन दृष्टं Page #352 -------------------------------------------------------------------------- ________________ अध्ययनं -१ - [नि. ९१२] ३४९ सृष्टं चेत्यादि, 'इन्द्रियमिन्द्रलिङ्गम्' इत्यादिना सूत्रेण निपातनात् सिद्धं तच्च द्विधा द्रव्यन्द्रियं भावेन्द्रियं च तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्ध्यापयोगी भावेन्द्रियमिति, अमूनि च स्पर्शनादिभेदेन पञ्च भवन्ति अतो बहुवचनम्, उक्तं च- 'स्पर्शनरसनघ्राणचक्षुः श्रोत्राणीन्द्रियाणि " एतानि च नामितानि अलं दुःखायेति, अत्रोदाहरणानि । तत्थ सोइंदिए उदाहरणं-वसंतपुरे नयरे पुप्फसालो नाम गंधविओ सो अइसुस्सरी विरूवो य, तेन जनो हयहियओ कओ, तंमि नयरे सत्यवाही दिसायत्तं गएलओ, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पयट्टियाओ, ताओ सुणंतीओ अच्छंति, कालं न याणंति, चिरेण आगयाओ अंबाडियाओ भति मा भट्टिणी ! रूसेह, जं अज्ज अम्हाहिं सुयं तं पसूणवि लोभणिज्जं, किमंग पुण सकण्णाणं?, कहंति ?, ताहिं से कहियं, सा हियएण चिंतेइ कहमहं पेच्छिजामि ? । अन्ना तत्थ नयरदेवयाए जत्ता जाया, सव्वं च नयरं गयं, सावि गया, लोगोवि पणमिऊणं पडिएइ पहायदेसकालो य वट्टइ, सोवि गाइऊण परिस्संतो परिसरे सुत्तो, सा य सत्यवाही दासीए समं आगया, पणिवइत्ता देउलं पयाहिणं करेइ, चेडीहिं दाइओ एस सोत्ति, सा संभंता, तओ गया, पेच्छइ विरूवं, दंतुरं, भणइ-दिट्ठ से रूवेण चेव गेयं, तीए निच्छूढं, चेतियं चऽणेण, कुसीलएहिं से कहियं, तस्स अमरिसो जाओ, तो से घरमूले पच्चसकालसमए गाइउमारद्धो पउत्थवइयानिबद्धं, जह आपुच्छर जहा तत्थ चिंतेइ जहा लेहे विसज्जइ जहा आगओ घरं पविसइ, सा चिंतेइ-सभूयं वह ताए अब्भुट्ठेमित्ति आगासतलगाओ अप्पा मुक्को, सा मया, एवं सोइंदियं दुक्खाय भवइ । चक्खिदिए उदाहरणं - महुराए नयरीएजियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवणं चेइयं, तस्स जत्ता, राया सह देवीए णयरजणो य महाविभूईए निग्गओ, तत्येगेणमिब्मपुत्तेण जाणसंठियाए देवए जवणियंतरविणिग्गओ सालतगो सनेउरो अईव सुंदरो दिट्ठो चलणोत्ति, चिंतियं चऽनेनं जीए एरिसो चलणो सा रूवेण तियससुंदरीणवि अब्महिया, अज्झोववन्नो, पच्छा गविट्ठा का एसत्ति ?, नाया, तग्घरपच्चासत्रे वीही गहिया, तीसे दासचेडीणं दुगुणं देह महामनुरसत्तणं च दाएइ, ताओ हयहिययाओ कयाओ, देवीएवि साहंति, संववारो लग्गो, देवीएवि गंधाई तओ चेव गिण्हंति । अन्नया तेन भणियं को एयाओ महामोल्ला गंधा पुडियाओ उच्छोडेर ?, चेडीए सिहं- अम्हाणं सामिणित्ति, तेन एगाए पुडियाए भुजपत्ते लेहो लिहिऊण छूढो, जहा “काले प्रसुप्तस्य जनार्दनस्य, मेघांधकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु || १ || " पच्छा उग्गाहिऊणं विसज्जिया, देवीए उग्घाडिया, वाचिओ लेहो, चिंतियं चऽनाए-धिरत्थु भोगाणं, पडिलेही लिहिओ, यथा 'नेह लोके सुखं किञ्चिच्छादितस्यांहसा भृशम् । मितं च जीवितं नृणां तेन धर्मे मतिं कुरु ||१|| पादप्रथमाक्षरप्रतिबद्धो भावार्थः पूर्वश्लोकवदवसेयः, तओ बंधिऊण पुडिया न सुंदरगंधति विसज्जिया चेडी, तीए पडिअप्पिया पुडिया, भणियं चऽनाए - देवी आणवेइ-न सुंदरा गंधत्ति, Page #353 -------------------------------------------------------------------------- ________________ ३५० आवश्यक मूलसूत्रम्-१-१/१ तुट्टेण छोडिआ, दिट्ठो लेहो, अवगए लेहत्थे विसन्नो पोत्ताई फालेऊण निग्गओ, चिंतियंचणेणंजाव एसा न पाविया ताव कहमच्छामित्ति परिभसंतो य अन्नं रज्जं गओ, सिद्धपुत्ताण ढुक्को, तत्थ नीई वक्खाणिजइ, तत्थवि अयं सिलोगो 'न शक्यं त्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान् । भार्यां च रूपसम्पन्नां, शत्रूणां च पराजयम् ॥१॥ एत्य उदाहरणं-वसंतपुरे नयरे जिनदत्तो नाम सत्यवाहपुत्तो, सो य समणसहो, इओ य चंपाए परममाहेसरो धनो नाम सत्यवाहो, तस्स य दुवे अच्छेरगाणि-चउसमुद्दसारभूया मुत्तावली धूया य कत्रा हारप्पभत्ति, जिणदतेण सुयाणि, बहुप्पगारं मग्गिओ न देइ, तओऽनेन चट्टवेसो कओ, एगागी सयं चेव चंपं गओ, अंचियं च वट्टइ, तत्थेगो अज्झावगो, तस्स उवडिओ पढामित्ति, सो भणति-भत्तं मे नत्थि, जइ नवरं कहिंपी लभसित्ति, धणो य भोयणं ससरक्खाणं देइ तस्स उवढिओ, भत्तं मे देहि जा विजं गेण्हामि, जं किंचि देमित्ति पडिसुयं, धूया संदिट्ठाजं किंचि से दिजाहित्ति, तेन चिंतियं-सोहणं संवुत्तं, बल्लूरेणं दामिओ विरालोत्ति, सो तं फलाइरोहिं उवचरइ, सान गेण्हइ उवयारं, सो य अतुरिओ णीइगाही थक्के थक्के संमं उवचरइ, ससरक्खा यतं खरंटेइ, तेन सा कालेणावज्जिया अज्झोववन्ना भणइ-पलायऽम्ह, तेन भणियं-अजुत्तमेयं, किंतु तुम उम्पत्तिगा होहि, वेजावि अक्कोसेजाहि, तहा कयं, वेजेहिं पडिसिद्धा, पिया से अद्धितिं गओ, चट्टेण भणियं-परंपरागया मे अस्थि विज्ञा, दुक्करो य से उवयारो, तेन भणियंअहं करेमि, चट्टेण भणियं-पउंजामो, किंतु बंभयारीहिं कजं, तेन भणियं-अत्थि भगवंतो ससरक्खा ते आनेमी, चट्टेण भणियं-जइ कहवि अबंभयारिणो होति तो कजं न सिज्झइ, ते य परियाविजंति, तेन भणिय-जे सुंदरा ते आणेमि, कतिहिं कजं?, चउहि, आनीया सद्दवेहिणो य दिसावाला, कयं मंडलं, दिसापाला भणिया-जओ सिवासद्दोतं मणांगं विंधेजह, स सरक्खा य भणिया हुंफुटत्तिकए सिवारूयं करेजह, दिक्करिगा भणिया-तुमं तह चेव अच्छेजह, तहा कयं, विद्धा ससरक्खाण, पउणा चेडी, विपरीणओ धण्णो, चट्टेण वुत्तं-भणियं मए-जइ कहवि अबंभयारिणो होति कजं न सिज्झईत्यादि, धणेण भणियं-को उवाओ ?, चट्टेण मणियंएरिसा बंभयारिणो हवंति, गुत्तीओ कहेइ, दगसोकराइसु गवेसिओ नस्थि, साहूण ढुक्को-तेहिं सिट्ठाओ 'वसहिकहनिसिज्जिंदियकुटुंतरपुव्वकीलियपणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ ॥१॥ एयासु वट्टमाणो सुद्धमनो जो य बंभयारी सो । जम्हा उ बंभचेरं मनोनिरोहो जिणाभिहियं ॥२॥ उवगए भणिया-बंभयारीहिं मे कजं, साहू भणइ-न कप्पइ निग्गंथाणमेयं, चट्टस्स कहियंलद्धा बंभयारी न पुण इच्छंति, तेन भणियं-एरिसा चेव परिचत्तलोगवावारा मुणओ भवंति, किंतु पूजिएहिंवि तेहिं कज्जसिद्धी होइ, तंनामाणि लिक्खंति, न ताणि खुद्दवंतरी अक्कमइ, पूइया, मंडलं कयं, साहुणामाणि लिहियाणि, दिसावाला ठविया, न कूवियं सिवाए, पउणा चेडी, धनो साहूणमल्लियंतो सट्टो जाओ, धम्मोवगारित्ति चेडी मुत्ताफलमाला य तस्सेव दिन्ना, ___ Page #354 -------------------------------------------------------------------------- ________________ अध्ययनं -१ - [नि. ९१२] ३५१ एवं अतुरंतेण सा तेणं पावियत्ति सिलोगत्थो । सो एवं सुणिऊण परिणामेइ- अहंपि सदेसं गंतुमतुरंतो तत्थेव किंचि उवायं चिंतिस्सामित्ति गओ सदेसं, तत्थ य विज्जासिद्धा पाणा दडरक्खा, तेन ते ओलग्गिया, भांति किं ते अम्हेहिं कज्जं ?, सिहं- देवि घडेह, तेहिं चिंतियं - उच्छोभं देमो जेण राया परिचयइ, तेहिं मारी विउव्विया, लोगो मरिउमारद्धो, रना पाणा समाइट्ठालभेह मारि, तेहिं भणियं - गवेसामो विजाए, देवीवासघरे माणुसा हत्यपाया विउब्विया, मुहं च से रुहिरलित्तं कयां, रन्नो निवेइयं वत्थव्वा चेव मारी, नियघरे गवेसाहि, रन्ना गविट्ठा दिट्ठा य, पाणा समाइट्ठा - सविहीए विवादेह तो खाइं मंडले मज्झरतंमि अप्पसागारिए वावाएयव्वा, तहत्ति पडिए णीया सगिहं रतिं मंडलं, सो य तत्थ पुव्बालोइयकवडो गओ, सखलियारं मारेउमारद्धा, तेन भणियं किं एयाए कयंति, ते भति-मारी एसत्ति मारिज्जइ, तेन भणियंकहाए आगिईए मारी हवइत्ति ?, केणति अवसद्दो ते दिन्नो, मार मारेह, मुयह एयं, ते नेच्छति, गाढतरं लग्गो, अहं मे कोडिमोल्लं अलंकारं देमि मुयह एयं, मा मारे-हिति, बलामोडीए अलंकारो उवणीओ, तीए चिंतियं- निक्कारणवच्छल्लोत्ति तंमि पडिबंधो जाओ, पाणेहिं भणियंजइ ते निब्बंधो एयंपि न मारेमो, किंतु निव्विसयाए गंतव्वं, पडिसुए मुक्का, सो तं गहाय पलाओ, तो पाणप्पओ वच्छलगोत्ति दढयरं पडिबद्धा आलावाईहिं घडिया, देसंतरंमि भोगे भुंजंता अच्छंति । अन्नया सो पेच्छाणगे गंतुं पयट्टो, सा नेहेण गंतुं न देइ, तेन हसियं, तीए पुच्छिओ-किमेयंति ?, निब्बंधे सिहं, निव्विण्णा, तहारूवाणं अजाणं अंतिए धम्मं सोचा पव्वइया, इयरोवि अट्टदुहट्टो मरिऊण तद्दिवसं चैव नरगे उववण्णो । एवं दुक्खाय चक्खिदियंति । घाणिदिए उदाहरणं कुमारो गंधप्पिओ, सो य अनवरयंणावाकडएण खेल्लइ माइसवत्तीए तस्स मंजूसाए विसं छोढूण नईए पवाहियं तेन रमंतेण दिट्ठा, उत्तारिया, उग्घाडिऊण पलोइउं पवत्तो, पडिमंजूसाईएहिं गंधेहिं समुग्गको दिट्ठी, सोऽणेण जिंघिओ मओ य । एवं दुक्खाय घाणिदियन्ति ॥ जिब्भिदिए उदाहरणं-सोदासो राया मंसप्पिओ, आभाघाओ, सूयस्स मंसं बीरालेण गहियं, सोयरिए मग्गियं, न लद्धं, डिंभरूवं मारियं, सुसंहियं पुच्छइ, कहियं, पुरिसा से दिनामारेहत्ति, नयरेण नाओ मिचेहि य रक्खसोत्ति महुं पाएत्ता अडवीए पवेसितो, चच्चरे ठिओ यं गाय दिने २ मानुरसं मारेइ, केइ भणंति-विरहे जणं मारेति, तेणंतेणं सत्थो जाइ, तेन सुत्तेण न जाणिओ, साहू य आवस्सयं करेन्ता फिडिया, ते दवणं ओलग्गइ, तवेण न सकेइ अल्लिइउं, चिंतइ, धम्मकहणं पव्वज्जा । अन्ने भांति सो भणइ वच्चंते ठाह साहू भाइ-अम्हे ठिया तुमं चेव ठाहि, चिंतेइ, संबुद्धो, साइसया आयरिया, ते ओहिनाणी, केतियाणमेवं होहि । एवं दुक्खाय जिम्मिदियंति ॥ फार्सिदिए उदाहरणं - वसंतपुरे नयरे जियसत्तू राया, सुकुमालिया से भज्जा, तीसे अईव सुकुमालो फासो, राया रज्जं न चिंतेइ, सो एवं निच्चमेव पडिभुजमाणो अच्छइ, एवं कालो as, भिचेहिं सामंतोऽहिमंतेऊण तीए सह निच्छूढो, पुत्तो से रज्जे ठविओ, त अडवीए वच्चंति, सातिसाइया, जलं मग्गियं, अच्छीणि से बद्धाणि मा बीहेहित्ति, छिरारुर्हि पजिया, रुहिरे मूलिया छूढा जेण न थिज्जइ, छुहाइया उरूमंसं दिनं, उरूग संरोहिणीए रोहियं, जनवयं Page #355 -------------------------------------------------------------------------- ________________ ३५२ आवश्यक मूलसूत्रम् - १-१ / १ पत्ताणि, आभरणगाणि सारवियाणि, एगत्थ वाणियत्तं करेइ, पंगू य से वीहीए सोहगो, घडिओ, सा भइ-न सक्कणोमि एगागिनी गिहे चिट्ठिडं बिदिज्जियं लभाहि, चिंतियं चऽनेणननिरवाओ पंगू सोहणी, तओऽनेन सो नेड्डवालगो निउत्तो, तेन य गीयछलियकहाइहिं आवज्जिया, पच्छा तस्सेव लग्गा भत्तारस्स छिद्दाणि मग्गइ, जाहे न लभइ ताहे उज्जाणियागओ सुवीसत्थो बहु म पाएता गंगाए पक्खित्तो, सावि तं दव्वं खाइऊण खंधेण तं वहइ, गायंति य घरे २, पुच्छिया भणइ अम्मापिईहिं एरिसो दिनो किं करेमि ?, सोऽवि राया एगत्थ नयरे उच्छलिओ, रुक्खछायाए सुत्तो, न परावत्तति छाया, राया तत्थ मयओ अपुत्तो, अस्सो य अहिवासिओ तत्थ गओ, जयजयसद्देण पडिबोहिओ, राया जाओ, ताणिवि तत्थ गयाणि, रन्नो कहियं, आणावियाणि, पुच्छिया, साहइ-अम्मापीईहि दिनो, राया भणइ 'बाहुभ्यां शोणितं पीतमुरुमांसं च भक्षितम् । गङ्गायां वाहितो भर्त्ता, साधु साधु पतिव्रते ? ॥१॥ निव्विसयाणि आणत्ताणि । एवं दोण्हंपि विसेसओ सूमालियाए दुक्खाय फासिंदियं ॥ शब्दस यतो दोषो मृगादीनां शरीरहा । सुखार्थी सततं विद्वानं, शब्दे किमिति सङ्गवान् ? ||१|’ प्रतङ्गानां क्षयं दृष्ट्वा, सद्यो रूपप्रसङ्गतः । स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः ? ॥२॥ उरगान् गंधदोषेण परतन्त्रान् समीक्ष्य कः । गंधासक्तो भवेत्कायस्वभावं वा न चिंतयेत् ? ॥३॥ रसास्वादप्रसङ्गेन, मत्स्याद्युत्सादनं यतः । ततो दुःखादिजनने, रसे कः सङ्गमाप्नुयात् ? ॥४॥ स्पर्शाभिषक्तचित्तानां हस्त्यादीनां समन्ततः । अस्वातन्त्र्यं समीक्ष्यापि कः स्यात्स्पर्शनसंवशः ? ॥५॥' इत्येवंविधानीन्द्रियाणि संसारवर्द्धनानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्त इत्यादि पूर्ववत् || अधुना परीषहद्वारावसरः, तत्र 'मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहा' इति निर्वचनं, तत्र मार्गाच्यवनार्थ दर्शनपरीषहः प्रज्ञापरीषहश्च शेषास्तु निर्जरार्थमिति, एते च द्वाविंशतिः परिसङ्ख्याता एव तद्यथा क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनालाभ्ोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञान-दर्शनानि विस्तरतोऽवगन्तव्याः, अस्य भावार्थ: क्षुधार्तः शक्तिमान् साधुरेषणां नातिलङ्घयेत् । यात्रामात्रोद्यतो विद्वानदीनोऽविप्लवश्चरेत् ||१|| पिपासितः पथिस्योऽपि तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम् ||२|| शीताभिघातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृह्णीयादग्निं नोज्जवालयेदपि ॥ ३॥ Page #356 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९१२] उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् । नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥४॥ न दष्टो दंशमशकैस्त्रासंद्वेषं मुनिव्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ।।५।। वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वासाधु वा । लाभालाभविचित्रत्वं, जाननाग्न्येन विप्लुतः ।।६।। गच्छंस्तिष्ठनिषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्यं, स्वस्थचेता भवेन्मुनिः ॥७॥ सङ्गपङ्कसुदु धाः, स्त्रियो मोक्षपथार्गलाः । चिन्तिता धर्मानाशय, यतोऽतस्ता न चिन्तयेत् ॥८॥ ग्रामाधनियतस्थायी, सदा वाऽनियतालयः । विविधाभिग्रहैर्युक्तश्चर्यामकोऽप्यधिश्रयेत् ॥९॥ श्यमशानदिनिषद्यासु, स्यादिकण्टकवर्जिते । उपसर्गाननिष्टेस्टानेकोऽभीरस्पूहः क्षमेत् ॥१०॥ शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते । सहेत सङ्गं नेयाच्च, श्वस्त्याज्येति च भावयेत् ॥११॥ नाक्रुष्टो मुनिराक्रोशेत्, साम्याद् ज्ञानद्यवर्जकः । अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन ॥१२॥ हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगाद्, गुणाप्तेः, क्रोधदोषतः ॥१३॥ परदत्तोपजीवित्वाद, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं, क्षाम्येनेच्छेदगारिताम् ।।१४॥ परकीयं परार्थ च, लभ्येतान्नादि नैव वा। लब्धे न मायेन्निन्देद्वा, स्वपरान्नाप्यलाभतः ॥१५॥ नोद्विजेद्रोगसम्प्रातो, न चाभीप्सेचिकित्सितम् । विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत् ।।१६।। अभूताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दुःखं, सहेनेच्छेच्च तान् मृदून् ॥१७|| मलपङ्करजोदिग्धो, ग्रीष्मोष्णकेदनादपि । नोद्विजेत् मानमिच्छेद्वा, सहेतोद्वर्तयेन वा ॥१८॥ उत्थानं पूजनं दानं, स्पृहयेनात्मपूजकः । मूर्छितो न भवेल्लब्धे, दीनोऽसत्कारितो न च ॥१९॥ अजानन् वस्तु जिज्ञासुर्न-मुह्येत् कर्मदोषवित् । 241 23 Page #357 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-१-१/१ ज्ञानिनां ज्ञानमुद्धीक्ष्य, तथैवेत्यन्यथा न तु ॥२०॥ विरतस्तपसोपेतरछद्मस्थोऽहं तथाऽपि च । धर्मादि साक्षान्नैवेक्षे, नैवं स्यात् क्रमकालवित् ॥२१॥ जिनास्तदुक्तं जीवो वा, धर्माधर्मी भवान्तरम् । परोक्षत्वात् मृषा नैवं, चिन्तयेत् महतो ग्रहात् ॥२२॥ ___ शरीरमानसानेवं, स्वपरप्रेरितान्मुनिः । परीषहान् सहेताभीः, कायवाङ्मनसा सदा ॥२३॥ ज्ञानावरणवेद्योत्था, मोहनीयान्तरायजाः । कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः ॥२४॥ क्षुत्पिपासा च शीतोष्णे, तथा देशमशादयः । चर्या शय्या वधो रोगः, तृणस्पर्शमलावपि ॥२५॥ वेद्यादमी अलामाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ ॥२६॥ चतुर्दशैतेविज्ञेयाः, सम्भवेन परीषहाः । ससूक्ष्मसम्परायमस्य, छद्मस्थारागिणोऽपि च ॥२७॥ क्षुत् पिपासा च शीतोष्णे, दंशश्चर्या वधो मलः । शय्या रोगतृणस्पर्शी, जिने वेद्यस्य सम्भवाद् ॥२८॥" इति । एष संक्षेपार्थः।। अवयवार्थस्तु परीषहाध्ययनतोऽवसेय इति । एत्थवि दव्वभावविभासा, दब्ब-परीसहा इहलोयनिमित्तं जो सहइ परवसो वा बंधनाइसु, तत्थ उदाहरणं जहा चक्के सामाइए इंदपुरे इंददत्तस्स पुत्तो, भावपरीसहा जे संसारवोच्छेयनिमित्तं अनाउलो सहइ, तेहिं चेव उवनओ पसत्यो। __ अधुनोपसर्गद्वारावसरः, तत्रोप-सामीप्येन सर्जनमुपसर्गः, उपसृज्यतेऽनेनेति वा उपसर्गः करणसाधनः, उपराज्यतेऽसाविति वोपसर्गः कर्मसाधनः, सच प्रत्ययभेदाच्चतुर्विध-दिव्यमानुषतैर्यग्योन्यात्मसंवेदनाभेदात्, तत्थ दिव्या चउविहा-हासा पदोसा वीमंसा पुढोवेमाया, हासे खुडगा अन्नं गामं भिक्खायरियाए गया, वाणमंतरि उवाइंति- जइ फव्वामो तो वियडिउं डेरगकण्हवण्णएण अच्चणियं देहामो, लद्धं, सा मग्गाइ, अत्रमन्नस्स कहणं, मग्गिऊण दिन्नं, एयं ते तंति, ताहे सयं चेव तं पक्खाइया, कंदपिया देवया तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिट्ठा, देवयाए आयरियाए कहियं । पओसे संगमओ । वीमंसाए एगस्थ देउलियाए साहू वासावासं वसेता गया, तेचि एगो पुद्दि पेसिओ, तओ चेव वरिसारत्तं करेउं आगओ, ताए देउलियाए आवासिओ, देवया चिंतेइ-किं दढधम्मो नवत्ति सहीरूवेण उवसगेइ, सो नेच्छइ, तुहा वंदइ । पुढोवेमाया हासेण करेउण पदोसेण करेज, एवं संजोगा। ___ मानुस्सा चउब्बिहा-हासा पओसा वीमंसा कुसीलपडिसेवनया, हासे गयसुकुमालो सोमभूइना ववरोविओ, अहवा एगो धिजाइओ एगाए अविरइयाए सद्धिं अकिच्चं सेवमाणो साहुणा दिट्ठो, पओसमावण्णो साहुं मारेमित्ति पहाविओ, साहुं पच्छइ-किं तुमे अज दिट्टति?, साहू Page #358 -------------------------------------------------------------------------- ________________ अध्ययनं -१ - [ नि. ९१८] भइ-बहु सुणेइ कहिं सिलोगो । वीमंसाए चंदगुत्तो राया चाणक्केण भणिओ-पारत्तियंपि किंपि करेज्जासि, सुसीसो य किर सो आसि, अंतेउरे धम्मकहणं, उवसग्गिज्जंति, अन्नतित्थिया य विनट्ठा, निच्छूढा य, साहू सद्दाविया भणंति- जइ राया अच्छइ तो कहेमो, अइगओ राया ओसरिओ, अंतेउरिया उवसग्गति, हयाओ, सिरिधरदिट्टंतं कहेइ । कुसीलपडि सेवणाए ईसालू य भज्जाओ चत्तारि रायसंणायं तेन घोसाविय सत्तवइपरिक्खित्तं घरं न लहइ कोइ पवेसं, साहू अयाणंतो वियाले वसहिनिमित्तं अइयओ, सो य पवेसियल्लओ, तत्थ पढमे जामे पढमा आगया भणइ-पडिच्छ, साहू कच्छां बंधिऊण आसणं च कुम्मबंधं काऊण अहोमुहो ठिओ चीरवेढेणं, न सक्किओ, किसित्ता गया, पुच्छंति-केरिसो ?, सा भणइ - एरिसो नत्थि अन्नो मनूसो, एवं चत्तारिवि जामे जामे किसिऊण गयाओ, पच्छा एगओ मिलियाओ साहंति, उवसंताओ सड्डीओ जायाओ । ३५५ तेरिच्छा चउव्विहा-भा पओसा आहारहेउं अवच्चलयण सारक्खणया, भएण सुणगाई डसेजा, पओसे चंडकोसिओ मक्कदाडी वा, आहारहेउं सीहाइ, अवच्चलेणसारक्खणहेउं काकिमाइ । आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसे चेतिए पाहुडियाए, ते चउव्विहा - घट्टणया पवडणया थंभणया लेसणया, घट्टणया अच्छिमि रयो पविट्टो चमढिउं दुक्खिउमारद्धं अहवा सयं चेव अच्छिमि गलए वा किंचि सालुगाइ उट्ठियं घट्टइ, पवडणया न य पयत्तेणं चंकमइ, तत्य दुक्खाविज्जइ, थंभणया नाम ताव बइट्ठो अच्छिओ जाव सुत्तो थद्धो जाओ, हनुयाजंतमाई, लेसणया पायं आउंटित्ता अच्छिओ जाव तत्थ व तत्थ वाएण लइओ, अहवा न सिक्खमित्ति अइणामिं किंचि अंगं तत्थेव लग्गं, अहवा आयसंवेयणिया बाइया पित्तिया संभिया संनिवाइया एए दव्वोवसग्गा, भावओ उवउत्तस्स एए चेव, उक्तं च अहवा “दिव्या मानुसगा चेव, तेरिच्छा य वियाहिया । आयसंवेयणीया य, उवसग्गा चउव्विहा ||१|| हासप्प ओसवीमंसा, पुढोवेमाय दिव्विया । मानुस्सा हासमाईंया, कुसीलपडिसेवणा ॥२॥ तेरिच्छिगा भया दोसा, आहारट्ठा तहेव य । अवच्चले संरक्खणट्ठाए ते वियाहिया || ३ || घट्टणा पवडणा चेव, थंभणा लेसणा तहा । आयसंवेयणीया उ, उवसग्गा चउव्विहा ||४||" इत्याद्यवं पसङ्गेन, एतन्नामयन्तो नमोऽर्हाइति व्याख्यातमयं गाथार्थः । साम्प्रतं प्राकृत शैल्याऽच्छब्दनिरुक्तसम्भवं निदर्शयन्नाह नि. (९१९) इंदियविसयकसाए परीसहे वेयणा उवसग्गे । एए अरिणो हंता अरिहंता तेन दुच्छंति ॥ वृ- इन्द्रियादयः पूर्ववत्, वेदना त्रिविधा- शारीरी मानसी उभयरूपा च 'एए अरिणो हंता' इत्यत्र प्राकृतशैल्या छान्दसत्वात् 'सुपां सुपी' त्यादिलक्षणत्ः एतेषामरीणां हन्तारः यतो ऽरिहन्तारः ' तेनोच्यन्ते' तेनाभिधीयन्ते, अरीणां हन्तारोऽरिहन्तार इति निरुक्तिः स्यात्, Page #359 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १- १/१ एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति ?, अत्रोच्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपानार्थमुपन्यास इति गाथार्थः । साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्तने, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, नि. (९२०) अट्ठविहंपिय कम्मं अरिभूअं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेन वृचंति ॥ वृ- 'अष्टविधमपि' अष्टपकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि चशब्दो भिन्नक्रमः, स चाव धारणे, ज्ञानावरणादि, ततश्चाष्टविधं कर्मैव 'अरिभूतं' शत्रुभूतं भवति 'सर्वजीवानां सर्वसत्त्वानामनवबोधदिदुः खहेतुत्वादिति भावः पश्चाद्धं पूर्ववत्, एवंविधा अरिहन्तार इति गाथार्थः ॥ अथवा - नि. (९२१) अरिहंति वंदननमंसणाई अरिहंति पूअसकारं । सिद्धिगमनं च अरिहा अरहंता तेन वुच्छंति । वृ- 'अर्ह पूजायाम्' अर्हन्तीति 'पचाचद्यचू' कर्तरि अर्हाः, किमर्हन्ति ? - वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारं तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कार:, तथा 'सिद्धिगमनं चार्हन्ति' सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः - लोकान्तक्षेत्रलक्षणा, वक्ष्यति च 'इह बोंदिं चइत्ता णं तत्थ गंतूण सिज्झइ' तद्गमनं च प्रत्यह इति, 'अरहंता तेन वुच्छंति' प्राकृतशैल्या अर्हस्तेनोच्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थः ॥ नि. (९२२) ३५६ देवासुरमनुए अरिहा पूओ सुरुत्तमा जम्हा । अरिणो हंता रयं हंता अरिहंता तेन वुच्छंति ॥ वृ- देवासुरमनुजेभ्यः पूजामर्हन्ति प्राप्नुवन्ति तद्योग्यत्वात्ः सुरोत्तमत्वादिति युक्तिः, इत्थमनेकधाऽन्वर्थमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरन्नाह - 'अरिणो हंता' इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनोच्यन्ते, तथा रजसो हन्तारः यतो रजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः ॥ इदानीममोघताख्याप-नार्थमपान्तरालिकं नमस्कारफलमुपदर्शयतिअरहंतनमुक्कारो जीवं मोएइ भवसहस्साओ । नि. (९२३) भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ वृ- अर्हतां नमस्कारः अर्हन्नमस्कार, इहार्हच्छब्देन बुद्धिस्थार्हदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमः शब्द एव, 'जीवम्' आत्मानं 'मोचयति' अपनयति, कुतः ? - भवसहस्त्रेभ्यः, 'भावेन' उपयोगेन क्रियमाणः इह च सहस्त्रशब्दो यद्यपि दशशतसङ्ख्यायां वर्तते तथाऽप्यत्रर्थदनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं भवति, आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कथमुच्यते-जीवं मोच्यतीत्यादि, उच्यते, यद्यपि तद्भव एव मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः 'बोधिलाभाय ' बोधिलाभार्थं, बोधिलाभश्चचिरादविकलो मोक्ष हेतुरित्यतो न दोष इति गाथार्थः । तथा चाहअरिहंतनमुक्कारो धन्नाण भवक्खयं कुणंताणं । नि. (९२४) Page #360 -------------------------------------------------------------------------- ________________ ३५७ अध्ययनं-१ - [नि.९२४ हिअयं अनुम्मयुअंतो विसुत्तियावारओ होइ ॥ वृ-अर्हनमस्कार इति पूर्ववत्, धन्यानां भवक्षयं कुर्वताम्, तत्र धन्याः-ज्ञानदर्शनचारित्रधनाः साध्वादयः, तेषां भवक्षयं कुर्वतामिति, अत्र तद्भवजीवितं भवः तस्य क्षयो भवक्षयस्तं कुर्वताम्-आचरतां, किम् ? -'हृदयं चेतः ‘अनुन्मुञ्चन्' अपरित्यजन्, हृदयादनपगच्छनित्यर्थः, विनोतसिकावारको भवति, इहापध्यानं विनोतसिकोच्यते, तद्वारको भवति, धर्मध्यानैकालम्बनतां करोतीति गाथार्थः ॥ नि. (९२५) अर्हन्नमस्कार एवं खलु वण्णिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो । वृ-अर्हन्नमस्कार एवं खलु वर्णितो 'महार्थ' इति महानर्थो यस्य स महार्थः, अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्ग्राहित्वान्महार्थ इति, कथं पुनरेतदेवमित्याह-यो नमस्कारो मरणे' प्राणत्यागलक्षणे उपागे-समीपभूते 'अभिक्षणम् अनवरतं क्रियते 'बहुशः' अनेकशः, ततश्च प्रधानापदि समनुस्मरणकरणेन ग्रहणात् महार्थः, प्रधानश्चायमिति । आह च भाष्यकार: “जलणाइभए सेसं मोत्तुंऽप्पेगरयणं महामोल्लं । जुहि वाऽइभए घेप्पइ अमोहसत्थं जह तहेह ॥१॥ मोत्तुंपि बारसंगं स एव मरणंमि कीरए जम्हा । अरहंतनमोकारो तम्हा सो बारसंगत्थो ॥२॥ सव्वंपि बारसंग परिणामविसुद्धिहेउमेत्तायं । तकारणभावाओ किह न तदत्थो नमोकारो ?॥३॥ न हु तंमि देसकाले सक्को बारसविहो सुयक्खंधो । सब्बो अनुचिंतेण धंतंपि समत्य चित्तेणं ॥४॥ तप्पणईणं तम्हा अनुसरियव्यो सुहेण चित्तेणं । एसेव नमोक्कारो कयत्रुतं मन्नमाणेणं ॥५॥" इति गाथार्थः ।। उपसंहरन्नाहनि. (९२६) अरिहंतनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ कृ-किंबहुना ?, इहाहन्नमस्कारः, किम् ?-सर्वपापप्रणाशनः, तत्र पांशयतीति निपातनात् पापं, पिबति वा हितमिति पापम्, औणादिकः पः प्रत्ययः, सर्वम्-अष्टप्रकारमपि कर्म-पापं जातिसामान्यापेक्षया, उक्तं च-पापं कर्मैव तत्त्वत' इत्यादि, तप्रणाशयतीति सर्वपापप्रणाशनः, मङ्गलानां च 'सर्वेषां नामादिलक्षणानां 'प्रथम' इति प्रधानं प्रधानार्थकारित्वात्, अथवा पञ्चामूनि भावमङ्गलान्यर्हदादीनि, तेषां प्रथमम्-आद्यमित्यर्थः, 'भवति मङ्गल' मिति संपद्यते मङ्गलमिति गाथार्थः । उक्तस्तावदहन्नमस्कारः, साम्प्रतं सिद्धनमस्कार उच्यते, तत्र सिद्ध इति कः शब्दार्थः?, उच्यते-'षिधु संराद्धौ' 'राध साध संसिद्धौ' "षिधू शास्त्रे माङ्गल्ये चेति, सिध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नः-परिनिष्ठितो न पुनः साधनीयः सिद्धौदनवत् स सिद्ध इत्यर्थः, स च सिद्धः शब्दसामान्याक्षेपतः, अर्थतस्तावच्चतुर्दशविधः, तत्र नामस्थापनाद्रव्यसिद्धान् व्युदस्य __ Page #361 -------------------------------------------------------------------------- ________________ ३५८ आवश्यक मूलसूत्रम् - १-१ /१ शेषनिक्षेपप्रतिपादनायाह नि. (९२७) कम्मे 9 सिप्पे अ २ विज्जाय ३, मंते ४ जोगे अ ५ आगमे ६ | अत्थ ७ जत्ता ८ अभिप्पाए ९, तवे १० कम्मक्खए ११ इय ।। वृ- कर्मणि सिद्धः कर्मसिद्धः कर्मणि निष्ठां गत इत्यर्थः एवं शिल्पसिद्धः २ विद्यासिद्धः ३ मन्त्रसिद्धः ४ योगसिद्धः ५ आगमसिद्धः ६ अर्थसिद्धः ७ यात्रासिद्धः ८ अभिप्रायसिद्धः ९ तपः सिद्धः १० कर्मक्षयसिद्ध ११ श्चेति गाथासमासार्थः । अवयवार्थ तु प्रतिद्वारमेव वक्ष्यति, तत्र नामस्थापनासिद्धौ सुखावसेयी, द्रव्यसिद्धो निष्पन्न ओदनः सिद्ध इत्युच्यते, साम्प्रतं कर्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपमेव प्रतिपादयन्नाह नि. (९२८) कम्मं जमणायरिओवएसयं सिप्पमन्नहाऽभिहिअं । किसिवाणिज्जाईयं घडलोहाराइभेअं च ॥ वृ- इह कर्म यदनाचार्योपदेशजं सातिशयमनन्यसाधारणं गृह्यते, 'शिल्पम्' अन्यथाऽभिहितमिति, कोऽर्थः ? -इह यदाचार्योपदेशजं ग्रन्थनिबन्धाद्वोपजायते सातिशयं कर्मापि तच्छिल्पमुच्यते, तत्र भारवहनकृषिवाणिज्यादि कर्म घटकारलोहकारादिभेदं च शिल्पमिति गाथार्थः । साम्प्रतं कर्मसिद्धं सोदाहरणमभिधित्सुराह नि. (९२९) जो सव्वकम्पकुसलो जो वा जत्थ सुपरिनिङिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विनओ !! - वृ 'यः' कश्चित् सर्वकर्मकुशलो यो वा 'यत्र' कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्त्रपि सह्यगिरिसिद्धक इव स कर्मसिद्धा इति विज्ञेयः कर्मसिद्धो ज्ञातव्य इति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्छेदम्- कोंकणगदेसे एगंमि दुग्गे सज्झस्स भंडं उरुंभेइ विलएत्ति य, ताणं च विसमे गुरुभारवाहित्ति काऊण रन्ना समाणत्तं, एएसि मएवि पंथो दायव्वो न पुण एएहिं कस्सइइओ एगो सिंधवओ पुराणो सो पडिभज्जूंतो चिंतेइ तहिं जामि जहिं कम्मे न एस जीवो भज्जइ सुहं न विंदइ, सो तेसिं मिलिओ, सो गंतुकामो भाइ, कुंदुरुक्क पडिबोहियल्लओ सिद्धओ भाइ-सिद्धियं देहि ममं, जहा सिद्धयं सिद्धया गया सज्झयं सोय तेसिं महत्तरओ सव्ववडुं भारं वहइ, तेन साहूणं मग्गो दिन्नो, ते रुट्ठा राउले कहेंति, ते भांति अम्हं रायावि मग्गं देइ भारेण दुक्खाविजंताणं ता तुमं समणस्स रित्तस्स त्थिक्कस्स मग्गं देसि ?, रन्ना भणियं दुडु ते कयं मम आणा लंघियत्ति, तेन भणियं-देव ! तुमे गुरुभारवाहित्तिकाउणमेयमाणत्तं ?, रन्ना आमंति पडिस्सुयं तेन भणियं जइ एवं तो सो गुरुतरभारवाही, कहं ? -जं सो अवीसमंतो अट्ठारससहस्ससीलंगनिब्भरं भारं वहइ, जो मएवि वोढुं न पारिओत्ति, धम्मकहा यऽनेन कया, हो महाराय ! 'वुज्झति नाम भारा ते पुण वुज्झति वीसमंतेहिं । सीलभरो वोढव्वो जावज्जीवं अविस्साम ||१|| राया पडिबुद्धो, सो य संवेगं गओ, अब्भुट्टिओत्ति, एस कम्मसिद्धोत्ति ॥ साम्प्रतं शिल्पसिद्धां सोदाहरणमेवाभिधातुकाम आह नि. (९३०) जो सव्वसिप्पकुसलो जो वा जत्थ सुपरिनिट्ठिओ होइ । Page #362 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९३०] ३५९ कोकासवडईविव साइसओ सिप्पसिद्धो सो ॥ कृयः कश्चिदनिर्दिष्टस्वरूपः सर्वशिल्पेषु कुशलः सर्वशिल्पकुशलः, यो यत्र वा सुपरिनिष्ठितो भवत्येकस्मिन्नपि कोकाशवर्द्धकिवत् सातिशयः शिल्पसिद्धोऽसौ गाथाक्षरार्थः ।। भावार्थः कथनकादवसयेः, तच्चेदम्-सोपारए रहकारस्स दासीअ बंभणेण दासचेडो जाओ, सो य मूयभावेन अच्छइ मा नजीहामित्ति, रहकारो अप्पणो पुत्ते सिक्खावेइ, ते मंदबुद्धी न लएंति, दासेण सव्वं गहियं, रहकारो मओ, रायाए दासस्स सव्वं दिन्नं जं तस्स घरए सारं । इओ य उजेनीए राया सावगो, तस्स चत्तारि सावगा-एगो महानसिओ सो रंधेइ, जइ रुच्चइ जिमियमेत्तं जीरइ, अहवा जामेणं बिहिं तिहिं चउहिं पंचहिं, जइ रुच्चइ न चेव जीरइ, विदिओ अब्मंगेइ, सो तेल्लस्स कुलवं २ सरीरे पवेसेइ, तं चेव नीनेइ, ततिओ सेनं रएइ, जइ रुच्चइ पढमे जामे विबुज्झइ अहवा बितिए ततिए चउत्थे, अहवा सुवइ चेव, चउत्थो सिरिघरिओ, तारिसो सिरिघरओ कओ जहा अइगओ न किंचि पेच्छइ, एए गुणा तेसिं, सो य राया अपुत्तो निविण्णगामभौगो पव्वजोवायं चिंतेंतो अच्छइ । इओ य पाडलिपुत्ते नयरे जियसत्तू राया, सो य तस्स नयरिं रोहेइ, एत्यंतरंमि य तस्स रन्नो पुवकयकम्मपरिणइवसेण गाढं सूलमुप्पन्नं, तओऽनेन भत्तं पञ्चक्खायं, देवलोयं गओ, नागरगेहि य से नयरी दिन्ना, सावया सद्दाविया पुच्छइ-किंकम्मया ?, भंडारिएण पवेसिओ, किंचिवि न पेच्छइ, अन्नेण दारेण दरिसियं, सेज्जावालेण एरिसा सेज्जा कया जेण मुहुत्ते मुहुत्ते उद्देइ, सूएण एरिसं भत्तं कयं जेणं वेलं वेलं जेमेइ, अब्भंगएण एक्कओ पायाओ तेल्लं न नीनियं, जो मम सरिसो सो नीनेउ, चत्तारिवि पव्वइया, सो तेन तेल्लेण डझंतो कालओ जाओ, कागवत्रो नाम जायं । इओ य सोपारए, दुब्मिक्खं जायं, सो कोक्कासो उज्जेणि गओ, रायाणं किह जाणावेमित्ति कवोतेहिं गंधसालिं अवहरइ, कोट्ठागारिएहिं कहियं, मग्गिएण दिट्ठो आणीओ, रन्ना नाओ, वित्ती दिना, तेनागासगामी खीलियापओगनिम्माओ गरुडो कओ, सो य राया तेन कोक्कासेण देवीए य सम्मं तअण गरूडेण नहमग्गे हिंडइ, जो न नमइ तं भणइ-अहं आगासेण आगंतूण मारेमि, ते सव्वे आणाविया, तं देवि सेसिाओ देवीओ पुच्छंति-जाए खीलियाए नियत्तइ जंतं, एगाए वच्चंतस्स इस्साए नियत्तणखीलिया गहिया, तओ नियत्तणवेलाए नायं, न नियत्तइ, तओ उद्दामं गच्छंतस्स कलिगे असिलयाए पंखा भग्गा, पंखाविगलोत्ति पडिओ, तओ तस्संघायणानिमित्तं उवगरणट्ठा कोकासो नयरं गओ, तत्थ रहकारो रहं निम्मवेइ, एगं चक्कं निम्मवियं एगस्स सव्वं घडियल्लयं किंचि २ नवि, ता सो तानि उवगरणाणि मगइ, तेन भणियं-जाव घराओ आनेमि, राउलो न लब्भन्ति निकालेउं, सो गओ, इमेण तं संघाइयं, उद्धां कयं जाइ, अफिडियं नियर्थ पच्छाओमुहं जाइ, ठियपि न पडइ, इयरस्सऽच्चयं जाइ, अप्फिडियं पडइ, सो आगओ पेच्छइ निम्मायं, अक्खेवेण गंतूण रन्नो कहेइ, जहा-कोक्कासो आगओत्ति, जस्स बलेणं कागवण्णेण सव्वे रायाणो वसमाणीया, तो गहिओ. तेन हम्मंतेण अक्खायं, गहिओ सह देवीए, भत्तं वारियं, नागरएहिं अजसभीएहिं कागपिंडी पवत्त्यिा, कोक्कासो भणिओ-मम सयपुत्तस्स सत्तभूमयं पासायं करेहि, मम य मज, तनो सव्वो रायाणए आणवेस्सामि, तेन निम्मिओ, कागवण्णपुत्तस्स लेहं पेसियं, एहि जाव अहं एए मारेमि, तो Page #363 -------------------------------------------------------------------------- ________________ ३६० आवश्यक मूलसूत्रम् -१-१/१ तुमं मायापित्तं ममंच मोएहिण्णपुत्तेणं तं सव्वं नयरं गहियं, मायापित्तं कोकासो य मोयावियाणि। एसेवंविहो सिप्पसिद्धोत्ति । साम्प्रतं विद्यादिसिद्ध प्रतिपादयन्नादौ तावत् स्वरूपमेव प्रतिपादयतिनि. (९३१) इत्थी विजाऽभिहिया पुरिसो मंतुत्ति तव्विसेसोयं । विज्जा ससाहणा वा साहणरहिओ अ मंतुत्ति ॥ वृ- स्त्री विद्याऽभिहिता पुरुषो मन्त्र इति तद्विशेषोऽयं, तत्र 'विट लाभे' 'विद सत्तायां' वा, अस्य विद्येति भवति, ‘मन्त्रि गुप्तभाषणे' अस्य मन्त्र इति भवति, एतदुक्तां भवति-यत्र मन्त्रे देवता स्त्री सा विद्या, अम्बाकुष्माण्ड्यादि यत्र तु देवता पुरुषः स मन्त्रः, यथा विद्याराजः, हरिणेगमेषिरित्यादि, विद्या ससाधना वा साधनरहितश्च मन्त्र इति साबरादिमन्त्रवदिति गाथार्थः। साम्प्रतं विद्यासिद्धं सनिदर्शनमुपदर्शयत्राहनि. (९३२) विजाण चक्कवट्टी विज्ञासिद्धो स जस्स वेगावि । सिज्झिज्ज महाविजा विजासिद्धऽजखउडुव्व ।। वृ-'विद्यानां' सर्वासामधिपतिः-चक्रवर्ती 'विद्यासिद्ध' इति विद्यासु सिद्धो विद्यासिद्ध इति, यस्य वैकाऽपि सिद्ध्येत् ‘महाविद्या' महापुरुषदत्तादिरूपा स विद्यासिद्धः, सातिशयत्वात्, क इव ?-आर्यखपुटवदिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-विजासिद्धा अजखउडा आयरिया, तेसिं च बालो माइणिज्जो, तेन तेसिं पासओ विजा कन्नाहाडिया, विजासिद्धस्स य नमोक्कारेणावि किर विज्ञाओ हवंति, सो विजाचक्कवट्टी तं माइणेज्जं भरुकच्छे साहुसगासे ठविऊण गुडसत्यं नयरं गओ, तत्थ किर परिव्वायओ साहूहिं वाए पराजिओ अद्धितीए कालगओ तंमि गुडसत्ये णयरे वडुकरओ वाणमंतरो जाओ, तेन तत्थ साहूणो सव्वे पारद्धा, तन्निमित्तं अजखउडा तत्थ गया, तेन गंतूण तस्स कण्णेसुउवहणाओ ओलइयाओ, देवकुलिओ आगओ पेच्छइ, गओ, जणं घेत्तूण आगओ, जओ जओ उग्घाडिजति तओ तओ अहिट्ठाणं, रन्नो कहियं, तेणवि दिटुं, कट्ठलट्ठीहिं पहओ, सो अंतेउरे संकामेइ, मुक्को, पट्ठियओ, बडुकरओ अनाणिय वाणमंतराणि पच्छओ उफिडताणि भमंति, लोगो पायपडिओ विनवेइ-मुयाहित्ति, तस्स देवकुले महाविस्संदा दोनि महइमहालियाओ पाहाणमईओ दोणीओ, ताओ सो वाणमंतराणि खडखडाविंताणि पच्छओ हिंडंति, जणेण विनवओ, सो वाणमंतराणि य मुक्काणि, ताओ दोणीओवि आरओ आणित्ता छड्डियाणि, जो मम सरिसो आणेहितित्ति मुक्काओ । सो य से भाइणिज्जो आहारगेहीए भरुयकच्छे तचणिओ जाओ, तस्स विजापहावेण पत्ताणि आगासेणं उवसगाणं घरेसु भरियाणि एंति, लोगो बहुओ तम्मुहो जाओ, संघेण अजखउडाण पेसियं, आगआ, अक्खायं एरिसी अकिरिया उद्वितत्ति, तेसिं कप्पराणं अग्गतो मत्तओ सो तेन वत्येण उच्छाइयओ जाइ, टोप्परिया गया, सव्वपवरे आसणे ठिया, अन्नत्थ कयाइ एइ, भरिया २ आगया, आयरिएहिं अंतरा आगासे पहाणो ठविओ, सव्वाणि भिण्णाणि, सो चेल्लओ भीओ नट्ठो, आयरिया तत्थ आगया, तच्चणिया भणंति-एहि बुद्धस्स पाए पडिहित्ति, आयरिया भणंति-एहि पुत्ता ! सुद्धोदणसुया बंद मम, बुद्धो निग्गओ, पाएसु पडिओ, तत्थ थूमो दारे, सोऽवि भणिओ-एहि पाएहिं पडाहित्ति पडिओ, उद्धेहित्ति भणिओ अद्धोणओ ठिओ, एवं चेव अच्छहित्ति भणिओ ट्ठिओ पासल्लिओ, नियंठणामिओ नामेण सो जाओ। Page #364 -------------------------------------------------------------------------- ________________ ३६१ अध्ययनं-१ - [नि.९३२] एस एवंविहो विज़ासिद्धोत्ति । साम्प्रतं मन्त्रसिद्धं सनिदर्शनमेवोपदर्शयतिनि. (९३३) साहीणसव्वमंतो बहुमंतो वा पहाणमंतो वा । नेओ समंतसिद्धो खंभागरिसुब्ब साइसओ ।। वृ- स्वाधीनसर्वमन्त्री वा मन्त्रेषु सिद्धो मन्त्रसिद्धः, प्रधानमन्त्री वेति प्रधानैकमन्त्रो वेति ज्ञेयः, स मन्त्रसिद्धः, क इव?-स्तम्भाकर्षवत् सातिशय इति गाथाक्षरार्थः॥ भावार्थः कथानकादवसयेः, तच्चेदम्-एगंमि नयरे उक्किट्ठसरीरा रन्ना विसयलोलुएण संयई गहिया, संघसमवाए एगेन मंतसिद्धेण रायंगणे खंभा अच्छंति ते अभिमंतिया, आगासेणं उप्पाइया खडखडिंति, पासायखंभावि चलिया, भीएण मुक्का, संघो खामिओ । एसेवंविहो मंतसिद्धोत्ति भण्णइ ॥ साम्प्रतं सद्दष्टान्तं योगसिद्धं प्रतिपिपादयिषुराहनि. (९३४) सब्वेवि दव्वजोगा परमच्छेरयफलाऽहवेगोऽवि । जस्सेह हुन्ज सिद्धो स जोगसिद्धो जहा समिओ ॥ वृ- ‘सर्वेऽपि' कात्स्येन द्रव्ययोगाः ‘परमाश्चर्यफलाः' परमाद्भुतकार्याः, अथवैकोऽपि यस्येह भवेत् सिद्धः स योगासिद्धः, योगेषु योगे वा सिद्धो योगसिद्ध इति, सातिशय एव, (यथा) समिता इति गाथाक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्-आभीरविसए कण्हा(ण्णा)ए बेनाए य नईए अंतरे तावसा परिवसंति, तत्थेगो पादुगालेवेणं पाणिये चक्कमंतो भमइ इति जाइ य, लोगो आउट्टो, सट्टा हीलिजंति, अज्जसमिया वइरसामिस्स माउलगा विहरंता आगया, सड्डा उवविया अकिरयित्ति, आयरिया नेच्छंति, भणंति-अस्रो ! किन्न ठाह ?, एस जोगेण केणवि मक्खेइ, तेहिं अट्ठापयं लद्धं, आणीओ, अम्हेऽवि दानं देमुत्ति, अह सो सावगो भणइ-भगवं ! पाया धोवंतु, अम्हेवि अनुग्गहिया होमो अनिच्छंतस्स पाया पाउगाओ य धोयाओ, गओ पाणिए निब्बुड्डो, उक्किट्ठी कया, एवं डंभएहिं लोगो खज्जइत्ति, आयरिया निग्गया, जोगं पक्खित्ता णई भणिया- हे वियन्ने ! तटा देहि एहि पुत्ता ! परिमं कूलं जामि, दोवि तडा मिलिया, गया, ते तावसा पव्वइया बभद्दीवगवत्थव्वा बभदीवगा जाया । एस एवंविहो जोगसिद्धोत्ति ।। अधुनाऽऽगमार्थसिद्धौ प्रतिपादयतिनि. (९३५) आगमसिद्धो सव्वंपारओ गोअमुब्ब गुणरासी । पउरत्थो अत्थपरो व मम्मणो अत्थसिद्धत्ति ॥ वृ-आगमसिद्धाः ‘सर्वाङ्गपारगः' द्वादशाङ्गविदितभावः, अयं च महातिशयवानिति, यत उक्तं 'संखाइए उ भवे साइइ जं वा परो उ पुच्छिन्ना । न य णं अनाइसेसी वियाणई एस छउमत्थो ।' इत्यादि, अयं च गौतम इव गुणराशिरिति । अत्र च भूयांसि सातिशयचेष्टिता-न्युदाहरणानीति, तथा 'प्रचरार्थः' प्रभूतार्थः अर्थपरो वा, तनिष्ठ इत्यर्थः, अर्थसिद्ध इति तदतिशययोगादेव, मम्मणवदिति गाथाक्षरार्थः ।। भावार्थस्तु कथानकादवसेयः, तच्चेदम् तत्थागमसिद्धो किर सयंभुरमणेऽवि मच्छगाईया । जं चिट्ठति स भगवं उवउत्तो जाणई तयंपि ॥१॥ Page #365 -------------------------------------------------------------------------- ________________ ३६२ आवश्यक मूलसूत्रम्-१-१/१ अस्थसिद्धो पुण रायगिहे नयरे मम्मणोत्ति, तेन महया किलेसेण अइबहुगं दविणजायं मेलियं, सो तं न खायइ न पिबइ, पासाउवरिं चऽनेन अनेगकोडिनिम्मायगब्मसारो कंचणमओ दिव्वरयणपज्जत्तो वरघइरसिंगो महंतो एगो बलद्दो काराविओ, वीओ य आढत्तो, सोऽवि बहुनिम्माओ एत्थंतरंमि वासारत्ते तस्स निम्मावणनिमित्तं सो कच्छोट्टगबिइज्जो नईपूराओ कट्ठविरूढगो कट्ठाणि य उत्तारेइ । इओ य राया देवीए सह ओलोयणगओ अच्छइ, सो तहाविहो अईव करुणालंबणभूओ देवीए दिट्ठो, तओ तीए सामरिसं भणियं सच्चं सुव्वइ एयं मेहनइसमा हवंति रायाणो । भरियाई भरेंति दढं रित्तं जत्तेण वजेइ ॥१॥ रन्ना भणियं-किह वा?, तीए भणियं-जं एस दमगो किलिस्सइ, रन्ना सद्दाविओ भणिओ य-किं किलिस्ससि?, तेन भणियं-बलद्दसंघाडगो मे न पूरिज्जइ, रन्ना भणिय-बलदसयं गेण्ह, तेन भणियं-न मे तेहिं कज्जं, तस्सेव बितिज पूरेह, केरिसो सोत्ति घरं नेऊण दरिसिओ, रन्ना भणियं-सव्वभंडारेणवि न पूरिज्जइ इमो, ता एत्तिगस्स विभवस्स अलं ते तिण्हाएत्ति, तेन भणियं-जावेसो न पूरिओ ताव मे न सुहं, आरद्धो य उवाओ पेसियाणि दिसासु भंडाणि आढत्ताओ किसीओ आढत्ताणि गयतुरयसंडपोसणाणि, रन्ना भणियं-जइ एवं ता किं थेवस्स कए किलिस्ससि ?, तेन मणियं-किलेससहं मे सरीरं वावारंतरं चेयाणि नत्थि महग्याणि य वासारत्ते दारुगाणित्ति निल्वहियव्वा य पइण्णत्ति अओ करेमित्ति, रन्ना भणियं-पुजंतु ते मणोरहा, तुमं चेव बितिजगं पूरिउं समत्यो न पुण अहंति निग्गओ, तेन कालेण पूरिओ । एस एवंविहो अस्थसिद्धोत्ति ।। साम्प्रतं यात्रादिसिद्धप्रतिपादनायाऽऽहनि. (९३६) जो निच्चसिद्धजत्तो लद्धवरो जो व तुंडियाइव्व । सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपजाओ । यो नित्यसिद्धयात्रः, किमुक्तं भवति ?-स्थलजलचारिपथेषु सदैवाविसंवादितयात्र इति, लब्धवरो यो वा तुण्डिकादिवत्, स किल यात्रासिद्ध इति । उत्तरद्वारानुसम्बन्धनायाऽहअभिप्रायः बुद्धिापर्याय इति गाथाक्षरार्थः ॥ भावार्थस्त्वाख्यानगोचरः, तच्चेदम्-पढमं ताव जो किर बारस वाराओ समुई ओग्गाहित्ता कयको आगच्छइ सो जत्तासिद्धो, तं अन्नेऽवि जन्तगा जत्तासिद्धिनिमित्तं पेच्छंति । एरोमि य गामे तुंडिगो वाणियगो, तस्स सयसहस्सवाराओ वहणं फट्ट, तहावि न भज्जइ, मणइ य-जले नटुं जले चेव लब्भइ, सयणाइएहिंपि दिज्जमाणं नेच्छइ, पुणो पुणो तं तं मंडं गहाय गच्छइ, निच्छएण से देवया पसना, खद्धं खद्धं दव्वं दिन्नं, भणिओ य-अन्नपि किं ते करेमि?, तेन भणियं-जो मम नामेण समुद्दे ओगाहइ सो अवियत्रो एउ, तहत्ति पडिसुयं, एवेस जत्तासिद्धो । अन्ने भणंति-किर निजामगस्स वासुल्लओ समुद्दे पडिओ, सो तस्स कए समुई उल्लंचिउमाढत्तो, तओ अनिविण्णस्स देवयाए वरो दिन्नोति ।। कृतं प्रसङ्गेन, साम्प्रतमभिप्रायसिद्ध प्रतिपादयन्नाहनि. (९३७) विउला विमला सुहुमा जस्स मई जो चउविहाए वा । बुद्धीए संपन्नो स बुद्धिसिद्धो इमा सा य ।। वृ- 'विपुला' विस्तारवती एकपदेनानेकपदानुसारिणी 'विमला' संशयविपर्ययानध्य Page #366 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९३७] ३६३ वसायमलरहिता 'सूक्ष्मा' अत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था यस्य मतिः' इति यस्यैवंभूता बुद्धिः स बुद्धिसिद्ध इति, यश्चतुर्विधया वा औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धो वर्तते, इयं च सा चतुर्विधा बुद्धिरिति गाथार्थः ॥ नि. (९३८) उप्पत्तिओ १ वेणइआ २, कमिया ३ पारिणामिआ ४ । बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्मए॥ वृ-उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधरण इति न विवक्ष्यते, न चान्यछास्त्रकर्माभ्यासादिकमपेक्षत इति १, विनयः-गुरुशुश्रूषा स कारणमस्यास्तप्रधाना वा वैयनिकी २, अनाचार्यकं कर्म साचार्यकं शिल्पं, कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, 'कर्मजा' इति कर्मणो जाता कर्मजा ३, परिः-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापराबलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तप्रधान वा पारिणामिकी ४, बुध्यतेऽनयेति-बुद्धिः-मतिरित्यर्थः, सा च चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति?, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः ।। औत्पत्तिक्या लक्षणं प्रतिपादयत्राहनि. (९३२) पुबमदिट्टमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगिणि बुद्धी उप्पत्तिआ नाम ।। दृ- 'पूर्वम' इति बुद्ध्युत्पादात् प्राक् स्वयमष्टोऽन्यतश्चाश्रुतः ‘अवेदित' मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः-यथावस्थितः गृहीतः-अवधारितः अर्थः-अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं प्रयोजनम्, अव्याहतं च तत्फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति-अव्याहतफलयोगा, अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः ॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयत्राह-- नि. (९४०)भरहसिल १पणिअ २ रुखे३ खुड्डग ४ पड ५ सरड ६ काग ७ उच्चारे ८१ गय ९ घयण १० गोल ११ खंभे १२, खड्डग १३ मग्गित्थि १४ पइ १५ पुत्ते १६ । नि. (९४१)भरहसिल १ मिंढ २ कुक्कुड ३ तिल ४ वालुअ५ हत्यि ६ अगड ७ वनसंडे 01 पायस ९ अइआ १० पत्ते ११ खाडहिला १२ पंचपिअरो अ१३॥ नि. (९४२)महुसित्य १७ मुद्दि १८ अंके १९ अ नाणए २० भिक्खु २१ चेडगनिहाणे। सिक्खा य २३ अत्थसत्थे २४ इच्छा य महं २५ सयसहस्से २६ ॥ वृ- आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि-उजेनीए नयरीए आसन्नो गामो नडाणं, तत्थेगस्स नडस्स भन्जा मया, तस्स य पुत्तो डहरओ, तेन अन्ना आनीया, सा तस्स दारगस्स न वट्टइ, तेन दारएण भणियं-मम लटुं न वट्टसि, तहा ते करेमि जहा मे पाएसु पडिसित्त, तेन रत्ति पिया सहसा भणिओ-एस गोहो एस गोहोत्ति, तेन नार्य-मम महिला विनट्ठत्ति सिढिलो रागो जाओ, सा भणइ-मा पुत्ता ! एवं करेहि, सो भणइ-मम लटुं न वट्टसि, भणइ-वट्टीहामि, ता लट्ठ करेमि, सा वट्टिउमारद्धा, अत्रया छाहीए चेव एस गोहो एस गोहोत्ति Page #367 -------------------------------------------------------------------------- ________________ ३६४ आवश्यक मूलसूत्रम्-१-१/१ भणित्ता कहिंति पुट्ठो य छाहिं दंसेइ, तओ से पिया लजिओ, सोऽवि एवं विहोत्ति तीसे घनरागो जाओ, सोऽवि विसभीओ पियाए समं जेमेइ । अन्नया पियरेण समं उजेनि गओ, दिट्ठा णनयरी, निग्गया पियापुत्ता, पिया से पुणोऽवि अइगओ ठवियगस्स कस्सइ, सोवि सिप्पाणईए पुलिणे उज्जेनीनयरी आलिहइ, तेन नयरी सचच्चरा लिहिया, तओ राया एइ, राया वारिओ, भणइ-मा राउलघरस्स मज्झेण जाहि, तेन कोउहल्लेण पुच्छिओ-सचच्चरा कहिया, कहिं वससि ?, गामेत्ति, पिया से आगओ । राइणो य एगूनगाणि पंचमंतिसयाणि, एकं मग्गइ, जो य सव्वप्पहाणो होजत्ति, तस्स परिक्खणनिमित्तं तं गाम भणावेइ, जहा-तुझं गामस्स बहिया महल्ली सिला तीए मंडवं करेह, ते अद्दण्णा, सो दारओ रोहओ छुहाइओ, पिया से अच्छइ गामेण सम, ओसूरे आगओ रोयइ-अम्हे छुहाइया अच्छामो, सो भणइसुहिओऽसि, किह ?, कहियं, भणइ-वीसत्था अच्छह, हेट्ठओ खणह खंभे देह थोवं थोवं भूमी कया, तओ उवलेवणकओवयारे मंडवे कए रन्नो निवेइयं, केण कयं ?, रोहएण भरहदारएणं । एसा एयस्स उप्पत्तिया बुद्धी एव सव्वेसु जोएज्जा । तओ तेसिं रन्ना मेढओ पेसिओ, भणिया य-एस पक्खेण एत्तिओ चेव पच्चप्पिणेयव्यो न दुब्ब्भलयरो नावि बलिगयसेत्ति, तेहिं भरहो पुच्छिओ-तेन विश्वेण समं बंधाविओ जवसं दिन्नं, तं चरंतस्स न हायइ बलं विरूवं च पेच्छंतस्स भएण न वहइ । एवं कुक्कुडओ अदाएण समं जुज्झविओ। तिलसमं तेल्लं दायव्वंति तिला अद्दाएण मविया । वालुगावरहओ-पडिच्छंदं देह । हथिमि जुन्नहत्थी गामे छूढो, हत्थी अप्पाउओ मरिहितित्ति अप्पिओ मउत्ति न निवेइयव्वं, दिवसदेवसिया य से पउत्ती दायव्वत्ति, अदानेवि निग्गहो, सो मओ, ते अद्दन्ना, भरहसुयवयणेण निवेइयं जहा-सो अञ्ज हत्थी न उडेइ न निसीयइ न आहारेइ न नीहारेइ न ऊससइ न नीससइ एवमाई, रन्ना भणियं-किं मओ?, तुब्बे भणहत्ति । अगडे आरन्नओ आगंतु न तीरइ नागरं देह । वनसंडे पुव्वं पासं गओ गामो । परमानं करीसओण्हाए पलालुण्हाए यत्ति। तओ रन्ना एवं परिक्खिऊण पच्छा समाइटे, जहा तेणेव दारएणागंतव्वं, तं पुण न सुक्कपक्खे न कण्हपक्खे न राइंन दिवसे न छायाए न उण्हेणं न छत्तेणं न आगासेणं न पाएहिं न जाणेणं न पथेणं न उप्पहेणं न बहाएणं न मलिनेणंति, तओ तस्स निवेइयं, पच्छा अंगोहलिं काऊण चक्कमज्झभूमीए एडगारूढो चालणीनिमिउत्तिमंगो, अन्नो भणंति-सगडलट्टणीपएसबद्धओ छाइयपडगेणं संझासमयंमि अमावासाए संधीए आगओ नरिंदपासं, रन्ना पूइओ, आसन्नो य सो ठिओ, पढमजामविबुद्धेण य रन्ना सद्दाविओ, भणिओ य-सुत्तो ? जग्गसि ?, भणइसामि ! जग्गामि, किं चिंतेसि ?, भणइ-असोत्थपत्ताणं किं दंडो महल्लो उयाहु से सिहत्ति ? रन्ना चिंतियं-साहु, एवं पच्छा पुच्छिओ भणइ-दोवि समाणि, एवं बीयजामे छगलियाओ लेडियाओवाएण, ततिए खाडहिल्लाए जत्तिया पंडरारेहा तत्तिया कालगा जत्तियं पुच्छं तद्दहमित्तं सरीरं, चउत्थे जामे सद्दाविओ वायं न देइ, तेन कंबियाए छिक्को, उढिओ, राया भणइजग्गसि सुयसि ?, भणइ-जग्गामि, किं करेसि?, चिंतेमि, किं ?, कहहिं सि जाओ, कइहिं?, पंचहि, केण केण?, रन्ना वेसमणेणं चंडालेणं रयएणं विच्छुएणं, मायाए निबंधेण पुच्छिए कहियं, सो पुच्छिाओ भणइ-यथा न्यायेन राज्यं पालयसि तो नञ्जसि जहा रायपुत्तोत्ति, वेसमणो Page #368 -------------------------------------------------------------------------- ________________ अध्ययनं-१- नि.९४२] ३६५ दानेणं, रोसेणं चंडालो, सव्वस्सहरणेणं रयओ, जं च वीसत्यसुत्तंपि कंबियाए उट्टवेसि तेन विच्छुओत्ति, तुट्ठो राया, सव्वेसि उवरिं ठविओ, भोगा य से दिन्ना । एयस्स उप्पत्त्यिा बुद्धित्ति। पणियए दोहिं पणियगं बद्धं, एगो भणइ-जो एयाओ लोमसियाओ खाइ तस्स तुमं किं करेसि ?, इयरो भणइ-जो नयरदारेण मोयगो न नीति तं देमि, तेन चक्खिय चक्खिय सब्बाओ मुक्काओ, जिओ मग्गइ, इयरो रूवगं देइ, सो नेच्छइ, दोनि य जाव सएणऽवि न तूसइ, तेन जूयारा ओलग्गिया, दिना बुद्धी, एगं पुब्वियावणे मोयगं गहाय इंदखीले ठवेहि पच्छा भणेजासि-निग्गच्छा भो मोयगा ! निगच्छ, सो न निगच्छिहिति, तहा कयं पडिजिओ सो । एसा जूइकराणमुष्पत्तिया बुद्धी ।। रुक्खो फलाणि मक्कड़ा न देंति, पाहाणेहिं हया अम्बया दिन्ना, एसावि लेटुगघेत्तयाणमुप्पत्तियत्ति ॥ खुड्डगे पसेणई राया सुओ से सेणिओ रायलक्खणसंपुण्णो, तस्स किंचिवि न देइ मा मारिजिहित्ति, अद्धितीए निग्गओ बेत्रायडमागओ कइवयसहाओ, खीणविभवसेहिस्स वीहीए उवविहो, तस्स य तप्पुण्णपच्चयं तद्दिवसं वासदेय-भंडाणं विक्कओ जाओ खद्धं खद्धं विढतं, अन्ने भणंति-सेट्टिणा रयणायरो सुमिणमि घरमागओ नियकण्णं परिणेतगो दिट्ठो, तओऽनेन चिंतियं-एईए पसाएण महई विभूई भविस्सति, पच्छा सो वीहीए उवविठ्ठो, तेन तमनन्नसरिसाए आगईए दद्दूण चिंतियं एसो सो रयणायरो भविस्सइ, तप्पहावेण याणेण मिलक्खुहत्थाओ अणग्घेज्जा रयणा पत्ता, पच्छा पुच्छिओकस्स तुब्भे पाहुणगा?, तेन भणियंतुझंति, घरं नीओ, कालेण धूया से दिन्ना, भोगे भुंजइ, कालेण य नंदाए सुमिणमि धवलगयपासणं, आवण्णसत्ता जाया, पच्छा रन्ना से उट्टवामा विसज्जिया, सिग्धं एहित्ति, आपुच्छइ, अम्हे रायगिहे पंडरकुड्डगा पसिद्धा गोवाला, जइ कजं एहिति, गओ, तीए दोहलओ देवलोगचुयगब्मानुभावेण वरहत्यिखंधगया अभयं सुणेज्जामित्ति, सेट्ठी दव्वं गहाय रन्नो उवडिओ, रायाणएण गहियं, उग्घोसावियं च, जाओ, अभयओ नामं कयं, पुच्छइ-मम पिया कहिंति?, कहियं तीए, तत्थ वच्चामोत्ति सत्येण समं वचंति, रायगिहस्स बहिया ठियाणि, गवेसओ गओ, राया मंती मग्गइ, कूवे खुडू (खुंड) गं पाडियं, जो गेण्हइ हत्येण तडे संतो तस्स राया वित्तिं देइ, अभएण दिटुं, छाणेण आहयं, सुक्के पाणियं मुक्कं, तडे संतएण गहियं, रायाए समीवं गओ, पुच्छिओ-को तुमं?, भणइ-तुज्झ पुत्तो, किह व किं वा ?, सव्वं परिकहियं, तुट्ठोउच्छंगे कओ, माया पवेसिझंती मंडेई, वारिया, अमच्चो जाओ, एसा एतस्स उप्पत्तिया बुद्धी ॥ पडे-दो जना व्हायंति, एगस्स दढो एगस्स जुनो, जुत्रइत्तो दढं गहाय पट्टिओ, इयरो मग्गेइ, न देइ, राउले ववहारो, महिलाओ कत्तावियाओ, दिन्नो जस्स सो, अन्ने भणंतिसीसाणि ओलिहियाणि, एगस्स उन्नामओ एगस्स सोत्तिओ । कारणियाणमुप्पत्त्यिा बुद्धी । सरडो-सनं वोसिरंतस्स सरडाण भंडताण एगो तस्स अहिट्ठाणस्स हेट्ठा विलं एविट्ठो पुंछेण य छिक्को, घरं गओ, अद्धिईंए दुब्बलो जाओ, विजो पुच्छिओ, जइ सयं देह, घडए सरडो छुढो लखाए विलिपित्ता. विरेयणं दिन्नं, वोसिरियं, लट्टो हओ, वेनस्स उप्पत्तिया बुद्धी ।। बितिओ सरडो-भिक्खुणा खुडगो पुच्छिओएस किं सीसं चालेइ ?, सो भणइ-किं भिक्खू . भिक्षुणी का ?, खुड्डगस्स उप्पत्तिया बुद्धी ।। कागे-तच्चण्णिएण चेल्लओ पुच्छिओ-अरहंता Page #369 -------------------------------------------------------------------------- ________________ ३६६ सव्वण्णू ?, बाढं, केत्तिया इहं काका ?, 2 - आवश्यक मूलसूत्रम् - १- १/१ 'सट्ठि काकसहस्साई जाई बेनायडे परिवसंति । जह ऊनगा पवसिया अमहिया पाहुणा आया || १॥ खुड्डगस्स उप्पत्तिया बुद्धी || बितिओ-वाणियओ निर्हिमि दिट्ठो महिलं परिक्खइ-रहस्सं धरेइ न वत्ति, सो भणइ-पंडुरओ मम काको अहिट्ठाणं पविट्ठो, ताए सहज्जियाण कहियं, जाव रायाए सुयं, पुच्छिओ, कहियं, रन्ना से मुक्कंमंती य निउत्तो, एयस्स उप्पत्तिया बुद्धी ।। ततिओ -विनं विक्खर काओ, भागवओ खुड्डगं पुच्छइ-किं कागो विक्खरइ ?, सो भगइ-एस चिंतेतिकिं एत्थ विहू अस्थि स्थित्ति ?, खुड्डगस्स उप्पत्तिया बुद्धी || उच्चारे-धिज्जाइयस्स भज्जा तरुणी गामंतरं निजमाणी धुत्तेण समं संपलग्गा, गामे ववहारो, विभत्ताणि पुछियाणि आहार, विरेयणं दिन्नं, तिलमोयगा, इयरो धाडिओ, कारणियाण उप्पत्तिया बुद्धी ॥ गए- बसंतपुरे रायामंति मग्गइ, पायओ लंबिओ-जो हत्यि महइमहालयं तोलेइ तस्स य सय सहस्सं देमि, सो एगेणं नावाए छोढुं अत्थग्धे जले धरिओ जेण छिद्देण तीसे नावाए पाणियं तत्थ रेहा कड्डिया, उत्तारिओ हत्थी, कट्टपाहाणाइणा भरिया नावा जाव रेखा, उत्तारेउं तोलियाणि, पूजिओ मंती कओ, एयस्स उप्पत्तिया बुद्धी । अन्ने भणति गाविमग्गो सिलाए नट्टो, पेढे (पोट्ट) पडिएण नीणिओ, एयस्स उप्पत्तिया बुद्धी ।। घयणो-भंडो सव्वरहस्सिओ, राया देवीए गुणे लएइ निरामयत्ति, सो भणइ न भवइति, किह ?, जया पुष्पाणि केसराणि वा ढोएइ, तं तहत्ति विन्नासियं, नाए हसियं, निब्बंधे कहियं, निव्विसओ आणत्तो, उवाहणाणं भारेणं उवडिओ, उड्डाहभीयाए रुद्धो, घयणस्स उप्पत्तिया बुद्धी । गोलगो नक्कं पविट्ठो, सलागाए तावेत्ता जउमओ कड्डिओ, कहूंतस्स उम्पत्तिया बुद्धी ॥ खंभे -राया मंतिं गवेस, पायओ लंबिओ, खंभो तडागमज्झे, जो तडे संतओ बंधइ तस्स सयसहस्सं दिजइ, तडे खीलगं बंधिऊण परिवढेण बद्धो जिओ, मंती कओ, एयस्स उप्पत्तिया बुद्धी || खुड्डए -परिव्वाइया भणइ-जो जं करेइ तं मरूकायव्वं कुसलकम्मं, खुड्डगो भिक्खट्टियओ सुणेइ, पडहओ वारिओ, गओ राउलं, दिट्ठो, सा भणइ-कओ गिलामि ?, तेन सागारिय दाइयं, जिया, काइयाए य पउमं लिहियं, सा न तरइ, जिया, खुड्डगस्स उप्पत्तित्या बुद्धी ॥ africa - एगो भगाय पवहणेण गामंतरं वच्चइ, सा सरीरचिंताए उइन्ना, तीसे रूवेण वाणमंतरी विलग्गा, इयरी पच्छा आगया रडइ, ववहारो, हत्थो दूरं पसारिओ, णायं वंतरित्ति, कारणियाणमुप्पत्तियत्ति ॥ मग्गे मूलदेवो कंडरिओ य पंथे वांति, इओ एगो पुरिसो समहिलो दिट्ठो, कंडरिओ तीसे रूवेण मुच्छिओ, मूलदेवेण भणियं अहं ते घडेमि, तओ मूलदेवो तं एगंमि वणनिजे ठविऊण पंथे अच्छइ, जाव सो पुरिसो समहिलो आगओ, मूलदेवेण भणिओएत्थ मम महिला पसवइ, एयं महिलं विसजेहि, तेन विसिज्जया, सा तेन समं अच्छिऊण आगया आगंतूण य तत्तो पडयं घेत्तूण मूलदेवस्स धूत्ती भणइ हसंती-पियं खुणे दारओ जाओ, दोहवि उपत्तिया || इत्ति दोन्हं भाउगाण एगा भज्जा, लोगे कोडुं दोण्हवि समा, रायाए सुयं परं विम्हयं गओ, अमञ्चो भइ-कओ एवं होति ?, अवस्स विसेसो अत्थि, तेन तीसे महिलाए हो दिनो जहा- एएहिं दोहिवि गामं गंतव्वं, एगो पुव्वेण अवरो अवरेण, तद्दिवसं Page #370 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९४२] ३६७ चेव आगंतव्य, ताए महिलाए एगो पुव्वेण पेसिओ, एगो अवरेण जो वेस्सो, तस्स पुव्वेण एतस्सवि जंतस्सवि निडाले सूरो, एवं णायं, असद्दहंतेसु पुणोऽवि पट्टविऊण समगं पुरिसा से पेसिया, ते भणंति-ते दढं अपडुगा, एसो मंदसंघयणोत्ति भणियं, तं चेव पवण्णा, पच्छा उवगयं, मंतिस्स उप्पत्तिया बुद्धी ।। पुते-एगो वणियगो दोहि भजाहि समं अन्नरजं गओ, तत्थ मओ, तस्स एगाए भजाए पुत्तो, सो विसेसं न जाणइ, एगा भणइ-मम पुत्तो, बिइया भणइ-मम, ववहारो न छिज्जइ, अमच्चो भणइ-दव्वं विरिविऊण दारगं दोभागे करेह करकयेण, माया भणइ-एतीसे पुत्तो मा मारिजउ, दिन्नो तीसे चेव, मंतिस्स उप्पत्तिया बुद्धी || महसित्थे-सित्यगरो, कोलगिणी उमामिया, तीए य जालीए निहुवणट्टियाए उवरिं भामरं पडुप्पाइयं, पच्छा भत्तारो किणंतो वारिओ-मा किणिहिसि, अहं ते भामरं दंसेमि, गयाणि जालिं, न दीसइ, तओ तंतुवायपुत्तीए तेनेव विहिणा ठाइऊण दरिसियं, नाया यऽनेन जहा-उब्भामियत्ति, कहमनहेयमेवं भवइत्ति, तस्स उप्पत्त्यिा बुद्धी । ___ मुद्दिया-पुरोहिओ निक्खेवर घेत्तूण अन्नेसिं देइ, अन्नया दमएण ठवियं, पडिआगयस्स न देइ, पिसाओ जाओ, अमच्चो विहीए जाइ, भणइ-देहि भो पुरोहिया ! तं मम सहस्संति, तस्स किवा जाया, रन्नो कहियं, राइणा पुरोहिओ भणिओ-देहि, भणइ-न देमी, न गेण्हामि, रन्ना दमगो सव्वं सपच्चयं दिवसमुहत्तठवणपासपरिवत्तिमाइ पुच्छिओ, अनया जूयं रमइ रायाए समं, नाममुद्दागहणं, रायाए अलक्खं गहाय मनुस्सस्स हत्थे दिन्ना, अमुगंमि काले साहस्सो नउलगो दमगेण ठविओ तं देहि, इमं अभिन्नाणं, दिनो आनिओ, अन्नेसिं नउलगाणं मज्झे कओ, सद्दाविओ, पञ्चभिन्नाओ, पुरोहियस्स जिब्मा छिन्ना, रन्नो उप्पतिया बुद्धी ।। अंकेतहेव एगेण निक्खित्ते लंछेऊण उस्सीवेत्ता कूडरूवगाण भरिओ तहेव सिव्वियं, आगयस्स अल्लिबिओ, सा मुद्दा उग्घाडिया, कूडरूवगा, ववहारो, पुच्छिओ-कित्तियं?, सहस्सं, गणेऊण गंठी तडिओ, तओ न तीरइ सिब्बेउण, कारणिगाणमुप्पत्तिया बुद्धी ॥ नाणए-तहेव निक्खेवओ पणा छूढा, आगयस्स नउलओ दिन्नो, पणे पुच्छा, राउले ववहारो, कालो को आसि ?, अमुगो, अहुणोत्तणा पणा, सो चिराणओ कालो, इंडिओ, कारणिगाणमुप्पत्तिया॥ भिक्खुंमितहेव निक्खेवओ, सो न देइ, जूतिकरा ओलग्गिया, तेहिं पुच्छिएण य सब्मावो कहिओ, ते रत्तपडवेसेण भिक्खुसगासं गया सुवण्णस्सखोडीओ गहाय, अम्हे वच्चामो चेइयवंदगा, इमं अच्छउ, सो य पुव्वं भणिओ, एयंमि अंतरे आगएणं मग्गियं, तीए लोलयाए दिन्न, अन्नेवियं भिक्खंतगा एताए मंजूसाए कजिहित्ति निग्गया, जूइकाराणमुप्पत्तिया बुद्धी ॥ __ चेडगणिहाणे-दो मित्ता, तेहिं निहाणगं दिटुं, कल्ले सुनक्खत्ते नेहामो, एगेन हरिऊण इंगाला छूढा, वीयदिवसे इंगाला पेच्छइ, सो धुत्तो भणइ-अहो मंदपुन्ना अम्हे किह ता इंगाला जाया ?, तेन नायं,स हिययं न दरिसेइ, तस्स पडिमं करेइ, दो मक्कडे लएइ, तस्स उवरि भत्तं देइ, ते छुहाइया तं पडिमं चडंति । अन्नया भोयणं सञ्जिय दारगोणीया, संगोविया न देइ, भणइमक्कडा जाया, आगओ, तत्थ लेप्पणट्ठाणे ठाविओ, मक्कडगा मुक्का, किलिकिलिंता विलग्गा, भणिओ-एए ते तव पुत्ता, सो भणइ-कहं दारगा मक्कडा भवंति ?, सो भणइ-जहा दिनारा Page #371 -------------------------------------------------------------------------- ________________ ३६८ आवश्यक मूलसूत्रम्-१-१/१ इंगाला जाया तहा दारगावि, एवं नाए दिन्नो भागो, एयस्स उप्पत्तिया बुद्धी । सिक्खासत्थे धनुब्बेओ, तंमि एगो कुलपुत्तगो धनुव्वेयकुसलो, सो य कहिपि हिंडतो एगतथ ईसरपुत्तए सिखावेइ, दव्वं विद्वत्तं, तेसिपि तिमिस्सयावेएइ-बहुगं दव्वं दिन, जइया जाहि तइया मारिजिहितित्ति, गेहाओ य नीसरणं केणवि उवाएण न देति, तेन नायं, संचारियं सन्नायगाणं जहा अहं रत्तिं छाणपिंडए णईए छुभिस्सामि, ते लएजह, तेन गोलगा दव्वेण समं वालिया, एसा अम्हं विहित्ति तिहिपव्वणीसु तेहिं दारएहिं समं नईए छूहइ, एवं निब्वाहेऊण नट्ठो, एयस्स उप्पत्तिया ।। अत्थसत्थे-एगो पुत्तो दो सवत्तिणीओ, ववहारो न छिज्जइ, देवीए भणियं-मम पुत्तो जाहिति, सो एयस्स असोगपायवस्स हेट्ठा ठिओ ववहारं छिंदिहिति, ताव दोवि अविसेसेण खाह पिवत्ति, जीसे न पुत्तो सा चिंतेइ-एत्तिओ ताव कालो लद्धो, पच्छा न याणामो किं भविस्सइत्ति पडिस्सुयं, देवीए नायं-न एसा पुत्तमायत्ति, देवीए उप्पत्तिया ॥ इच्छाए-एगो भत्तारो मओ, वडिप्पउत्तं न उग्गमइ, तीए पतिमित्तो भणिओ-उग्गमेहि, सो भणइ-जइ मम विभागं देहि, तीए भणियं-जं इच्छसि तं मम मागं देजासि, तेन उग्गमेउं तीसे तुच्छयं देइ; सा नेच्छइ; ववहारो, आणावियं, दो पुंजा कया, कयरं तुम इच्छसि ?, महंतं रासिं भणइ, भणिओ-एयं चेव देहित्ति, दवाविओ, कारणयिाणमुप्पत्तिया ॥ ___ सयसहस्से-एगो परिभट्ठओ, तस्स सयसहस्सो खोरो, सो भणइ-जो ममं अपुव्वं सुणावेइ तस्स एयं देमि, तत्थ सिद्धपुत्तेण सुयं, तेन भण्णइ तुज्झ पिया मज्झ पिउणो धारेइ अनूनयं सयसहस्सं । __जइ सुयपुव्वं दिजउ अह न सुयं खोरगं देहि ॥१॥ जिओ, सिद्धपुत्तस्स उप्पत्तियत्ति गाथात्रयार्थः ।। उक्तौत्पत्तिकी, अधुना वैनयिक्या लक्षणं प्रतिपादयन्नाहनि. (९४३) भरनित्थरणसमत्था तिवग्गसुथस्थगहिअपेआला । उभओ लोगफलवई विनयसमुत्था हवइ बुद्धी । वृ. इहातिगुरु कार्यं दुर्निर्वहत्वाद्भर इव भरः, तन्निस्तरणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गाः त्रिवर्गमिति लोकरूढेर्धमार्थकामाः, तदर्जनपरोपायप्रतिपादननिबन्धनं सूत्रं तदन्वाख्यानं तदर्थःपेयालं-प्रमाणं सारः,त्रिवर्गसूत्रार्थयोर्गृहीतं प्रमाणं-सारो यया सा तथाविधा, अथवा त्रिवर्गः-त्रैलोक्यम् ।। आह-नन्धध्ययनेऽश्रुतनिस्ताऽऽभिनिबोन हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिसृतत्वमुक्तम्, अतः स्वल्पश्रुतनिसृतभावेऽप्यदोष इति । 'उभयलोकफलवती ऐहिकामुष्किकफलवती विनयसमुत्था' विनयोद्भवा भवति बुद्धिरिति गाथार्थः ॥ अस्या एव विनेयजनानुग्रहार्धमुदाहरणैः स्वरूपमुपदर्शयन्नाहनि. (९४४)निमित्ते १ अत्थसत्थे २ अलेहे ३ गणिए अ४ कूव ५ अस्से अ६। गद्दह ७ लक्खण ८ गंठी ९ अगए १० गणिआ य रहिओ अ ११॥ नि. (९४५) सीआ साडी दीहं च तणं अवसव्वयं च कंचस्स १२॥ निव्वोदए अ १३ गोणे घोडगपडणं च रुक्खाओ १४ ।। Page #372 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९४५ वृ-गाथाद्वयार्थः कथानकेभ्य एवावसेयः, तानि चामूनि-तत्य निमित्तेत्ति, एगस्स सिद्धपुत्तस्स दो सीसगा निमित्तं सिक्खिया, अन्नया वच्चंति, तेहिं हत्थिपाया दिट्ठा, एगो भणइ-हस्थिणियाए पाया,कहं ?, काइएण, सा य हत्यिणी काण, अहं ?, एगपासेण तणाई खाइयाई, तेन काइएणेव नायं जहा इत्थी पुरिसो य विलग्गाणि, सा य गुम्विणित्ति, कहं ?, हत्थाणि थंभेत्ता उट्ठिया, दारगो से भविस्सइ, जेण दक्खिणो पाओ गरुओ, रत्तपोत्ता, जेण रत्ता दसिया रुक्खे लग्गा नईतीरे एगाए वुद्दीए पुत्तो पविसियओ, तस्सागमणं पुछिया, तीसे य घडओ भिन्नो, तत्थेगो भणइ-तजाएण य तज्जायं' सिलोगो मओत्ति परिणामेइ, बितिओ भणइ-जाहि वुढे ! सो घरे आगओ,सा गया,दिह्रो पुव्वागओ, जुवलगं रूवगे य गहाय आगया,सक्कारिओ, बितिओ आपुच्छइ-सब्भावं मम न कहेसि, तेन पुच्छिया, तेहिं जहाभूयं परिकहियं, एगो भणइ-विवत्ती मरणं, एगो भूमीओ उडिओ सो भूमीए चेव मिलिओ, एवं सोवि दारओ, भणियं च__ 'तजाएण य तजायं' सिलोगो, गुरुणा भणियं-को मम दोसो ?, न तुमं सम्मं परिणामेसि, एगस्स वेणइगी बुद्धी ॥ अत्थसत्थे-कप्पओ दहिकुंडगउच्छुकलावओ य, एगस्स वेणगी ।। लेहे जहा-अट्ठारसलिविजाणगो, एवं गणिएवि । अन्ने भणंति-कुमार वट्टेहि रमन्ता अक्खराणि सिक्खाविया गणियं च, एसाऽवेयस्स वेणइगी । कूवे-खायजाणएण भणियं जहा-एर्रे पाणियंति, तेहिं खयं, तं वोलीणं, तस्स कहियं, पासे आहणहत्ति भणिया, घोसगसद्देणं जलमुद्धाइयं, एयस्स वेणइगी ॥ आसो-आसवाणियगा बारवई गया, सव्वे कुमारा थुल्ले वडे य गेण्हंति, वासुदेवेण दुब्बलओ लकवणजुत्तो जो सो गहिओ, कजनिव्वाही अणगेआसावहो य जाओ, वासुदेवस्स वेणइगी ।। गद्दभे-राया तरुणप्पिओ, सोओधाइओ, अडवीए तिसाए पीडिओ खंधारो, धेरं पुच्छइ, घोसावियं, एगेण पिइभत्तेणाणीओ, तेन कहियं-गद्दभाणं उसिंघणा, तस्स सिरापासणं, अन्ने भणति-उसिंघणाए चेव जलासयगमणं, थेरस्स वेणइगी ।। लक्खणेपारसविसए आसरखओ, धीयाएतस्स समं संसग्गी, तीए भणिओ-वीसत्थाणं घोडाणं चम्म पहाणाण भरेऊण रुक्खाओ मुयाहि, तत्थ जो न उत्तस्सइ तं लएहि, पडहयं च वाएहि, बुन्झावेहि य खखररूणं, सो वेयणकाले भणइ-मम दो देहि, अमुगं २ च, तेन भणिओसब्वे गेण्हाहि, किं ते एएहिं, सो नेच्छइ, भजाए कहियं-धीया दिजउ, भजा से नेच्छा; सो तीसे वड्डइ, दारयं कहे (1) इ, लकखणजुत्तेण कुटुंब परिवहइत्ति ।। एगस्स माउलगेण धीया दिना, कम्मं न करेइ भज्जाए चोदिओ दिवे दिवे अडवीओ रित्तहत्यो एइ, छठे मासे लद्धं कटुं कुलओ कओ, सयसहस्सेण सेट्ठिणा लइओ, अक्खयानिमित्तं, आससामिस्स वेणइगी॥ ___ गंठिमि-पाडलिपुत्ते मुरुंडो राया, पालित्ता आयरिया, तत्थ जाणएहिं इमाणि विसज्जिययणिसुत्तं मोहिययं लट्ठी समा समुग्गकोत्ति, केणवि न नायाणि, पालित्तायरिया सद्दाविया, तुझे जाणह भगवंति ?, बाढण जाणामि, सुत्तं उण्होदए छूढं मयणं विरायं दिवाणि अग्गगाणि, दंडओ पाणिए छूढो, मूलं गुरुयं, समुग्गओ जउणा घोलिओ उण्होदए कडिओ उग्धाडिओ य, तेन विय ओट्टियं सयलगं राइलऊण रयणाणि छूढाणि, तेन सीवणीए सीविऊण विसनियं | 2424 Page #373 -------------------------------------------------------------------------- ________________ ३७० आवश्यक मूलसूत्रम्-१-१/१ अभिदेत्ता निष्फेडेह, न सक्कियं, पादलित्तयस्स वेणइगी ॥अगए-परबलं णयरं रोहेउ एइत्ति रायाए पाणीयाणि विणोसेयव्वाणित्ति विसकरो पाडिओ, पुंजा कया, वेजो जवमेत्तं गहाय आगओ, राया रुट्ठो, वेजो भणइ-सयसहस्सवेधी, कहं ?, खीणाऊ हत्थी आनीओ, पंछवालो उप्पाडिओ, तेणं चेव वालेणं तत्थ विसं दिन्नं, विवण्णं करियं तं चरंतं दीसइ, एस सव्वोवि विसं, जोवि एवं खायइ सोवि विसं, एयं सयसहस्सवेधी, अस्थि निवारणाविही ?, बाढं अस्थि, तहेव अगओ दिनो, पसमितो जाइ; वेजस्स वेणइगी। जं किं बहुना ?, असारेण पडिवक्खदरिसणेण न आयोवायकुसलदसणत्ति ॥ रहिओ गणियायएकं चेव, पाडलिपुत्ते दो गणियाओ-कोसा उवकोसा य, कोसाए समं थूलभद्दसामी अच्छइओ आसि पव्वइओ, जं वरिसारत्तो तत्थेव कओ तओ साविया जाया, पञ्चक्खाइ अदभस्स अन्नत्य रायनिओगेण, रहिएण आराहिओ, सा दिन्ना, थूलभद्दसामिणो अभिक्खणं २ गुणग्गहणं करेइ; न तहा तं उवयरइ, न तहा तं उवयरइ, सो तीए अप्पणो विनाणं दरिसेउकामो असोगवणियाए नेइ, भूमीगएण अंबपिंडी तोडिया, कंडपोखे अन्नोन्नं लायंतेण हत्थभासं आणेत्ता अद्धचंदेण छिन्ना गहिया य, तहावि न तूसइ, भणइ-किं सिक्खियस्स दुक्करं ?, सा भणइ-पिच्छ ममंति सिद्धत्थयरासिमि नच्चिया सूईण अग्गयंमि य कणियारकुसुमयपोइयासु य, सो आउट्टो, सा मणइ 'न दुक्करं छोडिय अंबपिंडि, न दुक्करं सिक्खिउ नच्चियाए। तं दुक्करं तं च महानुभावं, जं सो मुनी पमदवणंमि वुच्छो ।' तओ तस्स संतिगो वुत्तंतो सिट्ठो, पच्छा उवसतो रहिओ, दोण्हवि वेणइगी ।। सीया साडी दीहं च तणं कोंचयस्स अवसव्वयं एकं चेव, रायपुत्ता आयरिएण सिक्खाविया, दव्वलोभी य सोरायाणओ तं मारेउमिच्छइ, ते दारगा चिंतेति-एएण अम्हं विजा दिन्ना, उवाएण निथारेमो, जाहे सो जेमओ एइ ताहे पहाणसाडियं मग्गइ, ते सुक्कियं भणंति-अहो सीया साडी, बारसंमुह तणं देति, भणंति-अहो दीहं तणं, पुव्वं कुंचएण पयाहिणीकुन्जइ, तद्दिवसं अपयाहिणीकओ, परिगयं जहा विरत्ताणि, पंथो दीहो सीयाणं ममं काउं मग्गइ, दोण्हवि वेणइगी ।। निव्वोदएवाणियगभजा चिरपउत्थे पइम्मि दासीए सब्मावं कहेइ-पाहुणयं आणेहित्ति भणिया, तीए पाहुणओ आनीओ,आवस्सयं च से कारियं, रत्ति पवेसिओ, तिसाइओ निव्वोदयं दिन्नं, मओ, देउलियाए उज्झिओ, ग्रहाविया पुच्छिया, केण कारियं?, दासीए, सा पहया, कहियं, वाणिगिणी पुच्छिया, साहइ सब्भावं, पलोइयं, तयाविसो घोणसोत्ति दिवो य, नयरमयहराणं वेणइगी ।। ___ गोणे घोडगपडंण च रुक्खाओ एक्वं, एगो अकयपुण्णो जं जं करेइ तं तं से विवजइ, मित्तस्स जाइतएहिं बइल्लेहिं हलं वाहेइ, वियाले आणिया, वाडे छूढा, सो जेमेइ, मित्तो सोइ, लज्जाए न दुक्को, तेनवि दिट्ठा, ते णिप्फिडिया वाडाओ हरिया, गहिओ, देहित्ति राउलं निजइ। पडिपंथेणं घोडएणं एइ पुरिसो, सा तेन पाडिओ आसएण, पलायंतो तेन भणिओ-आहणहत्ति, मम्मे आहओ, मओ, तेणवि लइओ, वियाले नयरिबाहिरियाए वुत्या, तत्थ लोमंथिया सुत्ता, इमेवि तहिं चेव, सो चिंतेइ-जावजीवबंधणो कीरिस्सामि, वरं मे अप्पा उब्बंधो, सुत्तेसु दंडिखंडेण तमि वडरुक्खे अप्पाणं उक्कलंबेइ, सा दुब्बला, तुट्टा, पडिएण लोमंथियमयहरओ मारिओ, Page #374 -------------------------------------------------------------------------- ________________ अध्ययनं -१ - [ नि. ९४५ ] ३७१ तेहिवि गहिओ, करणं नीओ, तीहिवि कहियं जहावुत्तं, सो पुच्छिओ भाइ-आमं, कुमारामचो भइ-एसो बल देउ तुमं पुण अक्खीणि ओक्खमंतु, एसो आसं देउ, तुज्झ जीहा उप्पाडिज्जइ, एसो हेट्ठा ठाउ तुब्भं, एगो उवज्झाओ उक्कलंबिज्जउ, णिप्पडिभोत्ति काउं मंतिणा मुक्की, मंतिस्स वेणइगित्ति गाथाद्वयार्थः ॥ उक्ता वैनयिकी, साम्प्रतं कर्मजाया बुद्धेर्लक्षणं प्रतिपादयन्नाहनि. (९४६) उब ओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवइ बुद्धी ॥ वृ- उपयोजनमुपयोगः- विवक्षिते कर्मणि मनसोऽभिनिवेशः सारः तस्यैव कर्मणः परमार्थः उपयोगेन दृष्टः सारो ययेति समासः अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसङ्गःअभ्यासः परिघोलनं विचारः कर्मप्रसङ्गपरिघोलनाभ्यां विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णेति भावार्थः, साधुकृतं सुष्ठुकृतमिति विद्वद्भ्यः प्रशंसा साधुकारस्तेन फलवतीति समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा, 'कर्मसमुत्था' कर्मोद्भवा भवति बुद्धिरिति गाथार्थः ॥ अस्या अपि विनेयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शन्नाहनि. (९४७) हेरन्निए १ करिसए २ कोलिअ ३ डोवे अ ४ मुत्ति ५ घय ६ पवए ७ । नाग ८ वहई ९ पूइए अ १० घड ११ चित्तकारे अ १२ ॥ वृ- हेरणिओ अभिक्खजोएण अंधकारेवि ख्वयं जाणए हत्थामोसेणं, करिसओ अभिक्खजोएण जाणए फलनिप्पत्तिं, तत्थ उदाहरणं- एगेण चोरेण खत्तं पउमाकारं खयं, सो जनवायं निसामेइ, करिसओ भणइ - किं सिक्खियस्स दुक्करं ?, चोरेण सुयं, पुच्छिओ गंतूण, छुरियं अंच्छिऊण मारेमि, तेन पडयं पत्थरेत्ता वीहियाण मुट्ठी भरिता किं परंमुहा परंतु उरंमुहा पासेल्लिया (वा) ?, तहेव कयं, तुट्ठो । कोलिओ मुट्ठिणा गहाय तंतू जाणइ - एत्तिएहिं वा कंडएहिं बुज्झइति । डोए वह जाणइ एत्तियं माई । मोत्तियं आइण्णंतो आगासे उक्खिवित्ता तहा निक्खिवइ जहा कोलवाले पडइ धये घयविक्किणओ सगडे संतओ जइ रुच्चइ कुंडियानालए छुभइ । पवयो आगासे ठियाई को (क) रणाणि करेइ । तुण्णाओ पुब्वि थुल्लाणि पच्छा जहा न नजर सूइए तइयं गेहइ जहा समप्पइ जहा सामिसंतगं तं दूतं धियारेण कारियं । वहुई अमवेऊण देवउलरहाणं पमाणं जाणइ । धडकारो पमाणेण मट्टियं गेण्हइ, भाणस्सवि पमाणं अमिणित्ता करे । पूविओऽवि पुणो पलप्पमाणममवेऊण करेइ । चित्तकरोवि समवेऊणवि पमाणजुत्तं करेइ, ततियं वा वन्नयं करेइ जत्तिएणं समप्पइ । सव्वेसिं कम्मजत्ति गाथार्थः ।। उक्ता कर्मजा, साम्प्रतं पारिणामिक्या लक्षणं प्रतिपादयन्नाह - नि. (९४८) अनुमान हे उदिट्टंतसाहिया वयविवागपरिणामा | हिअनिस्से असफलवई बुद्धी परिणामिआ नाम || वृ- अनुमानहेतुष्टान्तैः साध्यमर्थं साध्यतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गात् ज्ञानमनुमानं स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं कारको हेतु:, ६ष्टमर्थमन्तं नयतीति द्दष्टान्तः । आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात्, उक्तं च"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? | Page #375 -------------------------------------------------------------------------- ________________ ३७२ आवश्यक मूलसूत्रम्-१-१/१ नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम ? ॥१॥" इत्यादि । साध्योपमाभूतस्तु दृष्टान्तः, उक्तं च-“यतः साध्यस्योपमाभूतः, स दृष्टान्त इति कथ्यते" कालकृतो देहावस्था-विशेषो वय इत्युच्यते, तद्विपाके परिणामः-पुष्टता यस्याः सा तथाविधा, हितम्- अभ्युदय-स्तत्कारणं वा, निःश्रेयसं-मोक्षस्तनिबन्धनं वा हितनिः श्रेयसाभ्यां फलवती हित निःश्रेयस-फलवती बुद्धिः पारिणामिकी नामेति गाथार्थः ।। अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं दर्शयत्राह--- नि. (९४९)अभए १ सिट्टि २ कुमारे ३ देवी ४ उदिओदए हवइ राया ५। साहू अ नंदिसेने ६ धनदत्ते ६ सावग ८ अमचे ९ ॥ नि. (९५०)खवगे १० अमच्चपुत्ते ११ चाणक्के १२ चेव थूलभद्दे अ१३ । नासिक्कसुंदरी नंदे १४ वइरे १५ परिणामिआ बुद्धी ॥ नि. (९५१) चलणाइय १६ आमंडे १७ मणी अ १८ सप्पे अ १९ खगि २० धूभिं २१ दे २२ परिणामिअबुद्धीए एवमाई उदाहरणा ।। वृ-आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि-अभयस्स कहं परिणामिया बुद्धी?, जया पज्जोओ रायगिहं ओरोहति णयरं, पच्छा तेन पुव्वं निक्खित्ता खंधावारनिवेसजाणएणं, कहिए नट्ठो, एसा । अहवा जाहे गणियाए छलेण नीओ बद्धो जाव तोसिओ चत्तारि वरा, चिंतियं चऽनेन-मोयावेमि अप्पगं, वरो मग्गिओ-अग्गी अइमित्ति, मुक्को भणइ-अहं छलेण आनीओ, अहं तं दिवसओ पजोओ हीरइत्ति कंदतं नेमि, गओ य रायगिह, दासो उम्पत्तओ, वाणियदारियाओ, गहिओ, रडतो हिओ, एवमाइयाओ बहुयाओ अभयस्स परिणामियाओ बुद्धीओ ॥ सेट्टित्ति, कट्ठो नाम सेट्ठी एगत्थ नयरे वसइ, तस्स वजा नाम भजा, तस्स नेच्चइल्लो देवसंमो नाम बंभणो, सेट्ठी दिसात्ताए गओ, भज्जा से तेन समं संपलग्गा, तस्स य घरे तिन्नि पक्खी-सुओयमयणसलागा कुक्कुडगो यत्ति, सो ताणि उवणिविखवित्ता गओ, सोऽवि धिज्जाइओ रत्ती अईइ, मयणसलागा भणइ-को तायस्स न वीहेइ ?, सुयओ वारेइ-जो अंबियाए दइओ अम्हंपि तायओ होइ, सा मयणा अनहियासीया धिज्जाइयं परिवसइ, मारिया तीए, सुयओ न मारिओ । अन्नया साहू भिक्खस्सं तं गिहं अइयया, कुक्कुडयं पेच्छिऊण एगो साहू दिसालोयं काऊण भणइ-जो एयस्स सीसं खाइ सो राया होइत्ति, तं किहवि तेणं धिजाइएणं अंतरिएण सुयं, तं भणइ-मारेहि खामि, सा भणइ-अन्नं आणिज्जइ, मा पुत्तभंडं संवट्टियं, निब्बंधे कए मारिओ जाव हाउं गओ, ताव तीसे प्रत्तो लेहसालाओ आगओ, तं च सिद्धं तम्मंसं, सो रोवइ, सीसं दिन्नं, सो आगओ, भाणए छूट, सीसं मग्गइ, भणइ-चेडस्स दिन्नं, सो रुट्ठो, एयस्स कज्जे मए माराविओ, जइ परं एयस्स सीसं खाएज्जा तो राया होज, कयं निब्बंधे ववसिया, दासीय सुयं, तओ चेव दारयं गहाय पलाया, अन्नं नयरं गयाणि, तत्थ अपुत्तो राया मओ, आसेण परिक्खिओ, सोराया जाओ । इओ य कट्ठो आगओ, णिययघरं सडियपडियं पासइ, सा पुच्छिया, न कहेइ, सुयएणं पंजरमुक्केण कहियं बंभणाइसंबन्धो सो तहेव, अलं संसारववहारेणं, अहं एतीसे कएण किलेसमणुहवामि एसावि एवंविहति पब्बइओ, इयराणि तं चेव नयरं गयाणि जत्थ सो दारओ राया जाओ, साहूवि विहरंतो तत्थेव गओ, तीए Page #376 -------------------------------------------------------------------------- ________________ अध्ययनं -१ - [ नि. ९५१] ३७३ पभिन्नाओ, भिक्खाए समं सुवण्णं दिन्नं, कूवियं, गहिओ, रायाए मूलं नीओ, धावीए . णाओ, ताणि निव्विसयाणि आणत्ताणि, पिया भोगेहिं निमंतिओ, नेच्छइ, राया सड्डो कओ, वरिसारत्ते पुण्णे वयंतस्स अकिरियाणिमित्तं धिजाइएहिं दुवक्खरियाए उवट्टविओ, परिभट्टियारूवं कयं सा गुव्विणीया अनुव्वयइ, तीए गहिओ, मा पवयणस्स उड्डाहो होउत्ति भणइ-जइ मए तो जोणीए नीउ अह न मए ता पोट्टं भिंदित्ता णीउ, एवं भणिए भिन्नं पोट्टं मया, वन्नो य जाओ, सेट्ठिस्स पारिणामिगी इयं, जीए वा पव्वइओत्ति । कुमारी खुङगकुमारो, सो जहा जोगसंगहेहिं, तस्सवि परिणामिगी । देवी-पुप्फभद्दे णयरे पुप्फसेणो राया पुप्फवई देवी, तीसे दो पुत्तभंडाणि- पुप्फचूलो पुप्फचूला य, ताणि अणुरत्ताणि भोगे भुंजंति, देवी पव्वइया, , देवलोगे देवो उववन्नो, सो चिंतेइ - जइ एयाणि एवं मरंति तो नरयतिरिएसु उववज्जिहिंति सुविणए सो तीसे नेरइए दरिसेइ, सा भीया पुच्छइ पासंडिणो, ते न याणंति, अन्नियपुत्ता तत्थ आयरिया, ते सद्दाविया, ताहे सुतं कडुंति, सा भणइ - किं तुम्हेहिवि सुविणओ दिट्ठो ? सो भणइ सुत्ते अम्ह एरिसं दिट्ठ, पुणोऽवि देवलोए दरिसेइ, तेऽवि से अत्रियापुत्तेहिं कहिया, पव्वइया, देवस्स पारिणामिया बुद्धी ॥ " उदिओदए - पुरमयाले नयरे ओदिओदओ राया सिरिकंता देवी, सावगाणि दोन्निवि, परिवाइया पराजिया दासीहिं मुहमक्कडियाहिं वेलविया निछूढा, पओसमावण्णा, वाणारसीए धम्मरुई राया, तत्थ गया, फलयपट्टियाए सिरिकंताए रूवं लिहिऊण दाएइ धम्मरुइस्स रन्नो, सो अज्झोववन्नो, दूयं विसज्जेइ, पडिहओ अवमाणिओ निच्छूढो, ताहे सव्वबलेणागओ, नयरं रोहेइ, उदिओदओ चिंतेइ - किं एवड्डेण जनक्खएण कएण ?, उववासं करेइ, वेसमणेण देवेन सणयरं साहरिओ । उदिओदयस्स पारिणामिया बुद्धी ॥ साहू य नंदिसेणोत्ति, सेणियपुत्तो नंदिसेणो, सीस्सो तस्स ओहाणुप्पेही, तस्स चिंता (जाया ) - भगवं जइ रायगिहं जाएज तो देवीओ अन् य पिच्छिऊण साइसए जइ थिरो होज्जता, भट्टारओ य गओ, सेणीओ उण नीति संतेपुरो, अन् य कुमारा सअंतेउरा, नंदिसेनस्स अंतेउरं सेतंबरवसणं पउमिणिमज्झे हंसीओ वा मुक्काभरणाओ सव्वासिं छायं हरति सो ताओ हूण चिंतेइ जइ भट्टारएण मम आयरिएण एरिसियाओ मुक्काओ किमंग पुण मज्झ मंदपुन्नस्स असंताण परिच्चइयं ? तव्वियाणइ, निव्वेयमावण्णो आलोइयपडिकंतो थिरो जाओ । दोहवि परिणामिगी बुद्धी || धनदत्तो सुसुमाए पिया परिणामेइ-जइ एयं न खामो तो अंतरा मरामोत्ति, तस्स पारिणामिगी बुद्धी | सावओ मुच्छिओ अज्झोववण्णो सावियाए वयंसियाए, तीसे परिणामो-मा परिहित्ति अट्टवसट्टो नरएसु तिरिएसु वा (मा) उववज्जिहित्ति तीसे आभरणेहिं विनीओ, संवेगो, कहणं च, तीए पारिणामिया बुद्धी | अमचो - वरधनुपिया जउघरे कए चिंतेइ मा मारिओ होइ एस कुमारो, कहिंपी रक्खिज्जइ, सुरंगाए नीणिओ, पलाओ, एयस्सवि पारिणामिया बुद्धी । अन्ने भांति एगो राया देवी से अइप्पिया कालगया, सो य मुद्धो, सो तीए वियोगदुक्खिओ न सरीरठियं करेइ, मंतीहिं भणिओ-देव ! एरिसी संसारद्विइत्ति किं कीरइ ?, सो भइ-नाहं देवीए सरीरट्टिइं अकरेंतीए करेमि, मंतीहि परिचिंतियं न अत्रो उचाओत्ति, पच्छा भणियंदेव ! देवी सग्गं गया तं तत्थट्ठिइयाए चेव से सव्वं पेसिजउ, लद्धकयदेवीट्ठिईपउत्तीए पच्छा Page #377 -------------------------------------------------------------------------- ________________ ३७४ आवश्यक मूलसूत्रम्-१-१/१ करेजसुत्ति, रन्ना पडिस्सुयं, माइठाणेण एगो पेसिओ, रन्नो आगंतूण साहइ-कया सरीरविई देवीए, पच्छा राया करेइ, एवं पइदिणं करेंताण कालो वच्चइ, देवीपेसणववएसेण बहुंकडिसुत्तगाइ खज्जइ राया, एगेण चिंतियं-अहंपि खत्ति करेमि, पच्छा राया दिट्ठो, तेन भणिओ-कुतो तुमं?, भणइ-देव ? सग्गाओ, रन्ना भणियं-देवी दित्ति, सो भणइ-तीए चेव पेसिओ कडिसुत्तगाइिंनिमित्तंति, दवावियं से जहिच्छियं, किंपिन संपडइ, रन्ना भणियं-कया गमिस्ससि?, तेन भणियं-कलं, रन्ना भणियं-कलं ते संपाडेस्सं, मंती आदिट्ठा-सिग्धं संपाडेह, तेहिं चिंतियंविनटुं कर्ज, को एत्थ उवाओत्ति विसण्णा, एगेण भणियं-धीरा होह अहं भलिस्सामि, तेन तं संपाडिऊण राया भणिओ-देव ! एस कहं जाहित्ति ?, रन्ना भणियं-अने कहं जंतगा?, तेन भणियं-अम्हे जं पट्टवेता तं जलणप्पवेसेणं, न अन्नहा सग्गं गमिस्सइ, रन्ना भणियं-तहेव पेसेह तहा आढत्ता, सो विसण्णो, अन्नो य धुत्तो वायालो रन्नो समकखं बहुं उवहसइ जहादेविं भणिज्जसि-सिणेहवंतो ते राया, पुणोविजं कजं तं संदिसेन्जासि, अन्नं च इमं च बहुविहं भणेज्जासि, तेन भणियं-देव ! नाहमेत्तिगं अविगलं भणिउं जाणामि, एसो चेव लट्ठो पेसिज्जउ, रन्ना पडिसुयं, सो तहेव णिजिउमाढत्तो, इयरो मुक्को, अवरस्स माणुसाणि, से विसण्णाणि पलवंति-हा ! देव ! अम्हेहिं किं करेजामो?, तेन भणियं-नियतुंडं रक्खेजह, पच्छा मंतीहिं खरंडिय मुक्को, मडगं दटुं, मंतिस्स पारिणामिया ॥ खमएत्ति, खमओ चेल्लएण समं भिक्ख हिंडइ, तेन मंडुक्कलिया मारिया, आलोयणवेलाए नालोएइ, खुड्डएणं भणियं-आलोएहित्ति, रुट्टो आहणामित्ति थंभे अमडिओ मओ, एगत्थ विराहियसामण्णाणं कुले दिट्ठीविसो सप्पो जाओ, जाणंति परोप्परं, रत्तिं चरंति मा जीवे मारेहामित्ति, फासुगं आहारेमित्ति । अन्नया रन्नो पुत्तो अहिणा खइओ मओ य, राया पउसमावण्णो, जो सप्पं मारेइ तस्स दीणारं देइ, अन्नया आहिँडिएणं ताणं रेकाओ दिवाओ, तं बिलं ओसहीहिं धर्मति, सीसाणि निंताणि छिंदइ, सो अभिमुहो न णीइ, मा मारेहामि किंचित्ति जाइस्सरणत्तणेण, तं निग्गयं निग्गय छिंदइ, तेन पच्छा रायाए उवनीयाणि, सो राया णागदेवयाए बोहिजइ, वरो दिन्नो-कुमारो होहित्ति, सो खमगसपो मओ समाणो तत्ता राणियाए नागदत्तो पुत्तो जाओ, उम्मुक्कबालभावो साहुं द8 जाई संभरित्ता पब्बइओ । सो य छुहालुगो अभिग्गह गेण्हइ-मए न रूसियव्वंति, दोसीणस्स हिंडइ, तस्स य आयरियस्स गच्छे चत्तारि खमगामासिओ दोमासिओ तिमासिओ चउमासिओ; रत्ति देवया आगया, ते सव्वे खमए अइक्कमित्ता खुड्डुयं वंदइ, खमएण निग्गच्छंती हत्थे गहिया, भणिया य-कडगपूयणे ! एयं तिकालभोइयं वंदसि, इमे महातवस्सी नं वंदसित्ति, सा भणइ-भावखमगं वंदामि न दब्बखमएत्ति, गया, पभाए दोसीणगस्स गओ, निमंतेति, एगेण गहाय पाए खेलो छूढो, भणइ-मिच्छामि दुक्कडं खेलमल्लो तुब्भ नोवणीओ, एवं सेसेहिवि, जेमेउमारद्धो, तेहिं वारिओ, निव्वेगमावण्णो, पंचवि सिद्धा, विभासा, सव्वेसिं पारिणामिया बुद्धी । ___ अमञ्चपुत्तो वरधनू, तस्स तेसु तेसु पओयणेसु पारियामिया, जहा माया मोयाविया, सो पलाइओ, एवमाइ सव्वं विभासियव्वं । अन्ने भणंति-एगो मंतिपुत्तो कप्पडियरायकुमारेण समं हिंडइ, अन्नया निमित्तिओ घडिओ, रतिं देवकुंडिसंठियाणं सिवा रडइ, कुमारेण नेमित्तिओ Page #378 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९५१] ३७५ पुच्छिओ-कि एसा भणइत्ति, तेन भणियं-इमं भणइ-इमंसि नदितित्थंमि पुराणियं कलेवरं चिट्ठइ, एयस्स कडीए सतं पायंकाणं, कुमार ! तुमं गिण्हाहि, तुज्झ पायंका मम य कडेवरंति, मुद्दियं पुण न सक्कुणोमित्ति, कुमारस्स कोडं जायं, ते वंचिय एगागी गओ, तहेव जायं, पायंके घेतूण पञ्चागओ, पुणो रडइ, पुणो पुच्छिओ, सो भणइ-चप्फलिगाइयं कहेइ, एसा भणइ-कुमार ! तुज्झवि पायंकसयं जायं मज्झलि कलेवरंति, कुमारो तुसिणीओ जाओ, अमच्चपुत्तेण चिंतियं, पेच्छामि से सत्तं किं किवणत्तणेण गहियं आउ सोंडीरयाए ?, जइ किवणतणेण कयं न एयस्स रज्जंति नियत्तामि, पचूसे भणइ-वच्चह तुभे, मम पुण सूलं कन्जइ न सकुणामि गंतुं, कुमारेण भणियं-न जुत्तं तुमं मोत्तूणं गंतुं, किं तु मा कोइ एत्थ मे जाणेहित्ति तेन वचामो, पच्छा कुलपुत्तगघरं नीओ समप्पिओ, तं च सव्वं पेनामोल्लं दिन्नं, मंतिपुत्तस्स उवगयं जहासोंडीरयाएत्ति, भणियं चऽणेण-अस्थि मे विसेसो अओ गच्छामि, पच्छा गओ, कुमारेण रजं पत्तं, भोगावि से दिन्ना, एयस्स पारिणामिगी बुद्धी ।। चाणको-गोल्लविसए चणयग्गामो, तत्थ य चणगो माहणो, सोय सावओ, तस्स घरे साहू ठिया, पुत्तो से जाओ सह दाढाहिं, साहूण पाएसु पाडिओ, कहियं च-राया भविस्सइत्ति, मा दुग्गइंजाइस्सत्ति दंता घट्टा, पुणोऽवि आयरियाणं कहियं, भणइ-किं कजउ ?, एत्ताहे बिंबंतरिओ भविस्सइ, उम्मुक्कबलभावेण चोद्दस विजाहाणाणि आगमियाणि, सोय सावओ संतुट्ठो, एगाओ भद्दमाहणकुलाओ भज्जा से आणिया { अन्नया कम्हिंवि कोउते माइघरं भज्जा से गया, केइ भणंति-भाइविवाहे गया, तीसे य भगिनीओ अन्नेसिं खद्धादाणियाणं दिन्नेल्लियाओ, ताओ अलंकियविहुसियाओ आगयाओ, सव्वेऽवि परियणो ताहि समं संलवएति, सा एगंते अच्छइ, अद्धिई जाया, घरं आगया, ससोगा, निब्बंधे सिटुं, तेन चिंतिय-नंदो पाइलिपुत्ते देइ तत्थ वञ्चामि, तओ कत्तियपुण्णिमाए पुवण्णत्थे आसणे पढमे णिसण्णो, तं च तस्स सल्लीपतियस्स सया ठविजइ, सिद्धपुत्तो य णंदेण समं तत्व आगओ भणइ-एस बंभणो नंदवंसस्स छायं अक्कमिऊण ठिओ, भणिओ दासीए भगवं ! बितीए आसणे निवेसाहि, अत्यु, बितिए आसणे कुंडियं ठवेइ, एवं ततिए दंडयं, चउत्थे गणित्तियं, पंचमे जण्णोवइयं, धिट्टोत्ति निच्छूढो, पाओ उक्खित्तो, अन्नया य भणइ. ___ कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । __उत्पाट्य नन्दनं परिवर्तयामि, महाद्रुमं वायुरवोगवेगः ॥१॥" निग्गओ मग्गइ पुरिसं, सुयं चऽनन विवंतरिओ राओ होहामित्ति, नंदस्स मोरपोसगा, तेसिं गामं गओ परिव्वायगलिगेणं, तेसिं च महत्तरधूयाए चंदपियणे दोहलो, सो समुदाणितो गओ, पुच्छंति, सो भणइ-जइ इमं मे दारगं देह तो णं पाएमि चंद, पडिसुणेति, पड़मंडवे कए तदिवसं पण्णिमा, मज्झे छिडं कयं, मज्झगए चंदे सव्वरसालहिं दव्वेहिं संजोएत्ता दुद्धस्स थालं भरियं, सद्दाविया पेच्छइ पिबइ य, उवरिं पुरिसो अच्छाडेइ, अवणीए जाओ पुत्तो, चंदगुत्तो से नामं कयं, सोऽवि ताव संबड्डइ, चाणक्को य धाउबिलाणि मग्गाइ । सो य दारगेहिं समं रमइ रायणीईए, विभासा, चाणक्को पडिएइ, पेच्छइ, तेणवि मग्गिओ-अम्हवि दिज्जउ, भणइ-गावीओ लएहिं, मा मारेज्जा कोई, भणइ-वीरभोज्जा पुहवी, नातं जहा विन्नाणंपि से Page #379 -------------------------------------------------------------------------- ________________ ३७६ आवश्यक मूलसूत्रम् -१-१/9 अत्यि, पुच्छिओ-कस्सत्ति ?, दारएहिं कहियं-परिव्वायगपुत्तो एसो, अहं सो परिव्वायगो, जामुजा ते रायाणं करेमि, पलाओ, लोगो मिलिओ, पाइलिपुत्तं रोहियं । नंदेन भग्गो परिव्वायगो, आसेहि पिट्ठीओ लग्गो, चंदगुत्तो पउमसरे निब्बुडो, इमो उपस्पृशति, सण्णाए भणइ-वोलीणोत्ति, अन्ने भणन्ति-चंदगुत्तं पउमिणीसरे छुभित्ता रयओ जाओ, पच्छा एगेण जच्चवल्हीककिसोरगएणआसवारेण पुच्छिओ भणइ-एस पउमसरे निविट्ठो, तओ आसवारेण दिट्ठो, तओऽनेन घोडगो चाणक्कस्स अल्लितो; खग्गं मुकं, जाव निगुडिउं जलोयरणट्टयाए कंचुगं मिल्लइ, तावऽनेन खग्गं घेत्तूण दुहाकओ, पच्छा चंदगुत्तोहकारिय चडाविओ, पुणो पलाया, पुच्छिाओऽनेन चंदगुत्तो-जं वेलं तंसि सिट्ठो तं वेलं किं तुमे चिंतियं ?, तेन भणियं-धुवं एवमेव सोहणं भवइ, अजो चेव जाणइत्ति, तओऽणेण चिंतियं-जोगो एस न विपरिणमइत्ति । पच्छा चंदगुत्तो छुहाइओ, चाणको तं ठवेत्ता भत्तस्स अइगओ, बीहेइ य-मा एत्थ नज्जेज्जामो डोडस्स बाहिं निग्गयस्स पोट्ट फालियं, दहिकूरं गहाय गओ, जिमिओ दारओ । अन्नया अन्नस्थ गामे रतिं समुयाणेइ, थेरीए पुत्तगभंडाणं विलेवी वट्टिया, एक्कण मज्झे हत्थो छूढो, दवो रोवइ, ताए भण्णइ-चाणक्कमंगलयं, पुच्छियं, भणइ-पासाणि पढमं घेप्पंति, गआ हिमवंतकूडं, पव्वइओ राया, तेन समं मित्तया जाया, भणइ-समं समेण विभजामो रजं, उपवेंताणं एगस्थ णयरं न पडइ, पविठ्ठो तिदंडी, वत्थूणि जोएइ, इणदकुमारियाओ दिट्ठाओ, तासिं तणएण न पडइ, मायाए नीणावियाओ, पडियं णयरं, पाडलिपुत्तं, रोहियं, नंदो धम्मबारं मग्गइ, एगेण रहेग जं तरसि तं नीणाहि, दो मज्जाओ एगा कण्णा दव्वं च नीणेइ, कण्णा चंदगुत्तं पलोएइ, भणिया-जाहित्ति, ताहे विलग्गंतीए चंदगुत्तरहे नव अरगा भग्गया, तिदंडी मणइ-मा वारेहि, नवपुरिसजुगाणि तुन्झ वंसो होहित्ति, अइयओ, दोभागीकयं रज्जं । एगा कण्णगा विसभाविया, तत्थ पव्वयगस्स इच्छा जाया, सा तस्स दिन्ना, अग्गिपरियंचणे विसपरिगओ मरिउमारतो भणइ-वयंस ! मरिजइ, चंदगुथो रुंभामित्ति ववसिओ, चाणक्केण भिउडी कया, नियत्तो, दोवि रज्जाणि तस्स जायाणि । नंदमनुसा चोरियाए जीवंति, चोरग्गाहं मग्गइ, तिदंडी बाहिरियाए नलदामं मुइंगमारणे दटुं आगओ, रन्ना सद्दाविओ, आरक्खं दिन्नं, वीसत्था कया, भत्तदानेन सकुडुंबा मारिया । ___ आणाए-वंसीहिं अंबगा परिक्तित्ता, विवरीए रुट्ठो, पलीविओ सब्दो गामो, तेहिं गामील्लएहिं कप्पडियत्ते भत्तं न दिन्नंतिकाउं । क्रोसनिमित्तं पारिणामिया बुद्धी-जूयं रमइ कूडपासएहिं, सोवण्णं थालं दीनाराणं भरियं, जो जिणइ तस्स एयं, अहं जीणामि एगो दीनारो दायब्बो । अइचिरंति अन्नं उवायं चिंतेइ, णागराण भत्तं देइ मज्जपाणं च, मत्तेसु पणचिओ, भणइ-'दो मन्झ धाउरत्ता कंचणकुंडिया तिदंडं च रायावि य वसवत्ती एत्थवि ता मे होलं वाएहिं' अन्नो असहमाणो भणति-गयपोययस्स मत्तस्स उप्पइयस्स जो अणसहस्सं पए पए सयसहस्सं एस्थवि ता मे होलं वाएहिं । अत्रो भणइ-तिलआढयस्स वुत्तस्स निप्पण्णस्स बहुसइयस्स तिले तिले सयसहस्सं ता मे हालं वाएहिं अन्नो भणइ-नवपाउसंमि पुण्णाए गिरिणईयाए सिग्घवेगाए एगाहमहियमेत्तेण नवनीएण पालिं बंधमि एत्थवि ता मे होलं वाएहि, अन्नो भणइ-जच्चाण नवकिसोराण तद्दिवसेण जायमेत्ताण केसेहिं नहं छाएमि एत्थवि ता मे होलं वाएहि, अनो Page #380 -------------------------------------------------------------------------- ________________ अध्ययनं -१ - [ नि. ९५१] ३७७ भइ-दो मज्झ अस्थि रयणा सालि पसूई य गद्दभिया य छिन्ना छिन्नावि रुहंति एत्थवि ता मे होलं वाएहि, अन्न भणइ-सयसुक्किलनिच्चसुगंधो भज अणुव्वय नत्थि पवासो निरिणो य दुपंचसओ एत्थविता मे होलं वाएहिं, एवं नाऊण रयणाणि मग्गिऊण कोद्वाराणि सालीण भरियाणि, गद्दभियाए पुच्छिओ छिंन्त्राणि २ पुणो पुणो जायंति, आसा एगदिवस जाया मग्गिया एगदिवसियं नवनीयं, एस पारिणामिया चाणक्कस्स बुद्धी ॥ थूलभद्दस्स पारिणामिया पिइम्मि मारिए नंदेन भणिओ - अमचो होहित्ति, असोगवनियाए चिंतेइ-केरिसा भोगा वाउलाणंति पव्वइओ । रन्ना भणिया-पेच्छह मा कवडेण गणियाघरं जाज्जा, निंतस्स सुणगमडेण चावण्णेण णासं न गेण्हइ, पुरिसेहिं रन्नो कहियं, विरत्तभोगोत्ति सिरिओ ठविओ, थूलभद्दसामिस्स पारिणामिया रन्नो य ॥ नासिक्कं नयरं, नंदो वाणियगो, सुंदरी से भज्जा, सुंदरिनंदी से नामं कयं, तस्स भाया पव्वइयओ, सो सुणेइ - जहा सो तीए अज्झोववन्नो, पाहुणओ आगओ, पडिलाभिओ, भाणं तेणं गहियं, इह पत्थवियउत्ति उज्जाणं नीणिओ, लोगेण य भायणहत्थो दिट्ठो, तओ णं उवहसंति-पव्वइओ सुंदरीनंदो, तओ सो तहवि गओ उज्जाणं, साहुणा से देसणा कया, उक्कडरागोत्ति न तीरइ मग्गो लाइउं, वेउव्वियलद्धिमं च भगवं साहू, तओऽनेन चिंतियं न अन्नो उवाओत्ति अहिगयरणं उबलोभेमि, पच्छा मेरू पयट्टाविओ, न इच्छइ, अविओगिओ, मुहुत्तेण आणेमि, पडिसुए पयट्टो, मक्कडजुयलं विउव्वियं, अन्ने भांति सच्चकं चेव दिडं, साहुणा भणिओ-सुंदरीए वानरीओ य कालडयरी ?; सो भाइभगवं ! अघडंती सरिसव्व मेरूवमत्ति, पच्छा विज्जाहरमिहुणं दिट्ठ, तत्थ पुच्छिओ भणइ-तुल्ला चेव, पच्छा देवमिहुणगं दिट्टं, तत्थ पुच्छिओ भणइ-तुल्ला चेव, पच्छा देवमिहुणगं दिट्ठ, तत्थवि पुच्छिओ भणति भगवं ! एईए अग्गओ वानरी सुंदरित्ति, साहुणा भणियं-थोवेण धम्मेण एसा पाविजइत्ति, तओ से उचगयं, पच्छा पव्वइओ । साहुरस परिणामिया बुद्धी || वइरसामिस्स पारिणामिया-पाया नाणुवत्तिया, मा संघो अवमन्निजिहितित्ति, पुणो देवेहिं उज्जेनी वेउब्वियलद्धी दिन्ना, पाडलिपुत्ते मा परिभविहित्ति वेउब्वियं कयं, पुरियाए पवयण ओहावणा मा होहितिति सव्वं कहेयव्वं ॥ चलणाहए- राया तरुणेहिं दुग्गाहिज्जइ, जहा थेरा कुमारमच्चा अवनिजंतु, सो तेसिं परिक्खणनिमित्तं भणइ जो रायं सीसे पाएण आहणइ तरस को दंडो ?, तरुणा भणंति-तिलं तिलं छिंदियव्वओ, थेरा पुच्छिया चिंतेमोत्ति ओसरिया, चिंतेति- नूनं देवीए को अन्नो आहणइति आगया भणति सक्कारेयव्वो । रन्नो तेसिं च पारिणामिया। आमंडेत्ति- आमलगं, कित्तिमं एगेन नायं अइकढिणं अकाले बिंबो होइति । तस्सवि पारिणामिया । मणित्ति - सप्पो पक्खिणं अंडगाणि खाइ रुक्खे विलग्गित्ता, तत्थ गिद्धेण आलयं विलग्गिय मारिओ, मणी तत्थ पडिओ, हेट्ठा कूवो, तस्स पाणियं रत्तिभूयं, नीणियं कूवाओ साभावियं होइ, दारएण थेरस्स कहियं तेन विलग्गिऊण गहिओ । धेरस्स परिणामिया ॥। सप्पो - चंडकोसिओ चिंतेइ - एरिसो महप्पा इच्चाइ विभासा, एयस्स पारिणामिगी । खग्गीति- सावयपुत्तो जोव्वणबलुम्मत्तो धम्मं न गिण्हइ, मरिऊण खग्गिसु उचवण्णो, पिट्ठिस्स दोहिंवि पासेहिं जहा पक्खरा तहा चंमाणि लंबंति, अडवीए च उप्पहे जणं मारेइ, साहुणो य तेणेव पण अइक्कमंति, वेगेण आगओ, तेण न तरइ अल्लिउं, चिंतेइ, जाई संभरिया, पच्चक्खाणं, देवलोगगमनं । एयरस Page #381 -------------------------------------------------------------------------- ________________ ३७८ आवश्यक मूलसूत्रम्-१-१/१ पारिणामिगी ।। थूमे-वेसावाए नयरीए नाभीए मुनिसुव्वस्स थूभो, तस्स गुणेण कूणियस्स न पडइ, देवया आगासे कूणियं भणइ __“समणो जइ कूलवालए मागहियं गणियं लभिस्सति । लाया य असोगचंदए वेसालिं नगरिं गहेस्सइ ।।१॥" सो मग्गिज्जइ । तस्स का उप्पत्ती? -एगस्स आयरियस्स चेल्लओ अविनीओ, तं आयरिओ अंबाडेइ, सो वेरं वहइ । अन्नया आयरिया सिद्धसिलं तेन समं वंदगा विलगा, उत्तरंताण वधाए सिला मुक्का, दिट्ठा आयरिएण, पाया ओसारिया इहरा मारिओ होतो, सावो दिन्नोदुरात्मन् ! इत्थीओ विनस्सिहिसित्ति, मिच्छावाईं एसो भवउत्तिकाउं तावसासमे अच्छइ, नईए कूले आयावेइ, पंथब्भासे जो सत्थो एइ तओ आहारो होइ, नईए कूले आयावेमाणस्स सा नई अन्नओ पवूढा, तेन कूलबारओनामंजायं, तत्थ अच्छंतो आगमिओ, गणियाओ सद्दावियाओ, एगा भणइ-अहं आणेमि, कवडसाविया जाया, सत्येण गया, वंदइ, उद्दाने होइयम्मि चेइयाइं वंदामि तुब्मे य सुया, आगयामि, पारणगे मोदगा संजोइया दिन्ना, अइसारो जाओ, पओगेण ठविओ, उव्वत्तणाईहिं संभिन्नं चित्तं, आनिओ, भणिओरन्नो वयणं करेहि, कहं ?, जहा वेसाली घेप्पइ, थूभो नीणाविओ, गहिया । गणियाकूलवालगाणं दोण्हवि पारिणामिगी । इंदपाउयाओ चाणक्केण पुव्वभणियाओ, एसा पारिणामिया ।। उक्तोऽभिप्रायसिद्धः, साम्प्रतं तपः सिद्धप्रतिपिपादयिषयाऽऽहनि. (९५२) न किलम्मइ जो तवसा सो तवसिद्धो दढप्पहारिव्य । सो कम्मकूखयसिद्धो जो सव्वक्खीणकम्मंसो ।। वृ-'न क्लामति न कुमं गच्छति यः सत्त्वस्तपसा-बाह्याभयन्तरेण स एवं भूतस्तपःसिद्धः, अग्लानित्वाद्, ढिप्रहारिवदिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसयेः, तच्चेदम्-एगो धिजाइयओ दुईतो अविनयं करेइ, सो ताओ थाणाओ नीणिओ हिंडंतो चोरपल्लिमल्लियो, सेनावइणा पुत्तो गहिओ, तंमि मयंमि सोच्चैव सेनावईं जाओ, निक्किवं पहणइत्ति दढप्पहारी से नाम कयं । सो अन्नया सेनाए समं एगं गाम हेतुं गओ, तत्थ य एगो दरिद्दो, तेन पुत्तभंडाण मग्गंताणं दुद्धं जाएत्ता पायसो सिद्धो, सो य ण्हाइउं गओ, चोरा य तत्थ पडिया, एगेण सो तस्स पायसो दिट्ठो, छुहियत्ति तं गहाय पहाविओ, ताणि खुड्डगरूवाणि रोवंताणि पिउमूलं गयाणि, हिओ पायसोत्ति, सो रोसेणं मारेमित्ति पहाविओ, महिला अवयासेउं अच्छइ, तहवि जाइ जहिं सो चेव चोरसेनावई गाममझे अच्छइ, तेन गंतूण महासंगामो कओ, सेणावइणा चिंतियं-एएण मम चोरा परिभविजन्ति, तओ असिं गहाय निद्दयं छिण्णो, महिला से भणइहा निक्किच ! किमेयं कयंति ?, पच्छा सावि मारिया, गब्भोऽवि दोभाए कओ फुरुफुरेइ, तस्स किवा जाया-अहम्मो कओ, चेडरूवेहिंतो दरिद्दत्ति पउत्ती उवलद्धा, दढयरं निव्वेयं गओ, को उवाओत्ति, साहू दिट्ठा, पुच्छिया यऽनेन-भगवं ! को एत्थ उवाओ?, तेहिं धम्मो कहिओ, सो य से उवगओ, पच्छा चारित्तं पडिवज्जिय कम्माण समुग्घायणट्ठाए घोरं खंतिअभिग्गहे गिव्हिय तत्थेव विहरइ, तओ हीलिज्जइ हम्मति य, सो संमं अहियासेइ, घोराकारं च कायकिलेसं करेइ, असनाइ व अलंभतो सम्मं अहियासेइ, जावऽनेन कम्मं निग्धाइयं, केवलं से उप्पण्णं, Page #382 -------------------------------------------------------------------------- ________________ अध्ययनं-१ -[नि.९५२] ३७९ पच्छा सो सिद्धत्ति ।। उक्तस्तपः सिद्धः, साम्प्रतं कर्मक्षयसिद्धप्रतिपादनाय गाथाचरमदलमाह-'सो कम्म' इत्यादि, स कर्मक्षयसिद्धः, यः किंविशिष्ट इत्यत आह-'सर्वक्षीणकर्माशः' सर्वे निरवशेषाः क्षीणाः कर्मांशा-कर्मभेदा यस्य स तथाविध इति गाथार्थः ।। साम्प्रतं कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाहनि. (९५३) दीहकालरयं जं तु कम्मं से सिअमट्टहा । सिअंधतंति सिद्धस्स सिद्धत्तमुवजायइ । वृ- दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालं, निसर्गनिर्मलजीवानुरजनाच कर्मैव भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छब्दः सर्वनामत्वादुद्देशवचनः, यत्कर्मेत्यप्रकारं, तुशब्दो भव्यकर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्यामत इति, ततश्च यद्भव्यकर्मेति 'शेषितम्' इति शेषं कृतं शेषितं-स्थित्यादिभिः प्रभूतं सत् स्थितिसङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाद्युपायतः शेषम्-अल्पं कृतमिति भावः, प्राक् किं-भूतं सच्छेषितम् ? इत्याह-'अष्टधा सितम्' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं “सित वर्णबन्धनयो' रिति वचनात् सितंबद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति-तच्छेषितं सितं कर्म मातं, 'ध्मा शब्दाग्निसंयोगयो'रिति वचनात् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं ? -सिद्धत्वमुपजायते, नासिद्धस्य, 'भव्योऽसिद्धो न सिध्यतीति वचनाद्, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकमावृतं तदावरणविगमेनाऽऽविर्भवति तत्त्वतः तथाऽपि लौकिकवाचोयुक्तया व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत्, तथा चाऽऽहुरेके _ 'दीपो यथा निर्वृत्तिमभ्युपेतो, नैवावनि गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, नेहक्षयात् केवलमति शान्तिम् ।।१॥ इत्यादि, एवं विधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यात् निरन्वयक्षणमङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्यायसिद्धत्वात्, तथाहि-तत्र त रूव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवाऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रयः-वेगः चेष्टाऽनुभवः फलमित्यनन्तरं, ततश्च दीर्घकालो रयोऽस्येति दीर्घकालरयं, सन्तानोपभोग्यत्वादिति भावना, यद्भव्यर्म ‘सेसित' मिति श्लेषितमिति संश्लिष्ट लेश्यानुभावात् अष्टधा सितमित्यादि पूर्ववत्, अथवाऽन्था व्याख्यायते-दीर्घकालरज इति, तत्र रज इव रजः सूक्ष्मतया नेहबन्धनयोग्यत्वाद्वा रज इत्युच्यते, यद्भव्यकर्मेति च नैवं व्याख्यायते, साक्षात्मकर्माभिधनेन सर्वनाम्नो निरर्थकत्वात्, प्रकरणादेव भव्यस्यावगम्यमानत्वाद्, अभव्यस्य सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते, जन्तुः-जीवस्तस्य कर्म जन्तुकर्म, अनेनाबद्धकर्मव्यवच्छेदमाह, तच से' तस्य जन्तोः 'असितम्' असितमिति कृष्णमशूभं संसारानुबन्धित्वात्, एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थः। प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धमाह-तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात् ?, न तावत् समस्थिति विषमनिबन्धनत्वात्, नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवादिति, Page #383 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १-१/१ एतदयुक्तम्, उभयथाऽप्यदोषात्, तथाहि - विषमनिबन्धनत्वे सत्यपि विचित्रक्षयसम्भवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽपिसमुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत् स्वमनीषिकयैवोच्यते, यत आह नियुक्तिकार: ३८० नि. (९५४) नाऊण वेअणिज्जं अइबहुअं आउअं च थोवागं । गंतूण समुग्धायं खवंति कम्मं निरवसेसं ॥ वृ- 'ज्ञात्वा' केवलेनावगम्य, किं ? वेदनीयं कर्म, किंभूतं ? - 'अतिबहु' शेषवोपग्राहिकमपिक्षयाऽतिप्रभूतमित्यर्थः, तथाऽऽयुष्कं च कर्म 'स्तोकम्' अल्पं, तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य ' समुद्घातम्' इति सम्यग् - अपुनर्भावेनोत् प्राबल्येन कर्मणो हननं घातः-प्रलयो यस्मिन् प्रयत्नविशेषेऽसौ समुद्घात इति तम्, 'क्षपयन्ति' विनाशयन्ति 'कर्म' वेदनीयादि निरवशेषम्' इति निरवशेषमिव प्रभूततमक्षणपणाच्छेषस्य चान्तर्मुहूर्तमात्रकालावधित्वात्, किञ्चिच्छेषत्वादसत्कल्पनेति भावना, अत्राऽऽह- 'ज्ञात्वा वेदनीयमतिबह्नि' त्यत्र को नियमः ? येन तदेव बहु तथाऽऽयुष्कमेवाल्पमित, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् केवलिनोऽपि तद्बन्धकत्वादायुष्कस्य चाल्पत्वात्, उक्तं च- 'जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ताव णं अडविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो णं अबंध' आयुष्कस्य त्वान्तर्मुहूर्तिक एव बन्धकाल इति, उक्तं च - "सिय तिभागे सिय तिभागतिभागे" इत्याद्यलं प्रसङ्गेनेति । इदानीं समुद्घातदिस्वरूप-प्रतिपादनायैवाऽऽह नि. (९५५) दंड कवाडे मंथंतरे अ साहरणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्झणा चेव ॥ - इह समुद्घातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, आन्तर्मीहूर्तिकमुदीरणावलिकायां कर्मपुद्गलप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तस्य चायं क्रयः इह प्रथमसमय एव स्वदेहविष्यकम्भतुल्यविष्कम्भमूर्ध्वमधश्चाऽऽयतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घीतं दण्डं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति, तृतीयसमये तदेव कपाटं दक्षिणोत्तर दिग्द्वयप्रसारणान्मन्थसध्शं मन्थानं करोति लोकान्तप्रापिणमेव, एवं च लोकस्य प्रायो बहु परिपूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति, अनुश्रेणिगमनात्, चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्यान्तराणि संहरति- जीवप्रदेशान् सकर्मकान सङ्कयोचयति, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचात्, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचात्, अष्टमसमये दण्डमुपसंहृत्य शरीरत्य एव भवति अमुमेवार्थं चेतिस निधायोक्तं दण्डकपाटं मन्थान्तराणि संहरणता प्रतिलोममिति गम्यते, शरीरस्थ इति वचनात्; न चैतत् स्वमनीषिकाव्याख्यानं, यत उक्तम् प्रथम समये दण्डं कपाटमथ चोत्तरे तथा समये । मन्थानमध तृतीये लोकव्यापी चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । Page #384 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.९५५] ३८१ सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ।।२।। इति।। तस्येदानी समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्चमनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते ?, तत्र हि मनोवाग्योगव्यापार एव, प्रयोजनाभावात्, काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिकयोग एव, द्वितीयषष्ठसप्तमे समये पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चपेषु तु बहिरेवौदारिकात् बहुतरप्रदेश-व्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनादिति, अन्यत्राप्युक्तम् "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमाद् ।।२।।" इति, -कृतं प्रसङ्गेन । भाषायोगनिरोध इति, कोऽर्थः ?-परित्यक्तसमुद्घातः कारणवशाद् योगत्रयमपि व्यापारयेत्, ततर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृषं वा प्रयुले, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततोऽन्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु षड्निमसिरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात, एवं च सति ग्रहणमपि स्याद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनः पर्याप्तिनिवृत्तिर्यया पूर्वं मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तव्यापारं निरुध्य च -- 'पञ्जत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होति मनोदव्वाइं तव्वावारो य जम्मत्तो ।।१।। तदसंखगुणविहीणं समए २ निरुंभमाणो सो । मनसो सव्वनिरोह करेज्जऽसंखेजसमएहिं ॥२॥ पजत्तमेत्तबेंदियजहन्नवयजोगपज्जया जे य । तदसंखगुणविहीणे समए समए निरंभंतो ॥३॥ सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमयोववन्नस्स ॥४॥ जो किर जोगो तदसंखेनगुणहीनमेक्किक्के । समए निरुंभमाणो देहतिभागं च मुंचंतो ॥५॥ रुंभइ स कायजोग संखाईएहि चेव समएहिं । तो कयजोगनिरोहो सेलेसी भावनामेइ ॥६॥ ति ततः शैलेशी प्रतिपद्यते, तत्र शिलाभिनिवृत्तः शिलानां वाऽयमित्यण शैल:-पर्वतस्तेषामीशः Page #385 -------------------------------------------------------------------------- ________________ ३८२ आवश्यक मूलसूत्रम्-१-१/१ - प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरतासाम्यादवस्थेति शैलेशी, अथवा-अशैलेशः सन्नभूततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्थेति शैलेशी, इयं च मध्यमप्रतिपत्त्या इस्वपञ्चाक्षरोद्गिरणमात्रं कालं भवति, स च काययोगनिरोधारम्भात् प्रभृति ध्यायति सूक्ष्मक्रियाऽनिवृत्तिध्यानं, ततः सर्वनिरोधं कृत्वा शैलेश्यवस्थायां व्युच्छिन्नक्रियमप्रतिपातीति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा क्रजुश्रेणिप्रतिपन्नः अस्पृशद्गत्या सिध्यतीति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ।। अनन्तरगाथेपन्यस्तसमुद्धातमात्रापेक्षः संबन्धः । आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति काऽत्रोपपत्तिरिति?,उच्यते, प्रयलविशेषः, किं निदर्शनम् ? इत्यत् आहनि. (९५६) जह उल्ला साडीआ आसुं सुक्कइ विरल्लिआ संती । तह कम्मलहुअ समए वच्चंति जिना समुग्घायं ॥ वृ-'यथा' इत्युदाहरणोपन्यासार्थः, आर्द्रा शाटिका, जलेनेति गम्यते, 'आशु' शीघ्रं 'शुष्यति' शोषमुपयाति, 'विरल्लिता' विस्तारिता सती भवति, तथा तेऽपि प्रयत्नविशेषात् कर्मोदकमधिकृत्य शुष्यन्तीति शेषः, यतश्चैवमतः कर्मलघुतासमये ब्रजन्ति जिनाः समुद्घात' मिति तत्र कर्मण-आयुष्कस्य लघुता कर्मलघुता, लघो वो लघुता-स्तोकतेत्यर्थः, तस्याः समयः-काल: कर्मलघुतासमयः, स च भिन्नमुहूर्तप्रमाणस्तस्मिन्, अथवा कर्मभिलघुता कमलधुता, जीवस्येति हृदयं, सा च समुद्घातानन्तरभावन्येव भूतोपचारं कृत्वाऽनागतैव गृह्यते, तस्याः समयस्तस्मिन्, भिन्नमुहूर्त एवेत्यर्थः, व्रजन्ति-गच्छन्ति जिनाः-केवलिनः ‘समुद्घातं प्राक्प्ररूपितस्वरूपमिति गाथार्थः ।। साम्प्रतं यदुक्तं शैलेशी प्रतिपद्यते सिध्यति चेति, तत्रासावेकसमयेन लोकान्ते सिध्यतीत्यागमः, इह च कर्ममुक्तस्य तद्देशनियमेन गतिर्नोपपद्यते इति मा भूदव्युत्पन्नविभ्रम इत्यतस्तन्चिरासेनेष्टार्थसिद्ध्यर्थमिदमाहनि. (९५७) लाउअ एरंडफले अग्गी धूमे उसू धनुविमुक्के । गइपुव्वपओगेणं एवं सिद्धाणवि गईओ ।। वृ- अलाबु एरण्डफलम्, अग्निधूमौ, इषुर्धनुर्विमुक्तः, अमीषां यथा तथा गमनकाले स्वभावतस्तन्निबन्धना-भावेऽपि देशादिनियतैव गतिः पूर्वप्रयोगेण प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः ।। अधुना भावार्थः प्रयोगैर्निदर्श्यतेतत्र कर्मविमुक्तो जीवः सकृदूर्ध्वमेवाऽऽलोकाद्गच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिप्ताधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुवत् तथा छिन्नवन्धनत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत् तथा स्वाभाविकपरिणामत्वादनिधूमवत् तथा पूर्वप्रयुक्तक्रियातथाविधसयामाद्धनुःप्रयलेरितेषुवद्, इषुः-शर इति गाथार्थः । एवं प्रतिपादिते सत्याहनि. (९५८) कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया। कहिं बोदि चइत्ता णं, कत्थ गंतूण सिज्झई ?॥ वृ- 'कप्रतिहताः' वप्रतिस्खलिता इत्यर्थः 'सिद्धाः' मुक्ताः, तथा 'कसिद्धाः प्रतिष्ठिताः' क व्यवस्थिता इत्यर्थः, तथा 'क्क बोन्दिं त्यक्त्वा' क तर्नु परित्यज्येत्यर्थः, इह बोन्दिः तनुः Page #386 -------------------------------------------------------------------------- ________________ ३८३ अध्ययनं-१ - [नि.९५८] शरीरमित्यनान्तरं, तथा कगत्वा 'सिध्यन्ति' निष्ठितार्थां भवन्ति, इत्यनुस्वारलोपोऽत्र द्रष्टव्यः, अथवैकवचनतोऽप्येवमुपन्यासः सूत्रशैल्याऽविरुद्ध एव, यतोऽन्यत्रापि प्रयोगः "वत्थगंधमलंकारं इत्थीओ सयणाणि य । अच्छंदा जे नं भुंजंति न से चाइत्ति वुचई ॥१॥ इत्यादि गाथार्थः ।। इत्थं चोदकपक्षमधिकृत्याऽऽहनि. (९५९) अलोए पडिहया सिद्धा, लोअग्गे अ पइद्विआ। इहं बोदिं चइत्ता णं, तत्थ गंतूण सिज्झई॥ वृ- 'अलोके' केवलाकाशास्तिकाये 'प्रतिहताः' प्रतिस्खलिताः सिद्धा इति, इह च तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनं, न तु सम्बन्धिविघातः, प्रदेशानां निष्प्रदेशत्वादिति सूक्ष्मधिया भावनीयं, तथा 'लोकाग्रे च पञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिताः, अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा 'इह' अर्धतृतीयद्वीपसमुद्रान्तः 'बोन्दि' तनुं त्यक्त्वा' परित्यज्य सर्वथा किम् ? -'तत्र' लोकाग्रं गत्वा' अस्पृशद्गत्या समयप्रदेशान्तरमस्पृशत्रत्यर्थः, 'सिध्यन्ति' निष्ठितार्था भवन्ति सिद्ध्यति वेति गाथार्थः । तत्र 'लोकाग्रे च प्रतिष्ठिता' इति यदुक्तं तदङ्गीकृत्याऽऽह-कपुनर्लोकान्त इत्यत्रान्तरमाहनि. (९६०) ईसीपभाराए सीआए जोअणंमि लोगंतो। बारसहिं जोअणेहि सिद्धी सव्वट्ठसिद्धाओ। - ईषत्प्राग्भारा-सिद्धिभूमिस्तस्याः सीताया' इति द्वितीयं भूमेन मधेयं योजने लोकान्त ऊर्ध्वमिति गम्यते, अधस्तिर्यक् चैतावति क्षेत्रे तदसम्भवात्, तथा चाऽह-द्वादशभिर्योजनैः सिद्धिःऊर्ध्वं भवति, कुतः? -सर्वार्थसिद्धाद् विमानवरात्,अन्ये तु सिद्धिं' लोकान्तरक्षेत्र-लक्षणामेव व्याचक्षते, तत्त्वंतु केवलिनो विदन्तीति गाथार्थः ॥ साम्प्रतमस्या एव स्वरूपव्या-वर्णनायाह-- नि. (९६१) निम्मलदगरयवण्णा तुसारगोखीरहारसरिवत्रा । उत्ताणयछत्तयसंठिआ य भणिया जिनवरेहिं ।। दृ-निर्मलदगरजोवर्णाः, तत्र दगरजः- श्यक्ष्णोदकणिकाः, तुषारगोक्षीरहारतुल्यवर्णाः, तुषारः हिम, गोक्षीरादयः प्रकटाथाः । संस्थानमुपदर्शयत्राह-उत्तानच्छन्नसंस्थिता च भणिता जिनवरैरिति, उत्तानच्छत्रवत् संस्थितेति गाथार्थः । अधुना परिधिप्रतिपादनेनास्या एवोपायतः प्रमाणम-भिधिसुराहनि. (९६२) एगा जोअणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा तो चेव सया अउणवत्रा ।। वृ-निगदसिद्धा, नवरं पञ्चचत्वारिंशद्योजनलक्षप्रमाणक्षेत्रस्याल्पमन्यत् परिध्याधिक्यं प्रज्ञापनातोऽवसेयम्, इहौधत इदमिति ।। इदानीमस्या एव बाहुल्यं प्रतिपादयन्नाहनि. (९६३) बहुमज्झदेसभागे अड्डेव य जोअणाणि बाहल्लं । - चरमंतेसु अतणुई अंगुलऽसंखिज्जईभागं ।। . कृ-मध्यदेशभाग एव बहुमध्यदेशभागस्तस्मिन्नष्टैव योजनानि बाहुल्यम्-उच्चस्त्वं चरिमान्तेषु' पश्चिमान्तेषु तन्वी, कियता तनुत्वेन ? इत्यत्राह-अङ्गुलासङ्ख्येयभागं यावत् तन्वीति गाथार्थः। Page #387 -------------------------------------------------------------------------- ________________ ३८४ आवश्यक मूलसूत्रम्-१-१/१ सा पुनरनेन क्रमेणेत्यं तन्वीति दर्शयतिनि. (९६४) गंतूण जोअणं जोअणं तु परिहाइ अंगुलपुहुत्तं । तीसेऽविअ पेरंता मच्छिअपत्ताउ तनुअयरा ॥ वृ-गत्वा योजनं योजनं तु वीप्सा 'परिहायइत्ति परिहीयते 'अङ्गुलपृथक्त्वं' पृथक्त्वं पूर्ववत्, ‘एवम्' अनेन प्रकारेण हानिभावे सति तस्या अपि च पर्यन्ताः, किं ? -मक्षिकापत्रात् तनुतरा घृतपूर्णतथविधकरोटिकाकारेति गाथार्थः ।। स्थापना चेयं । अस्याश्चोपरि योजनचतुर्विंशतिभागे सिद्धा भवन्तीति । अत एवाऽऽहनि. (९६५) ईसीपब्माराए सीआए जोअणमि जो कोसो । कोसस्स य छब्भाए सिद्धाणोगाहणा भणिआ ।। १. ईषत्प्राग्भारायाः सीताया इति पूर्ववत्, 'योजने' उपरिवर्तिनि यः क्रोश उपरिवर्येव, क्रोशस्य च तस्य ‘षड्भागे' उपरिवर्तिन्येव सिद्धाानामवगाहना भणिता, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः ।। अमुमेवार्थ समर्थयन्नाहनि. (९६६) तिनि सया तित्तीसा धनुत्ति भागो अ कासछब्माओ । जं परमोगाहोऽयं तो ते कोसस्स छब्माए ॥ वृ-त्रीणि शतानि धनुषां त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च क्रोशषड्भागो वर्तते 'यत्' यस्मात् परमावगाहोऽयं सिद्धानामिति वर्तते, ततस्ते क्रोशस्य षड्भाग इति गाथार्थः।। अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना वेत्यत्रोच्यतेनि. (९६७) उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओ चेव । जा जह करेइ कालं सो तह उववजए सिद्धो ।। वृ- उत्तानको वा पृष्ठतो वा अर्धावनतादिस्थानतः पार्श्वस्थितो वा तिर्यस्थितो वा, अथवा निष्पन्न (षण्ण) कश्चैव इति प्रकटार्थं, किं बहुना?, यो 'यथा' यन प्रकारेणावस्थितः सन् करोति कालं स 'तथा' तेन प्रकारेणोपपद्यते सिद्ध इति गाथार्थः ॥ किमित्येतदेवम् ? इत्यत् आहनि, (९६८) इह भवभिन्नागारो कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स जओ तंमी तो सो तयागारो॥ वृ- इहभवभिन्नाकारः 'कर्मवशात् कर्मवशेन ‘भवान्तरे' स्वर्गादौ भवति, तदाकारभेदस्य कर्मनिबन्धनत्वात्, न च कर्म सिद्धस्य, यतः तस्मिन्' अपवर्गे ततोऽसौ सिद्धः 'तदाकारः' पूर्वभवाकार इति गाथार्थः । तथा किं चनि. (९६९) जं संठाणं तु इहं भवं चयंतस्स चरमसमयंमि । आसी अ पएसघनं तं संठाणं तर्हि तस्स ।। वृ-यत् संस्थानमत्रैव ‘भवं' संसारं मनुष्यभवं वा त्यजतः सतश्चरमसमये आसीत् प्रदेशधनं तदेव संस्थानं तत्र तस्य भवति, त्रिभागेन रन्ध्रापूरणादिति गाथार्थः ।। तथा चाऽऽहनि. (९७०) दीहं वा हस्सं वा जं चरमभवे हविज संठाणं । तत्तो तिभागहीना सिद्धाणोगाहणा भणिआ ॥ Page #388 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [ नि. ९७०] ३८५ - 'दीर्घं वा' पञ्च धनुःशतप्रमाणं 'ह्रस्वं वा' हस्तद्रयप्रमाणं, वाशब्दात् मध्यमं वा विचित्रं यत् 'चरमभवे' पश्चिमभवे भवेत् संस्थानं 'ततः ' तम्मात् संस्थानात् त्रिभागहीना, कुतः ?त्रिभागेन शुषिरपूरणात्, सिद्धानामवगाहना, अवगाहन्तेऽ स्यामवस्थायामित्यवगाहना स्वावस्थैवेति भावः, 'भणिता उक्ता तीर्थकरगणधरैरिति गाथार्थः ॥ साम्प्रतमुत्कृष्टादिभेदभिन्नाम-वगाहनामभिधित्सुराह- नि. (९७१) तिन्नि सया तित्तीसा धनुत्ति भागो अ होइ बोद्धव्वो । एसा खलु सिद्धाणं उसोगाहणा भणिआ ।। नि. (९७२) चत्तारि अ रयणीओ रयणितिभागूणिआ य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिम ओगाहणा भणिआ || नि. (९७३) एगा य होइ रयणी अद्वेव य अंगुलाइ साहीआ । एसा खलु सिद्धाणं जहन ओगाहणा भणिआ || वृ- एतास्तिस्रोऽपि निगदसिद्धाः, नवरमाक्षेपपरिहारी भाष्यकृतोक्तौ तौ चेमौ'किह मरुदेवीमाणं ? नाभीओ जेण किंचिदूणा सा । तो किर पंचसयं चिय अहवा संकोयओ सिद्धा ||१|| सत्तूसिएस सिद्धी जहन्नओ किहमिहं बिहत्थेसु ? | साकिर तित्थकरे सेसाणं सिज्झमाणाणं ||२|| ते पुण हो बिहत्था कुम्मापुत्तादओ जहन्त्रेणं । अत्रे संवट्टियसत्तहत्यसिद्धस्स हीनत्ति ||३|| बाहुलतोय सुत्तंमि सत्त पंच य जहन्नमुकोसं । हरा हीनहियं होजंगुलधनुपुहुत्तेहिं ॥४॥ अच्छेरयाइ किंचिवि सामन्त्रसुए न देसियं सव्वं । हो व अनिबद्धं चिय पंचसयादेसवयणं व ॥५॥ इत्यादि कृतं प्रसङ्गेन । साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आहनि. ( ९७४) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा । संठाणमनित्थंत्थं जरामरणविप्पमुक्काणं ॥ वृ- निगदसिद्धा, नवरम् 'अनित्यंस्थम् ' इतीदंप्रकारमापत्रमित्थम् इत्थं तिष्ठतीति इत्थस्थं न इत्थस्थं अनित्थंस्थमिति केनचित् प्रकारेण लौकिकेनास्थितमित्यर्थः ।। आह - आघत एते किं देशभेदन स्थिता ? उत नेति ?, नेत्याह--कुत इति ?, अत्रोच्यते, यस्मात् नि. (९७५) जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का ! अन्नुन्नसमोगाढा पुट्ठा सव्वे अ लोगंते ॥ वृ- यत्रैव देशे चशब्दास्यैवकारार्थत्वात् एकः 'सिद्धः' निर्वृतः, तत्रानन्ताः किं ? 'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ताः भवक्षयविमुक्ताः, अनेन पुनः स्वेच्छया भवावतरणशक्तिमसिद्धाव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामवत्त्वात्, 2425 Page #389 -------------------------------------------------------------------------- ________________ ३८६ आवश्यक मूलसूत्रम्-१.१/१ धर्मास्तिकायादिवत्, 'पुट्ठा सव्वे य लोगते' त्ति स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अथवा स्पृष्टः सर्वैश्च लोकान्त इति, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः । तथानि. (९७६) फुसइ अनंते सिद्धे सव्वपएसेहिं निअमसो सिद्धो। तेऽवि असंखिजगुणा देसपएसेहिं जे पुट्ठा ।। वृ-स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैः आत्मसम्बन्धिभिः 'नियमात' नियमेन सिद्ध इति, तथा तेऽप्यसङ्ख्येयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, तेभ्यः सर्वदेशप्रदेशस्पृष्टेभ्यः, कथं ?, सर्वात्मप्रदेशैरनन्ताः स्पृष्टाः, तथैकैकप्रदेशेनाप्यनन्ता एव, स चासङ्ख्येयप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवप्रदेशासङ्ख्येयानन्तकैगुणितं यथोक्तमेव भवतीति गाथार्थः ।। साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयन्नाहनि. (९७७) असरीरा जीवघना उवउत्ता दंसणे अ नाणे अ । सागारमनागारं लक्खणमेअंतु सिद्धाणं॥ वृ- अविद्यमानशरीराः, औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्चेति घनाश्चेति विग्रहः, घनग्रहणं शुषिरापूरणाद्, उपयुक्ताः , क्व?, 'दर्शने च' केवलदर्शने 'ज्ञाने च' केवल एवेति, इह च सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थ सामान्यालब्मनदर्शनाभिधानमादावदुष्टमिति, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततश्च साकारानाकारं सामान्यविशेषरूपमित्यर्थः, 'लक्षणं' तदन्यव्यावृत्तं स्वरूपमित्यर्थः ‘एतद्' अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुअपमसुखविशेषणार्थंः, 'सिद्धानां निष्ठितानामिति गाथार्थः ।। साम्प्रतं केवलज्ञानदर्शनयोरशेषविषयतामुपदर्शयतिनि. (९७८) केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीहिऽनंताहिं ।। वृ-केवलज्ञानेनोपयुक्ताः केवलज्ञानोपयुक्ताः न त्वन्तः करणेन, तदभावादिति, किं ?, 'जानन्ति' अवगच्छन्ति “सर्वभालुणभावान्' सर्वपदार्थगुणपर्यायानित्यर्थः, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचन इति, गुणपर्यायभेदस्तु सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा ‘पश्यन्ति सर्वतः खलु खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, 'केवलधष्टभिरनन्ताभिः' केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामिति, इह चाऽऽदौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्धयन्तीति ज्ञापनार्थमिति गाथार्थः ।। आह-किमेते युग पजानन्ति पश्यन्ति च ? इत्याहोश्विदयुगपदिति, अत्रोच्यते, अयुगपत्, कथमवसीयते?, यत आहनि. (९७९) नाणंमि दंसणंमि अ इत्तो एगयरयंमि उवउत्ता। सव्वस्स केवलिस्सा जुगवं दो नत्थि उवओगा। वृ-ज्ञान दर्शन च एतो ति अनयोरेकतरस्मिन्नुपयुक्ताः, किमिति ? यतः सर्वस्य केवलिनः सत्त्वस्य 'युगपद्' एकस्मिन् काले द्वौ न स्तः उपयोगौ, तत्स्वाभव्यात्; क्षायोपशमिकसंवेदने तथादर्शनात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ।। साम्प्रतं निरुमपसुखभाजश्च त इत्येतदुपदर्शयन्नाहनि. (९८०) नवि अस्थि मानुसाणं तं सुक्खं नेव सव्वदवाणं । Page #390 -------------------------------------------------------------------------- ________________ अध्ययन-१ - [नि.९८०] ३८७ जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ॥ वृ-नैवास्ति 'मानुपाणां' चक्रवादीनामपि तत् सौख्यं, नैव ‘सर्वदेवानाम्' अनुत्तरसुरपर्यन्तानामपि, यत् सिद्धानां सोख्यम् ‘अव्याबाधामुपगताना मिति तत्र विविधा आबाधा व्याबाधा न व्याबाधा अव्याबाधा तामुपसामीप्येन गतानां प्राप्तानामिति गाथार्थः ॥ यथा नास्ति तथा भङ्गयोपदर्शयतिनि. (९८१) सुरगणसुहं समत्तं सम्बद्धापिंडिअं अनंतगुणं । न य पावइ मुत्तिसुहंऽनंताहिवि वग्गवग्गूहि ॥ कृ. 'सुरगणसुखं देवसङ्घातसुखं 'समस्त सम्पूर्णम् अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनश्च 'सव्वद्धापिंडिअं' सर्वकालसमयगुणितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयकैकाकाशप्रदेशे स्थाप्यते, इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्रानोति तथाप्रकर्षगतमपि 'मुक्तिसुखं' सिद्धिसुखम्, अनन्तैरपि वर्गवगैर्वर्गितमिति गाथार्थः ।। तथा चैतदभिहितार्थानुवाद्येवाऽऽह ग्रन्थकारःनि. (९८२) सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हविजा। सोऽनंतवग्गभइओ सव्वागासे न माइजा । वृ-सिद्धस्य सम्बन्धिभूतः सुखराशिः, सुखसङ्घात इत्यर्थः, “सद्धिापिण्डितः' सर्वकालसमयगुणितः यदि भवेदित्यनेन कल्पनामात्रतामाहः, सः 'अनन्तवर्गभक्तः' अनन्तवर्गापवर्गितः सन् समीभूत एवेति भावार्थः, 'सर्वाकाशे' लोकालोकाकाशे न मायात्, अयमत्र भावार्थ:-इह किल विशिष्टाह्लादविशेषास्ते सर्वाकाशप्रदेशादिभ्योऽपि भूयांस इत्यतः किलोक्तं-'सव्वागासे न माएज' त्ती त्यादि, अन्यथा नियतदेशावस्थितिः तेषां कथमिति सूरयोऽभिदधतीति, तथा चैतत्संवाद्यार्षवेदेऽप्युक्तम्, इत्यलं व्यासनेनेति गाथार्थः ।। साम्प्रतमस्यैवंभावस्यापि सतः निरुपमतां प्रतिपादयन्नाहनि. (९८३) जह नाम कोइ मिच्छो नगरगुणे बहुविहे विआणतो। न चएइ परिकहेउं उवमाइ तहिं असंतीए ॥ खु-यथा नाम कश्चित् म्लेच्छ: 'नगरगुणान् सद्गृहनिवासादीन् 'बहुविधान्' अनेकप्रकारान् विजाननरण्यगतः सन्नन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुं, कुतो निमित्तात् ?, इत्यत आह-उपमायां तत्रासत्यामिति गाथाक्षरार्थः ।। भावार्थः कथानकादवसेयः, तच्छेदम्-एगो महारन्नवासी मिच्छो रन्ने चिट्ठइ, इओ य एगो राया आसेण अवहरिउं तं अडविं पवेसिओ, तेन दिट्ठो, सक्कारेऊण जनवयं नीओ, रन्नावि सो नयरं, पच्छा उवयारित्ति गाढमुवचरिओ जहा राया तहा चिट्ठइ धवलधराईभोगेणं, विभासा, कालेण रन्न सरिउमारद्धो, रन्ना विसजिओ गओ, रन्निगा पुच्छंति- केरिसं नयरंति ?, सो विआणतोऽवि तत्थोवमाऽभावा न सक्कइ नयरगुणे परिकहिउं । एस दिलुतो, अयमत्थोवणओत्तिनि. (९८४) इअ सिद्धाणं सुक्खं अनोवमं नस्थि तस्स ओवम्म । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वुच्छं । वृ- ‘इय' एवं सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह-यतो नास्ति तस्यौपम्यमिति, Page #391 -------------------------------------------------------------------------- ________________ ३८८ आवश्यक मूलसूत्रम्-१-१/१ तथाऽपि बालजनप्रतिपत्तये किञ्चिद्वशेषेण ‘एत्तोत्ति आर्षत्वादस्य साध्यमिदं-वक्ष्यमाणलक्षणं शृणुत, वक्ष्य इति गाथार्थः ॥ नि. (९८५) जह सव्वकामगुणि पुरिसो भोत्तुण भोअणं कोइ । तण्हा छुहाविमुक्को अच्छिज्ज जहा अमिअतित्तो । वृ- 'यथा' इत्युदाहरणोपन्यासार्थः ‘सर्वकामगुणितं' सकलसौंदर्यसंस्कृतं पुरुषो भुक्त्वा भोजनं कश्चित् भुज्यत इति भोजनं, तृट्क्षुद्विमुक्तः सन् आसीत यथाऽमृततृप्तः, अबाधारहितत्वाद्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्तयौत्सुक्यविनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्तयाऽशेषौत्सुक्यनिवृत्त्यपलक्षणार्थम्, अन्यथा बाधान्तरसम्भवात् सुखाभाव इति, उक्तं "वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाध्यस्मर कथावद्धगीतेन स्तिमितः सदा ॥१॥ कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्तददायीनि, लीलावंति स्वकानि हि ॥२॥ ___ अम्बरागुरुकर्पूरधूपगंधानितस्ततः । पटवासादिगंधांश्च, व्यक्तमाघ्राय निःस्पृहः ॥३॥ नानारससमायुक्तं, भुक्त्वाऽन्नमिह मात्रया। पीत्वोदतृप्तात्मा खादयन् खादिमंशुभम् ॥४॥ मृदुतलीसमाक्रान्तदिव्यपर्यसंस्थितः । सहसाऽम्भोदसंशब्दश्रुतेर्भयधनं भृशम् ॥५॥ इष्टभार्यापरिष्वक्तस्तद्रतान्तेऽथवा नरः । सर्वेन्द्रियार्थसम्प्राप्त्या, सर्ववाधानिवृत्तिजम् ॥६॥ यद्वेदयति शं हृद्यं, प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततोऽनन्तं, सुखमाहुर्मनीषिणः ॥७॥" इति गाथार्थः ।। नि. (९८६) इअ सव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ।। वृ- 'इअ' एवं सर्वकालतृप्ताः स्वस्वभावावस्थितत्वात्, अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यविनिवृत्तेः, यतश्चैवमतः 'शाश्वत' सर्वकालभावि 'अव्याबाधं व्याबाधापरिवर्जितं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्तीति योगः । सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थक, न, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तवसुखप्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतः शाश्वतमव्याबाधं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्ति न तु दुःखाभावमात्रान्विता एवेति गाथार्थः ।। साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाहनि. (९८७) सिद्धत्ति अ बुद्धत्ति अ पारगयत्ति अ परंपरगयत्ति । उम्मुक्ककम्मकवया अजरा अमरा असंगा य॥ वृ-सिद्धा इति च कृतकृत्यत्वात् 'बुद्धा इति च' केवलेन विश्वागमात् 'पारगता इति च' Page #392 -------------------------------------------------------------------------- ________________ अध्ययन-१ - [नि.९८७] ३८९ भवार्णवपारगमनात् 'परम्परागता इति च' पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्रतिपत्त्युपायमुक्तत्वात् परम्परया गताः परम्परागता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलकेशाभावादिति गाथार्थः।। साम्प्रतमुपसंहरनाहनि. (९८८) निच्छिन्नसव्वदुक्खा जाइजरामरणबंधनविमुक्का । अव्वाबाहं सुक्खं अनुहुंती सासयं सिद्धा। वृ. वस्तुतो व्याख्यातैवेति न प्रतन्यते ।। नि. (९८९) सिद्धाण नमोक्कारो जीवं०॥ नि. (९९०) सिद्धाण नमुक्कारो धन्नाण०॥ नि. (९९१) सिद्धाण नमुक्कारो एवं०॥ नि. (९९२) सिद्धाण नमुक्कारो सब० बिइअं होइ मंगलं ॥ वृ- गाथासमूहः सामान्यतोऽर्हन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति ।। उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थः, उच्यते,-'चर गतिभक्षणयोः' इत्यस्य (चरेः) आङि वा गुरा विति ण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत् इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽहनि. (९९३) नामंठवणादविए भावंमि चउविहो उ आयरिओ। दव्वंमि एगभविआई लोइए सिप्पसस्थाई ॥ वृ- नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचार्यों सुगमौ, द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनाद्दत्य ज्ञशरीरादिव्यातिरिक्तिं द्रव्याचार्यमभिधातुकाम आह- 'द्रव्य इति द्रव्याचार्यः, 'एकभविकादिः' एकभविकः बद्धायुष्कः अभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाद्-द्रव्यभूत आचार्य द्रव्याचार्यः, भूतशब्द उपमावाची, द्रव्यनिमित्तं वा य आचारवानित्यादि, भावाचायः-लौकिको लोकोत्तरश्च, तत्र लौकिकः शिल्पशास्त्रादिः, तत्परिज्ञानात् तदभेदोपचारेणैवमुच्यते, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये त्वेवं भेदमकृत्वौघत एवैनमपि द्रव्याचार्य व्याचक्षत इति गाथार्थः ।। अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयन्नाहनि. (९९४) पंचविहं आयारं आयरमाणा तहा पभासंता । आयारं दंसंता आयरिया तेन वुचंति ॥ - ‘पञ्चविधं पञ्चप्रकारं-ज्ञानदर्शनचारित्रतपोवीर्यभेदात्, 'आचार' मिति आङ् मर्यादायां चरणं चारः-मर्यादया कालनियमादिलक्षणया चार आचार इति, उक्तं च-'काले विनए बहुमाने' इत्यादि, तमाचरन्तः सन्तः अनुष्ठानरूपेण, तथा प्रभाषमाणाः अर्थाद् व्याख्यानेन, तथाऽऽचारं दर्शयन्तः सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण, मुमुक्षुभिः सेव्यन्ते येन कारणेनाचार्यास्तेनोच्यन्त इति गाथार्थः ।। अमुमेवार्थं स्पष्टनाहनि. (९९५) आयारो नाणाईं तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य॥ Page #393 -------------------------------------------------------------------------- ________________ ३९० आवश्यक मूलसूत्रम् -१-१/१ वृ-'आचारः' पूर्ववत् ज्ञानादिपञ्चप्रकारः, तस्य आचारस्याऽऽचरणात् प्रभाषणाद्वा, वा शब्दाद् दर्शनाद्वा हेतोर्ये मुमुक्षुभिर्गुणैर्वा ज्ञानादिभिराचर्यन्ते ते भावाचार्या उच्यन्ते, एतच्चाआचरणाद्यनुपयोगतोऽपि सम्भवति यतः अत आह-'भावाचारोपयुक्ताश्च' भावार्थमा-चारो भावाचारः तदुपयुक्ताश्चेति गाथार्थः । आयरियनमोक्कारो ४ इत्यादिगाथाप्रपञ्चः सामान्येनार्हनमस्कारबदवसेयः विशेषस्तु सुगम एवेति ।। उक्त आचार्यनमस्काराधिकारः ।। साम्प्रतपाध्यायनमस्काराधिकारः, तत्रोपाध्याय इति कः शब्दार्थः ?, उच्यते-'इङ् अध्ययने इत्यस्य 'इश्चेति धञ् उपाध्यायः, उपेत्याधीयतेऽस्मात् साधवः सूत्रमित्युपाध्यायः, स च नामादिभेदाच्चतुर्विध इति, आह च - नि. (९९६) नामंठवणादविए भावंमि चउविहो उवज्झाओ। दवे लोइअ सिप्पाइ निण्हगा वा इमे भावे ॥ वृ. इयं हि तत्त्वत आचार्यगाथातुल्ययोगक्षेमैवेति न प्रतन्यते, नवरं निहवा वेति यदुक्तं तत्र ते ह्यभिनिवेशदोषेणैकमपि पदार्थमन्यथा प्ररूपयन्तो मिथ्यादृष्टय एव इत्यतो द्रव्योपाध्याया। नि. (९९७) बारसंगो जिनक्खाओ सज्झाओ कहिओ वुहेहिं । तं उवइसंति जम्हा उवझाया तेन वुचंति ।। कृ-द्वादशाङ्ग आचारादिभेदात् 'जिनाख्यातए:' अर्हप्रणीतः स्वाध्यायः वाचनानिबन्धनत्वात् इह सूत्रमेव गृह्यते, कथितः ‘बुधैः' गणधरादिभिः, य इति गम्यते, 'तं' स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्यायस्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेरिति गाथार्थः ।। साम्प्रतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थं निरूपयन्नाहनि. (९९८) उत्ति उवओगकरणे ज्झत्ति अ झाणस्स होइ निद्देसे । एएण हुंति उज्झा एसो अन्नोऽवि पञ्जाओ। वृ- उ इत्येतदक्षरं उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृतशैल्या एतेन कारणेन भवति उज्झा, उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः, एषोऽन्योऽपि पर्याय इति गाथार्थः ।। अथवानि. (९९९) उत्ति उवओगकरणे वत्तिअ पावपरिवज्जणे होइ । झत्ति अ झाणस्स कए उत्ति अ ओसक्कणा कम्मे ।। कृ-निगदसिद्धा, नवरमुपयोगपूर्वकं पापरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे च पदार्थाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण ।। 'उवल्झायनमोक्कारो'४ इत्यादिगाथापूगः सामान्येनार्हन्नमस्कारवदवसेंयः, विशेषस्तु सुगम एवेति ॥ उक्त उपाध्यायनमस्काराधिकारः॥ साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उणप्रत्ययान्तस्य साधुरिति भवति, अभिलषितमर्थ साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽहनि. (१०००)नामं १ ठवणासाहू २ दव्वसाहू अ ३ भावसाहू अ ४ । दव्वंमि लोइआई भावंमि अ संजओ साहू ॥ वृ. वस्तुतो गताथैवेति न विव्रियते ॥ द्रव्यसाधून प्रतिपादयन्नाह Page #394 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१००१] ३९१ नि. (१००१) घडपडरहमाईणि उ साहता हुंति दव्वसाहुत्ति । अहवावि दब्बभूआ ते हुंती दव्वसाहुत्ति ॥ वृ-निगदसिद्धा, नवरमथवाऽपि 'द्रव्यभूता' इति भावपर्यायशून्याः ॥ भावसाधून् प्रतिपादयन्नाहनि. (१००२) निव्वाणसाहए जोए, जम्हा साहति साहुणो । समा य सब्वभूएसु, तम्हा ते भावसाहुणो । वृ-निर्वाणसाधकान् 'योगान्’ सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपरत्वात्, तथा समाश्च सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत्, तस्मात्ते भावसाधव इति गाथार्थः ॥ नि. (१००३) किं पिछसि साहूणं तवं व निअमं व संजमगुणं वा । तो वंदसि साहूणं ? एअं मे पुच्छिओ साह ।। वृ-निगदसिद्धा। नि, (१००४) विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तञ्चगुणसाहयाणं सदायकिचुञ्जयाणं नमो । वृ-निगदसिद्धैव । नि. (१००५) असहाइ सहायत्तं करंति मे संजमं करितस्स । एएण कारणेणं नमामिऽहं सव्वसाहूणं ।। वृ. परमार्थसाधनप्रवृत्ती सत्यां जगत्यसहाये सति प्राकृतशैल्या वाऽसहायस्य सहायत्वं कुर्वन्ति मम संयमं कुर्वतः सतः, अनेन प्रकारेण नमाम्यहं सर्वसाधुभ्य इति गाथार्थः ।। 'साहूण नमोक्कारो ४ इत्यादिगाथाविस्तरः सामान्येनार्हनमस्कारवदवसेयः, विशेषस्तु सुखोत्रेय इति कृतं प्रसङ्गेन ।। उक्तं वस्तुद्वारम्, अधुनाऽऽक्षेपद्वारावयवार्थ-प्रचिकटिषयेदमाह- (इतः प्राक् "एसो पंच नमुकारो" इत्यादि पुस्तकादशॆषु वर्तते, न च वृत्तौव्याख्यातः) नि. (१००६) नवि संखेवो व वित्थारु संखेवो दुविहु सिद्धसाहूणं । वित्थारओऽनेगविहो पंचविहो न जुजइ तम्हा ॥ वृ- इहास्या गाथाया अंशकक्रमनियमाच्छन्दोविचिती लक्षणमनेन पाठेन विरुध्यते 'न संखेवो' इत्यादिना, यत इहाद्य एव पञ्चमात्रोऽशकः इत्यतोऽपपाठोऽयमिति, ततश्चापिशब्द एवात्र विद्यमानार्थो द्रष्टव्यः, 'नवि संखेवो' इत्यादि, इह किल सूत्रं संक्षेपविस्तरद्वयमतीत्य न वर्तते, तत्र संक्षेपवत् सामायिकसूत्रं, विस्तरवचतुर्दश पूर्वाणि, इदं पुनर्नमस्कारसूत्रमुभयातीतं, यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धः, “संक्षेपो द्विविध' इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध इति-द्विविध एव नमस्कारो भवेत्, सिद्धसाधुभ्यामिति, कथं ?, परिनिर्वृतार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलङ्ग्य वर्तन्त इति, तद्भावे शेषगणाभावात्, अतस्तनमस्कार एवेतरनमस्कारभावात्, अथायं विस्तरः, इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्राप्रोति, तथा च-ऋषभाजितसम्भवाभिनन्दसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्याद Page #395 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -१-१/१ महावीरवर्द्धमान-स्वामिपर्यन्तेभ्यश्चतुर्विंशत्यर्हद्भयः, तथा सिद्धोभ्योऽपि विस्तरेण- अनन्तरसिद्धेभ्यः परम्परसिद्धेभ्यः प्रथमसमयसिद्धेभ्यः द्वितीयततीयसमयादिसत्येयासयेयानन्तसमयसिद्धेभ्यः, तथा तीर्थलिङ्गचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धोभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्यः इत्येवमादिरनन्तशो विस्तरः, यततश्चैवमत आह पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः-पञ्चप्रकारो न युज्यते यस्मानमस्कार इति गाधार्थः । गतमाक्षेपद्वारम्, अधुना प्रसिद्धिद्वारायवार्थ उच्यते-तत्र यत्तावदुक्तं 'न संक्षेप' इति, तन्न संक्षेपात्मकत्वात्, ननु स कारणवशात् कृतार्थाकृतार्थापरिग्रहेण सिद्ध-साधुमात्रक एवोक्तः, सत्यमुक्तोऽ. युक्तास्त्वसौ, कारणान्तरस्यापि भावात्, तच्चोक्तमेव, अथवा वक्ष्यामः हेतुनिमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासम्भवादेकपक्षस्य व्यभिचारित्वात, तथा चाऽऽहनि. (१००७) अरहंताई निअमा साहू साहू अ तेसु भइअव्वा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो॥ वृ.इहार्हदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात्, साधवस्तु तेषु' अर्हदादिषु 'भक्तव्याः' विकल्पनीयाः, यतस्ते सर्वेऽहंदादयः, किं तर्हि ?, केचिदर्हन्त एव ये केवलिनः, केचिदाचार्याः सम्यक् सूत्रार्थविदः, केचिदुपाध्यायाः सूत्रविदः, केचिदुपाध्यायाः सूत्रविद एव, केचिदेतद्व्यतिरिक्ताः शिष्यकाः साधव एव, नार्हदादय इति, ततश्चैकपदव्यभिचारान्न तुल्याभिधानता, तन्नमस्करणे च नेतरनमस्कारफलमिति, प्रयोगश्च-साधुमात्रनमस्कारो विशिष्टाहदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारत्वात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेति, तस्मात् पञ्चविध एव नमस्कारः, खलु-शब्दस्यावधारणार्थत्वात, विस्तरेण च व्यक्त्यपेक्षया कर्तुमशक्यत्वात्, तथा-'हेतुनिमित्तं भवति सिद्ध' इति, तत्र हेतुर्नमस्कारार्हत्वे य उक्तः 'मग्गे अविपनासो'त्ति इत्यादि तन्निमितं चोपाधिभेदाद्भवति सिद्धः पञ्चविध इति गाथार्थः ।। गतं प्रसिद्धिद्वारम्, अधुना क्रमद्वारावयवार्थ प्रतिपादयत्राहनि. (१००८) पुवाणनुपुब्बि न कमो नेव य पच्छानुपुब्बि एस भवे । सिद्धाईआ पढमा बीआए साहुणो आई ॥ - इह क्रमस्तावद् द्विविधः-पूर्वानुपूर्वी च पश्चानुपूर्वी चेति, अनानुपूर्वी तु क्रम एव न भवति, असमञ्जसत्वात्, तत्रायमर्हदादिक्र पूर्वानुपूर्वी न भवति, सिद्धाधनभिधानाद्, एकान्तकृतकृत्यत्वेनाहन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात्, प्रधानस्य चाभ्यर्हितत्वेन पूर्वाभिधानादिति भावार्थः, तथा नैव च पश्चानुपूर्येषु क्रमो भवेत्, साध्वाधनभिधानात्, इह सर्वपाश्चात्याः अप्रधानत्वात् साधवः, ततश्च तानभिधाय यदि पर्यन्ते सिद्धाभिधानं स्यात् पश्चानुपूर्वीति, तथा चामुमेवार्थ प्रतिपादयत्राह-सिद्धाद्या प्रथमा-पूर्वानुपूर्वी, भावना प्रतिपादितैव, 'द्वितीयायां' पश्चानुपूर्व्या साधव आदी, युक्तिः पुनरप्यत्राभिहितैवेति गाथार्थः ।। साम्प्रतं पूर्वानुपूर्वीत्वमेव प्रतिपादयन्नाहनि. (१००९) अरहंतुवएसेणं सिद्धा नजंति तेन अरिहाई। ___ नवि कोई परिसाए पणमित्ता पणमई रन्नो । वृ. इह 'अर्हदुपदेशेन' आगमेन सिद्धाः 'ज्ञायन्ते' अवगम्यन्ते प्रत्यक्षादिगोचरातिक्रान्ताः Page #396 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१००९ ३९३ सन्तो यतस्तेनार्हदादिपूर्वानुपूर्वी क्रम इति गम्यते, अत एव चाहतामम्भर्हितत्वं, कृतकृत्यत्वं चाल्पकालव्यवहितत्वात् प्रायः समानमेव, तथा अर्हन्नमस्कार्यत्वमप्यसाधनम्, अर्हन्नमस्कारपूर्वकसिद्धत्वयोगेनार्हतामपि वस्तुतः सिद्धनमस्कार्यत्वात् प्रधानत्वादिति भावना, आह-यद्येवमाचार्यादिस्तहिं क्रमः प्राप्तः, अर्हतामपि तदुपदेशेन संवित्तरिति, अत्रोच्यते, न, इहार्हत्सिद्धयोरेवायं वस्तुतस्तुल्यवलयोर्विचारः श्रेयान्, परमनायकभूतत्वाद्, आचार्यास्तु तत्परिषत्कल्पा वर्तन्ते, नापि कश्चित् परिषदं 'प्रणम्य' प्रनामं कृत्वा ततः प्रणमति राज्ञ इत्यतोऽचोद्यमेतदिति गाथार्थः ।। उक्तं क्रमद्वारम्, अधुना प्रयोजनफलप्रदर्शनायेदमाहनि. (१०१०) इत्थ य पओअणमिणं कम्मखंओ मंगलागमो चेव । इहलोअपारलोइअ दुविह फलं तत्थ दिटुंता ॥ वृ- 'अत्र च' नमस्कारकरणे प्रयोजनमिदं-यदुत करणकाल एवाक्षेपेण 'कर्मक्षयः' ज्ञानावरणीयादिकर्मापगमः, अनन्तपुद्गलापगममन्तरेण भावतो नकारमात्रस्याप्यप्राप्तेरित्यादि भावितं, तथा मङ्गलागमश्चैव यः करणकालभावीति, तथा कालान्तरभावि पुनरैहलौकिकपारलौकिकभेदभिन्नं 'द्विविधं फलं' द्विप्रकारं फलं, 'तत्र दृष्टान्ताः' वक्ष्यमाणलक्षणा इति । नि. (१०११)इह लोइ अत्थकामा २ आरुग्गं ३ अभिरई ४ अ निष्फत्ती ५। सिद्धी अ६ सग्ग ७ सुकुलप्पच्चायाई ८ अ परलोए । वृ- इह लोकेऽर्थकामौ भवतः, तथाऽऽरोग्यं भवति नीरुजत्वमित्यर्थः, एते चार्थादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाह-अभिरतिश्च भवति, आभिमुख्येन रतिः-अभिरतिः इह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वानिष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा 'सिद्धिश्च' मुक्तिश्च, तथा स्वर्गः सुकुलप्रत्यायातिश्च परलोक इत्यामुष्मिकं फलं ॥ इह च सिद्धिश्चेत्यादिक्रमः प्रधानफलापेक्ष्युपायख्यापनश्च (नार्थः), तथाहि-विरला एवैकभवेन सिद्धिमासादयन्ति, अनासादयन्त. श्चाविराधकाः स्वर्गसुकुलोत्पत्तिमन्तरेण नावस्थान्तरमनु भवन्तीति गाथार्थः ।। साम्प्रतं यथाक्रममेवादीनाधिकृत्योदाहरणानि प्रतिपादयत्राहनि. (१०१२)इहलोगंमि तिदंडी १ सादिव्वं २ माउलिंगवण ३ मेव । परलोइ चंडपिंगल ४ हुंडिअ जक्खो ५ अदिटुंता ।। वृ- अक्षरगमनिका सुज्ञेया, भावार्थः कथानकेभ्योऽवसेयः, तानि चामूनि-नमोक्कारो अत्यावहो, कहंति ?, उदाहरणं-जहा एगस्स सावगस्स पुत्तो धम्मं न लएइ, सोऽवि सावओ कालगओ, सो विवहाराहओ एवं चेव विहरइ । अन्नया तेसिं घरसमीवे परिव्वायओ आवासिओ, सो तेन समं मित्तिं करेइ, अन्नया भणइ-आणेहि निरुवहयं अणाहमडयंजओ ते ईसरं करेमि, तेन मग्गिओ लद्धो उब्बद्धओ मनस्सो, सो मसाणं नीओ, जं च तत्थ पाउग्गं । सोय दारओ पियरिं नमोक्कारं सिक्खाविओ, भणिओ य-जाहे बीहेजसि ताहे एयं पढिजसि, विज्जा एसा, सो तस्स मयगस्स पुरओ ठविओ, तस्स य मयगस्स हत्थे असी दिन्नो, परिव्वायओ विजं परियत्तेइ, उद्विउमारद्धो वेयालो, सो दारओ भीओ हियए नमोक्कारं परियट्टेइ, सो वेयालो पडिओ, पुणोऽवि जवेइ, पुणोवि उडिओ, सुटुतरागं परियट्टेइ, पुणोऽवि पडिओ, तिदंडी Page #397 -------------------------------------------------------------------------- ________________ ३९४ आवश्यक मूलसूत्रम्-१-११ भणइ-किंचि जाणसि, ?, भणइ-नत्यि, पुणोऽवि जवइ, ततियवारा, पुणोऽवि पुच्छिओ, पुणो नवकारं करेइ, ताहे वाणमंतरेण रुसिएण तं खग्गं गहाय सो तिदंडी दो खंडीकओ, सुवन्नकोडी जाओ, अंगोवंगाणि य से जुत्तजुत्ताणि काउं सव्वरत्ति बूढं ईसरो जाओ नमोकारफलेणं, जइन होतो नमोकारो तो वेयालेण मारिजंतो, सो सुवन होतो ॥कामनिफत्ती, -कहं ?, एगा साविगा तीसे भत्ता मिच्छादिट्ठी अन्नं भज्जं आनेउं मग्गइ, तीसे तणएण न लहइ से सवत्तगंति, चिंतेइ-किह मारेमि?, अन्नया कण्हसप्पो घडए छुभित्ता आणीओ, संगोविओ, जिमिओ भणइ-आणेहि पुष्पाणि अमुगे घडए ठवियाणि, सा पविट्ठा, अंधकारंति नमोकारं करेइ, जइवि मे कोइ खाएजा तोवि मे मरतीए नमोक्कारो न नस्सहिति, हत्यो छूढो, सप्पो देवयाए अवहिओ, पुष्पमाला कया, सा गहिया, दिना य से, सो संभंतो चिंतेइ-अन्नाणि, कहियं, गओ पेच्छइ घडगं पुष्पगंधं च, नवि इत्य कोइ सप्पो, आउट्टो पायपडिओ सब् कहेइ खामेइ य, पच्छा सा चेव घरसामिणी जाया, एवं कामावहो । ___ आरोग्गाभिरई-एगं नगरं, नईए तडे खरकम्मिएणं सरीरचिंताए निग्गएणं नईए वुझंतं माउलिंगं दिटुं, रायाए उवनीयं, सूयस्स हत्थे दिनं, जिमियस्स उवनीयं, पमाणण अइरित्तं वनेण गंधेणं अइरितं, तस्स मनुसस्स तुट्ठो, भोगो दिन्नो, राया भणइ-अनुनईए मग्गह, जाव लद्धं, पत्थयणं गहाय पुरिसा गया, दिट्टो वणसंडो, जो गेण्हइ फलाणि सो मरइ, रन्नो कहियं, भणइ-अवस्सं आनेयव्वाणि, अक्खपडिया वच्चंतु, एवं गया आणेन्ति, एगो पविट्ठो सो बाहिं उच्छुब्मइ, अन्ने आणंति, सो मरइ, एवं काले वच्चंते सावगस्स परिवाडी जाया, गओ तत्थ, चिंतेइ-मा विराहियसामन्नो कोइ होजत्ति निसीहिया नमोकारं च करेंतो दक्कड, वाणमंतरस्स चिंता, संबुद्धो, वंदइ,मणइ-अहं तत्थेव साहरामि, गओ, रन्नो कहियं, संपूइओ, तस्स ओसीसे दिने दिने ठवेइ, एवं तेन अभिरई भोगा य लद्धा, जीवयाओ य, किं अन्नं आरोग्गं?, रायावि तुट्ठो॥ __ परलोए नमोक्कारफलं-वसंतपुरे नयरे जियसत्तू राया, तस्स गणिया साविया सा चंडपिंगलेण चोरेण समं वसइ । अत्रया कयाइ तेन रन्नो घरं हयं, हारो नीनिओ, भीएहिं संगोविज्जइ । अन्नया उजाणियागमणं, सव्वाओ विभूसियाओ गणियाओ वचंति, तीए सव्वाओ अइसयमित्ति सो हारो आविद्धो, जीसे देवीए सो हारो तीसे दासीए सो नाओ, कहियं रन्नो, सा केण समं वसइ ?, कहिए चंडपिंगलो गहिओ, सूले भिन्नो, तीए चिंतियं-मम दोसेण मारिओत्ति सा से नमोक्कारं देइ, भणइ य-नीयाणं करेहि जहा-एयस्स रन्नो पुत्तो आयामित्ति, कयं, अग्गभहिसीए उदरे उववन्नो, दारओ जाओ, सा साविया कीलावणधावीया जाया। अन्नया चिंतेइ-कालो समो गब्भस्स य मरणस्स य, होज्ज कयाइ, रमावेंती भणइ-मा रोव चंडपिंगलत्ति, संबुद्धो, राया मओ, सो राया जाओ, सुचिरेण कालेण दोवि पव्वइयाणि, एवं सुकुलपञ्चाया तम्मूलागं च सिद्धिगमणं ॥ ___ अहवा वितियं उदाहरणं-महुराए नयरीए जिनदत्तो सावओ, तत्य हुंडिओ चोरो, नयरं मुसइ, सो कयाइ गहिओ सूले भिन्नो, पडिचरह बितिज्जयावि से ननिहिंति, मनूसा पडिचरंति, सो सावओ तस्स नाइदूरेण वीईवयइ, सो भणइ-सावय ! तुमंसि अनुकंपओ तिसाइओऽहं, Page #398 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०१२] ३९५ देह मम पाणियं जा मरामि, सावओ भणइ-इमं नमोकारं पढ जा ते आणेमि पाणियं, जइ विस्सारेहिसि तो आणीयंपि न देमि, सो ताए लोलयाए सावओ तेहिं मानुस्सेहिं गहिओ चोरभत्तदायगोत्ति, रन्नो निवेइयं, भणइ-एयंपि सूले भिंदह, आधायणं निजइ, जक्खो ओहिं पउंजइ, पेच्छइ सावयं, अप्पणो य सरीरयं, पव्वयं उप्पाडेऊण णयरस्स उवरिं ठाऊण भणइसावयं भट्टारयं न याणेह ?, खामेह, मा भे सव्वे चूरेहामि, देवणिम्मियस्स पुब्वेण से आययणं कयं, एवं फलं लब्भइ नमोक्कारेणेति गाथार्थः ॥ उक्ता नमस्कारनिर्युिक्तिः, साम्प्रतं सूत्रोपन्यासार्थं प्रत्यासत्तियोगाद् वस्तुतः सूत्रस्पर्शनियुक्तिगतामेव गाथामाह नमस्कार नियुक्ति : समाप्ता अध्ययन-१- सामायिक) नि. (१०१३) नंदिअनुओगदारं विहिवदुबुग्धाइयं च नाऊणं । काऊण पंचमंगल आरंभो होइ सुत्तस्स ।। वृ-नन्दिश्चानुयोगद्वाराणि चेत्येकवद्भावाद् नन्दिअनुयोगद्वारं, विधिवद् यथावद् 'उपोद्घातं च' उद्देसे इत्यादिलक्षणं 'ज्ञात्वा' विज्ञाय, भणित्वेति वा पाठान्तरं, तथा कृत्वा ‘पञ्चमङ्गलानि' नमस्कारमित्यर्थः, किम् ?, आरम्भो भवति सूत्रस्य, इह च पुनर्नन्द्याधुपन्यासः किल विधिनियमख्यापनार्थः, नन्द्यादि ज्ञात्वैव भणित्वैव वा, नान्यथेति, उपोद्घातभेदोपन्यासोऽपि सकलप्रवचनसाधारणत्वेन तस्य प्रधानत्वात्, प्रधानस्य च सामान्यग्रहणेऽपि भेदेनाभिधानदर्शनाद्, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इति, कतं च सूर्येति गाथार्थः ॥ सम्बन्धान्तरप्रतिपादनायैवाऽऽहनि. (१०१४) कयपंचनमुक्कारो करेइ सामाइयंति सोऽभिहिओ । । सामाइअंगमेव य जं सो सेसं तओ वुच्छं । वृ- कृतः पञ्चनमस्कारो येन स तथाविधः शिष्यः सामायिकं करोतीत्यागमः, सोऽभिहिः पञ्चनमस्कारः, सामायिकाङ्गमेव च यदसौ, सामायिकाङ्गगा च प्रागुक्ता, 'शेष सूत्रं 'ततः' तस्माद्वक्ष्यत इति गाथार्थः । तच्चेदम् मू. (२) करेमि भंते ! सामाइयं, सव्वं सावजं जोगं पञ्चक्खामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं बोसिरामि वृ- इह च सूत्रानुगम एव अहीनाक्षरादिगुणोपेतमुच्चारणीयं, तद्यथा-अहीनाक्षरमनत्यक्षरमव्यावद्धाक्षरमस्खलितम-मिलितमव्यत्याप्रेडितं प्रतिपूर्ण परिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं वाचनोपगमत्, इत्यमूनि प्राग व्याख्यातत्वान वयाख्यायन्ते, ततस्तस्मिनुचरिते सति केषाञ्चिद्भगवतां साधूनां केचनाधिकारा अधिगता भवन्ति, केचन त्वनधिगताः, ततश्चानधिगताधिगमनाय व्याख्या प्रवर्तत इति, तल्लक्षणं चेदं 'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ।।१॥' इति, Page #399 -------------------------------------------------------------------------- ________________ ३९६ • आवश्यक मूलसूत्रम्-१-१/२ तत्रास्खलितपदोच्चारणं संहिता, अथवा-परः सन्निकर्षः संहिता, यथा करेमि भंते ! सामाइयमित्यादि जाव वोसिरामित्ति । पदं च पञ्चधा, तद्यथा-नामिक नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्र अश्व इति नामिकं खल्विति नैपातिकं परीत्यौपसर्गिकं धावतीत्याख्यातिक संयत इति मिश्रम्, अथवा सुबन्तं तिङन्तं च, 'सुप्तिङ्न्तं पद' मिति वचनात्, तत्र करोमि भयान्त ! सामायिकं, सर्वं सावधं योगं प्रत्याख्यामि यावजीवया त्रिविधं त्रिविधेन, मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तपप्यन्यं न समनुजाने, तस्य भयान्त ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामीति पदानि । अधुना पदार्थः-स च चतुर्विधः, तद्यथाकारकविषयः समासविषयस्तद्धितविषयो निरुक्तिविषयश्च, तत्र कारक-विषयः- पचतीति पाचकः, समासविषयः-राज्ञः पुरुषो राजपुरुष इति, तद्धितविषयः-वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयः-भ्रमति चरौति च भ्रमरः, अत्रापि, 'डुकृञ् करण' इत्यस्य लट्प्रत्ययान्तस्य 'तनादिकृञ्भ्य उ रिति उत्त्वे गुणे रपरत्वे च कृते करोमीति भवति अभ्युपगमश्चास्यार्थः, रूवं प्रकृतिप्रत्ययविभागः सर्वत्र वक्तव्यः, इह तु ग्रन्थविस्तरभयात्रोक्त इति, भयं प्रतीतं, तथा वक्ष्यामश्चोपरिष्टादिति, अन्तो-विनाशः, भयस्यान्त इत्ययमेव पदविग्रहः, पदपृथक्करणं पदविग्रह इति, सामायिकपदार्थः पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवयं-पापं सहावद्येन सावधः-सपाप इत्यर्थः, युज्यत इति योगः-व्यापारस्तं, प्रत्याख्यामीति, प्रतिशब्दः प्रतिपेधे आङ् आभिमुख्ये ख्या प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापनं सावद्ययोगस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्ष इति चक्षि व्यक्तायां वाचि' 'स्य प्रत्यायूर्वस्यायमर्थः प्रतिषेधस्यादरेणाभिधानं करोमि प्रत्याचक्षे, 'यावज्जीवये त्यत्र यावच्छन्दः परिमाणमर्यादावधारणवचनः, तत्र परिमाणे यावत् मम जीवनपरिमाणं तावत् प्रत्याख्यामीति, मर्यादायां यावजीवनमिति, मरणमर्यादाया आरान मरणकालमात्र एवेति, अवधारणे यावजीवनमेव तावत् प्रत्याख्यामि, न तस्मात् परत इत्यर्थः, जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते तया, अथवा प्रत्याख्यानक्रिया गृह्यते, यावजीवो यस्यां सा यावज्जीवा तया, "त्रिविध मिति तिस्त्रो विधा यस्य सावयोगस्य स त्रिविधः, स च प्रत्याख्येयत्वेन कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं योग-मनोवाक्कायव्यापारलक्षणं, “कायवाङ्मनः कर्मयोगः' इति वचनात्, त्रिविधेनेति करणे तृतीया, 'मनसा वाचा कायेन' तत्र 'मन ज्ञाने' मननं मन्यते वाऽनेनेति असुन् प्रत्यये मनः, तच्चतुद्धा-नामस्थापनाद्रव्यभावः, द्रव्यमनस्तद्योग्यपुद्गलमयं, भावमनो मन्ता जीव एव, 'वच परिभाषणे वचनम् उच्यते वाऽनयेति वाक्, साऽपि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्यपुद्गला जीवपरिगृहीता भाववाक् पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः, 'चिञ् चयने' चयनं चीयते वाऽनेनेति “निवासचितिशरीरोपसमाधानेष्वादेश्च कः" इति कायः, जीवस्य निवासात् पुद्गलानां चितेः पुद्गलानामेव केषाञ्चित् शरणात् तेषामेवावयवसमाधानात् कायः-शरीरं, सोऽपि चतुर्की नामादिभिः, तत्र द्रव्यकायो ये शरीरत्वयोग्याः अगृहीतास्तत्स्वामिना च जीवेन ये मुक्ता यावत्तं परिणामं न मुञ्चन्ति तावद् द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसम्प्रयुक्ताश्च, अनेन त्रिविधेन करणभूतेन, त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि न कारयामि कुर्वन्तमप्यन्यं Page #400 -------------------------------------------------------------------------- ________________ ३९७ अध्ययनं-१ - [नि.१०१४] न समनुजानामि-नानुमन्येऽहमिति, तस्येत्यधिकृतो योगः संबध्यते, भयान्तं इति पूर्ववत्, प्रतिक्रमामि-निवर्तेऽहमित्युक्तं भवति, निन्दामीति जुगुप्से इत्यर्थः, गर्हामीति च स एवार्थः, किन्त्वात्मसाक्षिकी निन्दा गुरुसाक्षिकी गति, किं जगुप्से ?-'आत्मानम् अतीतसावद्ययोगकारिणं, 'व्युत्सृजामी'थि विविधार्थो विशेषार्थे वा विशब्दः उच्छब्दो भृगार्थः सृजामित्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, एवं तावत्पदार्थपदविग्रही यथासम्भवमुक्ती, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, तदत्रान्तरे सूत्रस्पर्शनियुक्तिरुच्यते, स्वस्थानत्वात्, आह च नियुक्तिकारःनि. (१०१५) अक्खलिअसंहिआई वक्खाणचउक्कए दरिसिमि । सुत्तप्फासिअनिजृत्तिवित्थरत्थो इमो होइ ॥ तृ-'अक्खलिआइ'त्ति अस्खलितादौ सूत्र उच्चरिते, तथा संहितादौ व्याख्यानचतुष्टये दर्शिते सति, किं ? -सूत्रस्पर्शनियुक्तिविस्तरार्थः अयं भवतीति गाथार्थः ।। नि. (१०१६)करणे १ भए अ२ अंते ३ सामाइअ ४ सब्बए अ५ वजे अ६ ! जोगे ७ पच्चखाणे ८ जावजीवाइ ९तिविहेणं १०॥ कृ-करणं भयं च अन्तः सामायिकं सर्वच वर्जं च योगः प्रत्याख्यानं यावजीवया त्रिविधेनेति पदानि, पदार्थं तु भाष्यगाथाभिर्यक्षेण प्रतिपादयिष्यतीति गाथासमासार्थः ॥ साम्प्रतं करणनिक्षेपं प्रदर्शयन्नाह[भा.१५२]नाम १ ठवणा २ दविए ३ खित्ते ४ काले ५ तहेव भावे अ६ । एसो खलु करणस्सा निक्खेवो छव्विहो होइ ॥ वृ-अक्षरगतं पदार्थमात्रमधिकृत्य निगदसिद्धा, साम्प्रतं द्रव्यकरणप्रतिपादनायाऽऽह[मा.१५३] जाणगभविअइरित्तं सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई नोसना वीससपओगे । वृ-इह यथासम्भवं द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणं, तच्च नोआगमतो ज्ञभव्यातिरिक्तं संज्ञा नोसंज्ञातो भवेत् करणं, एतदुक्तं भवति-ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यकरणं द्विधा-संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिकोच्यते, अयमत्र भावार्थः-कटनिर्वर्तकमयोमयं चित्रसंस्थानं पालकादि तथा रुतपूणिकानिर्वर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणमन्वर्थोपपत्तेरिति. आह-इदं नामकरणमेव पर्यायमात्रतः संज्ञाकरणमिति न कश्चिद्विशेष इति, उच्यते, इह नामकरणमभिधानमात्रं गृह्यते, संज्ञाकरणं त्वन्वर्थतः संज्ञायाः करणं २, द्रव्यस्य संज्ञया निर्दिश्यमानत्वात्, तथा च भाष्यकारेणाप्येतदेवाभ्यधायि “सन्ना नामंति मई तं नो नामं जमभिधाणं ॥१॥ जं वा तदत्थविकले कीरइ दव्वं तु दवणपरिणामं । पेलुक्करणाइ न हि तं तयस्थसुण्णं न वा सद्दो ॥२॥ जइ न तदत्थविहीणं तो किं दव्वकरणं? जओ तेणं । Page #401 -------------------------------------------------------------------------- ________________ ३९८ आवश्यक मूलसूत्रम्-१-१/२ दव्वं कीरइ सण्णाकरणंति य करणरूढिओ ॥३॥" 'नोसंज्ञे ति नोसंज्ञाद्रव्यकरणं, तच्च द्विधा-प्रयोगतो विश्रसातश्च, अत एवाह-वीससपओगेत्ति गाथार्थः ॥ तत्र विश्रसाकरणं द्विप्रकारं-साधनादिभेदात्, अत एवाह ग्रन्थकार:[भा.१५४] वीससकरणमणाई धम्माईण परपञ्चयाजो (यजी) गा। साईं चक्खुप्फासिअमब्भाइममचक्खुमनुमाई ॥ वृ. विश्रसा स्वभावो भण्यते तेन करणं विश्रसाकरणम्, इह च 'कृत्यलुटो बहुल' मिति वचनात् करणादिषु यथाप्रयोगमनुरूपार्थः करणशब्दोऽवसेय इति, 'अनादि' आदिरहितं 'धर्मादीना' मिति धर्माधर्माका-शास्तिकायानामन्योऽन्यसमाधानं करणमिति गम्यते, आहकरणशब्दस्तावदपूर्वप्रादुर्भावे वर्तते, ततश्च करणं चानादि चेति विरुद्धम, उच्यते, नावश्यमपूर्वप्रादुर्भाव एव, किं तर्हि ?, अन्योऽन्यसमाधानेऽपीति न दोषः, अथवा 'परप्रत्यययोगा'दिति परवस्तुप्रत्यययभावाद्धर्मास्तिकायादीनां तथा तथा योग्यताकरणमिति, एवमप्यनादित्वां विरुध्यत इति चेत्, न, गादिति परवस्तुप्रत्ययभावाद्धर्मास्तिकायादीनां तथा तथा योग्यताकरणामिति, एवमप्यनादित्वं विरुध्यत इति चेत्, न, अनन्तशक्तिप्रचितद्रव्यपर्यायोभयरूपत्वे सति वस्तुनो द्रव्यादेशेनाविरोधादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति, अथवा परप्रत्ययोगात् तत्तत्पर्यायभवनं साद्येव करणं, देवदत्तादिसंयोगाद्धर्मादीनां विशिष्ट पर्याय इत्यर्थः, एवमरूपिद्रव्याण्यधिकृत्योक्तं साधमनाद्यं च विश्रसाकरणम्, अधुना रूपिद्रव्याण्यधिकृत्य साद्येव चाक्षुषेतरभेदमाह-सादि चक्षुःस्पर्श चाक्षुषमित्यर्थः, अभ्रादि, आदिशब्दात् शक्रचापादिपरिग्रहः, 'अचक्खुत्ति अचाक्षुषमण्वादि, आदिशब्दात् व्यणुकादिपरिग्रहः, करणता चेह कृतिः करणमितिकृित्वा, अन्यथा वा स्वयं वुद्धया योजनीयेति गाथार्थः । चाक्षुषाचाक्षुषभेदमेव विशेषेण प्रतिपादयन्नाह[भा.१५५] संघायभेअतदुभयकरणं इंदाउहाइ पञ्चक्खं । दुअअनुमाईणं पुण छउमत्थाईणऽपच्चरखं ॥ वृ-सातभेदतदुभयैः करणं संघातभेदतदुभयकरणम् इन्द्रायुधादिस्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं, चाक्षुषमित्यर्थः, ट्यणुकादीनाम्, आदिशब्दात्तथाविधानन्ताणुकान्तानां पुनः करणमिति वर्तते, किं ?, छद्मस्थादीनाम् ? आदिशब्दः स्वगतानेकभेदप्रतिपादनार्थ इति, अप्रत्यक्षम्अचाक्षुषमिति गाथार्थः ।। उक्तं विश्रसाकरणम्, अधुना प्रयोगकरणं प्रतिपादयन्नाह[भा.१५६] जीवमजीवे पाओगिअं च चरमं कुसुंभरागाई। जीवप्पओगकरणं मूले तह उत्तरगुणे अ॥ वृ-इह प्रायोगिकं द्वेधा-जीवप्रायोगिकजीवप्रयोगिकंच, प्रयोगेन निर्वृत्तं प्रायोगिकं, चरमम्अजीवप्रयोगकरणं कुसुम्भरागादि, आदिशब्दाच्छेषवर्णादिपरिग्रहः ॥ एवं तावदल्पवक्तव्यत्वादभिहितमोघतोऽजीवप्रयोगकरणमिति, अधुना जीवप्रयोगकरणमाह-जीवप्रयोगकरणं द्विप्रकारं-'मूल' इति मूलगुणकरणं, तथा 'उत्तरगुणे (ति) च' उत्तरगुणकरणं चेति गाथासमासार्थः। व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादेवाजीवप्रयोगकरणमादावेवाभिधित्सुराह Page #402 -------------------------------------------------------------------------- ________________ अध्ययनं -१ - [ नि. १०१६ ] [भा. १५७] जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं । यन्नाइ रुवकम्माइ वादि अज्जीवकरणं त ॥ वृ- यद् यन्निर्जीवानां पदार्थानां क्रियते निर्वर्त्यते 'जीवप्रयोगतो' जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादा अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः ॥ जीवप्पओगकरणं दुविहं भूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमंमि ॥ [ भा. १५८] वृ- जीवप्रयोगकरणं 'द्विविधं द्विप्रकारं मूलप्रयोगकरणमुत्तरप्रयोगकरणं च चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि 'प्रथमं' मूलप्रयोगकरणमिति गाथार्थः ।। ओरालियाइआई ओहेणिअरं पओगओ जमिह । निष्फन्ना निष्फज्जइ आइल्लाणं च तं तिण्हं ॥ [भा. १५९] वृ- औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, 'ओघेन' इति सामान्येन, 'इतरत्' उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं 'प्रयोगतः' प्रयोगेणैव यद् 'इह' लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति 'तद्' उत्तरकरणं, आद्यानां च तत् त्रयाणाम्, एतदुक्तं भवति पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमौदारिकादीनां त्रयाणां न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः ॥ तत्रैौदारिकादीनामष्टाङ्गानि मूलकरणानि तानि चामूनि [ भा. १६० ] सीस १ सुरो २ अर ३ पिट्ठी ४ दो बाहू ६ ऊरुआ य ८ अड़ंगा | अंगुलिमाइ उवंगा अंगोवंगाणि सेसाणि ॥ वृ- निगदसिद्धा, नवरमङ्गोपाङ्गानि 'शेषाणि' करपादादीनि गृह्यन्ते ॥ किञ्च - [भा. १६१] केसाईउवरयणं उरालविउब्वि उत्तरं करणं । ओरालिए विसेसो कन्नाइविनट्ठसंठवणं ॥ ३९९ वृ- 'केशाद्युपरचनं' केशादिनिर्माणसंस्कारौ, आदिशब्दान्नखदन्ततद्रागादिपरिग्रहः औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चे योजना कार्येति, तथौदारिके विशेष उत्तरकरणे इति, कर्णादिविनष्टसंस्थापनं, नेदं वैक्रियादौ, विनाशाभाबाद, विनष्टस्य च सर्वथा विनाशेन संस्थापनाभावादिति गाथार्थः ॥ इत्थंभूतमुत्तरकरणमाहारके नास्ति, गमनागमनादि तु भवति, अथवेदमन्याध्क् त्रिविधं करणं, तद्यथा-सङ्घातकरणं परिशाटकरणं सङ्घातपरिशाटिकरणं च, तत्राऽऽद्यानां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेवेति, आह च [भा. १६२] आइल्लाणं तिन्हं संघाओ साड़णं तदुभयं च । ते आकम्मे संघायसाडणं साडणं वावि ॥ वृ- वस्तुतो व्याख्यातैवेति न व्याख्यायते । साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह [भा. १६३] संघायमेगसमयं तहेव परिसाडणं उरालंमि । Page #403 -------------------------------------------------------------------------- ________________ ४०० आवश्यक मूलसूत्रम् -१-१/२ संघायणपरिसाडण खुड्डागभवं तिसमऊणं ।। - 'सङ्घातम्' इति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्यैकसामयिकत्वात्, . घृतपूपधष्टान्तोऽत्र, यथा-घृतपूर्णप्रतप्तायां तापिकायां सम्पानकपक्षेपात् स पूपः प्रथमसमय एवैकान्तेन नेहपुद्गलानां ग्रहणमेव करोति, न त्यागम्, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात; पुद्गलानां च सङ्घातभेदधर्मत्वात्, एवं जीवोऽपि तत्प्रथमतयोत्पद्यमानः सन्नाद्यसमये औदारिकशरीरप्रयोग्याणां द्रव्याणां ग्रहणमेव करोति, न तु मुञ्चति, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, युक्तिः पूर्ववत्, अतः सङ्घातमेकसमयमिति स्थितं, तथैव परिशाटन' मिति परिशाटनाकरणमेकसमयमिति वर्तते, सर्वपरिशाटस्याप्येकसामयिकत्वादेवेति, औदारिक' इत्यौदारिकशरीरे ‘संघायणपरिसाडणति सातनपरिशाटनकरणं तु क्षुल्लकमक्ग्रहणं त्रिसमयोनं, तत् पुनरेवं भावनीयं-जघन्यकालर प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सातसमय इति, तैन्यूनं, तथा चोक्तम् 'दो विग्गहमि समया समयो संघायणाए तेहूणं । खुड्डागभवग्गहणं सव्वजहन्नो ठिई कालो ॥१॥ इह च सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणा सत्तरस हवंति आणपाचूंमि'त्ति गाथार्थः । [भा.१६४] एयं जहन्नमुक्कोसयं तु पलिअत्तिमं तु समऊणं । विरहो अंतरकालो ओराले तस्सिमो होइ ।। वृ- इदं जघन्यं सातादिकालमानम् उत्कष्टं तु सातपरिशाटकरणकालम्ः नमौदारिकमाश्रित्य पल्योपमन्त्रितयमेव समयोनम्, इयमत्र भावना-इहोत्कृष्टकालस्य प्रतिपाद्यत्वादयमविग्रहसमापन्नः इह भवात् परभवं गच्छन्निहभवशरीरशाटं कृत्वा परभवायुषस्त्रिपल्योपमकालस्य प्रथमसमये शरीरसझातं करोति, ततो द्वितीयसमयादारभ्य सातपरिशाटोभयकाल इति, तेन सङ्घातनासमयेन ऊन पल्योपमत्रयमिति, उक्तं च _ “उक्कोसो समऊणो जो सो संघातणासमयहीणो। चोयग-किह न दुसमयविहूणो साडणसमएऽवणीयंमि ? 19॥ भण्णइ भवचरिमंमिवि समये संघातसाडणा चेव । परभवपढमे साडणमओ तदूणो न कालोत्ति ॥२॥ चो०-जइ परपढमे साडो निविग्गहदो य तंमि संघातो। ननु सव्वसाडसंघातणाओ समए विरुद्धाओ ॥३॥ आ०-जम्हा विगच्छमाणं विगयं उप्पज्जमाणमुप्पन्न । तो परभवाइसमए मोक्खादानानमविरोहो ॥४|| चुइसमए णेहभवो इहदेहविमोक्खओ जहातीए । जइ परभवोवि न तहिं तो सो को होउ संसारी ? ।।५।। ननु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । Page #404 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०१६] ४०१ तह देहाभामिवि होज्जेहभवोऽपि को दोसो ? ॥६॥ आ०-जं चिय विग्गहकालो देहाभावेवि तो परभवो सो । चउसमएऽवि न देहो न विग्गहो जइ स का होइ ? ॥७॥" एवमौदारिके जघन्यतभेरदः सङ्घातपरिशाटकाल उक्तः । सद्भातपरिशाटयोस्त्वेक एव (समयः), द्वितीयस्यासम्भवाद्अधुना सातादिविरहो जघन्येतरभेदोऽभिधीयते, तथा चाऽऽहविरहः कः ?, उच्यते, अन्तरकालः, औदारिके तस्य सङ्घातादेरयं भवतीति गाथार्थः ।। [भा.१६५] तिसमयहीनं खुडं होइ भवं सव्वबंधसाडाणं । उक्कोस पुव्दकोडी समओ उअही अ तितीस ॥ वृ. त्रिसमयहीनं क्षुल्लं भवति, भवम्' इति भवग्रहणं, सर्वबन्धशाटयोरन्तरकाल इति, तत्र त्रिसमयहीनं सर्वबन्धस्य क्षुलं तु सम्पूर्ण सर्वशाटस्येति, उत्कृष्टः पूर्वकोटिसमयः, तथा "उदधीनि च (धयश्च)' सागरोपमाणि च त्रयस्त्रिंशत् सर्वबन्धस्य, समयोनस्त्वयमेव शाटस्येति गाथाक्षरार्थः ।। भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्ताश्चेमाः ___ "संघायंतरकालो जहन्नओ खुड्डयं तिसमऊणं । दो विग्गहमि समया तइओ सणघायणासमओ ।।१।। तेहूणं खुडुभवं धरिउं परभवम विग्गहेणेव । गंतूण पढमसमए संघाययओ अ विन्नेओ ॥२॥ उक्कोसं तेत्तीसं समयाहियपुव्वोडिअहिआई। सो सागरोवमाई अविग्गहेणेह संघायं ॥३॥ काऊण पुवकोडिं धरिउं सुरजेट्ठमाउयं तत्तो । भोत्तूण इहं तइए समए संघाययंतस्स ॥४॥' इदं पुनः सर्वशाटान्तरं जघन्यं क्षुल्लकभवमानं, कथम् ?, इहानन्तरातीतभवचरमसमये कश्चिदीदारिकशरीरी सर्वशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यं क्षुल्लकभवग्रहणायुष्कमनुपाल्य पर्यन्ते सर्वशाटं करोति, ततश्च क्षुल्लकभवग्रहणमेव भवति, उत्कृष्टं तु त्रयहिंस्त्रशत् सारगापमाणे पूर्वकोट्याऽधिकानि, कथम्?, इह कश्चित् संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयस्त्रिंशत् सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूल्कोट्यन्ते औदारिकसर्वशाटं करोतीति, उक्तं च भाष्यकारेण "खुड्डागभवागहणं जहन्नमुक्कोसयं च तित्तीसं । तं सागरोवमाई संपुन्ना पुव्वकोडी उ ।।१।।" गुरवस्तु व्याचक्षते-तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथ च किलैवमक्षराणि नीयन्ते-त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः ।। इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्यभिधित्सुराह124126] Page #405 -------------------------------------------------------------------------- ________________ ૪૦૨ आवश्यक मूलसूत्रम्-१-१/२ [भा.१६६ अंतरमेगं समयं जहन्नमोरालगहणसाडस्स | सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥ वृ- ‘अन्तरम्' अन्तरालम्, एकं समयं 'जघन्यं' सर्वस्तोकम् औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः॥ भावार्थस्तु भाष्यगाथा-भ्यामवसेयः, ते चेमे - "उभयंतरं जहन्नं समओ निविग्गहेण संघाए । परमं सतिसमयाई तित्तीसं उदहिनामाई ॥१॥ अनुभविउं देवाइसु तेत्तीसमिहागयस्स तइयंमी । समए संघायतओ नेयाई समयकुसलेहिं ॥२॥" उक्तौदारिकमधिकृत्य सर्वज्ञातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा-- [भा.१६७] वेविअसंघाओ जहन्नु समओ उ दुसमउक्कोसो । साडो पुण समयं चिअ विउव्वणाए विनिद्दिट्टो ।। वृ- अस्य व्याख्या-वैक्रियसनातः कालतो 'जघन्यः' सर्वस्तोकः समय एव, तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवानारकाणां च तत्प्रथमतया शरीरग्रहण इति, तथा 'द्विसमय' इति द्विसमयमान उत्कृष्टः वैक्रियसभात इति वर्तते कालश्चेति गम्यते, स पुनरौदारिकशरीरिणो वैक्रियलब्धिमतस्तद्वि-कुर्वाणारम्भ एव वैक्रियसङ्घातं समयेन कृत्वाऽऽयुष्कक्षयात् मृतस्याविग्रहगत्या देवेषूपपद्यमानस्य वैक्रियमेव सङ्घातयतोऽवसेय इति भावना, शाटः पुनः समयमेव कालतः 'विकुर्वयाणां' वैक्रियशरीरविषयो विनिर्दिष्ट इति गाथाक्षरार्थः ।। अधुना सङ्घातपरिशाटकालमानमभिधित्सुराह[भा.१६८] संघायणपरिसाडो जहन्नओ एगसमइओ होइ । उक्कोसं तित्तीसं सायरणामाई समऊणा ॥ वृ-इह वैक्रियस्यैव सातपरिशाटः खलूभयरूपः कालतो जघन्य एकसामयिको भवति, उत्कृष्टस्त्रयस्त्रिंशत् सागरोपमाणि सागरनामानि समयोनानीति गाथाक्षरार्थः ।। भावार्थस्त्वयम् उभयं जहन्न समओ सो पुण दुसमयविउव्दियमयस्स । ___ परमतराइं संघातसमयहीणाई तेत्तीसं ।।१।। इदानीं वैक्रियमेवाधिकृत्य सङ्घाताद्यन्तरमभिधित्सुराह[भा.१६९] सव्वग्गहोभयाणं साडस्स य अंतरं विउविस्स । समओ अंतमुहत्तं उक्कोसं रुक्खकालीअं॥ वृ-इह 'सर्वग्रहोभययोः' सङ्घातसंघातपरिशाटयोरित्यर्थः, शाटस्य च 'अन्तरं' विरहकालः 'वैक्रियस्य' वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्त शाटस्य, इदं तावज्जघन्यं त्रयाणामपि कथं ज्ञायत इति चेत् ? यत आह-उत्कृष्टं 'वृक्षकालिकं वृक्षकालेनानन्तेन निवृत्तं वृक्षकालिकमिति गाथाक्षरार्थः ।। भावार्थस्त्वयं संघातंतर समयो दुसमयविउव्वियमयस्स तइयंमि । Page #406 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०१६] ४०३ सो दिवि संघातयतो तइए व मयस्स्स तइयंमि ॥१॥ अविग्रहेण सहातयतः द्वितीय-सङ्घातपरिशाटस्य समय एवान्तरमिति, 'उभयस्स चिरविउव्वियमयस्स देवे सविग्गह गयस्स । ___ साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं ॥१॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाह[भा.१७०] आहारे संघाओ परिसाडो असमयं समं होइ । उभयं जहन्नमुक्कोसयं च अंतोमुहुतं तु ।। वृ-'आहार' इत्याहारकशरीरे सङ्घातः-प्राथमिको ग्रहः परिशाटश्च-पर्यन्ते मोक्षश्च, कालतः 'समयं' कालविशेषं 'सम' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तज्जघन्यत् उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थः ।। साम्प्रतमाहारकमेवाधिकृत्य सातताधन्तरमभिधातुकाम आह[भा.१७१] बंधनसाडुभयाणं जहन्नमंतोमुत्तमंतरणं । उक्कोसेण अवई पुग्गलपरिअट्टदेसून ॥ कृ-बन्धन-सङ्घातः शाटः-शाट एव उभयं सद्भातशाटी अमीषां बन्धनशाटोभयानां 'जघन्य' सर्वस्तोकम् ‘अन्तर्मुहूर्तमन्तरणम्' अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षः अर्द्धपुद्गलपरावर्तो देशोनोऽन्तरमिति, सम्यगद्दष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः ।। उक्ताऽऽहारकशरीरमधिकृत्य सङ्घातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृताऽऽह[मा.१७२] तेआकम्माणं पुण संताणाणाइओ न संघाओ । भव्वाण हुन्ज साडो सेलेसीचरमसमयंमि ।। वृ-तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात्, किं ?, न सङ्घातः-न तप्रथमतया ग्रहणं, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाञ्चित्, कदेति ?, अत आह-शैलेशीचरसमये, स चैकसामायिक एवेति गाथार्थः ॥ [भा.१७३] उभयं अनाइनिहणं संतं भव्वाण हुन्ज केसिंचि । अंतरमनाइभावा अञ्चतविओगओ नेसि ।। घृ. 'उभयम्' इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन 'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, 'सान्तं सपर्यवसानमुभयं भव्यानां भवेत् केषाञ्चित्, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः ॥ अथवेदमन्यजीवप्रयोगनिर्वृत्तं चतुर्विधं करणमिति, आह च[भा.१७४]अहवा संघाओ ? साडणं चश्उभयं ३ तहो भयनिसेहो ४ । पड १ संख २ सगड २ थूणा ४ जीवपओगे जहासंखं ।। . Page #407 -------------------------------------------------------------------------- ________________ ४०४ आवश्यक मूलसूत्रम्-१-१/२ - वृ-अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः, 'सङ्घात' इति सङ्घातकरणं, 'सातनं च' शातनकरणं च 'उभयं' सङ्घातशातनकरणं 'तयोभयनिषेध' इति सङ्घातपरिशाटशून्यम् । अमीषामेवोदाहरणानि दर्शयन्नाह-पटः शङ्ख शकटं स्थूणा, “जीवप्रयोग' इति जीवप्रयोगकरणे तत्कायव्यापारमाश्रित्य यथासङ्ख्यमेतान्युदाहरणानि समवसेयानि, तथाहि-पटस्तन्तु-सङ्घातात्मकत्वात् सातकरणं शङ्कस्त्वेकान्तसाटकरणादेव शाटकरणं शकटं तक्षणकीलिकादियोगादुभयकरणं स्थूणा पुनरुतिर्यकरणयोगात् संघातशाटविरहादुभयशून्या इति गाथार्थः ॥ उक्तं जीवप्रयोगकरणम्, आह-जं जं निजीवाणं कीरइ जीवपओगओ तं तं' इत्यादिनाऽस्याजीवकरणतैव युक्तियुक्तेति, अत्रोच्यते, न, अभिप्रायापरिज्ञानाद, इहादाक्वाथवा-शब्दप्रयोगतः प्रकारान्तरमात्रप्रदर्शनार्थमेत दुक्तं, ततश्चात्र व्युत्पत्तिभेदमात्रमाश्रीयते, जीवप्रयोगात् करण जीवप्रयोगकरणमिति, ज्यायांश्चान्वर्थ इत्यलं प्रसङ्गेन । उक्तं द्रव्यकरणं, साम्प्रतं क्षेत्रकरण-स्यावसरः, तत्रेयं नियुक्तिगाथानि. (१०१७) खित्तस्स नत्यि करणं आगासं जं अकित्तिमो भावो । वंजणपरिआवन्नं तहावि पुण उच्छुकरणाई ॥ वृ. अस्या व्याख्या-इह 'क्षेत्रस्य' नभसः 'नास्ति करणं' निर्वृत्तिकारणाभावान विद्यते करणं मुख्यवृत्त्या 'आकाशं क्षेत्रं यद् यस्मात् 'अकृत्रिमो भावः' अकृतकः पदार्थः, अकृतकस्य च सतो नित्यत्वात् करणानुपपत्तिरिति भावः । आह-यद्येवं किमिति नियुक्तिकारेण निक्षपगाथयामुपन्यस्तमिति ?, अत्रोच्यते, व्यअनपर्यायापनं तथापि पुनरिक्षुकरणाधस्त्येवेति, इह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वात् पुद्गलाः गृह्यन्ते, तत्सम्बन्धात् पर्यायः कथञ्चित् प्रागवस्थापरित्यागेनावस्थान्तरापत्तिरित्यर्थः, तमापन्नं पुनस्तथाऽपि यदा विवक्ष्यते तदा पर्यायो द्रव्यादनन्य इति पर्यायद्वारेण क्षेत्रकरण मस्तीति सभावार्थऽक्षरगमनिका ॥ उपचार-मात्रद्वेक्षुकरणादि, यथेषुक्षेत्रकरणं शालिक्षेत्रकरणम्, अथवाऽऽदिशब्दाद् यत्र प्रलप्यते क्रियते वेति गाथार्थः ।। उक्तं क्षेत्रकरणम्, इदानीं कालकरणस्यावसरः, तत्रेयं गाथानि. (१०१८) कालेवि नस्थि करणं तहावि पुण वंजणप्पमाणेणं । बवबालवाइकरणेहिंऽनेगहा होइ ववहारो ।। वृ-अस्या व्याख्या-कलनं कालः कलासमूहो वा कालस्तस्मिन् कालेऽपि, न केवलं क्षेत्रस्य, किं ?, नास्ति करणं न विद्यते कृतिः, कुतः ?-तस्य वर्तनादिरूपत्वाद्, वर्तनादीनां च स्वयमेव भावात्, समयाधपेक्षायां च परोपादानत्वादिति भावना, आह-यद्येवं किमिति नियुक्तिकृतोपन्यस्तमिति?, अत्रोच्यते, तथाऽपि पुनर्व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया वर्तनाधभिव्यञ्जकत्वाद्रव्याणि गृह्यन्ते, तप्रमाणेन-तत्रीत्या तबलेन भवतीति, तथाहिवर्तनादयस्तद्वतां कथञ्चिदभिन्ना एव, ततश्च तद्वतां करणे तेषामपि करणमेवेति भावना, समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणमिति, आह च-बववालवादिकरणैरनेकधा भवति व्यवहार इति, अत्रादिशब्दात् कौलवादीनि गृह्यन्ते, उक्तं च ___'बवं च बालवं चेव, कोलवं थीविलोयणं । Page #408 -------------------------------------------------------------------------- ________________ अध्ययन-१ - [नि.१०१८] ४०५ गराइ वणियं चेव, विट्ठी भवइ सत्तमा ।।१।। एयाणि सत्त करणाणि चलाणि वटुंति, अवराणि सउणिमाईणि चत्तारि थिराणि, उक्तं च सउणि चउप्पय गागं किंछुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्ती सउणी सेसं तियं कमसो ॥१॥ एस एत्व भावणा-बहुलचउद्दसिराईए सउणी हवति, सेसं तियं चउप्पयाई करणं अमावासाए दिया राओ य तो पडिवयदियाय, तओ सुद्धपडिवयणिसादौ ववाईणि हवंति, एएसिं च परिजाणणोवाओ। पक्खतिहओ दुगुणिया दुरूवहीणा य सुक्कपक्खंमि । सत्तहिए देवसियं तं चिय रूवाधियं रतिं ॥१॥ एसेत्थ भावणा-अहिगयदिणंमि करणजाणणत्यं पक्खतिहिओ दुगुणियत्ति-अहिगयतिहिं पडुच्च अइगआ दुगुणा कजंति, जहा सुद्धचउत्थीए दुगुणा अट्ट हवंति 'दुरूवहीण" ति तओ दोन्नि रूवाणि पाडिजंति, सेसाणि छ सत्तहिं भागे देवसियं करणं भवइ, एत्य य भागाभावा छच्चेव, तओ ब्वाइकमेण चादुप्पहरिगकरणभोगेणं चउत्थीए दिवसओ वणियं हवइ, 'तं चिय रूवाहियं रतिंति रत्तीए विट्ठी, कण्हपक्खे पुणो दो रूवा न पाडिजंति, एवं सव्वत्थ भावना कायव्या, भणियं च 'किण्हनिसि तइय दसमी सत्तमी चाउद्दसीय अह विट्ठी । सुक्कचउत्थेकारसि निसि अट्ठमि पुन्निमा य दिवा ।।१।। सुद्धस्स पडिवयनिसि पंचमिदिण अट्ठमीए रत्तिं तु । दिवसस्स बारसी पुन्निमा रत्तिं बवं होइ ॥२॥ बहुलस्स चउत्थीए दिवया य तह सत्तमीइ रत्तिमि । एक्कारसीय उ दिवा बवकरणं होइ नायव्वं ॥३॥ इत्यलं प्रसङ्गेनेति गाथार्थः ।। उक्तं कालकरणम्, अधुना भावकरणमभिधीयते, तत्र भावः पर्याय उच्यते, तस्य च जीवाजीवोपाधिभेदेन द्विभेदत्वात् तत्करणमप्योघतो द्विविधमेवेति, अत आहनि. (१०१९) जीवमजीवे भावे अजीवकरणं तु तत्थ वनाई। जीवकरणं तु दुविहं सुअकरणं नो अ सुअकरणं ।। वृ-इहानुस्वारस्यालाक्षणिकत्वाज्जीवाजीवयोः सम्बन्धि 'भाव' इति भावविषयं करणमवसेयमिति, अल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति-'अजीवकरणं तु' तुशब्दस्य विशेषणार्थत्वादजीवभावकरणं परिगृह्यते, 'तत्र' तयोर्मध्ये वर्णादि, इह परप्रयोगमन्तरेणाभ्रादेन नावान्तरगमनं तदजीवभावकरणम्, आदिशब्दाद् गन्धादिपरिग्रहः, तत्राऽऽह-ननु च द्रव्यकरणमपि विथसाविषयमित्थंप्रकारमेवोक्तं, को न्वत्र भावकरणे विशेष इति?, उच्यते, इह भावाधिकारात् पर्यायप्राधन्यमाश्रीयते तत्र तु द्रव्यप्राधन्यमिति विशेषः, जीवकरणं तु Page #409 -------------------------------------------------------------------------- ________________ ४०६ आवश्यक मूलसूत्रम् -१-१/२ पुनः द्विविधं' द्विप्रकारं-श्रुतकरणं नाश्रुतकरणं च, श्रुतकरणमिति श्रुतस्य जीवभावत्वाच्छ्रुतभावकरणं, नाश्रुतभावकरणं च गुणकरणादि, चशब्दस्य व्यवहितः सम्बन्ध इति गाथार्थः ॥ साम्प्रतं जीवभावकरणेनाधिकार इति तदेव यथोद्दिष्टं तथैव भेदतः प्रतिपिपादयिषुराहनि. (१०२०) बद्धमबद्धं तु सुअं बद्धं तु दुवालसंग निद्दिष्टं । तविवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥ वृ. इह बद्धमबद्धं तु श्रुतं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-लौकिकलोकोत्तरभेदमिदमेवमिति, तत्र पधगद्यबन्धनाद् बद्धं शास्त्रोपदेशवत् अत एवाह-वद्धं तु द्वादशाङ्गम्आचारादि गणिपिटकं निर्दिष्टं, तुशब्दस्य विशेषार्थत्वाल्लोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयमिति, तद्विपरीतमबद्धम् लौकिकलोकोत्तरभेदमेवाबसेयमिति, निषीथमुच्यते, प्रकाशपाठात् प्रकाशेपदेशत्वाचानिषीथमिति गाथार्थः ।। साम्प्रतमनिषीयनिषीथयोरेव स्वरूपप्रतिपादनायाहनि. (१०२१) भूआपरिणयविगए सद्दकरणं तहेव न निसीहं। पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ।। वृ-भूतम्-उत्पन्नम् अपरिणतं-नित्यं विगतं-विनष्टं, ततश्च भूतापरिणतविगतानि, एतदुक्तं भवति-'उप्पन्ने इ वा विगए इ वा धुवे इ वा' इत्यादि, शब्दकरणमित्यनेनोक्तिमाह, तथा चोक्तम्-'उत्ती तु सद्दकरणे' इत्यादि, तदेवं भूतादिशब्दकरणं 'न निषीय' मिति निषीथं न भवति, प्रकाशपाठात् प्रकाशेपदेशत्वान्च, प्रच्छन्नं तु निषीथं रहस्यपाठाद् रहस्योपदेशाच्च निषीथनाम यथाऽध्ययनमिति गाथार्थः ॥ अथवा निषीथं गुप्तार्थमुच्यते, “जहा-अग्गाणीए विरिए अत्थिनस्थिप्पवायपुव्वे य पाठो-जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ जत्थ दीवायणसयं मुंजइ तत्थ एगो दीवायणो मुंजइ, एवं हम्मइ वि जाव जत्य दीवायणसयं हम्मइ तत्थेगो दीवायणो हम्मइ," तथा चामुमेवार्थमभिधातुकाम आहनि. (१०२२) अग्गेणीअंमि य जहा दीवायण जत्थ एग तत्य सयं । जत्थ सयं तत्थेगो हम्मइ वा भुंजए वावि ॥ वृ-सम्प्रदायाभावान प्रतन्यत इति ।। नि. (१०२३) एवं बद्धमबद्धं आएसाणं हवंति पंचसया । जह एगा मरुदेवी अञ्चंतत्थावरा सिद्धा ।। वृ-'एवम्' इत्यनन्तरोक्तप्रकारं 'बद्धं लोकोत्तरं, लौकिकं त्वत्रारण्यकादि द्रष्टव्यम्, अबद्धां पुनरादेशानां भवन्ति पञ्च शतानि, किम्भूतानि ?, अत आह-यथैका-तस्मिन् समयेऽद्वितीया 'मरुदेवी' ऋषभजननी 'अत्यन्तस्थावरा' इत्यनादिवनस्पतिकायादुद्वृत्त्य सिद्धा' निष्ठिता सातेति, उपलक्षणमेतदन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति, लौकिकमप्य ड्डिकाप्रत्यड्डिकादिकरणं ग्रन्थानिबद्धं वेदितव्यमिति गाथार्थः । अत्र वृद्धसम्प्रदायः-आरुहए पवयणे पंच आएससयाणि जाणि अनिबद्धाणि, तत्थेगं मरुदेवा नवि अंगे न उवंगे पाठो अस्थि जहा-अचंतं थावरा होइऊण सिद्धत्ति, विइयं सयंभुरमणे समुद्दे मच्छाणं पउमपत्ताण य सव्वसंठाणाणि अत्यि वलयसंठाणं मोत्तु, तइयं ___ Page #410 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०२३] ४०७ विण्हुस्स सातिरेगजोयणसयसहस्सविउव्वणं, चउत्थं करडओकुरुडा दोसट्टियरुवन्झाया, कुणालानयरीए निद्दमणमूले वसही, वरिसासु देवयानुकंपणं, नागरेहिं निच्छुहणं, करडेण सिएण वुत्तं-'वरिस देव ! कुणालाए,' उकुरुडेण भणियं-'दस दिवसाणि पचं य' पुणरवि करडेण भणियं-'मुट्ठिमेत्ताहिं धाराहिं' उकुरुडेण भणियं-जहा रत्तिं तहा दिवं' एवं वोत्तूण-मवर्कता, कुणालाएवि पन्नरसदिवसअणुबद्धवरिसणेणं सजाणवया (सा) जलेण उचंता तओ ते तइयवरिसे साएए नयरे दोऽवि कालं काऊण अहे सत्तमाए पुढवीए काले नरगे बावीससागरोवमट्टिईआ नेरइया संवुत्ता । कुणालानयरीविनासकालाआ तेरसमे वरिसे महावीरस्स केवलनाणसमुप्पत्ती। एयं अनिबद्धं, एवमाइपंचाएससयाणि अबद्धाणि ॥ एवं लोइयं अबद्धकरणं बत्तीसं अड्डियाओ बत्तीसं पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाहे पंचठ्ठाणाणि तं जहा-आलीढं पन्चालीढं वइसाह मंडलं समपयं, तत्थालीढ दाहिणं पाणं अग्गओहुत्तं काउंवामपायं पच्छओहुत्तं ओसारेइ, अंतरं दोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पञ्चालीढं, वइसाहं पण्हीओ अमितराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहुत्ता ओसारेत्ता ऊरुणोवि आउंटावेइ जहा मंडलं भवइ, अंतरं चत्तारि पया, समपायं दोवि पाए समं निरंतरं ठदेइ, एयाणि पंचट्ठाणाणि, लोगप्पवाए (ह) सयणकरणं छठं ठाणं, इत्यलं विस्तरेण ॥ उक्तं श्रुतकरणम्, अधुना नोश्रुतकरणमभिधित्सुराह-- नि. (१०२४) नोसुअकरणं दुविहं गुणकरणं तह य जुंजणाकरणं । गुणकरणं पुण दुविहं तवकरणे संजमे अ तहा ॥ वृ-श्रुतकरणं न भवतीति नोश्रुतकरणम्, 'अमानोनाः प्रतिषेधवाचका' इति वचनात्, 'द्विविधं द्विप्रकारं 'गुणकरणम्' इति गुणानां करणं गुणकरणं, गुणानां कृतिरित्यर्थः, 'तथा' इति निर्देशे'चः'समुच्चये व्यवहितश्चास्य योगः, कथं?, योजनाकरणंच' मनः प्रभृतीनां व्यापारकृतिश्चेत्यर्थः,गुणकरणं पुनः 'द्विविधं द्विप्रकारं, कथं ?, “तपकरणम्' इति तपसः अनशनादेर्वाह्या भ्यन्तरभेदभिन्नस्य करणं तपः करणं, तपः कृतिरिति हृदयं, तथा 'संजमे अत्ति संयमविषयं च पञ्चाश्रवविरमणादिकरणमिति भाव इत्ययं गाथार्थः ।। इदानीं योजनाकरणं व्याचिख्यासुराहनि. (१०२५)गुंजणकरणं तिविहं मन १ वयर काए अश्मनसि सच्चाईं । सहाणि तेसि भेओ चउ १ चउहा २ सत्तहा ३ चेव ।। वृ-योजनाकरणं 'त्रिविधं त्रिप्रकारं 'मणवइकाए यत्ति मनोवाक्कायविषयं, तत्र ‘मनसि सत्यादि' मनोविषयं सत्यादियोजनाकरणं तद्यथा-सत्यमनोयोजनाकरणम्, असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणम्, असत्यामृषामनोयोजनाकरणमिति, 'स्वस्थाने' प्रत्येक मनोवाक्कायलक्षणं 'तेषां' योजनाकरणानां 'भेदः' विभागः 'चउ चउहा सत्तहा चेव'त्ति अयमत्र भावार्थः-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यं, काययोजनाकरणं तु सप्तभेदं, तद्यथा-औदारिककाययोजनाकरणम्, एवमौदारिकमिश्रम्, एवं वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम्, Page #411 -------------------------------------------------------------------------- ________________ ४०८ आवश्यक मूलसूत्रम्-१-१/२ एवं कार्मणकाययोजनाकरणमिति गाथार्थः ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम्, अधुनाऽत्र येनाधिकार इति तद्दर्शनायाऽऽहनि. (१०२८) भावसुअसद्दकरणे अहिगारो इत्य होइ कायव्यो । नोसुअकरणे गुणझुंजणे अ जहसंभवं होइ ।। १. भावश्रुतशब्दकरणे 'अधिकारः'अवतारो भवति कर्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, तस्य अन्ते यथासम्भवाभिधानाद्, इह च भावश्रुतं सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एव विवक्षितो न तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य ‘गुणझुंजणे यत्ति गुणकरणे योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारः, तपः संयमगुणात्मकत्वाचारित्रस्य, योजनाकरणे च मनोवाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्यापि भावनीयः, काययोजनायामपि द्वयस्याधस्यैवेति गाथार्थः । साम्प्रतं सामायिककरणमेवाव्युत्पन्नवनेयवर्गव्युत्पादनार्थं सप्तभिरनुयोगद्वारैः कृताकृतादिभिः निरूपयन्नाहनि. (१०२७)कयाकयं १ केन कयं २ केसु अ दव्वेसु कीरई वावि ३ | काहे व कारओ ४ नयओएकरणं कइविहं ६ (च) कहं ७ ?।। वृ-'कयाकयंति सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत्सा-मायिकमस्याः क्रियायाः प्राक् किं कृतं क्रियते ? आहोश्विदकृतमिति, उभयथाऽपि दोषः, कृतपक्षे भावादेव करणानुपपत्तेः, अकृतपक्षेऽपि वान्थ्येयादेरिव करणानुपपत्तिरेवेति, अत्र निर्वचनं, कृतं चाकृतं च कृताकृतं, नयमतभेदेन भावना कार्या, केन कृतमिति वक्तव्यं, तथा केषु द्रव्येष्विष्टादिषु क्रियते ?, कदा वा कारकोऽस्य भवतीति, वक्तव्यं, 'नयत' इति केनालोचनादिना नयेनेति, तथा करणं 'कइविहं' कतिभेदं 'कथं' केन प्रकारेण लभ्यत इति वक्तवयमयं गाथासमासार्थः ।। अवयवार्थं तु प्रतिद्वारं भाष्यकार एव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह[भा.१७५] उप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे । केणंति अस्थओ तं जिनेहिं सुत्तं गणहरेहिं ।। वृ-इहोत्पन्नानुत्पन्नं कृताकृतमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, द्रव्यपर्यायोभयपत्वाद्वस्तुन इति, अत्र नैगमादिनायैर्भावना कार्येति, अत एवाऽऽह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेणैव भावनीयेति द्वारम् । सा पुन भावना-इह केइ उप्पन्नं इच्छंति, केइ अनुप्पन्न इच्छंति, ते य नेगमाई सत्त मूलनया, तत्थ नेगमोऽनेगविहो, तत्थाइनेगमस्स अनुप्पन्न कीरइ नो उप्पन्नं, कम्हा?, जहा पंच अस्थिकाया निचा एवं सामाइयंपि न कयाइ नासि न कयाइ न भवदि न कयाइ न भविस्सइ, भुविं च भवइ अ भविस्सइ, धुवे निइए अक्खए अव्वए अवट्टिए निच्चे न एस भावे केणइ उप्पाइएत्तिकटु, जदावि भरहेरवएहिं वासेहिं वोच्छिन्नइ तयावि महाविदेहे वासे अब्बोच्छिती तम्हा अनुप्पन्न । Page #412 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०२७] ४०९ सेसाणं नेगमाणं छह य संगहाईण नयाणं उप्पन्नं कीरइ, जेणं पन्नरससुवि कम्मभूमीसु पुरिसं पडुच्च उप्पञ्जइ, जइ उप्पनं कहं उप्पन्नं ?, तिविहेण सामित्तेण उप्पत्ती भवइ, तं जहा-समुट्ठाणेणं वायणाए लद्धीए, तत्थ को णओ के उप्पत्तिं इच्छइ ?, तत्थ जे पढमवजा नेगमा संगहववहारा य त तिविहंपि उप्पत्तिं इच्छंति, समुट्ठाणेणं जहा तित्थगरस्स सएणं उवट्ठाणेणं, वायणाए वायणायरियणिस्साए जहा भगवया गोयमसामी वाइओ, लद्धीए वा अभवियस्स नस्थि, भवियस्स पुण उवएसगमंतरेणावि पडिमाइ दखूणं सामाइयावरणिजाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पजइ, जहा सयंभूरमणे समुद्दे पडिमासंठिया य मच्छा पउमपत्ताविपडिमासंठिदा साहुसंठिया य, सव्वाणि किर तत्थ संठाणाणि अस्थि मोत्तूण वलयसंठाणं, एरिसं नस्थि जीवसंठाणंति, ताणि संठाणाणि दटूण कस्सइ संमत्तसुयचरित्ताचरित्तसामाइयाइ उप्पओज्जा । उज्जुसुओ पढमं समुट्ठाणेणं नेच्छइ, किं कारणं?, भगवं चेव उट्ठाणं, स एव वायणायरिओ गोयमप्पभिईणं, तेन दुविहं-वायणासामित्तं लद्धिसामित्तं च, जं भणियं-वायणायरियनिस्साए सामाइयलद्धी जस्स उप्पज्जइ, तिन्नि सद्दणया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विजमाणेवि अभवियस्स न उप्पजइ, तिन्नि सद्दनया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विजमाणेवि अभवियस्स न उप्पज्जइ, लब्धेरभावात्, एवं उप्पन्नं अनुप्पन्नं वा सामाइयं कजइ, कयाकयंति दारं गतं, अधुना द्वितीयद्वारमधिकृत्याऽऽह-'केन' इति, केन कृतमित्यत्र निर्वचनम्, 'अर्थतः' अर्थमङ्गीकृत्य 'तत्' सामायिकं जिनैः' तीर्थकरैः, सूत्रं त्वङ्गीकृत्य गणधरैरिति, व्यवहारमतमेतत् निश्चयमतं तु व्यक्त्यपेक्षया यो यत्स्वामी तत्तेनैवेति, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासो वेदितव्यः, प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्ग इति, उक्तं च भाष्यकारेण “ननु निग्गमे गयं चिय केण कयंति ति का पुणो पुच्छा ?। __ भण्णइ स वज्झकत्ता इहंतरंगो विसेसोऽयं ।।१॥" बाह्यकर्ता सामान्येनान्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना, अयं गाथार्थः ॥ साम्प्रतं केषु द्रव्येषु क्रियत इत्येतद् विवृण्वन्नाह[भा.१७६] तं केसु कीरई तत्थ नेगमो भणइ इठ्ठदव्वेसु । सेसाण सव्वदव्येसु पजचेसुं न सव्वेसुं ।। वृ- 'तत्' सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः क्रियते' निर्वर्त्यत इति द्रव्येषु प्रश्नः, नयप्रविभागेनेह निर्वचनं तत्र 'नेगमो भणइ नैगमनयो भाषते–'इष्टद्रव्येषु' इति मनोज्ञपरिणामकराणत्वान्मनोज्ञेष्वेव शयनाशनादिद्रव्येष्विति, तथाहि 'मनुन्नं भोयणं भोचा, मनुन्नं सयनासनं । मनुन्नंसि अगारंसि, मनुन्नं झायए मुनी ॥१॥ इत्यागमः, 'शेषाणां' सङ्ग्रहादीनां सर्वद्रव्येषु, शेषनया हि परिणामविशेषात् कस्यचित् किञ्चिन्मनोज्ञमिति व्यभिचारात्, सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञः परिणाम इति मन्यन्ते, पर्यायेषु न सर्वेष्ववस्थानाभावात्, तथाहि-यो यत्र निषधादौ स्थितः न स तत्र तत्सर्वपर्यायेषु, Page #413 -------------------------------------------------------------------------- ________________ ४१० आवश्यक मूलसूत्रम्-१. १/२ एकभाग एव स्थितत्वात, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पुनरुक्तदोषप्रसङ्गः, तथा चोक्तं - "ननु भणियमुवग्घाए केसुत्ति इहं कओ पुणो पुच्छा ?। केसुत्ति तत्थ विसओ इह केसु ठियस्स तल्लाहो ॥१॥ तो किह सव्वद्दव्यावस्थाणं ? ननु जाइमेत्तवयणाओ। धम्माइसव्वदव्वाहारो सम्बो जनोऽवस्सं ॥२॥" अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि सामायिकस्य हेतुः, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात्, अथवाऽन्यथा पुनरुक्तपरिहारः-कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य कर्म, कतु रीप्सिततमत्वात्, केन कृतमिति कर्तुः प्रश्नः, केषु द्रव्येष्विति साधकतमकरणप्रश्नः, प्राकृते तृतीयाबहुवचनं सप्तमीबहुवचनतुल्यं तृतीयार्थे वा सप्तमी कृत्वा निर्देशः, न चैतदपि स्वमनीषिकाव्याख्यानं, यतो भाष्यकारेणाप्यभ्यधायि "विसओवि उवग्याए केसुत्तीहं स एवं हेउत्ति । सद्धेयणेयकिरियानिबंधनं जेण सामइयं ॥१॥ (अहवा) कयाकयाइसु कज्जं केण व कयं च कत्तत्ति । केसुत्ति करणभावो ततियत्थे सत्तमी काउं ॥२॥" इत्यलं प्रसङ्गेनेति गाथार्थः ।। साम्प्रतं कदा कारकोडस्य भवतीत्येतन्नयैर्निरूपयन्नाह[भा.१७१] काहु ? उदिढे नेगम उवट्ठिए संगहो अ ववहारो। उज्जुसुओ अक्कमंते सहु समत्तंमि उवउत्तो ॥ वृ. कदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, इह नयैर्निर्वचनं 'उद्दिढे नेगम'त्ति उद्दिष्टे सति नैगमो मन्यते, इयमत्र भावना-सामान्यग्राहिणो नैगमनस्योद्दिष्टमात्र एव सामायिके गुरुणा शिष्योऽनधीयानोऽपि तक्रियाऽननुष्ठायी सन् सामायिकस्य कर्ता वनगमनप्रस्थितप्रस्थककर्तृवत्, यस्मादुद्देशोऽपि तस्य कारणं सामायिकस्य, तस्मिंश्च कारणे कार्योपचारः, 'उवट्ठिए संगहो य ववहारो'त्ति सङ्ग्रहो व्यवहारश्च मन्यते-उपस्थितः सन् कारको भवतीति, इयमत्र भावना-इहोद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासत्रतरकारणत्वात् सङ्ग्रहव्यवहारयोः कारक इति, ऋजुसूत्र आक्रामन् कारको भवतीति मन्यते, एतदुक्तं भवति-उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः-सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु व्याचक्षते-न पठन्नेव, किन्तु समाप्तेः कारक इति सामायिकक्रियां वा प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः, यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिये असाधारणं कारणम्, असाधारण कारणेन च व्यपदेश इति, 'सहु समत्तंमि उक्उत्तोत्ति शब्दादयो नया मन्यन्ते-समाप्ते सत्युपयुक्त एव कारको भवति, त्रयाणां च शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि नया मन्यन्ते-समाप्ते सत्युपयुक्त एव कारको भवति, सामायिकस्येति भावना, अयं गाथार्थः । कदा कारक इति गतं, नयतो-नयप्रपञ्चत इत्यर्थः, अथवा कदा कारक इत्येतावद् द्वारं गतं, नयत इत्येतत्तु द्वारान्तरमेव, अतस्तदभिधित्सयाऽऽह [भा.१७८]आलोअणा य १ विणए २ खित्त ३ दिसाऽभिग्गहे अ ४ काले ५ । Page #414 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०२७] ४११ रिक्ख ६ गुणसंपया वि अ ७ अभिवाहारे अ ८ अट्ठमए ॥ वृ-इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनम्-आलोचनानयः, तथा विनयश्च पवधावनानुरागादिः, तथा 'क्षेत्रम' इक्षुक्षेत्रादि, तथा दिगभिग्रहश्च वक्ष्यमाणलक्षणः, कालश्चाहरादिः, तथा रिक्षसम्पत्-नक्षत्रसंपत् गुणसंपच्च गुणाः-प्रियधर्मादयः, अभिव्याहरणम् अभिव्याहारश्चाष्टमो नय इति गाथासमासार्थः ।। व्यासार्थं तु प्रतिपदं भाष्यकार एव सम्यग् न्यक्षेण वक्ष्यति, तथा चाऽऽद्यद्वारव्याचिख्यासयाऽऽह[भा.१७९] पब्बजाए जुगं तावइ आलोअणं गिहत्थेसुं । उवसंपयाइ साहुसु सुत्ते अत्ये तदुभए अ॥ वृ. प्रव्रज्यायाः-निष्क्रमणस्य यत् प्राणिजातं स्त्रीपुरुपनपुंसकभेदं 'योग्यम्' अनरूपं तदन्वेषणं, यदिति वाक्यशेषः, तावत्येवाऽऽलोचनाऽवलोकना वा, केषु?-'गृहस्थेषु गृहस्थविषय, इति, एतदुक्तं भवति-योग्यं हि सर्वोपाधिशुद्धमेव भवति, ततश्च तदन्वेषणेन सर्वस्यैव विधेः कस्त्वं ? को वा ते निर्वेदः ? इत्यादिप्रश्नादेराक्षेप इति, ततश्च प्रयुक्तालोचनस्य योग्यताऽवधारणानन्तरं सामायिकं दद्यात्, न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः । एवं तावद् गृहस्थस्याकृतसामायिकस्य सामायिकार्थमालोचनोक्ता, साम्प्रतं कृतसामायिकस्य यतेः प्रतिपादयन्नाह उपसम्पदि साधुषु आलोचनेति वर्तते, सूत्रे अर्थे तदुभये च, इयमत्र भावना-सामायिकसूत्राद्यर्थ यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदाऽसावालोचनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, आह-अल्पं सामायिकसूत्रं, तत्कथं तदर्थमपि यतेरुपसम्पत् ?, तद्भावे वा कथं यतिः? कथं वा प्रतिक्रमणमन्तरेण शुद्धिरिति ?, अत्रोच्यते, मन्दरलानादिव्याघाताद् विस्मृतसूत्रस्य यतेः सूत्रार्थमप्युपसम्पदविरुद्धैव, एष्यत्कालं वा दुष्षमान्तमालो क्यानागमतामर्षकं सूत्रमिति, तदभावेऽपि च तदा चारित्रपरिणामोपेतत्वादसौ यतिरेव, शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् तेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाथार्थः ॥ अधुनैकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह[भा.१८०] आलोइए विनीअस्स दिजए तं (पडि २) पसत्थखित्तंमि ॥ अभिगिज्झ दो दिसाओ चरंतिअंवा जहाकमसो ॥ वृ-आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः,उक्तं च भाष्यकारेण 'अनुरत्तो भत्तिगओ अमुई अनुयत्तओ विसेसण्णू । उज्जुत्तगऽपरितंतो इच्छियमत्थं लहइ साहू ॥१॥ दीयते 'तत्' सामायिकं, सत्यापि न यत्र तत्र कचित्, किं तर्हि ?, 'प्रशस्तक्षेत्रे' इक्षुक्षेत्रादाविति, अत्राप्युक्तं 'उच्छुवणे सालिवणे पउमसरे कुसुमिए य वनसंडे । गंभीरसाणुणाए पयाहिणजले जिनघरे वा ॥१॥ देज्ज न उ भग्गझामियसुसाणसुण्णासु सण्णगेहेसु । छारंगारकयारामेज्झाईदव्वदुढे वा ।।२।। Page #415 -------------------------------------------------------------------------- ________________ ४१२ आवश्यक मूलसूत्रम्-१-१/२ तथा 'अभिगृह्य' अङ्गीकृत्य द्वे 'दिशौ' पूर्वां वोत्तरां वा दीयत इति वर्तते, तथा चरन्ती वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनः पर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्वधरादयो यावद् युगप्रधाना इति विहरन्ति, यथाक्रमश इति गुणोपक्षया तासु दिक्षु यथाक्रमेण दीयत इति, उक्तं च पुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा । जाए जिनादओ वा दिसाएँ जिनचेइयाई व दिंसाएँ जिणचेइयाई वा ॥१॥ इति गाथार्थः ।। द्वारत्रयं गतम्, अधुना कालादिद्वारत्रयमेकगाथयैवाभिधित्सुराह[भा.१८१) पडिकुट्ठदिणे वज्जिअ रिक्खेसु अ मिगसिराइ भणिएसुं । पियधम्मई गुणसंपयास तं होइ दायव्वं ॥ कृ-प्रतिक्रुष्टानि-प्रतिषिद्धानि दिनानि-वासराः, प्रतिक्रुष्टानि च तानि दिनानि चेति विग्रहः, तानि चतुर्दश्यादीनि वर्जयित्वाऽप्रतिक्रुष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च "चाउद्दसि पन्नरसिं वज्जेज्जा अट्टमिं च नवमिं च । छद्धिं च चउत्थि बारसिं च दोण्हंपि पक्खाणं ॥१॥" एतेष्वपि दिनेषु प्रशस्तेषु मुहूर्तेषु दीयते, नाप्रशस्तेषु, तथा 'ऋक्षेषु'नक्षत्रेषु च मृगशिरादिषु, 'उक्तेषु' ग्रन्थान्तराभिहितेषु, न तु प्रतिषिद्धेषु, उक्तं च -- .. “मियसिरअद्दापूसो तिन्नि य पुव्बाइ मूलमस्सेसा । हत्थो चित्ता य तहा दह बुटिकराइं नाणस्स ॥१॥" (तथा)-'संझागयं रविगयं विड्डेरं सग्गहं विलंबिं च । राहुहयं गहभिन्नं च वजए सत्त नक्खत्तो ॥२॥ तथा प्रियधर्मादिगुणसम्पत्सु सतीषु 'तत् सामायिकं भवति दातव्यमिति, उक्तं च___"पियधम्मो दढधम्मो संविग्गोऽवजभीरु असढो य । खंतो दंतो गुत्तो थिरव्वय जिइंदिओ उजू ॥१॥" विनीततस्याप्येता गुणसम्पदोऽन्वेष्टव्या इति गाथार्थः ।। साम्प्रतं चरमद्वारव्याचिख्या-सयाऽऽह-- [भा.१८२] अभिवाहारो कालिअसुअंमि सुत्तत्थतदुभएणं ति । दव्वगुणपज्जवेहि अदिट्ठीवायंमि बोद्धव्यो ।। वृ- 'अभिव्याहरणम्' आचार्यशिष्ययोर्वचनप्रतिवचने अभिव्याहारः, स च 'कालिकश्रुते' आचारादौ ‘सुत्तत्थतदुभएणं ति सूत्रतः अर्थतस्तदुभयतश्चेति, इयमत्र भावना-शिष्येणेच्छाकारेणेदमङ्गाधुद्दिशत इत्युक्ते सतीच्छापुरस्सरमाचार्यवचनम्-अहमस्य साधोरिदमङ्गमध्ययनुमुद्देशं वोद्दिशामि-वाचयामीत्यर्थः, आप्तोपदशपारम्यर्पख्यानपनार्थं क्षमाश्रमणानां हस्तेन, न स्वोप्रेक्षया, सूत्रतोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते अ(त) थोत्कालिके, दृष्टिवादे कथमिति ?, तदुच्यते-'दव्वगुणपजवेहि य दिठीवायंमि बोद्धब्बो' द्रव्यगुणपर्यायैश्च 'दृष्टिवादे' भूतवादे बोद्धव्योऽभिव्याहार इति, एतदुक्तं भवति-शिष्यवचनानमाचार्यवचनमुद्दिशामि सूत्रतोऽर्थतश्च Page #416 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०२७] ४१३ द्रव्यगुणपर्यायैः अनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारःब्रवीति शिष्यः-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषैर्नयैर्गतमिति गाथार्थः ॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृतमूलद्वारगाथायामेव करणं कतिविधमिति व्याचिख्यासुराह- . [भा.१८३] उद्देस १ समुद्देसे २ वायण ३ मणुजाणणं च ४ आयरिए । सीसम्मि उद्दिसिजंतमाइ एअं तुजं कइहा ।। इह गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं, तच्चतुर्द्धा-'उद्देस समुद्देसे'ति उद्देशकरणं समुद्देशकरणं 'वायणमनुजाननंच'त्ति वाचनाकरणमनुज्ञाकरणं च, छन्दोभङ्ग-भयादिह वाचनाकरणमत्रोपन्यस्तम्, अन्यथाऽमुना क्रमेण इह-उद्देशो वाचना समुद्देशेऽनुज्ञा चेति गुरोव्यापारः, 'आयरिए त्ति गुराविदं करणं गुरुविषयमिथः, 'सीसम्मि उद्दिसिजंतमाइ' शिष्ये-शिष्यविषयम् उद्दिश्यमानादि-उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणम् अनुज्ञाय-मानकरणं च, 'एयं तुजं कइह' ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः ॥ आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्न ?, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम्, इह पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्वं वा करणमविशेषेणोक्तम्, इह गुरुशिष्यक्रियाविशेषाद् विशेषितमिति न पुनरुक्तम्, अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेकान्तद्योतनार्थं विन्यासः कृत इति विचित्रा सूत्रस्य कृतिरित्यलं विस्तरेण, द्वारं ६ । कथमिति द्वारमिदानी, तत्रेयं गाथा-- नि. (१०२८) कह सामाइअलंभे ? तस्सव्वविघाइदेसवाघाई । देसविघाईफड्डगअनंतवडीविसुद्धस्स ॥ नि. (१०२९) एवं ककारलंभो सेसाणवि एवमेव कमलंभो । एअंत तु भाक्करणं करणे अ भए अ जं भणि ॥ वृ- अस्या व्याख्या-'कथं' केन प्रकारेण सामायिकलाभ इति प्रश्नः, अस्योत्तरं-तस्यसामायिकस्य सर्वविघातीनि देशविधातीनि च स्पर्द्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं (मिथ्यात्व) मोहनीयं च, अमीषां द्विविधानि स्पर्धकानि-देशघातीनि सर्वघातीनि च, तत्र सर्वघातिषु सर्वेषूद्घातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेषूद्घातितेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धयमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह-देशघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः॥ किं ? -'एव' मित्यादि, -पर्वार्द्ध गतार्थम्, आह- उपक्रमद्वारेऽ-भिहितमेतत्क्षयोपशमात् जायते, पुनश्चोपोद्घातेऽभिहितमेतत्-कथं लभ्यत इति तत्रोक्रम्, इह किमर्थं प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तं, कुतः ?, यस्मादुपक्रमे क्षयोपशमात् सामायिकं लभ्यत इत्युक्तम्, उपोद्घाते स एव क्षयोपशमस्तककारणभूतः कथं लभ्यत इति प्रश्नः, इह पुनर्विशेषिततरः प्रश्नः-केषां पुनः कर्मणां स क्षयोपक्षम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन । द्वारमेवोपसंहरन्नाह-एतदेव-अनन्तरोदितं सामायिक-करणं यत्तद्भावकरणं Page #417 -------------------------------------------------------------------------- ________________ ४१४ आवश्यक मूलसूत्रम्-१.१/२ 'करणेय'त्ति उपन्यस्तद्वारपरामर्शः । भए यत्ति भयमपि 'यद् भणितं यदुकामिति गाथाद्वयार्थः। मूलद्वारगाथायां करणमित्येतद् द्वारं व्याख्यातम्, एतद्वयाख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽह[भा.१८४) होइ भयंतो भयअंतगो अ रयणा भयस्स छब्मेआ। सव्वंमि वन्निएउनकमेण अंतेवि छब्मेआ। वृ- भवति भदन्त इत्यत्र 'भदि कल्याणे सुखे च' अर्थद्वये धातुः 'विशिभ्यां झचू' औणादिकप्रत्ययो दृष्टः, तं दृष्ट्वा प्रकतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चेति, तस्यौणादिकविधानात्, ततश्च भदन्त इति भवति, भदन्तः- कल्याणः सुखश्चेत्यर्थः, प्राकतशैल्या वा भवति भवान्त इति, अत्र भवस्य-संसारस्यान्तस्तेनाऽऽचार्येण क्रियत इति भवान्तकरत्वाद् भवान्त इति, तथा-भयान्तश्चेत्यत्र भयं त्रासः तमाचार्यं प्राप्य भयस्यान्तो भवतीति भयान्तोगुरुः, भयस्य वाऽन्तको भयान्तक इति, तस्याऽऽमन्त्रणं, 'रचना' नामादिविन्यासलक्षणा, भयस्य ‘षड्भेदाः' षट्प्रकाराः-नामस्थापनाद्रव्यक्षेत्रकालभावभेद भिन्नाः, तत्र पञ्च प्रकाराः प्रसिद्धाः, षष्ठं भावभयं सप्तधा-इहलोकभयं परलोकभयमादानभयमकस्माद्भयमश्लोकभयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद् यत् प्राप्यते परलोकभयं परभवात्, किञ्चनद्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयम् आदानभय, यत्तु बाह्यनिमित्तमन्तरेणाहेतुकं भयम् अकस्माद् भवति तदाकस्मिकं, 'श्लोक श्लाघायां' श्लोकनं श्लोकः श्लाघा--प्रशंसा तद्विपर्ययोऽश्लोकस्तस्माद् भयमश्लोकभयम्, आजीविकाभयं-दुर्जीविकाभयं, प्राणपरिणत्यागभयं मरणभयमिति, एवं सर्वस्मिन् वर्णिते अनुक्रमेण उक्तलक्षणेनान्तेऽपि षड् भेदा इति, तत्र 'अम गत्यादिषु' अमनमन्ताः- अवसानमित्यर्थः, अस्मिन्नपि षड् भेदाः, तद्यथा-नामान्तः स्थापनान्तः द्रव्यान्तः क्षेत्रान्तः कालान्तः भावान्तश्चेति, नामस्थापने क्षुण्णे, द्रव्यान्तो घटाद्यन्तः, क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तः, भावान्तः औदयिकादिभावान्तः ॥ [भा.१८५] एवं सब्बंमिऽवि वनिअंमि इत्थं तु होइ अहिगारो। सत्तभयविप्पमुक्के तहा भवंते भयंते अ॥ कृ. 'एवम्' उक्तेन प्रकारेण सर्वस्मिन्' 'नेकभेदभिन्ने भयादौ वर्णिते सति 'अत्र तु' प्रकृते भवत्यधिकारः- प्रकृतयोजना सप्तभयविनमुक्तो यस्तेन, तथा भवान्तो यः भदन्तश्चेति, पश्चानुपूर्व्या ग्रन्थ इति गाथाद्वयार्थः ।। मूलद्वारगाथायां व्याख्यातं भयान्तद्वारद्वयं, तद्व्याख्यानाच भदन्तभवान्तभयान्त इति गुमन्त्रणार्थः सूत्रावयव इति, उक्तं च- भाष्यकारेण 'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किंकारणमिणति ॥१॥ (भण्णइ)-गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हवेज सीसो जओऽभिहियं ॥२॥ नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धना आवकहाए गुरुकुलवासं न मुंचंति ॥३॥ Page #418 -------------------------------------------------------------------------- ________________ ४१५ अध्ययनं-१ - [नि.१०२९] आवस्सयंपि निच्चं गुरुपामूलंमि देसियं होइ । वीसुपि हि संवसओ कारणओ जणइ सेजाए ॥४॥ एवं चिय सव्वावस्सयाइ आपुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सव्वेसिं ॥५॥ सामाइयमाईयं भदंतसद्दो य जं तयाईए । तेणाणुवत्तइ तओ करेमि मंतेत्ति सव्वेसु ॥६॥ किचाकिच्चं गुरुवो विदंति विणयपडिवत्तिहेउं च । ऊसासाइ पमोत्तं तयणापुच्छाय पडिसिद्धं ॥७॥ गुरुविरहंमिवि ठवणागुरुवि सेवोवदंसणत्यं च । जिनविरहमिऽवि जिनबिंबसेवणामंतणं सफलं ॥८॥ रनो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्सवि गुरुणो सेवा विनयहेउं ।।९।।" इत्यादि, कृतं विस्तरेण || साम्प्रतं सामायिकद्वारव्याचिख्यासयाऽऽहनि. (१०३०)सामं १ समं च र सम्मं ३ इग ४ मवि सामाइअस्स एगट्ठा । नाम ठवणा दविए भावंमि अतेसि निक्खेवो ।। नि. (१०३१)महुरपरिणाम सामं १ समं तुला २ संम खीरखंडजुई ३ । दोरे हारस्स चिई इग ४ मेआई तु दव्यंमि ॥ वृ. इह सामं समं च सम्यक् ‘इगमवि' देशीपदं क्वापि प्रदेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽह-सामायिकस्यैकार्थिकानि । अमीषां निक्षेपमुपदर्शयन्नाह-नामस्थानपनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, 'तेषां' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते, स चायंनामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि द्रष्टव्यः ॥ तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह 'महुरे' त्यादि,-इहौघतो मधुरपरिणामं द्रव्य-शर्करादि द्रव्यसाम समं 'तुला' इति भूतार्थालोचनायां समं तुलाद्रव्यं, सम्यक् 'क्षीरखण्डयुक्तिः क्षीरखण्ड़योजनं द्रव्यसम्यगिति, तथा 'दोरे' इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया 'हारस्य' मुक्ताकलापस्य चयनं चितिः-प्रवेशेनं द्रव्येकम्, अत एवाह-'एयाहं तु दब्बंमित्ति एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः ।। साम्प्रतं भावसामादि प्रतिपादयन्नाहनि. (१०३२) आओवमाइ परदुक्खमकरणं १ रागदोसमज्झत्थं । नाणाइतिगं ३ तस्साइ पोअणं ४ भावसामाई ।। वृ- आत्मोपमया-आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवति-आत्मनव परदुःखाकरणपरिणामो भावसाम, तथा 'रागद्वेषमाध्यस्थ्यम्' अनासेवनया रागद्वेषमध्यवर्तित्वं समं, सर्वत्राऽऽत्मनस्तुल्यरूपेण वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि-ज्ञानदर्शनधारित्रयोजनं सम्यगेव, मोक्ष __ Page #419 -------------------------------------------------------------------------- ________________ ४१६ आवश्यक मूलसूत्रम्-१.१/२ प्रसाधकत्वादिति भावना, 'तस्य' इति सामादि सम्बध्यते, 'आत्मनि प्रोतनम्' आत्मनि प्रवेशनम् इकमुच्यते, अत एवाऽऽह-'भावसामाई' भावसामादावेतान्युदाहरणानीति गाथार्थः । सामायिकशब्दयोजना चैवं द्रष्टव्य-इहाऽत्मन्येव साम्न इकं निरुक्तनिपातनात् साम्रो नकारस्याऽऽय आदेशः, ततश्च सामायिकम्, एवं समशब्दस्याऽऽयादेशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन ॥ साम्प्रतं सामायिकपर्यायशब्दान् प्रतिपादयन्नाह-ग्रन्थकारः नि. (१०३३) समया सम्मत्त पसत्थ संति सुविहिअ सुहं अनिंदं च । अदुगुंछिअमरगरिहिअं अनवजमिमेऽवि एगहा ।। वृ-निगदसिद्धैव । आह-अस्य निरुक्तावेव 'सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थमभिधानमिति ?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यन्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमर्थाभेदतोऽनन्ता गमा अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहार्थं तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत एवोक्तम्'इमेऽवि एगति एतेऽपि तेऽपीत्यदोषः ।। साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयत्राहनि. (१०३४)को कार ओ?, करंतो किं कम्मं ?, जंतु कीरई तेन । किं कारयकरणाण य अत्रमणन्नं च ? अक्खेवो ।। वृ-इह 'करोमि भदन्त ! सामायिकम्' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन् ! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः ? इत्यत आह-'करेंतो ति तत् कुर्वन्नत्मैव, अथ किं कर्म घटादिसंस्थानीयम्? इत्यत्राऽऽह-यत्तु "क्रियते' निर्वय॑ते 'तेन' का तच तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम्, एवं व्यवस्थिते सत्याह-'किं कारगकरणाण य' ति किं कारककरणयोः ?, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादीनामिवान्यत्वम्, आहोश्विदनन्यत्वमेवेति ?, उभयथाऽपि दोषः, कथम् ?, अन्वत्वे सामायिकवतोऽपि तत्फलस्य मोक्षास्याभावः, तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत्, तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः ॥ विजृम्भितं चात्र भाष्यकारेण "अनत्ते समभावा-भावाओ तप्पओयणाभावो। पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो य ।।१।। अह व मई-भिन्नेणवि धनेन सधनोत्ति होइ क्वएसो । सधनो य धनाभागी जह तह सामाइयस्सामी ।।२।। तं न जओ जीवगुणो सामइयं तेन विफलता तस्स । अन्नत्तणओ जुत्ता परसामइयस्स दाऽफलता ॥३॥ जइ भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति । अन्नानिच्चिय निचं अंधो व समं पईवेणण ॥४॥ Page #420 -------------------------------------------------------------------------- ________________ ४१७ अध्ययनं-१ - [नि.१०३४] एगत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदेकयाकप्पणा वावि ॥" इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाहनि. (१०३५) आया हु कारओ मे सामाइयं कम्म करणमाया य । परिणामे सइ आया सामाइयमेव उ पसिद्धी ।। वृ- इहाऽऽत्मैव कारको मम, तस्य स्वातन्त्रेण प्रवृत्तेः, तथा सामायिकं कर्म तद्गुणत्वात्, करणं चोद्देशादिलक्षणं तक्रियत्वादात्मैव, तथाऽपि यथोक्तदोषाणामसम्भव एव, कुत इत्याह-यस्मात् परिणामे सत्यात्मा सामायिकं, परिणमनं-परिणामः कथञ्चित् पूर्वरूपापरित्यागेनोत्तररूपापत्तिरिति, उक्तं च ___“नार्थान्तरगमो यस्मात्; सर्वथैव न चाऽगमः । परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः ॥१॥" इत्यादि, तस्मिन् परिणामे सति, अयमत्र भावार्थः- परिणामे सति तस्य नित्यानित्याधनेकरूपत्वाद् द्रव्यगुणपर्यायाणामपि भेदाभेदसिद्धेः, अन्यथा सकलसंव्यवहारो छेदप्रसङ्गाद्, एकान्तपक्षणायत्वानन्यत्वयोरनभ्युपमान, इत्थं चैकत्वानेकत्वापक्षयोः कर्तृकर्मकरणव्यवस्थासिद्धेः 'आत्मा' जीवः सामायिकमेव तु प्रसिद्धिः, तथाहि न तदेकान्तेन अन्यत् तद्गुणत्वान्न चानन्य(त) गुणत्वादेवेति, इत्थं चैतदद्गीकर्तव्यम्, अन्यथा गुणगुणिनोरेकान्तभेदे विप्रकृष्टगुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषात्, द्दश्यते च यदा कश्चिद्धरिततरूतरूणशाखाविसररन्ध्रोदरान्तरतः किमपि शुकू पश्यति तदा किमियं पताका किं वा बलाकेत्येवं प्रतिनियतगुणिविषय इति, अभेदपक्षे तु संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादित्यलं विस्तरेणेति गाथार्थः ।। भाष्यकारदूषणानि त्वमूनि “आया हु कारओ मे सामाइय कम्म करणमाआ य । तम्हा आया सामाइयं च परिणामओ एकं ।।१।। जं नाणाइसहावं सामाइय जोगमाइकरणं च । उभयं च स परिणामो. परिणामाणन्नया जं च ।।२।। तेनाया सामइयं करणं च चसद्दओ अभिन्नाई। ननु भणियमणन्नत्ते तन्नासे जीवनासोत्ति ॥३॥ जइ तप्पज्जयनासो को दोसो होइ ? सव्वहा नत्थि । जं सो उप्पायव्ययधुवधम्माणंतपज्जाओ ॥४॥ सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य सुहदुक्खबंधमोक्खाइसब्भावो ॥५॥ एगं चेव य वत्थु परिणामवसेण कारगंतरयं । पावइ तेनादोसो विवक्खया कारगं जं च ॥६॥ 12427 Page #421 -------------------------------------------------------------------------- ________________ ४१८ आवश्यक मूलसूत्रम् -१-१/२ कुंभोऽवि सज्जमाणो कत्ता कम्मं स एवं करणं च । नाणाकारगभावं लहइ जहेगो विवक्खाए ॥७॥ जह वा नाणाणण्णो नाणी नियओवओगकालंमि । एगोऽवि तस्सभावो सामाइयकारगो चेवं ॥८॥" साम्प्रतं परिणामपक्षे सत्येकत्वानेकत्वापक्षयोरविरोधेन कर्तृकर्मकरणव्यवस्थामुपदर्शयत्राहनि. (१०३६) एगत्ते जह मुढेि करेइ अत्यंतरे अत्यंतरे घडाईणि । दव्वत्थंतर भावे गुणस्स किं केन संबद्धं !॥ वृ- 'एकत्ये' कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्ता तद्धस्त एव कर्म तस्यैव च प्रयत्नविशेषः करणमिति, तथाऽर्थान्तरे-कर्तृकर्मकरणानां भेदे ६ष्ट एव तद्भावः, तथा चाऽऽह-घटादीनि यथा करोतीति वर्तते, तत्रापि कुलालः कर्ता घटः कर्म दण्डादि करणमिति । इह च सामायिकं गुणो वर्तते, स च गुणिनः कथञ्चिदेव भिन्न इति । विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद्, गुणिन इत्यथः, एकान्तैनैवार्थान्तर-भाव-भेदे सति, कस्य ? गुणस्य, किं केन सम्बद्धामिति ?, न किञ्चित् केनचित् सम्बद्धं, ज्ञानादीनामपि गुणत्वात्तेषामपि चाऽऽत्यादिगुणिभ्य एकान्तभिन्नत्वात्, संवेदनाभावतः सर्वव्यवस्थानुपपत्तेरिति भावना, एक्मेकान्तेनानान्तरभावेऽपि दोषा अभ्यूह्या इति गाथार्थः ॥ कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोपोऽपि नास्ति, अनुवादद्वारेण चालना-प्रत्यवस्थान-प्रवृत्तेरित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सर्वं सावधं योगमित्याद्यवशिष्यते, तदिह सर्वशब्दनिरूपणायाऽऽहनि. (१०३७)नामं १ ठवणा २ दविए ३ आएसे ४ निरवसेसए ५ चेव । तह सबधत्तसव्वं च ६ भावसव्वं च सत्तमयं ७॥ वृ-इह सर्वमिति कः शब्दार्थः?, उच्यते, 'सृ गतौ' इत्यस्य औणादिको वप्रत्ययः सर्वशब्दो वा निपात्यते स्त्रियते स इति श्रियते वाऽनेनेति सर्वः, तदिदं च नामसर्व स्थापनासर्वं द्रव्यसर्वम् आदेशसर्व निरवशेषसर्वं, तथा सर्वधत्तसर्वं च भावसर्वं च सप्तममिति समासार्थः ।। व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनायध्त्य शेषभेदव्याचिख्यासया पुनराह[भा.१८५] दविए चउरो भंगा सब्ब १ मसव्वे अ २ दव्व १ देसे अ२। आएस सव्वगामो नीसेसे सव्वगं दुविहं ।। वृ- 'द्रव्य' इति द्रव्यसर्वे चत्वारो भङ्गा भवन्ति, तानेव सूचयन्नाह-'सव्वमसव्ये अ दव्व देसे यत्ति-अयमत्र भावार्थः-इह यद्विवक्षितं द्रव्यमङ्गुल्यादि तत् कृत्स्र-परिपूर्णम् अनूनं स्वैरवयवैः सर्वमुच्यते, सकलमित्यथः, एवं तस्यैव द्रव्यस्य कश्चित्स्वावयवी देशः कृत्यतया-स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तद्देशे च सर्वत्वं, तेयोरेव यथास्वमपरिपूर्णतायामसर्वत्वं, ततश्चतुर्भङ्गी-द्रव्यं सर्वं देशोऽपि सर्वः १ द्रव्यं सर्व देशोऽसर्वः २ देशः सर्वः द्रव्यमसर्वं ३ देशोऽसर्वः द्रव्यमप्यसर्वम् ४, अत्र यथाक्रममुदाहरणं Page #422 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०३७] ४१९ सम्पूर्णमङ्गुलि द्रव्यसर्वं तदेव देशोनं द्रव्यमसर्व, तथा देशः-पर्व तत्सम्पूर्व देशसर्वम् पर्वैकदेशः देशासर्वम्, एवं द्रव्यसर्वम् । अथाऽऽदेशसर्वमुच्यते-आदेशनम् आदेश उपचारो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते देशेऽपि, यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते-सर्वं घृतं भुक्तं वा, प्रधानऽप्युचारः, यथा ग्रामप्रधानेषु पुरुषेषु गतेषु ग्रामो गत इति व्यपदिश्यते, तत्र प्रधानपक्षमेवाधिकृत्याऽऽह ग्रन्थकार:-'आएस सब्दगामो'त्ति आदेशसर्वं सर्वो ग्रामो गत इत्याघात इति वेति क्रियाभावनोक्तैव । एवमादेशसर्वमुक्तम्, अथ निरवशेषसर्वमभिधीयते, तबाऽऽह-निस्सेसे सब्वगं दुविहंति निरवशेषसर्व 'द्विविधं द्विप्रकारं सर्वापरिशेषसर्व तद्देशापरिशेषसर्वं चेति गाथार्थः ।। अत्रोदाहरणमाह, -- [भा.१८६] अनिमिसिणो सव्वसुरा सव्वापरिसेससव्वगं एअं तद्देसापरिसेसं सव्वे काला जहा असुरा २॥ वृ-'अनिमेषिणः सर्वसुराः अनिमिषनयनाः सर्वे देवा इत्यर्थः, सर्वापरिशेषसर्वमेतत्, यस्मान्न कश्चिद्देवानां मध्येऽनिमिषत्वं व्यभिचरतीति, तथा तद्देशापरिशेषमिति-तद्देशपरिशेषसर्व सर्वे काला यथा असुरा इति, इयमत्र भावना- तेषामेव देवानां देश एको निकायः असुराः, ते च सर्वं एवासितवर्णा इति गाथार्थः ।। सर्वधत्तसर्वप्रतिपादनायाऽऽह[भा.१८७] सा हवइ सव्वघत्ता दुपडोआरा जिआ य अजिआ य । दब्बे सव्वघडाई सव्वद्धत्ता पुणो कसिणं ॥ वृ-सा भवति सब्बधत्ता' इत्यत्र सर्व-जीवाजीवाख्यं वस्तु धत्तं-निहितमस्यां विवक्षायामिति सर्वधत्ता, ननु ‘दधातेही' ति हिशब्दादेशाद्धितमिति भवितव्यं कथं धत्तमिति ?, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वान्न दोषः, अथवा धत्त इति डित्यवदव्युत्पन्न एव यहच्छाशब्दः, अथवा सर्वं दधातीति सर्वधं-निरवशेषवचनं सर्वधमात्तं-आगृहीतं यस्यां विवक्षायां सा सर्वधात्ता, एवमपि निष्ठान्तस्य पूर्वनिपातः, 'जातिकालसुखादिभ्यः परवचनमिति परनिपात एव, अथवा सर्वधेन आत्ता सर्वधात्ता तया यत् सर्वं तत् सर्वधात्तासर्वमिति, सा च भवति सर्वधात्ता 'दुपडोयार'त्ति द्विप्रकारा-जीवाश्चाजीवाश्च, यस्मात् यत् किञ्चनेह लोकेऽस्ति तत् सर्वं जीवाश्चाजीवाश्च, न ह्येतद्व्यतिरिक्तमन्यदस्ति, अत्राऽऽह-द्रव्यसर्वस्य सर्वधत्तासर्वसय च को विशेष इति ?, अयमभियप्रायः-द्रव्यसर्वमपि विवक्षयाऽशेषद्रव्यविषयमेव, अत्रोच्यते, 'दव्वे सव्वघडाई' इह द्रव्यसर्वे सर्वे घटादयो गृह्यन्ते, आदिशब्दादङ्गुल्यादिपरिग्रहः, सर्वधत्ता पुनः कृतस्नं वस्तु व्याप्य व्यवस्थितेति विशेष इत्ययं गाथार्थः ।। अधुना भावसर्वमुच्यते - [भा.१८८] भावे सव्वोदइओदयलक्खणओ जहेव तह सेसा । इत्थ उ खओवसमिए अहिगारोऽसेससव्वे अ ।। वृ-'भाव' इति द्वारपरामर्शः, सर्वो द्विपकारोऽपि शुभाशुभभेदेन औदयिकः- उदयलक्षणः कर्मोदयनिष्पन्न इत्यर्थः यथैवायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्या इति वाक्यशेषः, तत्र मोहनीयकर्मोपशमस्वभावतः शुभः सर्व एवौपशमिकः, कर्मणां क्षयादेव शुभः सर्वः क्षायिकः, शुभाशुभश्च मिश्रः सर्वः क्षायोपशमिकः, परिणतिस्वभावः सर्वः शुभाशुभश्च पारिणामिकः Page #423 -------------------------------------------------------------------------- ________________ ४२० आवश्यक मूलसूत्रम्-१.१/२ एवं व्युत्पत्त्यर्थप्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयन्नाह-'एत्थ उ'इत्यादि, अत्र तु 'क्षायोपशमिक' इति क्षायोपशमिकभावसर्वेण अधिकारः, अवतार उपयोग इत्यर्थः, 'अशेषसर्वेण च' निरवशेष-सर्वेण चेति गाथार्थः । व्याख्यातः सौत्रः सर्वावयवः, साम्प्रतं सावद्या वयवव्या-चिख्यासयाऽऽहनि. (१०३८) कम्ममवजं जं गरिहअिंति कोहाइणो व चत्तारि । सह तेन जो उ जो पञ्चक्खाणं इवइ तस्स ॥ वृ. 'कर्म' अनुष्ठानमवद्यं भण्यते, किमविशेषेण ?, नेत्याह-'यद् गर्हितम्' इति यन्निन्द्यमित्यर्थः, क्रोधादयो वा चत्वारः, अवद्यमिति वर्तते, सर्वावद्यहेतुत्वात् तेषां कारणे कार्योपचारात्, सह तेन-अवद्येन 'यस्तु योगः' य एव व्यापारः असौ सावध इत्युच्यते, 'प्रत्याख्यानं निषेधलक्षणं भवति 'तस्य' सावधयोगस्य, पाठान्तरं वा-'कम्मं वजं जं गरहियं तिा इह तु 'वृजी वर्जने'इत्यस्य वर्जनीयं वयं त्यजनीयमित्यर्थः, शेषं पूर्ववत्, नवरं सह वयेन सवय॑ः प्राकृते सकारस्य दीघदिशात् सावजमिति गाथार्थः ॥ अधुना योगोऽभिधीयते, स च द्विधा--द्रव्ययोगो भावयोगश्च, तथा चाऽऽह. नि. (१०३९) दव्वे मनवयकाए जोगा दव्वा दुहाउ भावंमि । जोगा सम्मत्ताईं पसत्थ इअरो उ विवरीओ ॥ वृ- 'द्रव्य' इति द्वारपरामर्शः, 'मनवइकाए जोगा दव्वे त्ति मनोवाक्काययोग्यानि द्रव्याणि द्रव्ययोगः, एतदुक्तं भवति-जीवेनागृहीतानि गृहीतानि वा स्वव्यापारावप्रवृत्तानि द्रव्ययोग इति, द्रव्याणां वा हरीतक्यादीनां योगो द्रव्ययोगः, 'दुहा उ भावंमि'त्ति द्विधैव द्विप्रकार एव, 'भाव' इति भावविषयः 'जोगो'त्ति योगोऽधि कृतः-प्रशस्तोऽप्रशस्तश्च, तत्र सम्मत्ताई पसत्य'त्ति सम्यक्त्वादीनाम्, आदिशब्दाद् ज्ञानचरणपरिग्रहः, प्रशस्तः युज्यतेऽनेन करणभूतेनाऽऽत्माऽपवर्गेणेतिकृत्वा, 'इयरो उ विवरीओ'त्ति इतरस्तु मिथ्यात्वादिर्योगः, 'विपरीत' इत्यप्रशस्तो वर्तते, युज्यतेऽनेनाऽऽत्यमाऽष्टविधेन कर्मेणेतिकृत्वाऽयं गाथार्थः ।। सावधं योगमिति व्याख्याती सूत्रावयवाविति, अधुना प्रत्याख्यामीत्यवयवप्रस्तावात् प्रत्याख्यानं निरूप्यते, इह प्रत्याख्यामीति वा प्रत्याचक्षे इति वा उत्तमपुरुषकवचने द्विधा शब्दौ, तत्राऽऽद्यः प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ् आभिमुख्ये ख्या प्रकथने, प्रतीपं आभिमुख्येन ख्यापनं सावद्ययोगस्य करोमि प्रत्याख्यामीति, अथवा 'चक्षिा व्यक्तायां वाचि प्रतिषेधस्याऽऽदरेणाभिधानं करोमि प्रत्याचक्षे, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, इदं च षट्प्रकारं नामस्थापना-द्रव्यक्षेत्रातीच्छाभावभेदभिन्नमिति, तत्र च नामस्थापने क्षुण्णत्वादनात्य द्रव्यप्रत्याख्यानादि प्रतिपादयत्राहनि. (१०४०) दब्बंमि निण्हगाई ३ निव्विसयाई अहोइ खित्तंमि ४ । भिक्खाईणमदाणे अइच्छ ५ भावे पुणो दुविहं ६ ॥ वृ- द्रव्यमिति द्वारपरामर्शः, 'निण्हगाइ'त्ति निहवादिप्रत्यख्यानम्, आदिशब्दाद् द्रव्ययोद्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा यत् प्रत्याख्यानं तद् द्रव्यप्रत्याख्यानमिति, 'निव्विसयाइण य Page #424 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०४०] ४२१ होइ खित्तंमिति निर्विषयादि च भवति क्षेत्र इति, तत्र निर्विषयस्याऽऽदिष्टस्य क्षेत्रप्रत्याख्यानम्, आदिशब्दानगरादिप्रतिषिद्धपरिग्रहः, "भिक्षादीनामदानेऽति (ग) च्छे' ति भिक्षणं-भिक्षा प्राभृतिकोच्यते, आदिशब्दात् वस्त्रादिपरिग्रहः, तेषामदाने सत्यतिगच्छेति वनमतीछेति वेति प्रत्याख्यानं, 'भावे पुणो दुविहं' ति भाव इति द्वारपरापर्शः, भावप्रत्याख्यानं पुनर्द्विविधं, तत्र भावप्रत्याख्यानमिति भावस्य-सावद्ययोगस्य प्रत्याख्यानं भावतो वा-शुभात् परिणामोत्पादाद् भावहेतोर्वा-निर्वाणार्थं वा भाव एव वा-सावद्य-योगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानमिति गाथार्थः ।। साम्प्रतं वैविध्यमेवोपदर्शयन्नाहनि. (१०४१)सुअ नोसुअ सुअ दुविहं पुव १ मपुव्वं २ तु होइ नायव्वं । नोसुअपच्चक्खाणं मूले १ तह उत्तरगुणे अ२॥ व- 'सुयणोसुय'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुर्य दुविहंति श्रुतप्रत्याख्यानं द्विविधं, द्वैविध्यमेव दर्शयति-'पुन्चमपुव्वं तु होइ नायव्वति पूर्वश्रुतप्रत्यख्यानमपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्वमेव, अपूर्व श्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादिकमिति, तथा 'नोसुयपञ्चक्खाणंति नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यदित्यर्थः, ‘मूले तह उत्तरगुणे यत्ति मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, तत्र मूलगुणप्रत्याख्यानं देशसर्वभेदं, देशतः श्रावकाणां सर्वतस्तु संयतानामिति, इहाधिकृतं सर्वं, सामायिकानन्तरं सर्वशब्दोपादानादिति गाथार्थः ।। इह च वृद्धसम्प्रदायः ‘पञ्चक्खाणे उदाहरणं रायधूयाएवरिसं मंसं न खाइयं, पारणए अणेगाणं जीवाणं घाओ कओ, साहूहि संबोहिया, पव्वइया, पुव्वं दव्वपञ्चक्खाणं पच्छा भावपच्चक्खाणं जातमिति कृतं प्रसङ्गेन । प्रत्याख्यामीति व्याख्यातः सूत्रावयवः, अधुना यावजीवतयेति व्याख्यायते-इह चाऽऽदौ भावार्थमेव-आभिधित्सुराहनि. (१०४२) जावदवधारणमि जीवणमवि पाणधारणे भणिअं। . आपाणाधारणाओ पावनिवित्ती इहं अत्थो ॥ वृ.यावद् इत्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण' इति वचनात्, ततश्चाप्पाणधारणात्-प्राणधारणं यावत् पापनिवृत्तिरित्यर्थः, परतस्त न विधिर्नापि प्रतिषेधो, विधावाशंसादोषप्रसङ्गात् प्रतिषेधे तु सुरादिपूत्पन्नस्य भङ्गप्रसङ्गादिति गाथार्थः ।। इह च जीवन जीव इति क्रियाशब्दोऽयं, न जीवतीति जीव आत्मपदार्थः, जीवनं तु प्राणधारणं, जीवनं जीवितं चेत्येकोऽर्थः, तत्र जीवितं दशधा वर्तते, तदेव तावदादौ निरूपयन्नाहनि. (१०४३)नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तब्भवे अ६ भोगे अ७। संजम ८ जस ९ कित्तीजीविअंच १० तं भण्णई दसहा ॥ वृ- नामजीवितं स्थापनाजीवितं द्रव्यजीवितम् ओघजीवितम् भवजीवितं तद्भवजीवितं भोगजीवितं च तथा संयमजीवितं यशोजीवितं कीर्तिजीवितं च तद्भण्यते दशधेति गाथासमासार्थः ।। अवयवार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनात्य शेषभेदव्याचिख्यासयाऽऽह[भा.१८९] दव्वे सच्चित्ताई ३ आउअसद्दव्वया भवे ओहे ४ । Page #425 -------------------------------------------------------------------------- ________________ ४२२ आवश्यक मूलसूत्रम् -१-१/२ नेरइयाईण भवे ५ तब्भव तत्थेव उववत्ती ६॥ वृ. 'द्रव्य' इति द्वारपरामर्शः, द्रव्यजीवितं सच्चित्तादि आदिशब्दान्मिश्राचित्तपरिग्रहः, इह च कारणे कार्योपचाराद् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तद्रव्यजीवित-मिति, द्विपदादिद्रव्यस्य चान्ये, उक्तं द्रव्यजीवितं, 'आउयसद्दव्वया भवे ओहे'त्ति आयुरिति प्रदेशकर्म तद्रव्यसहचरितं जीवस्य प्राणधारणं सदैव संसारे भवेदोघ इति द्वारपरामर्शः ओघजीवितं, सामान्यजीवितमित्यर्थः, इदं चाङ्गीकृत्य यदि परं सिद्धा मृताः, न पुनरन्ये कदाचन इत्युक्तमोघजीवितं, 'नेरइयाईण भवेति नारकादीनामिति, आदिशब्दात् तिर्यङ्नरामरपरिग्रहः, भव इति द्वारपरामर्शः, स्वभवे स्थितिर्भवजीवितमिति, उक्तं भवजीवितं, 'तब्भव तत्थेव उववत्ति'त्ति तस्मिन् भवे जीवितम् तद्भवजीवितं, इदं चौदारिकशरीरिणामेव भवति, यत आह-तत्रैवोपपत्तिः, तत्रैवोपपात इत्यर्थः, भवश्च तदायुष्कबन्धस्य प्रथमसमयादारभ्य यावच्चरमसमयानुभवः, स चौदारिकशरीरिणां तिर्यङ्मनुष्याणां, तद्भवोपपत्तिमागतानां तद्भवजीवितं भवति, ननु च भवजीवितमनन्तरं चतुर्दा वर्णितं नारकादिगतिसमापनानां याऽवस्था, तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वैव भवस्थितिः यथास्वमभाधासहिता भवजीवितम्, इह तु तदाभवजीविते आबाधोनिका कर्मस्थितिः, तद्भवोदयात् प्रभृति कर्मनिषेकः तद्भवजीवितमिति महान् विशेषः, तत् किमर्थमौदारिकाणामेव ?, उच्यते ?, तेषां हि गर्भकालव्यवहितं योनिनिःसरणं जन्मोच्यते, तेन च गर्भकालेन सहैव तद्भजीवितं, वैक्रियशरीरिणां तूपपातादेव कालान्तराव्यवहितं जन्मेति जीवित स्वाबाधाकालसहितमितिकृत्वा तद्भवजीवितमौदारिकाणामेव सुप्रतिपादमिति, तेषां चेदं स्वकायस्थित्यनुसारतो विज्ञेयमिति गाथार्थः । उक्तं तद्भवजीवितं । नि. (१०४४) भोगंमि चक्किमाई ७ संजमजी' तु संजयजनस्स ८ । जस ९ कित्ती अभगवओ १० संजमनरजीव अहिगारो ।। वृ- भोगंमित्ति द्वारपरामर्शः, भोगजीवितं च चक्रवादीनाम्, अदिशब्दाबलदेववासुदेवादिपरिग्रहः, उक्तं च भोगजीवितं, 'संजमजीयं तु संजयजणस्स'त्ति संयमजीवितं तु 'संयतजनस्य' साधुलोकस्य, उक्तं संयमजीवितं, 'जसकित्ती य भगवओ'त्ति यशोजीवितं भगवतो महावीरस्य, कीर्तिजीवितमपि तस्यैव, अयं चानयोर्विशेषः-दानपुण्यफला कीर्तिः, पराक्रमकृतं यशः' इति, अन्येत्विदमेकमेवाभिदधति, असंयमजीवितं चाविरतिगतं संयमप्रतिपक्षतो गृह्णन्तीति, “संजमनरजीव अहिगारो'त्ति-संयमनरजीवितेनेहाधिकार इति गाथार्थः ॥ यावजीवता चे ‘जीव प्राणधारण' इत्यस्याव्ययीभाव समासे ‘यावदवधारण' इत्यनेन निवृत्ते भावप्रत्यय उत्यादिते यावज्जीवं भावः षष्ट्या 'व्ययादाप्सुपः इति सुपलुक्, तस्य ‘भावस्त्वतला' विति तलि स्त्रीलिङ्गता यावजीवता तया यावज्जीवतया, तत्रालाक्षणिकवर्णलोत् जावजीवाए' इति सिद्धम्, अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावज्जीवो यस्यां सा यावज्जीवा तयेत्यलं प्रसङ्गेन, तिस्त्रो विधा यस्य योस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, तं त्रिविधं योगं, त्रिविधनैव Page #426 -------------------------------------------------------------------------- ________________ ४२३ अध्ययनं-१ - [नि.१०४४] करणेन, करणे तृतीयेति, मनसा वाच कायेन चेति, अत्र मनःप्रभृतीनां पूर्वं स्वरूपं दर्शितमेवेति न प्रतन्यते,नवरं भावार्थ उच्यते-तत्र 'त्रिविधं त्रिविधेिने' त्यत्रानन्तरस्य करणस्य विवरणसूत्रमेवेदं, यदुत-मनसा वाचा कायेनेति, तस्य च करणस्य कर्म प्रत्यख्येयो योगस्तमपि सूत्र एव विवृणोति-न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्येऽहमिति । अत्राऽऽहकिं पुनः कारणमुद्देशक्रममतिलङ्घय व्यत्सासेन निर्देशः कृत इति?, अत्रोच्यते, योगस्य करणतन्त्रो (न्त्रतो) पदेशनार्थं, तथाहि-योगः करणवश एव, करणानां भावे योगस्यापि भावादभावे चाभावादिति, करणाना मेव तथा क्रियारूपेण परिणतेरित्यत्र बहु वक्तव्यं तत्तुं नोच्यते ग्रन्थविस्तरभयादिति, अपरस्त्वाह-न करोमि न कारणामि कुर्वन्तं न समनुजानामीत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते, तथा चातिरिक्तेन सूत्रेण नार्थः, उच्यते, साभिप्रायकमिदम्, अनुक्तस्याप्यर्थस्य सङ्ग्रहार्थं, यस्मात् सम्भावनेऽपिशब्दोऽयं, सोऽयमपिशब्दः उभयशब्दमध्यस्थ एतत् करोति-यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यनुज्ञापयन्तमप्यन्यं नानुजानामि, तथा यथा वर्तमानकाले कुर्वन्तमन्यं न समनुजानामीति एवमपिशब्दादतीतकाले कृतवन्तमपि कारितवन्तमपि तथाऽनागतेऽपि काले करिष्यन्तमपि कारयिष्यन्तमपीति त्रिकालोपसङ्ग्रहो वेदितव्य इति, न क्रियाक्रियावतोर्भेद एव अतो न केवला क्रिया सम्भवतीति ख्यापनार्थमन्यग्रहणम्, अत्रापि बहु वक्तव्यं तत्तु नोच्यते मा भूत् मुग्धमतिविनेयसम्मोह इति, किञ्चित्तु सूत्रस्पर्शनियुक्तौ वक्ष्याम इति । एवं तावदिदमेतावत् सूत्रस्य व्याख्यातम् ।। इह च सर्व सावध योग प्रत्याख्यामीत्यत्र प्रत्याख्यानं गृहस्थान् साधूंश्चाधिकृत्य भेदपरिणामतो निरूपयवाहनि. (१०४५) सीआलं भंगसयं तिविहं तिविहेण समिइगुत्तीहिं । सुत्तप्फासिअनि त्तिवित्थरत्थो गओ एवं ॥ वृ-गुरवस्तु व्याचक्षते-तदिदमेतावत् सूत्रस्य व्याख्यातं, साम्प्रतं त्रिविधं त्रिविधेनेत्येतदेव किल व्याचष्टे, तत्र त्रिविधं सावधं योगं प्रत्याख्येयं कृतकारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति यतः अतस्तद्भेदोपदर्शनायैवाऽऽह-सिआलं भंगसयं गाहा ॥अत्राऽऽह-यद्येवमिह सर्वसावद्ययोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशदधिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यानभेदत्वादयुक्तमेतदिति, अत्रोच्यते, न, प्रत्याख्यानसामान्यतो गृहस्थप्रत्या-ख्यानभेदाभिधानेऽप्यदोषत्वादित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र 'सीयालं भंगसयं'ति-एतद्भव्यते, “सीयालं मंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयव्वं पयत्तेणं ॥१॥ तिनि तिया तिनि दुगा तिन्निक्किक्का य होति योगेसुं। तिदुएकं तिदुएकं चेव करणाई ॥२॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियं च । दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥३॥' का पुनरत्र भावना ?, उच्यते-न करेइ न कारवेइ करेंतमपि अन्नं न समणुजाणइ मणेणं Page #427 -------------------------------------------------------------------------- ________________ ४२४ आवश्यक मूलसूत्रम्-१.१/२ वायाए काएणं एस एक्को भेओ १। चो०-न करेईचाइतिगं गिहिणो कह होइ देसविरअस्स ?। आ०-भन्नइ विसयस्स बहिं पडिसेहो अनुमईएवि ॥४॥ केई भणति गिहिणो तिविहंतिविहेण नस्थि संवरणं । तं न जओ निद्दिष्टं पन्नत्तीए विसेसेउं ॥५॥ तो कह निजुत्तीएऽनुमइनिसेहोत्ति ? सो सविसयंमि । सामण्णेणं नत्थि उ तिविहं तिविहेण को दोसो ?।।६।। पुत्ताईसंतइणिमित्तमिथमेक्कारप्ति पवण्णस्स । जंपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि ॥७॥ आह कहं पुण मनसा करणं कारावणं अनुमई य । जह वयतणुजोगेहिं करणाई तह भवे मनसा ॥८॥ तदहीनत्ता वइतणुकरणाईणं अहव मनकरणं । ___ सावञ्जजोगमणणं पन्नत्तं वीयरागेहिं ॥९॥ कारवणं पुण मनसा चिंतेइ य करेउ एस सावजं । चिंतेई य कए पुण सुटु कयं अनुमईं होइ ॥१०॥ एस एक्को भेओ गओ ।। इदानि बितिओ भेओ-न करेइ न कारवेइ करेंतपि अन्नं न समणुजाणइ मणेण वायाए एस एक्को १, तहा मणेणं काएण य बितिओ २, तहा वायाए कारण य ततिओ ३, एस बितिओ भूलभेओ गओ ।। इयाणि तइओ-ण करेइ न कारवेइ करेंतपि अन्नं न समणुजाणइ मणेण वायाए एस एको १, तहा मणेणं कारण य बितिओ २, तहा वायाए य ततिओ ३, एस बितिओ भूलभेओ गओ ।। इदानि तइओ-न करेइ न कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेण एको १ वायाए बितिओ २ कारण ततिओ ३ एस तइ मूलभेओ गओ । इदानि चउत्यो-न करेइ न कारवेइ मणेण वायाए कारणं एक्को १ न करेइ करेंतंपि नानुजाणइ बितीओ २ न कारवेइ करेंतं नानुजाणइ ३ तइओ एस चउत्थो मूलभेओ, इदानि पंचमो-न करेइ न कारवेइ मणेणं वायाए एस एक्को १ न करेइ करेंतं नानुजाणइ एस बितिओ २ न कारवेति नानुजाणइ एस तइओ ३ एए तिन्नि भंगा वायाए लद्धा, अन्नऽवि तिन्नि, मणेणं काएण य एमेव लब्भंति ३, तहाऽवरेवि वायाए काएण य लब्भंति तिन्नि तिनि ३, एवमेव एए सव्वे नव, एवं पञ्चमोऽप्युक्तो मूलभेद इति । इयाणि छट्टो-ण करेइ न कारवेइ मणेणं एस एक्को, तह य न करेइ करेंतं नानुजाणइ मणेणं एस बितिओ, न कारवेइ करें। नानुजाणइ मनसैव तृतीयः, एवं वायाए काएणवि तिन्नि भंगा लब्मंति, षष्ठोऽपि मूलभेदः, अधुना सप्तमोऽभिधीयते इति-ण करेइ मणेण वायाए काएण य एक्को, एवं न कारवेइ मणादीहिं एस बितिओ, करेंतं नानुजाणइत्ति तइओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमः-न करेइ मणेणं वायाए एक्को तहा मणेण काएण य एस बितिओ, तहा वायाए कारण य एस तइओ, एवं न कारवेइ एत्थवि तिन्नि भंगा एवमेव लब्अंति, करेंतं नानुजाणइ एत्थ वि तिण्णि, Page #428 -------------------------------------------------------------------------- ________________ ४२५ अध्ययनं-१ - [नि.१०४५] एष उक्तोऽष्टमः । इदानीं नवमः-न करेइ मणेण एको १ न कारवेइ बितिओ २ करेंतं नानुजाणइ एस तइओ, एवं वायाए बितियं काएणवि होइ तितयमेव, नवमोप्युक्तः इदानीमागतगुणनं क्रियते _ 'लद्धफलमाणमेअं भंगा उ हवंति अउणपन्नासं । तीयाणगयसंपइगुणियं कालेण होइ इमं ॥१॥ सीयालं भंगसयं कह ? कालतिएण होइ गुणणाओ । तीयस्स पडिक्कमणं पच्चुप्पन्नस्स संवरणं ।।२।। पञ्चक्खाणं च तहा होइ य एसस्स एव गुणणाओ । कालतिएणं भणियं जिनगणहरवायएहिं च ॥३॥ एवं तावद् गृहस्थप्रत्याख्यानभेदाः प्रतिपादिताः, साम्प्रतं साधुप्रत्याख्यानभेदान् सूचयत्राह'तिविहं तिविहेणं ति अयमत्र भावार्थः-त्रिविधं त्रिविधेनेत्यनेन सर्वसावद्ययोगः प्रसिद्ध एव हिंसादिः, तं स्वयं सर्वं न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति, एकैकं करणात्रिकेनमनसा वाचा कायेनेति नव भेदाः, अतीतानागतवर्तमानकालत्रयसम्बद्धाश्च सप्तविंशतिरिति, इदं च प्रत्याख्याने भेदजालं ‘समिइगुत्तहिंति समितिगुप्तिषु सतीषु भवति, समितिगुप्तिभिर्वा निष्पद्यते, तोर्यासमितिप्रमुखाः प्रवीचाररूपाः समितयः पञ्च गुप्तयश्च प्रवीचाराप्रवीचाररूपा मनोगुप्त्याद्यास्तिस्त्र इति, उक्तं च ‘समिओ नियमा गुत्तो गुत्तो समियत्तणमि भइयव्वो । कुसलवइमुदीरंतो जं वइगुत्तोऽवि समिओऽवि ॥१॥ अन्ये तु व्याचक्षते-किलैता अष्टौ प्रवचनमातरः सामायिकसत्रसङ्ग्रहः, तत्र 'करेमि भंते! सामाइयं ति पंच समिईओ गहिआओ, 'सव्वं सावनं जोगं पञ्चक्खामि'ति तिन्नि गुतीओ गहियाओ, एत्थ समिईओ पक्त्तणे निगहे य गुत्तीओत्ति, एयाओ अट्ठ पवयणमायाओ जाहिं सामाइयं चोद्दसय पुवाणि मायाणि, माउगाओत्ति मूलं भणियंति होइ । इहैव प्रायः सूत्रस्पर्शनियुक्तिवक्तव्यताया उक्तत्वात् मध्यग्रहणे च तुलादण्डन्यानेनाऽऽद्यन्तयोरप्या-क्षेपादिदमाह'सुत्तप्फासियणिन त्तिवित्थ-रत्थो गओ एवं त्ति सूत्रस्पर्शनियुक्तिविस्तरार्थो गतः, “एवम्' उक्तेन प्रकारेणेति गाथार्थः ॥ साम्प्रतं सूत्र एवातीतादिकालग्रहणं त्रिविधमुक्तमिति दर्शयन्नाहनि. (१०४६) सामाइयं करेमी पच्छक्खामी पडिक्कमामित्ति । पचुप्पन्नमणागयअईअकालाण गहणं तु ।।। वृ- सामायिकं करोमि तथा प्रत्याख्यामि सावद्यं योगमिति, तथा प्रतिक्रमामीति प्राकृतस्य, इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उक्तं च-'अईयं निंदइ पडुप्पन्नं संवरेइ अनागयं पच्चरखाइ'त्ति गाथार्थः ।। साम्प्रतं तस्य भदन्त ! प्रतिक्रमामीत्येतद् व्याख्यायते-तत्र 'तस्ये' त्यधिकृतो योगः संबध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म, कर्मणि च द्वितीया विभक्तिरतस्तमित्यभिधेये तस्येत्यभिधीयते किमर्थमिति ?, आह-प्रयोजनार्थं षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणाऽवयवलक्षणा वा, योऽसौ योगस्त्रि Page #429 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - १- १/२ कालविषयस्तस्थातीतं सावद्यमंशमवयवं प्रतिक्रमामि न शेषं वर्तमानमनागतं वा, केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्यं योगं सम्बन्धयन्ति, तन्न युज्यते, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणप्रयोजनाभावात्, ग्रन्थगुरुत्वापत्तेश्च, अविशिष्टमपि संबध्य पुनर्विशेषेऽवस्थापनीयस्तच्छब्द इति ग्रन्थगुरुता, यदेतत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितमतः प्रायश्चित्तमासेवितेऽतीतविषयमिति गतत्वादतीतप्रतिक्रमणमिति न वक्तव्यम्, इह पुनरुक्तप्रसङ्गात् यस्मादस्य प्रतिक्रमामीतिशब्दस्य कर्मणा भवितव्यमवश्यं तच्च भूतं सावद्ययोगं मुक्त्वा नान्यत् कर्म भवितुमर्हति, तस्मात्तस्येत्यवयवलक्षणया षष्ठ्या सम्बन्धः ॥ आह-यद्येव पुनरुक्तादिभयादभिधीयते तत इदमपरमाशङ्कापदमिति दर्शयति नि. (१०४७) तिविहेणंति न जुत्तं पडिपयविहिणा समाहिअं जेण । अत्थविगप्पणयाए गुणभावणयत्तिको दोसो ? || वृ'त्रिविधं त्रिविधेन' त्यत्र त्रिविधेनेत्ययुक्तमिति, अत आह— 'प्रतिपदविधिना समाहितं येन' यस्मात् प्रतिपदमभिहितमेव, 'मनसा वाचा कायेनेति, अत्रोच्यते, अर्थविकल्पनया भावनयेति वा को दोषः ?, एतदुक्तं भवति - अर्थविकल्पसङ्ग्रहार्थ न पुनरुक्तम्, अथवा गुणभावना पुनः पुनरभिधानाद्भवतीति न दोषः, अथवा मनसा वाचा कायेनेत्यभिहिते प्रतिपदं न करोमि न कारयामि नानुजानामीति 'यथासत्यमनुदेशः समानाना' मिति यथासङ्ख्यकमनिष्टं मा प्रापदिति त्रिविधेनैकैकमुच्यते, त्रिविधमित्यत्राप्ययमेव प्रायः परिहार इति गाथार्थः ॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'तस्य भदन्त ! प्रतिक्रमामी' त्यत्र भदन्तः, पूर्ववद् अतिचारनिवृत्तिक्रियाभिमुखश्च तद्विशुद्धयर्थमामन्त्रयत इति अत्राऽऽह - ननु पूर्वमुक्त एव भदन्तः स एवानुवर्तिष्यते, एवमर्थं चादौ प्रयुक्त इत्यतः किं पुनरनेनेति ?, अत्रोच्यते, अनुवर्तनार्थमेव अयं पुनरनुस्मरणाय प्रयुक्तः, यतः परिभाषा - अनुवर्तन्ते च नाम विधयो, न चानुवर्तनादेव भवन्ति, किं तर्हि ?, यत्नाद्भवन्ति, 'स चायं यत्नः पुनरुच्चारण' मिति, अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ज्ञापितं भवति - सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति, उक्तं च भाष्यकारेण , ४२६ 'सामाइयपच्चपणवयणो वाऽयं भदंतसद्दोत्ति । सव्वकिरियावसाणे भणियं पञ्चप्पणमनेनं ||१॥' 2 इति कृतं प्रसङ्गेन, प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृममभिधीयते तच्च द्विधा द्रव्यतो भावतश्च, तथा चाह नियुक्तिकारः- नि. (१०४८) दव्वंमि निण्हगार्ह कुलालमिच्छंति तत्थुदाहरणं । भावंमि तदुवउत्तो मिआवई तत्थुदाहरणं ॥ वृ- द्रव्य इति द्वारपरामर्शः, द्रव्यप्रतिक्रमणं तदभेदोपचारात् तद्वदेवोच्यते, अत एवाहनिह्नवादि, आदिशब्दादनुपयुक्तादिपरिग्रहः, कुलालमिथ्यादुष्कृतं तत्रोदाहरणं, तच्चेदम् - एगस्स कुंभकारस्स कुडीए साहुणो ठिया, तत्थेगो चेल्लओ तस्स कुंभगारस्स कोलालाणि अंगुलिधणुहएणं पाहाणएहिं विधइ, कुंभगारेण पडिजग्गिउं दिट्ठो, भणिओ य-कीस मे कोलालाणि काणेसि ?, Page #430 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०४८] ४२७ खुड्डुओ भणइ-मिच्छामि दुक्कडंति, एवं सो पुणोऽवि विधिऊण मिच्छामि दुक्कडंति, पच्छा कुंभगारेण तस्स खुड्डगस्स कन्नामोडओ दिनो, सो भणइ-दुक्खाविओऽहं, कुंभगारो भणइमिच्छामि दुक्कडं, एवं सो पुणो पुणो कन्नामोडियं दाऊण मिच्छादुक्कडंति करेइ, पच्छा चेल्लओ भणइ-अहो सुंदरं मिच्छामिदुकंडति, कुंभगारो भणइ-तुज्झवि एरिसं चेव मिच्छा दुक्कडंति, पच्छा ठिओ विधियव्वस्स । जं दुक्कडंति मिच्छा तं चेव निसेवई पुणो पावं । पच्चक्खमुसावाई मायाणिडिप्पसंगो य ।।१।। एयं दव्वपडिक्कमणं ।। भावप्रतिक्रमणं प्रतिपादयति-भाव इति द्वारमरामर्श एव, “तदुपयुक्त एव' तस्मिन्-अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः तत्रोदाहरणं, तचेदम्-भगवं वद्धमानसामी को संबीए समोसरिओ, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा ओइण्णा, तत्थ मियावई अजा उदयणमाया दिवसोत्तिकाउं चिरं ठिया, सेसाओ साहुणीओ तित्थयां वंदिऊण सनिलयं गयाओ, चंदसूरावि तित्थयरं वंदिऊण पडिगया, सिग्यमेव वियालीभूयं, मियावई संभंता, गया अज्जचंदणासगासं । ताओ य ताव पडिकंताओ, मियावई आलोएउं पवत्ता, अञ्जचंदनाए भण्णइ-कीस अज्जे ! चिरं ठियासि ?, न जुत्तं नाम तुम उत्तमकुलप्पसूयाए एगागिनीए चिरं अच्छिउंति, सा सब्भावेण मिच्छामिदुक्कडंति भणमाणी अजचंदनाए पाएसुपडिया,अजचंदना य ताए वेलाए संथारं गया, ताहे निद्दा आगया, पसुत्ता, मियावईएवि तिव्वसंवेगमावण्णाए पायपडियाए चेव केवलनाणं समुष्पन्न । सप्पो य तेणंतेणमुवागओ,अज्जचंदनाए य संथारगाओ हत्थो ओलंबिओ,मियावईए मा खजिहितित्ति सो हत्यो संथारगं चडाबिओ, सा विउद्धा भणइ-किमेयंति?, अञ्जवि तुमं अच्छसित्ति मिच्छामि दुक्कडं, निद्दप्पमाएणं न उठ्ठावियासि,स मियावईं भणइ-एस सप्पो मा भे खाहिइत्ति अतो हत्थो चडाविओ, सा भणइ-कहिं ? सो, सा दाएइ, अज्जचंदना अपेच्छमाणी भणइ-अज्जे ! किं ते अइसओ ?, सा भणइ-आमं, तो किं छाउमस्थिओ केवलिओत्ति ?, भणइ-केवलिओ, पच्छा अजचंदना पाएसु पडिऊण भणइ-मिच्छामि दुक्कडति, केवली आसाइओत्ति, इयं भावपडिक्कमणं। एत्थ गाहा 'जइ य पडिक्कमियव्वं अवस्स काऊण पावयं कम्मं । तं चैव न कायव्वं तो होइ पए पडिकंतो ।।१।।' त्ति -गाथार्थः ॥ इह च प्रतिक्रमामीति भूतात् सावद्ययोगानिवर्तेऽह- मित्युक्तं, भवति, तस्माच्च निर्वृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामीति गर्हामि, अत्र निन्दामीति जुगुप्सेत्यर्थः गहामीति न तदेवोक्तं भवति, एवं तर्हि को भेद एकार्थत्वे ?, उच्यते, सामान्याभिदेऽपीष्टविशेषार्थो गह शब्दः, यथा सामान्ये गमनार्थे गच्छतीति गौः, सर्पतीति सर्पः, तथाऽपि गमनविशेषोऽ-वगम्यते, शब्दाथदिव, एवमिहापि निन्दागहयोरिति ॥तं चार्थविशेष दशर्यतिनि. (१०४९) सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो । दव्ये चित्त्यरसुआ भावेसु बहू उदाहरणा ।। Page #431 -------------------------------------------------------------------------- ________________ ४२८ आवश्यक मूलसूत्रम्-१-१/२ वृसचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्षं जुगुप्सेत्यर्थः, उक्तं च-'आत्मसाक्षिकी निन्दा" 'तीए चउक्कनिक्खेवो'त्ति तस्यां तस्या वा नामादिभेदचतुष्को निक्षेप इति, तत्र नाभस्थापने अनाध्त्याऽऽह--'दब्बे चित्तकरसुया भावेसु बहू उदाहरण त्ति द्रव्यनिन्दायां चित्रकरसुतोदाहरणं, सा जहा रन्ना परिणीया अप्पाणं निंदियाइयत्ति, भावनिन्दायां सुबहून्युदाहरणानि योगसङ्ग्रहेषु वक्ष्यन्ते, लक्षणं पुनरिदं 'हा ! दुहु कयं हा ! दुइ कारियं दुटु अनुमयं इत्ति । अंतो अंतो डन्झइ पच्छातावण वेवंतो 19॥ ति गाथार्थः ।। नि. (१०५०) गरहावि तहाजाईअमेव नवरं परप्पगासणया । दव्यंमि मरुअनायं भावेसु बहू उदाहरणा ।। वृ-गर्हाऽपि तथाजातीयैवेति निन्दाजातीयैव, नवरमेतावान् विशेषः-परप्रकाशनया गर्दा भवति, य गुरोः प्रत्यक्षं जुगुप्सा सा गहेति, 'परसाक्षिकी गर्दै ति वचनाद्; असावपि चतुर्विधैव, तत्र नामस्थापने अनाहत्यैवाह-'दव्वंमि मरुअणायं भावेसु बहू उदाहरण'ति । तत्र द्रव्यगर्भायां मरुकोदाहरणं, तच्चेदम्-आणंदपुरे मरुओ ण्हुसाए समं संवासं काऊण उवज्झायस्स कहेइ जहा सुविणए ण्हुसाए समं संवासं गओमित्ति । भावगर्हाए साधू उदाहरणं 'गंतूण गुरुसगासे काऊण य अंजलिं विनयमूलं । जह अप्पणो तह परे जाणावण एस गरहा उ ॥१॥ त्ति -गाथार्थः ।। तत्र निन्दामि गर्हामीत्यत्र गर्दा जुगुप्सोच्यते, तत्र किं जुगुप्से ?, 'आत्मानम्' अतीतसावद्योगकारिणमश्लाध्यम्, अथवाऽत्राणम्-अतीतसावद्ययोगत्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति, अथवा 'अत सातत्यगमने' अतनमतीतं-सावद्ययोगं सततभवनप्रवृत्तं निवर्तयामीति, 'व्युत्सृजामी ति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो मृशार्थः सृजामि-त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, अतीतसावधयोगं व्युत्सृजामीति चा, अवशब्दोऽधःशब्दस्यार्थे विशेषेणाधः सृजामीत्यर्थः, नन्वेवं सावधयोगपरित्यागात् करोमि भदन्त ! सामायिकमिति सावधयोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तत्र, यस्मात् मांसादिविरमणक्रियानन्तरं व्यवसृजामीति प्रयुक्त तद्विपक्षत्यागो मांसभक्षणनि वृत्तिरभिधीयते; एवं सामायिकानन्तरमपि प्रयुक्ते व्यवसृजामिशब्दे तद्विपक्षत्यागोऽवगम्यते, स च तद्विपक्षः सुगम एवेत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, गममिकामात्रप्रधानत्वात् प्रारम्भस्य ।। साम्प्रतं व्युत्सर्गप्रतिपादनायाऽऽह ग्रन्थकार:नि. (१०५१) दवविउस्सग्गे खलु पसन्नचंदो हवे उदाहरणं । पडिआगयसंवेगो भावंमिवि होइ सो चेव ॥ वृ. इह द्रव्यव्युत्सर्गः-गणोपधिशरीरानपानादिव्युत्सर्गः, अथवा द्रव्यव्युत्सर्गः आर्तध्यानादिध्यायिनः कायोत्सर्ग इति, अत एवाऽऽह-द्रव्यव्युत्सर्गे खलु प्रसन्नचन्द्रो भवत्युदाहरणं, भावव्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्मशुक्ध्यायिनः कायोत्सर्ग एव, तथा चाऽऽहप्रत्यागतसंवेगो ‘भावेऽपि' भावव्युत्सर्गेऽपि भवति स एव-प्रसन्नचन्द्र उदाहरणमिति गाथाक्षरार्धः। Page #432 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०५१ ४२९ भावार्थः कथानकादवसेयः, तच्चेदम्-खिइपइट्टिए नयरे पसन्नचंदो राया, तत्थ भगवं महावीरो समोसढो, तओ राया धम्मं सोऊण संजायसंवेगो पव्वइओ, गीयत्थो जाओ । अन्नया जिनकप्पं पडिवजिउकामो सत्तभावनाए अप्पाणं भावेइ, तेणं कालेण रायगिहे नयरे मसाणे पडिमं पडिवत्रो, भगवं च महावीरो तत्थेव समोसढो, लोगोऽवि वंदगो नीइ, दुवे य वाणियगा खिइपइडियाओ तत्थेव आयाया, पसन्नचंदं पासिऊण एगेण भणियं-एस अम्हाणं सामी रायलच्छिं परिचइय तवसिरिं पडिवन्नो, अहो से धन्नया, बितिएण भणियं-कुओ एयस्स धण्णया ?, जो असंजायबलं पुत्तं रज्जे ठविऊण पव्वइओ, पव्वइओ, सो तवस्सी दाइगेहिं परिभविज्जइ, णयरं च उत्तिमक्खयं पवण्ण ताव, एवमणेण बहुओ लोगो दुक्खे ठविओत्ति अदट्ठव्यो एसो, तस्स तं सोऊण कोवो जाओ, चिंतियं चऽनेन-को मम पुत्तस्स अवकरेइत्ति ?, नूनममुगो, ता किं तेन?, एयावस्थगओ णं वावाएमि, माणससंगामेण रोद्दझाणं पवन्नो, हस्थिणा हत्थिं विवाएइत्ति, विभासा । एत्यंतरे सेणिओ भगवं बंदओ णीइ, तेणवि दिट्ठो वंदिओ य, अणेण ईसिपि न य निज्झाइंतओ, सेणिएण चिंतियं-सुक्कज्झाणोवगओ एस भगवं, ता एरिसंमि झाणे कालगयस्स का गइ भवइत्ति भगवंतं पुच्छिस्स, सेणिएण चिंतियं-सुक्कज्झाणोवगओ एस भगवं, ता एरिसंमि झाणे कालगयस्स का गइ भवइत्ति भगवंतं पुच्छिस्सं, तओ गओ वंदिऊण पुच्छिओऽनेन भगवं-जंमि झाणे ठिओ मएवंदिओ पसत्रचंदो तमि मयस्स कहिं उववाओ भवइ?, भगवया भणियं-अहे सत्तमाए पुढवीए, तओ सेणिएण चिंतियं-हा ! किमेयंति ?, पुणो पुच्छिस्सं । एत्यंतरंमि अपसन्नचंदस्स मानसे संगामे पहाणनायगेण सहावडियस्स असिसत्तिचक्क-कप्पणिप्पमुहाई खयं गयाइं पहरणाई, तओऽणेण सिरत्ताणेणं वावाएमित्ति परामुसियमुत्तिमंगं, जाहे लोयं कयंति, तओ संवेगमावण्णो महया विसुन्झमाणपरिणामेण अत्ताणं निंदिउं पयत्तो, समाहियं चणेण पुणरवि सुकं झाणं । एत्यंतरंमि सेणिएणवि पुणोऽवि भगवं पुछिओ-भगवं! जारिसे झाणे संपइ पसन्नचंदो वट्टइ तारिसे मयस्स कहिं उववाओ ?, भगवया भणियंअनुत्तरसुरेसुंति, तओ सेणिएण भणियं-पुव्वं किमन्नहा परूवियं उआहु मया अन्नहा अवगच्छियंति ?, भगवया भणियं-न अन्नहा परवियं, सेणिएण भणियं-किं वा कहं वत्ति ?, तओ भगवया सव्वो वुत्तंतो साहिओ । एत्यंतरंमि य पसत्रचंदसमीवे दिव्यो देवदुंदुहिसणाहो महतो कलयलो उद्धाइओ, तओ सेणिएण भणियं-भगवं ! किमेयंति ?, भगवया भणियं-तस्सेव विसुज्झमाण-परिणामस्स केवलनाणं समुप्पन्नं, तओ से देवा महिमं करेंति । एस एव दव्वविउस्सग-भावविउस्सग्गेसु उदाहरणं ।। साम्प्रतं समाप्तौ यथाभूतोऽस्य कर्ता भवति सामायिकस्य तथाभूतं संक्षेपतोऽभिधित्सुराहनि. (१०५२) सावजजोगविरओ तिविहं तिविहेण वोसिरिअ पावं । सामाइअमाईए एसोऽनुगमो परिसमत्तो । दृ- सावधयोगविरतः, कथमित्याह-त्रिविधं त्रिविधेन व्युत्सृज्य पापं न तु सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावद्ययोगविरतः सन् त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्यं, 'सामायिकादी' सामायिकारम्भसमये एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादौ सूत्र इति, आदिशब्दात् Page #433 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -१-१/२ सर्वमित्याद्यवयवपरिग्रह इति गाथार्थः ।। उक्तोऽनुगमः, सम्प्रति नयाः, ते च नैगमसङ्ग्रहव्यवहार ऋजुसूत्रशब्दसमभिरूद्वैवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति, स्वरूपं चैतेषामधः सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तथा चाऽऽहनि. (१०५३) विजा चरणनएसुं सेससमोआरणं तु कायव्वं । . सामाइअनिजुत्ती सुभासिअत्था परिसमत्ता ॥ वृ-'विजाचरणनएसुं'त्ति विद्याचरणनययोः ज्ञानक्रियानययोरित्यर्थः, 'सेससमोयारणं तु कायव्य'ति शेषनयसमवतारः कर्तव्यः, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-तौ च वक्तव्यौ, सामायिकनियुक्तिः सुभाषिताएँ परिसमाप्तेति प्रकटार्थमिति गाथार्थः ।। साम्प्रतं स्वद्वार एव शेषनयान्तविनाधिकृतमहिमानौ अनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतया विहिती ज्ञानचरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाऽऽहनि. (१०५४) नायंमि गिण्हिअव्वे अगिण्हिअव्यंमि चेव अत्यंमि । जइअव्वेव इअ जो उवएसो सो नओ नामं ॥ है 'नायंमित्ति ज्ञाते सम्यक्परिच्छिन्ने 'गिहियव्येत्ति ग्रहीतव्ये उपादेये ‘अगिहियव्बंमित्ति अग्रहीतव्ये अनुपादेये हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्यागृहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैव व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीयेच ज्ञात एव नाज्ञाते 'अत्यंमि'त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिकः ग्रहीतव्यः स्रक्चन्दनागनादिः अग्रहीतव्यो विषशस्त्रकण्टकादि-रुपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे ‘जइअवमेत्ति अनुस्वारलोपाद्यतितव्यम् एवम्' अनेन क्रमेणैहिकामुष्मिकफलप्राप्तयर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतदङ्गीकर्तव्यं, सम्यगज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात, तथा चान्यैरप्युक्तम् ___ “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञात एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम् “पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काहिति किं वा नाहिति छेय पावगं ? ||१॥" इतश्चैतदेवमङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः “गीयत्थो य विहारो बितिओ गीयत्वमीसओ भणिओ । ___ एत्तो तइयविहारो नाणुण्णाओ जिनवरेहिं ॥१॥" Page #434 -------------------------------------------------------------------------- ________________ अध्ययनं-१ - [नि.१०५४] ४३१ न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहैतोऽपि भवाम्मोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्झानमेव प्रधानमैहिकामुष्पिकफलप्राप्ति कारणमिति स्थितम् । इति जो उवएसो सो नयो नामंति 'इति' एवमुक्तेन न्यानेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः। अयं च चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्वासामायिकश्रुतसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरतिसर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वानेच्छति, गुणभूते चेच्छतीति गाथार्थः ।। उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदं-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्ष-सिद्धये गाथामाह-'नायंमि गिहियव्वे' त्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्येऽग्रहीतवये चैव अर्थे ऐहिकामुष्मिकफलप्राप्तयर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिद्देश्यते, तथा चान्यैरप्युक्तम् “क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्राप्तयर्थिना क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितं, यत उक्तम् "चेइयकुलगणसंधे आयरिआणं च पव्वयण सुए य । सव्वेसुवि तेन कयं तवसंजममुज्जमंतेणं ||१॥" इतश्चैतदेवमङ्गीकर्तवयं यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चाऽऽगमः "सुबहुंपि सुयमहीयं किं काहि चरणविप्पमुक्कस्स ?। अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥" शिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्या एव विज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता हूस्वपञ्चाक्षरोगिरणपात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधाना ऐहिकामुष्पिकफलप्राप्तिकारणमिति स्थितम्, ‘इति जो उवएसो सो नओ नाम'त्ति 'इति' एवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च सम्यक्त्वादौ चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिक-द्वयमेवेच्छति क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामायिके तु तदर्थमुपादीयमानत्वाद-प्रधानत्वानेच्छति, गुणभूते चेच्छतीति गाथार्थः ।। उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं ज्ञात्वाऽविदित. तदभिप्रायो विनेयः संशयापन्नः सन्नाह किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसम्भ-वात, आचार्यः Page #435 -------------------------------------------------------------------------- ________________ ४३२ आवश्यक मूलसूत्रम्-१-१/२ पुनराह-सव्वेसिंपि गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाहनि. (१०५५) सव्वेसिपि नयाणं बहुविहवत्तव्ययं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ।। ..वृसर्वेषामपि मूलनयानाम्, अपिशब्दात् तद्भेदानां च 'नयानां द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ।। सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् । तेन खलु सर्वलोको लभतां सामायिकं परमम् ।।१।। यस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥ अध्ययनं-१-समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे प्रथमअध्ययनस्य भद्रबाहुस्वामिरचिता नियुक्तिः, पूर्वाचार्यरचितं भाष्यं एवं हरिभद्रसूरिणा विरचिता टीका परिसमाप्ता । ४० प्रथमं मूलसूत्रं "आवश्यक"-१- समाप्तम् __ अध्ययनं-१- यावत् समाप्तम् अध्ययन - २...६ आगामी भागे वर्तते Page #436 -------------------------------------------------------------------------- ________________ ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ‘‘આગમસાહિત્ય’'માં પ્રાપ્ત થયો. એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ દેવવાચક ગણિ દેવર્કિંગણિ ક્ષમાશ્રમણ સંઘદાસણિ જિનદાસ ગણિ મહત્તર શીલાંકાચાર્ય મલયગિરિસૂરિ હરિભદ્રસૂરિ દ્રોણાચાર્ય વાદિવેતાલ શાંતિચંદ્ર સૂરિ શાંતિચંદ્ર ઉપાધ્યાય ગુણરત્નસૂરી આનંદ સાગરસૂરિજી જિન વિજયજી જંબુ વિજયજી લાભસાગરસુરિજી [1] બાબુ ધનપતસિંહ ૫૦ ભગવાનદાસ વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ – ભાષ્ય – ચૂર્ણિ – વૃત્તિ – આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને ચંદ્રસાગર સૂરિજી ચૌદ પૂર્વધર શ્રી ભાહુ સ્વામી (અનામી) સર્વે શ્રુત સ્થવીર મહર્ષિઓ શ્રી શ્યામાચાર્ય જિનભદ્ર ગણિ ક્ષમાશ્રમણ સિદ્ધસેન ગણિ અગસ્ત્યસિંહ સૂરિ અભયદેવસૂરિ ક્ષેમકીર્તિસૂરિ આર્યરક્ષિત સૂરિ (?) ચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ ધર્મસાગર ઉપાધ્યાય વિજય વિમલગણિ મુખ્યવિજયજી અમરમુનિજી આચાર્ય તુલસી સ્મરણાંજલિ પૃ૰ બેચરદાસ ૫૦ રૂપેન્દ્રકુમાર શ્રુત પ્રકાશક સર્વે સંસ્થાઓ મુનિ માણેક ચતુરવિજયજી કનૈયાલાલજી ચંપક સાગરજી ૫. જીવરાજભાઈ પંત હીરાલાલ Page #437 -------------------------------------------------------------------------- ________________ ८०० ४०० [2] (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम । आगमसूत्रनाम मूल | वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण १. आचार २५५४ शीलाङ्काचार्य १२००० । २. सूत्रकृत २१०० शीलानाचार्य १२८५० | ३. स्थान ३७०० अभदेवसूरि १४२५० | ४. समवाय १६६७ अभयदेवसरि ३५७५ ५. भगवती | १५७५१ अभयदेवसूरि १८६१६ । ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ | अभयदेवसूरि ८. अन्तकृदशा ९०० अभयदेवसूरि ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०० १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकंश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० [१४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसर ९००० |१७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) |२४. चतुःशरण ८० | विजयविमलयगणि 1(?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (?) १५० महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) | २८. तन्दुल वैचारिक ५०० विजयविमलगणि 1(?) ५०० २९. संस्तारक १५५ गुणरत्न सूरि (अवचूरि) ३०. गच्छाचार १७५ विजयविमलगणि १५६० गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ २६. १७६ २१५ ११० Page #438 -------------------------------------------------------------------------- ________________ कम • वृत्ति ३७५ १००० __ आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण |३२. देवेन्द्रस्तव ३७५ आनन्दसागरसूरि (संस्कृत छाया) |३३. | मरणसमाधि ★ ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८३७ |३४. | निशीथ ८२१ |जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० [३५. बृहत्कल्प ४७३ |मलयगिरि+क्षेमकीर्ति ४२६०० | सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ /- ? - (चूर्णि) २२२५ ३८. जीतकल्प * १३० | सिद्धसेनगणि (चूणि) ३९. महानिशीथ ४५४८ |४०. | आवश्यक १३० हरिभद्रसूरि |२२००० ४१. ओघनिर्यक्ति नि.१३५५ द्रोणाचार्य (?)७५०० पिण्डनियुक्ति * नि, ८३५ मलयगिरिसूरि ७००० | दशवैकालिक ८३५ हरिभद्रसूरि ७००० |४३. | उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० | मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) ४५मागम सूत्रोमां वतमान अणे पडेल १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो उ४थी 3८ छेदसूत्रो, ४० थी. ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोमा नभेटास प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અને ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 6 वृत्ति-माहि नोध छे ते सौ ३१. संपाइन भुलानी छ. सिवायनी 4A __वृत्ति-चूर्णि साहित्य भुद्रित समुद्रित अवस्थामा ५५ छे ४. (४) गच्छाचार भने मरणसमाधि नविय चंदावेज्झय अने चीरस्तव प्रकीर्णक भावे छ.अभे "आगमसुत्ताणि" मां भूण ३५ भने 'भागमहाय"भा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્વ જેના વિકલ્પ રૂપે છે એ Page #439 -------------------------------------------------------------------------- ________________ [4] વંત્ત્વનું પણ અમે “કામસુત્તળિમાં સંપાદીત કર્યું છે. (૫) મોર અને gિ એ બંને નિવૃત્તિ વિકલ્પ છે. જે હાલ મૂળભૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં ભાષ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. () ચાર પ્રકીર્ણ પુત્રો અને માનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. કોઈ ની સંત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ શા-નિતત્ત્વ એ ત્રણેની યૂ આપી છે. જેમાં શા અને નીતત્ત્વ એ બંને ઉપરવત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા દેશ ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિવાઃ + श्लोकप्रमाण २५०० क्रम नियुक्ति 1 श्लोकप्रमाण क्रम | नियुक्ति ૧. |ગાય-નિવૃત્ત. | ४५० ___६. आवश्यक-नियुक्ति ૨. સૂત્ર-નિવૃત્તિ | ર૬૬ | ૭. ગોપનિરિત્ત રૂ. વૃદત્ત-નિવૃત્તિ કે - | पिण्डनियुक्ति | व्यवहार-नियुक्ति * - ९.| दशवैकालिक-नियुक्ति . શાશ્રુત-નિવૃત્તિ | ૧૮૦ | ૧૦.૩ત્તધ્યાન-નિવૃત્તિ. १३५५ ८३५ ૬૦૦ ૭૦૦ નોંધ:(૧) અહીં આપેલ સ્તોત્ર પ્રમાણ એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક' એ પ્રમાણથી નોંધાયેલ સ્નેવ પ્રમાા છે. (૨) વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃરિક્ષા લઈ એ માર્ગો ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) કોઇ અને નિવૃત્તિ સ્વતંત્ર મૂનામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન આપ-૪૧ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવૃત્તિમાંથી શાકૃતધ નિવિજ્ઞ ઉપર પૂર્ણ અને અન્ય પાંચ નિવિજા ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિત્તિ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિત્તિકર્તા તરીકે મદવાદુચાણી નો ઉલ્લેખ જોવા મળે છે. Page #440 -------------------------------------------------------------------------- ________________ क्रम १. २. ३. ४. ५. [5] वर्तमान अणे ४५ आगमभां उपलब्ध भाष्यं भाष्य निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य श्लोकप्रमाण क्रम ६. ७. ८. ९. ७५०० ७६०० ६४०० ३१८५ ३१२५ १०. भाष्य आवश्यकभाष्य ★ ओघनिर्युक्तिभाष्य ★ पिण्डनिर्युक्तिभाष्य ★ दशवैकालिकभाष्य * उत्तराध्ययनभाष्य (?) - गाथाप्रमाण नोंध : (१) निशीष, बृहत्कल्प रखने व्यवहारभाष्य ना उर्ता सङ्घदासमणि होवानुं भभशाय छे. अभारा संपाहनमां निशीष भाष्य तेनी चूर्णि साथै अने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथै समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य भभारा आगमसुत्ताणि भाग-३८ भां. भाशीत थयुं. (3) आवश्यकभाष्य भी गाथा प्रभाश ४८३ सभ्युं मा १८३ गाथा मूळभाष्य ३पे छे जने 300 गाथा अन्य खेड भाष्यनी छे. नी समावेश आवश्यक सूत्र-सटीकं भां छे. [भे 3 विशेषावश्यक भाष्य भूज प्रसिध्ध धयुं छे पाए। ते समय आवश्यक सूत्र- परनुं भाष्य नथी भने अध्ययनो अनुसारनी अलग अलग वृत्ति આદિ પેટા વિવરણો તો આવશ્યક અને નીતત્વ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] ४८३ ३२२ (४) ओघनियुक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो सभावेश तेनी तेनी वृत्ति भां थयो ४ छे. शतेनो उर्ता विशेनो उल्लेख अमोने भजेल नथी. [ ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ ભાષ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (4) उत्तराध्ययनभाष्य नी गाथा नियुक्तिभां भजी गयानुं संभणाय छे (?) (s) खा. रीते अंग - उपांग प्रकीर्णक चूलिका २ ३५ आगम सूत्री (परनो श्रे ભાષ્યનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३पे भाष्यगाथा भेवा भजेछे. (७) भाष्यकर्ता तरी भुष्य नाम सङ्घदासगणि भेवा भणेस छे. तेभ४ जिनभद्रगणिक्षमाश्रमण भने सिद्धसेन गणि नो भए उस्ले भणे छे. डेटला भाष्यना અજ્ઞાત જ છે. ४६ ६३ Page #441 -------------------------------------------------------------------------- ________________ क्रम चूर्णि १. आचार- चूर्णि [6] वर्तमान अणे ४५ भागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम चूर्णि ८३०० ९. दशाश्रुतस्कन्धचूर्णि ९९०० १०. पञ्चकल्पचूर्णि ३११४ ११. जीतकल्पचूर्णि १५०० १२. आवश्यकचूर्णि १८७९ २८००० २. सूत्रकृत- चूर्णि ३. भगवती - चूर्णि ४. जीवाभिगम-चूर्णि ५. जंबूद्वीपप्रज्ञप्ति - चूर्णि ६. निशीथचूर्णि ७. बृहत्कल्पचूर्णि ८. व्यवहारचूर्णि १३. दशवैकालिकचूर्णि १४. | उत्तराध्ययनचूर्णि १६००० १५. नन्दीचूर्णि १२०० १६. अनुयोगदारचूर्णि नोंध : (१) ( १५ चूर्णिमांथी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प से भश चूर्णि खभारा जा સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ १००० १८५०० ७००० ५८५० १५०० २२६५ (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત વૃત્તિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी श्री भेड़ चूर्णि े अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अपडरीया प्रश्रार्थचिह्न असुं कुरे छे. भगवती चूर्णि तो भजेष्ठ छे, पास एक प्राशीत यह नथी. तेभ४ वृहत्कल्प, व्यवहार, વદ્યત્ત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. ( 4 ) चूर्णिकार तरी जिनदासगणिमहत्तरन्तुं नाम भुज्यत्वे संभणाय छे. उसाउना भते અમુક ર્જિના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "सागम-पंथांगी" खेड यिन्त्य जाजत " ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेटसी विन्त्य छे. अंग- उपांग-प्रकीर्णक- चूलिका से उप यागभो उपर માલ્વ નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति रहने ज्यां चूर्णिन । भावे वर्तमान झणे सुव्यवस्थित पंचांगी भे भात्र आवश्यक सूत्र नी गशाय . २ नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्तिखो वगेरेना पत्र से छे. Page #442 -------------------------------------------------------------------------- ________________ ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના:- અમે સંપાદિત કરેલ કામકુળ-સરી માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ કામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૨૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે માથામાં પ્રથમ અંક કૃતજ્યનો છે તેના વિભાગ રૂપે બીજો અંક ડૂણા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક ધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશબ્દ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂળનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી ! -11 ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) સીયાર - શ્રત : જૂના/અધ્યયન ઉદ્દેશક:/મૂર્ત યૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं () સ્થાન - થાનં મધ્યયનમૂર્ત (૪) સનવાવ - સમવાયઃ भगवती - शतक/वर्ग:-अंतरशतक/उद्देशकः/मूलं અહીં શતકના પેટા વિભાગમાં બે નામો છે. (૧) ૩. (૨) સંતશતક કેમકે શત ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ : જણાવેલ છે. તદ્દ • ૩,૩૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને તરશતક અથવા તવશા નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं પહેલા કુતબ્ધ માં ધ્યાન જ છે. બીજા કુતજ્જબ્ધ નો પેટાવિભાગ ય નામે છે અને તે વ ના પેટા વિભાગમાં અધ્યયન છે. (७) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं (૧૦). प्रश्नव्याकरण- द्वारं अध्ययन मूलं આશ્રવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને ખાવદાર અને સંવાદ કહ્યા છે. (કોઈક ઘર ને બદલે શ્રુતસ્ક્રન્ચ શબ્દ પ્રયોગ પણ કરે છે). विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (१२) औपपातिक- मूलं (૧૩) - મૂર્ત (૬). Page #443 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः /मूलं विभाग उर्जा छे तो पक्ष सम भाटे प्रतिपत्तिः पछी खेड पेटाविलग प्रतिपत्ति -३ - मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा सार पेटाविलागो ५ छे. तेथी तिपत्ति/ (नेरइय आदि)/उद्देशक / मूलं खे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते धामी प्रतिपत्ति 11 उद्देशकः नव नवी पास ते भेटाविलाश प्रतिपत्तिः नाभे व छे. भागमभां उडत नोधनीय छे. (१५) प्रज्ञापना - पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांडयां उद्देशकः छे, ज्यां द्वारं छे पक्ष ५८-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં કરે પણ છે. (१६) सूर्यप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं खाभ १८-१७५ प्राभृतप्राभृत ना पक्ष प्रतिपत्तिः नाम पेटा विलग छे पास उद्देशकः खाि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति वक्षस्कारः /मूलं (१९) निरयावलिका अध्ययनं/मूलं (२०) कल्पवतंसिका (२१) पुष्पिता अध्ययनं / मूलं अध्ययनं/मूलं (२२) पुष्पचूलिका अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं / मूलं आम १८ श्री २३ निरयावलिकादि नामधी साधे कोवा भणे छेतेने उपांगना धांय वर्ग तरी सूत्रद्वारे खोजभावेसा छे. भवर्ग-१, निरयायलिका, वर्ग-२ कल्पवतंसिका... वगेरे शाशवा ( २४ थी ३३) चतुःशरण (आदि दशेपयन्त्रा) मूलं उद्देशकः / मूलं (३४) निशीथ (३५) बृहत्कल्प - उद्देशकः / मूलं ( ३६ ) व्यवहार - उद्देशकः /मूलं दशा / मूलं - - (३७) दशाश्रुतस्कन्ध (३८) जीतकल्प मूलं (३९) महानिशीथ J ~ अध्ययनं / उद्देशकः / मूलं अध्ययनं / मूलं (४०) आवश्यक ( ४१ ) ओघ / पिण्डनियुक्ति (४२) दशवैकालिक (४३) उत्तराध्ययन - अध्ययनं // मूलं (४४ - ४५ ) नन्दी - अनुयोगद्वार - मूलं मूलं अध्ययनं / उद्देशकः/ मूलं - Page #444 -------------------------------------------------------------------------- ________________ ३. । ५. અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम | आगमसूत्र मूलं | गाथा | क्रम | आगमसूत्र मूलं | गाथा आचार | ५५२ | १४७ | २४. | चतुःशरण सूत्रकृत ८०६ ७२३ । २५. | आतुरप्रत्याख्यान ७१ । ७० स्थान १०१० १६९ । २६. | महाप्रत्याख्यानं १४२ १४२ समवाय ३८३ भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ तंदुलवैचारिक १६१ | १३९ ज्ञाताधर्मकया २४१ ५७ | २९. | सस्तारक १३३ उपासक दशा । ७३ १३ । ३०. | गच्छाचार १३७ | १३७ अन्तकृदशा १२ । ३१. गणिविद्या अनुत्तरोपपातिक ४ ।३२. देवेन्द्रस्तव ३०७ 30७ १०. प्रश्नव्याकरण मरणसमाधि ६६४ ६६४ |११. विपाकश्रुत | ४७ । ३ । ३४. | निशीष १४२० औपपातिक এত ३० । ३५. | बृहत्कल्प १३. राजप्रश्निय ३६. व्यवहार २८५ १४. जीवाभिगम | ३९८ । ९३ । ३७. | दशाश्रुतस्कन्ध । ११४ १५. प्रज्ञापना २२ २३१ । ३८. जीतकल्प | १०३ | १०३ १६. | सूर्यप्रज्ञप्ति २१४ १०३ | ३९. महानिशीथ १५२८ १७. | चन्द्रप्रज्ञप्ति २१८ । १०७ ४०. | आवश्यक १८.| जम्बूदीपप्रज्ञप्ति | ३६५ १३१ | ४१. | ओपनियुक्ति |११६५ ११६५ १९. निरयावलिका - ४१. पिण्डनियुक्ति ७१२ । ७१२ २०. कल्पवतंसिका | ४२. दशवकालिक २१. पुष्पिता उत्तराध्ययन १७३१ १६४० |२२. पुष्पचूलिका । ३ । १ | ४४. | नन्दी | १६८ । ९३ | २३. | वहिदशा १ | ४५. | अनुयोगद्वार ३५० | १४१ १२. ८५ २१ नों५ :- 65 गाथा संन्यानो समावेश मूलं भां थ६४य छे. ते मूल सिपायनी असर गाथा समरवीन. मूल शब्द मे अमो. सूत्र अने. गाथा बने भाटे नो मापेली संयुक्त अनुमछ. गाथा बघi४ संपाइनोमा सामान्य रावती खोपाथीनो TRis આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #445 -------------------------------------------------------------------------- ________________ [૧૧] [૧૨] [૧૩] [૧૫] [૧૬] [10] – અમારા પ્રકાશનો – अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય-૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - -શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) સમાધિ મરણ [વિધિ - સૂત્ર-પદ્ય- આરાધનામરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧) તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો – [આવૃત્તિ - ચાર] અભિનવ જૈન પંચાંગ - ૨૦૪ર સિર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૮] [૧૯]. [૨૦] [૨૧] [૨૨] શત્ર ૨૩] રિ૫]. રિલ) [30] [૩૧] [૩૨] [૩૩] [૪] [૩૫] Page #446 -------------------------------------------------------------------------- ________________ [11] [३७] [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટકા - અધ્યાય-૫ તત્વાથધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય[૩૯] તત્વાથિિધગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] तत्वायाधिगम सूत्र सामनवट - अध्याय-८ ૪િ૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] वीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समयाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुतं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छटुं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तम अंगसुतं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुतं [५०] अनुत्तोरवाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एश्वरसमं अंगसुत्तं [५३] उवयाइयं [आगमसुत्ताणि-१२ ] पढमं उदंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उमंगसुत्तं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५ ] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपत्रत्तिः [आगमसुत्ताणि-१७ ] छठू उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तम उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अनुमं उवंगसुतं [६१] कप्पवडिसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२] एकरसमं उवंगसुत्तं [६४] वहिदसागं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढम पईण्णगं [६६] आउरपञ्चक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्थं पईण्णगं Page #447 -------------------------------------------------------------------------- ________________ [12] - - [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छ पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२] सत्तमं पईण्णगं-२ [७३] गणिविज्ञा [आगमसुत्ताणि-३१] अट्टमं पईण्णगं [७४] देविंदस्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णग-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४] पढम छेयसुतं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८१] पंचमं छेयसुत्त-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुतं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनियुत्ति [आगमसुत्ताणि-४१/१ ] बीअं मूलसुतं-१ [८६] पिंडनिञ्जुत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुतं [८८] उतरल्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [૯૧ આયાર ગુજરાતી અનુવાદ (આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू43 ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [८] 61 - ગુજરાતી અનુવાદ [આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय - ગુજરાતી અનુવાદ (આગમદીપ-૧] ચોથું અંગસૂત્ર [४] विवाहपत्ति - ગુજરાતી અનુવાદ [આગમદીપ-૨) પાંચમું અંગસૂત્ર [૯] નાયાધમ્મકહા - ગુજરાતી અનુવાદ [આગમદીપ-૩] છઠ્ઠ અંગસૂત્ર [७] पासहसा - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [૮] અંતગડદસા - ગુજરાતી અનુવાદ [આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩] નવમું અંગસૂત્ર [१00] पवार- ગુજરાતી અનુવાદ [આગમદીપ-૩] દશમું અંગસૂત્ર Page #448 -------------------------------------------------------------------------- ________________ [13] [૧૧] વિવાગય[૧૦૨] ઉવવાય [૧૩] રાયuસેણિય - [૧૦] જીવાજીવાભિગમ - [૧૦૫ પન્નવણાસુર [૧૦] સૂરપન્નત્તિ - [૧૦] ચંદપન્નતિ - [૧૦૮] જંબુદ્દીવપન્નતિ - [૧૯] નિરયાવલિયા - [૧૧] કખવડિસિયા - [૧૧૧] પુફિયા[૧૧૨] પુષ્કચૂલિયા - [૧૧] વદિસા - [૧૧૪ ચઉસરણ - [૧૧૫ આઉરપ્પષ્માણ - [૧૧] મહાપચ્ચખ્ખાણ - [૧૧૭] ભરપરિણા - [૧૧૮] તંદુલાલિય - [૧૧] સંથારગ - [૧૨] ગચ્છાપાર - [૧૧] ચંદાવે[૧૨૨ ગણિવિન્ન[૧૨૩ દેવિંદત્ય[૨૪] વીરત્યવ[૨૫] નિસીહ - [૧૨] બુહતકખ[૧૨૭ વવહાર- . [૧૨૮] દસાસુમખંધ - [૧૨] જીયકખો - [૧૩] મહાનિસીહ[૧૩૧] આવસ્મય - [૧૩૨ ઓહનિસ્તુત્તિ[૧૩૩] પિંડીનજુત્તિ - [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-3] અગિયારમું અંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદપ ચોથું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] છઠું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-પ આઠમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫ નવયું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫ દશમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમર્દીપ-૫] અગિયારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫ બારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-] પહેલો પડ્યો ગુજરાતી અનુવાદ આગમદીપ) બીજો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-] ત્રીજો પયત્રો ગુજરાતી અનુવાદ આગમદીપ-] ચોથો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પાડ્યો ગુજરાતી અનુવાદ (આગલદીપ-] છઠ્ઠો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-] સાતમો પયગ્નો-૧ ગુજરાતી અનુવાદ (આગમદીપ-૬] સાતમો પયaો-૨ ગુજરાતી અનુવાદ (આગમદીપ-૬] આઠમો પડ્યો ગુજરાતી અનુવાદ આગમદીપ-] નવમો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] દશમો પાયો ગુજરાતી અનુવાદ [આગમદીપ-૪] પહેલું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-છી બીજું છેદસૂત્ર ગુજરાતી અનુવાદ આગમદીપ-છ ત્રીજું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ- ચોથું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ- પાંચમું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ- છઠ્ઠ છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૭] પહેલું મૂલસુત્ર ગુજરાતી અનુવાદ [આગમદીપ-૭ બીજું મૂલસુત્ર-૧ ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૨ ગુજરાતી અનુવાદ [આગમદીપ- ત્રીજું મુલસૂત્ર Page #449 -------------------------------------------------------------------------- ________________ [14] [१५] उत्तर या - ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१६] नहीसुत - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [१३७] अनुयोगदार - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-३ [१४३] समचायाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्र सटीक आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६२] वहिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीक-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णक्रसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं.-१४ Page #450 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ १७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीक आगगम सुत्ताणि सटीक-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्र सटीक आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-२४-२५ [१८०] ओपनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्र सटीक आगमसुत्ताणि सटीक-२६ [१८२] दशवकालिकमूलसूत्रं सटीकं . आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० (१८५] अनुयोगद्वारचूलिकासूत्र सटीकं आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. - - -संपई स्थण: આગમ આરાધના કેન્દ્ર શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બહાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #451 -------------------------------------------------------------------------- ________________ [16] 'आगमसुत्ताणि-सटीकं" भाग १ थी ३० नुं विवरा "समाविष्टा आगमाः 44 आगमसुत्ताणि भाग-१ भाग-२ भाग-३ भाग-४ भाग- ५-६ भाग-७ भाग-८ भाग-९ भाग-१०-११ भाग-१२ भाग-१३ भाग-१४ आयार सूत्रकृत स्थान भाग- २३ भाग - २४-२५ भाग - २६ भाग-२७ | भाग- २८-२९ भाग-३० समवाय भगवती (अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय | जीवाजीवाभिगम | भाग-१५-१६-१७ नीशीथ प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका यहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग- १८-१९-२० बृहत्कल्प | भाग- २१-२२ व्यवहार | दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनियुक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #452 -------------------------------------------------------------------------- ________________ वृत्ति: चूर्णि भाष्यं निर्युक्ति मूलं vate & Personal Use Only 1210 Page #453 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) व्यमुल्ल नमो नमो निम्मल दंसणस्स भाग: - २५ संशोधक सम्पादकश्च : मनि दीपरत्नसागर w Page #454 -------------------------------------------------------------------------- ________________ - - बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-खलित सुशील सुधर्मसागर गुरूभ्योनमः tandit आगम सुत्ताणि (सटीक) भाग : २५ |४० आवश्यक-मूलसूत्रम् - २ अध्ययनानि - २,३,४,५,६ -: संशोधकः सम्पादकश्च :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ . चैत्र सुद ११ ४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन ' ------ संपर्क स्थल :------ "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) . 4 . A e 1xitrasometallen Asadu Page #455 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् (२) आवश्यक-मूलसूत्रस्य विषयानुक्रमः | पीठिका एवं अध्ययन-१-पूर्वे (२४) भागे गताः अध्ययनानि - २, ३, ४, ५, ६, अत्र एव वर्तते मूलाङ्कः | विषयः पृष्टाङ्कः २३७ विषयः पृष्ठाङ्कः मूलाङ्कः ३-९ । अध्ययन . २ . चतुर्विशतिस्तयः - सूत्रपाठः, किर्तन प्रतिज्ञा, अर्हतः विशेषणम्, । ऋषभादि नामानि, प्रार्थना इत्यादि ३७-६२ अध्ययनं - ३ - गुरुवन्दन सूत्रपाठः - मिताक्ग्रह प्रवेशयाचना, - क्षमापना, प्रतिक्रमणादि 1११-३६॥ | अध्ययनं - ४ - | - नमस्कार सूत्रं - सामायिक सूत्र • चत्वारः लोकोत्तम्, मङ्गलं एवं शरणभूर्त पदार्थाः - सचिसप्रतिक्रमण - ईयर्यापथ प्रतिक्रमण • शयन सम्बन्धी प्रतिक्रमणं - मिक्षाचर्यायाः प्रतिक्रमण - स्वाध्याय एवं उपकरणादि। प्रतिलेखनस्य अतिचार - असंयमात् आरभ्य त्रयोविंशति आशातना सम्बन्धी प्रतिक्रमणं - सूत्रोच्चारण सम्बन्धी - मिथ्यादुष्कृतम् - निर्ग्रन्थप्रवचनस्य स्तुतिः - साधुवन्दना -जीवक्षमापनादि अध्ययनं - ५ - - सामायिक सूत्रपाठः - कायोत्सर्गस्थापना - कायोत्सर्ग - आगाराः - चतुर्विशति सूत्रपाठः - अर्हच्चैत्य सम्बन्धी - कायोत्सर्ग पाठः - श्रुतस्तवः - सिद्धस्तवः - पाक्षिकक्षमापनापाठः अध्ययन - ६ - - सम्यक्त्वव प्रतिज्ञा - श्रावक-व्रत प्रतिज्ञादिः - प्रत्याख्यानानि - नमस्कारसहितं - पोरिसि, पुरिमार्द्ध - एकासनं, एकस्थानं, - आयंबिलं, अभक्तं, - चउविहार इत्यादि २७८ Page #456 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નફલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનનૈય પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, દેવીનંદન સોસાયટી, અમદાવાદ તરફથી નફલ એક. ૫.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ાચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -૫.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રીં ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા, ચે.ટ્રસ્ટ તરફથી નકલ એક. -૫.પૂ. વૈચાવૃષ્યકારિક સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -૫.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા.શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના ચશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #457 -------------------------------------------------------------------------- ________________ -પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. પ.પૂ. પ્રશમરસનિમના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિથદ્વારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ. સા.ના શિષ્યા અપ્રતિમ વૈચા નૃત્યકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવત પ. પૂજ્ય |વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ. સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણતંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. | શ્રી ભવ્યાનંદશ્રીજીમ,ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કકીલકંઠી સા. શ્રી કરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન છે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના ? A બદલામાં પ્રાપ્ત થયેલી છે. Page #458 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स पञ्चम गणधर श्री सुधर्मा स्वामिने नमः ४०/ आवश्यक-मूलसूत्रम्-२ (सटीक) प्रथम-मूलसूत्र मूलम् + भद्रबाहुस्वामि रचिता नियुक्तिः + पूर्वाचार्य रचितं भाष्यं + हरिभद्रसूरि रचितावृत्ति ( अध्ययनं-२- चतुर्विंशतिस्तव ) वृ- साम्प्रतं सामायिकाध्ययनानन्तरं चतुर्विंशतिस्तवाध्ययनमारभ्यते, इह चाध्ययनोद्देशसूत्रारम्भेषु सर्वेष्वेव कारणाऽभिसम्बन्धौ वाच्याविति वृद्धवादः, यतश्चैवमतः कारणमुच्यते, तच्चेदम्जात्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुरावश्यकश्रुतस्कन्धं प्रयच्छति सूत्रतोऽर्थतश्च, सच अध्ययनसमुदायरुपो वर्तते, यत उक्तम्-‘एतो एकेकं पुण, अज्झयणं कित्तइस्सामि' प्रथमाध्ययनं च सामायिकमुपदर्शितम्, इदानीं द्वितीयावयवत्वा द्वितीयावयवत्वस्यचाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद्, उक्तं च-'सावजजोगविरई उक्तित्तणे' त्यादि, अतो द्वितीयमुपदर्शाते, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणाङ्गावयवानि दर्श्यन्ते एवमत्रापि श्रुतस्कन्धपुरुषस्येति कारणम्, इदमेव चोद्देशसूत्रेष्वपियोजनीयम्, इदमेव सर्वाध्ययनेष्वपि कारणं द्रष्टव्यं, न पुनर्भेदन वक्ष्याम इत्यलं विस्तरेण । सम्बन्ध उच्यते-अस्य चायमभिसम्बन्धःइहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टम्, इह तु तदुपदेष्टणामर्हतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मभय उक्तः, सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही । अविवजओ सुदिछित्ति एवमा निरुत्ताई।। इहापि चतुर्विंशतिस्तवेऽर्हगुणोत्कीर्तनरुपाया भक्तेस्तत्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च. 'भत्तीएँ जिनवराणंखिजंती पुव्वसंचिया कम्मत्तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति । इह चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररुप्याः, तथा चाहनि. (१०५६) चउवीसइत्थयस्स उनिक्खेवो होइनामनिप्फनो । चउवीसइस्स छक्को थयस्स उचउव्विहो होइ ।। वृ- चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः, क इत्यन्यस्याश्रुतत्वादयमेव यदुतचतुर्विंशतिस्तव इति, तुशब्दस्य विशेषणार्थत्वादिदमित्थमवसेयं, तत्रापिचतुर्विशतेः षट्कः स्तवस्य चतुर्विधोभवति, तुशब्दादध्ययनस्य चेति गाथासमासार्थः । । अवयवार्थं तुभाष्यकार एव वक्ष्यति, Page #459 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- २/३ तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाह[भा.१९०] नामंठवणा दविए खित्ते काले तहेव भावे अ । चउवीसइस्स एसो निक्खेवो छव्विहो होइ ।। वृ-तत्रनामचतुर्विंशतिर्जीवाश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दो का, स्थापनाचतुर्विंशति चतुर्विंशतीनां केषाञ्चिस्थापनेति, द्रव्यचतुर्विंशति चतुर्विंशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प(दाप)दभेदभिन्नानि, अचित्तानि कार्षापणादीनि, मिश्राणि द्विपदादीन्येव कटकालङ्कृतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्रप्रदेशा वा चतुर्विंशतिप्रदेशावगाढं वा द्रव्यमिति, कालचतुर्विंशतिः चतुर्विंशतिसमयादय इति एतावत्कालस्थितिवाद्रव्यमिति, भावचतुर्विंशतिः चतुर्विशतिभावसंयोगाश्चतुर्विंशतिगुणकृष्णंवा द्रव्यमिति, चतुर्विंशतेरेष निक्षेपः षड्विधो भवति' षट्प्रकारो भवति, इह च सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इतिगाथार्थः ।। उक्ता चतुर्विंशतिरिति, साम्प्रतंस्तवः[भा.१९१] नामं ठवणा दविए भावे अथयस्स होइ निक्खेवो । दव्वथओ पुप्फाईसंतगुणक्वित्तणा भावे ।। वृ-तत्र 'नामोति नामस्तवः 'स्थापने'ति स्थापनास्तवः 'द्रव्य' इति द्रव्यविषयो द्रव्यस्तवः, 'भावे चेति भावविषयश्च भावस्तव इत्यर्थः, इत्थं स्तवस्य भवति 'निक्षेपो' न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तवस्वरुपमेवाह-'द्रव्यस्तवः पुप्पादि'रिति, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराचैवमाह, अन्यथा द्रव्यस्तवः पुष्पादिभिः समभ्यर्चनमिति, तथा 'सद्गुणानामुत्कीर्तना भाव' इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह, करणे च मृषावाद इति, सद्गुणानामुत्कीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना-संशब्दना यथा "प्रकाशितं यथैकेन, त्वया सम्यग् जगत्त्रयम् । समग्रैरपि नो नाथ!, परतीर्थाधिपैस्तथा ।। विद्योतयति वा लोकं, यथैकोऽपि निशाकरः । समुद्रतः समग्रोऽपि, किंतथा तारकागणः?।।" इत्यादिलक्षणो, 'भाव' इति द्वारपरामर्शो भावस्तवइति गाथार्थः ।।इहचालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनांचकदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तं च-कथइ पुच्छइ सीसो कहिंचऽपुट्ठा कहेंति आयरिया' इत्यादि, यतश्चात्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तद्व्यदासार्थं तदनुवादपुरस्सरमाह[भा.१९२] दव्वथओभावथओ दव्वथओ बहुगुणत्ति वुद्धि सिआ । अनिउणमइवयणमिणं छज्जीवहिअंजिना बिंती ।। वृ-द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तयो 'बहुगुण प्रभूततरगुण ‘इति' एवं बुद्धिः स्याद्, एवं चेत् मन्यसे इत्यर्थः, तथाहि-किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्राचतं क्रियमाणमन्येऽपि प्रतिबुद्धयन्ते इतिस्वपरानुग्रहः, सर्वमिदंसप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारताख्यापनायाऽऽह-'अनिपुणमतिवचनमिद'मिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम्, ‘इद'मिति य द्रव्यस्तवो बहुगुण इति, किमित्यत आह'षड्जीवहितं जिना ब्रुवते' षण्णां-पृथिवीकायादीनां हितं जिनाः-तीर्थकरा ब्रुवते, प्रधानं Page #460 -------------------------------------------------------------------------- ________________ अध्ययनं -२- [नि. १०५६] मोक्षसाधनमिति गम्यते ।। किं च षड्जीवहितमित्यत आह[भा.१९३] छज्जीवकायसंजमु दव्वथए सो विरुज्झई कसिणो । तो कसिणसंजमविउ पुष्फाईअंनइच्छंति ।। वृ. 'षड्जीवकायसंयम' इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमःसङ्घटनादिपरित्यागः षड्जीवकायसंयमः, असौ हितं, यदि नामैवं ततः किमित्यत आह-'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनलक्षणे 'स' षड्जीवकायसंयमः, किं?-'विरुध्यते' न सम्यक् संपद्यते, ‘कृत्स्नः' सम्पूर्ण इति, पुष्पादिसंलुञ्चनसङ्घनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं 'ततः' तस्मात् ‘कृत्स्नसंयमविद्वांस' इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहाथं, ते किम् ?, अत आह-'पुष्पादिकं' द्रव्यस्तवं 'नेच्छन्ति' न बहु मन्यन्ते, यच्चोक्तं-'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागाच्छुम एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति, शुभाध्यवसायभावेऽपि तस्यैवभावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, ‘फलप्रधानास्समारम्भा' इति न्यायात्, भावस्तव एव च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमेनं (त्त्वात्तमेव च) दृष्टा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति स्वपरानुग्रहोऽपीहैवेति गाथार्थः ।। आह-यद्येवं किमयं द्रव्यस्तव एकान्तत एव हेयो वर्तते ? आहोस्विदुपादेयोऽपि?, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाह भाष्यकारः[भा.१९४] अकसिणपवत्तगाणं विरयाविरयाण एसखलु जुत्तो। संसारपयणुकरणो दव्वथए कूवदिलुतो ।। वृ-अकृत्स्नंप्रवर्तयतीतिसंयममितिसामर्थ्याद्भ्यते अकृत्स्नप्रवर्तकास्तेषां, ‘विरताविरतानाम्' इति श्रावकाणाम् ‘एष खलु युक्तः' एष-द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव, किम्भूतोऽयमित्याह-'संसारप्रतनुकरणः' संसारक्षयकारक इत्यर्थः, द्रव्यस्तवः आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति, जहा नवनयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थ कूपं खणंति, तेसिं च जइवि तण्हादिया वटुंति मट्टिकाकद्दमाईहि य मलिनिजन्ति तहावि तदुब्भवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो य मलो पुवओ य फिट्टइ, सेसकालंच ते तदन्ने य लोगा सुहभागिणो हवंति । एवं दव्वथए जइवि असंजमो तहावि तओ चेव सा परिणामसुद्धी हवइ जाए असंजमोवज्जियं अन्नं च निरवसेसं खवेइत्ति । तम्हा विरयाविरएहिं एस दव्वत्थओकायव्वो,सुभानुबंधी पभूयतरनिजरालो यत्ति काउणमिति गाथार्थः ।। उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थो निरुपणीयः, स चानुयोगद्वारेषु न्यक्षेण निरुपति एवेति नेह प्रतन्यते । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा- ‘उद्देसे निद्देसे' इत्यादि, किं कइविह' मित्यादि । सूत्रस्पर्शिकनियु Page #461 -------------------------------------------------------------------------- ________________ ६ आवश्यक - मूलसूत्रम् - २- २/३ क्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, "सुत्तं सुत्तानुगमो सुत्तालावयकओ य निक्खेवो ! सुत्तप्फासियनित्ति नया य समगं तु वच्चंति ।। " विषयविभागः पुनरमीषामयं वेदितव्यः “होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगमो । सुत्तालावयनासो नामान्नासविनिओगं ।।" सुत्तफासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सोच्चिय नेगमनयाइमयगोयरो भणिओ ।। अत्राऽऽक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरुपिता एव नेह वितन्यत इत्यलं विस्तरेण, तावद् यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रम्लोगस्सुजोयगरे, धम्मतित्थयरे जिणे । मू. (३) अरिहंते कित्तइस्सं, चउवीसंपि केवली || वृ- तल्लक्षणं चेदं - 'संहिता चे 'त्यादि पूर्ववत्, तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति, सा चेयं- 'लोगस्सुज्जोय गरे' इत्यादि पाठः । अधुना पदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थ:-लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ? - उद्योतकरणशीला उद्योतकरास्तान्, केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-" "दुर्गतिप्रसृतान् जीवा' नित्यादि, तथा तीर्थतेऽनेनेति तीर्थं धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थं तत्करणशीलाः धर्मतीर्थकरास्तान्, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजे तृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तानर्हतः, कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति केवलिनस्तान केवलित इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाञ्जि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सुत्रस्पर्शिका निर्युक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च - "अक्खलियसंहियाई वक्खाणच उक्कए दरिसियंमि । सुतप्फासियनिञ्जुत्तिवित्थरत्थो इमो होइ ।।" चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरुपणायाऽऽहनि. (१०५७) नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ ६ भावे अ ७ । पज्जवलोगे अ ८ तहा अडविहो लोगनिक्खेवो || वृ- नालोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः 1 । व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराह [ भा. १९५ ] जीवजीवे रुवमरुवी सपएसमप्पएसे अ । Page #462 -------------------------------------------------------------------------- ________________ अध्ययनं -२- [नि. १०५७ ] जाणाहि दव्वलोगं निच्चमनिच्चं च जं दव्वं ।। वृ- जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ- रुप्यरुपिभेदाद्, आह च- 'रुप्यरुपिणाविति, तत्रानादिकर्मसन्तानपरिगता रुपिणः संसारिणः, अरुपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरुपिणो धर्माधर्माकाशास्तिकायाः रुपिणस्तु परमाण्वादय इति एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह- 'सप्रदेशाप्रदेशावि 'ति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षतेजीवः किल कालादेशेन नियमात् सप्रदेशः लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशी वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्रलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा द्रव्यतः परमाणुरप्रदेशो द्वयणुकादयः सप्रदेशाः, क्षेत्रत एकप्रदेशावगाढोऽप्रदेशो द्वयादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकाने कसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यद् द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः । । साम्प्रतं जीवाजीवयोर्नित्यानित्यताह[भा. १९६] गई १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अनामयद्धाय २ । ती अद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ डिई चउहा || ७ वृ- अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाद्यपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । अधुना क्षेत्रलोकः आगासस पएसा उड्डुं च अहे अ तिरियलोए अ । जाणाहि खित्तलोगं अनंत जिनदेसिअं सम्मं ।। [ भा. १९७] वृ- आकाशस्य प्रदेशाः प्रकृष्टा देशाः प्रदेशास्तान् 'ऊर्ध्वे च' इत्यूर्ध्वलोके च 'अवश्च' इत्यधोलोके च तिर्यग्लोके च किं ? - जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यक्' शोभनेन विधिनेति गाथार्थः । । साम्प्रतं काललोकप्रतिपादनायाह [ भा. १९८ ] - समयावलिअमुहत्ता दिवसमहोरत्तपक्खमासा य । संयच्छरजुगपलिआ सागरओसप्पिपरिअट्टा || - इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्येयसमयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवस: द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्योपममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, 'परावर्त' पुद्रलपरावर्तः, स चानन्तोत्सर्पिण्यवसप्रिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः । । उक्तः काललोकः, लोकयोजना पूर्ववद् । अधुना भावलोकमभिधित्सुराह[ भा. १९९ ] नेरइअदेवमनुआ तिरिक्खजोणीगया य जे सत्ता । Page #463 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - २- २/३ तंमि भवे वट्टंता भवलोगं तं विआणाहि ।। वृ- नारकदेवमनुष्यास्तथा तिर्यग्योनिगताश्च ये 'सत्त्वाः' प्राणिनः 'तंमि' त्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि, लोकयोजना पूर्ववदिति गाथार्थः । । साम्प्रतं भावलोकमुपदर्शयति [भा. २००] ओदइए १ ओवसमिए २ खइए अ ३ तहा खओवसमिए अ ४ । परिणामि ५ सन्निवाए अ ६ छव्विहो भावलोगो उ ।। वृ- उदयेन निवृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निवृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यं ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च एवं षड्विधो भावलोकस्तु तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति, उक्तं च "ओदइअखओवसमे परिणामेक्वेक्को (कु) गइचउक्केऽवि । खयजोगेणविचउरो तदभावे उवसमेणंपि ।। उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेव पन्नरस ।। "त्ति तिव्वो रागो अदोसो अ, उइन्ना जस्स जंतुणो । जाणाहि भावलोअं, अनंतजिनदेसिअं सम्मं ।। ८ [भा. २०१] वृ- 'तीव्र' उत्कटः रागश्च द्वेषश्च तत्राभिष्वङ्गलक्षमो रागः अप्रीतिलक्षणो द्वेष इति एतावुदीर्णौ 'यस्य जन्तोः' यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाज्जानीहि भावलोकमनन्तजिनदेशितम् - एकवाक्यतयाऽनन्तजिनकथितं 'सम्यग् ' इति क्रियाविशेषणम्, अयं गाथार्थः । । साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह [भा. २०२ ] दव्वगुण १ खित्तपञ्जव २ भवानुभावे अ३भावपरिणामे ४ । जाण चउव्विहमेअं, पज्जवलोगं समासेणं ।। वृ- द्रव्यस्य गुणाः- रुपादयः, तथा क्षेत्रस्य पर्यायाः - अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य चनारकादेरनुभावः- तीव्रतमदुःखादिः, यथोक्तम् "अच्छिनिमिलीयमेत्तं नत्थि सुहं दुक्खमेव अनुबंधं । नए नेइआणं अहोनिसिं पञ्च्चमाणाणं ।। असुभा उब्वियणिज्जा सद्दरसा रुवगंधफासा य । नरए नेरइआणं दुक्कयकम्मोवलित्ताणं ।।" इत्यादि, एवं शेषानुभावोऽपि वाच्यः तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहि ' अवबुध्यस्व चतुर्विधमेनमोघतः पर्यायलोकं 'समासेन' संक्षेपेणेति गाथार्थः । तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेनाहवण्णरसगंधसंठाणफासद्वाणगइवन्नभेए अ । परिणामे अ बहुविहे पञ्जवलोगं विआणादि ।। [भा. २०३] Page #464 -------------------------------------------------------------------------- ________________ अध्ययनं -२- [नि. १०५७] वृ- वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद् रसादिभेदपरिग्रहः, अयमत्र भावार्थ:-वर्णादयः सभेदागृह्यन्ते, तत्रवर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पञ्चधा, गन्धः सुरभिरित्यादिभेदाह द्विधा, संस्थानं परिमण्डलादिभेदात्पञ्चधैव, स्पर्शः कर्कशादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शवगतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादिनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्गहार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्वयाख्यातं । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारं, शेषं द्वारद्वयं स्वयमेव भावनीयं, तच्च भावितमेवेत्यक्षरगमनिका | भावार्थस्त्वयम्-परिणामांश्च बहुविधान् जीवाजीवभावगोचरान्, किं?-पर्यायलोकं विजानीहि इति गाथार्थः ।। अक्षरयोजना पूर्ववदिति साम्प्रतं लोकपर्यायशब्दानिरुपयन्नाहनि. (१०५८) आलुक्कइ अपल्लुक्कइ लुक्कइ संलुक्कई अएगट्ठा । लोगो अविहो खलु तेनेसो बुच्चइ लोगो ।। वृ- आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम्, अत एवाऽऽह-तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि भावनीयं, गाथार्थः ।। व्याख्यातो लोकः, इदानीमुद्योत उच्यते, तत्राहनि.(१०५९) दुविहो खलु उज्जोओ नायव्यो दव्वभावसंजुत्तो । अगीदव्वुजोओ चंदो सूरो मणी विज्जू ।। वृ- 'द्विविधः' द्विप्रकारः खलुद्योतः, खलुशब्दो मूलभेदापेक्षया न तु व्यक्त्यपेक्षयेति विशेषणार्थः, उद्योत्यते प्रकाश्यतेऽनेनेत्युद्योतः, 'ज्ञातव्यः' विज्ञेयो, द्रव्यभावसंयुक्त इति-द्रव्योद्योतो भावोद्योतश्चेत्यर्थः, तत्राग्निद्रव्योद्योतः घटायुद्योतनेऽपि तद्गतायाः सम्यक्प्रतिपत्तेर भावात् सकलवस्तुधर्मानुद्योतनाच्च, न हि धर्मास्तिकायादयः सदसन्नित्यानित्याद्यनन्तधर्मात्मकस्य च वस्तुनः, सर्व एव धर्मा अग्निना उद्योत्यन्त इत्यत्र बहु वक्तव्यं ततु नोच्यते ग्रन्थविस्तरभयादिति, ततश्च स्थितमिदम्-अग्निर्द्रव्योद्योतः, तथा चन्द्रः सूर्योमणिविद्युदिति, तत्रमणि:-चन्द्रकान्तादिलक्षण परिगृह्यत इति गाथार्थः ।। नि.(१०६०) नाणं भावुजोओजह भणियं सव्वभावदंसीहिं । तस्स उवओगकरणेभावुजोअंविआणाहि ।। वृ- ज्ञायतेऽनेन यथावस्थितं वस्त्विति ज्ञानं तज्नं भावोद्योतः, घटायुद्योतनेन तद्गतायाः सम्यक्प्रतिपत्तेर्विश्वप्रतिपत्तेश्च भावात्, तस्य तदात्मकत्वादेवेति भावना, एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तम्, अत आह-यथा भणितं सर्वभावदर्शिभिस्तथा यज्ज्ञानं, सम्यग्ज्ञानमित्यर्थः, पाठान्तरं वा 'यद्भणितं सर्वभावदर्शिभि'रिति, तदपि नाविशेषेणोद्योतः, किन्तु तस्यज्ञानस्योपयोगकरणे सति, किं ?, भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुतः ज्ञानत्वसिद्धेरिति गाथार्थः ।। इत्थमुद्योतस्वरुपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानुपदर्शयन्नाह नि. (१०६१) लोगस्सुजोअगरा दब्बुजोएण नहु जिना हुँति । Page #465 -------------------------------------------------------------------------- ________________ १० आवश्यक-मूलसूत्रम् -२- २/३ भावुजोअगरा पुन हुंति जिनवरा चउव्वीसं ।। वृ- लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, तीर्थकरनामानुकर्मोदयतोऽतुलसत्त्वार्थकरणात् भावोद्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनःशब्दो विशेषणार्थः, आत्मानमेवाधिकृत्योद्योतकरास्तथा लोकप्रकाशकवचनप्रदीपापेक्षया च शेषभव्यविशेषानधिकृत्यैवेति, अत एवोक्तं भवन्ति' न तु भवन्त्येव, कांश्चन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासम्भवादिति, चतुर्विशतिग्रहणं चाधिकृतावसर्पिणीगततीर्थकरसङ्ख्या प्रतिपादनार्थमिति गाथार्थः ।। उद्योताधिकार एव द्रव्योद्योतभावोद्योतयोर्विशेषप्रतिपादनायाऽऽहनि. (१०६२) दव्वुजोउज्जोओ पगासई परिमियंमि खित्तंमि । भावुजोउज्जोओ लोगालोगं पगासेइ ।। वृ-द्रव्योद्योतोद्योतः-द्रव्योद्योतप्रकाश उक्तलक्षणएवेत्यर्थः, पुद्रलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच्च प्रकाशयति प्रभासते वा परिभिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्त्वध्याह्रियते, यदा तु प्रभासते तदा स एव दीप्यत इति गृह्यते, 'भावोद्योतोद्योतो लोकालोकं प्रकाशयति' प्रकटार्थम् अयं गाथार्थः ।। उक्त उद्योतः, साम्प्रतं करमवसरप्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहायेह धर्मं प्रतिपादयन्नाहनि.(१०६३) दुह दव्वभावधम्मो दट्वे दव्यस्स दव्वमेवऽहवा । तित्ताइसभावो वा गम्माइत्थी, कुलिंगो वा ।। वृ-धर्मो द्विविधः-द्रव्यधर्मो भावधर्मश्च, ‘दव्वे दव्वस्स दव्यमेवऽहव'त्तिद्रव्य इति द्वारपरामर्शः, द्रव्यस्येति, द्रव्यस्य धर्मो द्रव्यधर्मः, अनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानमित्यर्थः, इहानुपयुक्तो द्रव्यमुच्यते, द्रव्यमेव वाधर्मो द्रव्यधर्मः धर्मास्तिकायः, तित्ताइसहावोवत्ति तिक्तादि द्रव्यधर्म इति, 'गम्माइत्थी कुलिंगो वत्ति गम्यादिधर्मः 'स्त्री'ति स्त्रीविषयः, केपाश्चिमातुलदुहिता गम्या केपाश्चिदगम्येत्यादि, तथा 'कुलिङ्गो वा' कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः ।। नि. (१०६४) दुह होइभावधम्मो सुअचरणे आसुअंभि सज्झाओ । चरणमि समणधम्मो खंतीमाई भवे दसहा ।। वृ- द्वेधा भवति भावधर्मः, 'सुअचरणे य'त्ति श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवतिश्रुतधर्मश्चारित्रधर्मश्च, 'सुअंभिसज्झाओ'त्ति श्रुत इति द्वारपरामर्शः, स्वाध्यायो-वाचनादिः श्रुतधर्म इत्यर्थः, 'चरणमि समणधम्मो खंतीमाईभवे दसह'त्ति तत्र चरण इति परामर्शः,श्रमणधर्मोदशविधः क्षान्त्यादिश्चरणधर्म इति गाथार्थः । । उक्तो धर्मः, साम्प्रतं तीर्थनिरुपणायाहनि.(१०६५) नामं ठवणातित्थं दव्वत्तित्थं च भावतित्थं च । एकेकंपि अइत्तोऽनेगविहं होइनायव्वं ।। वृ-निगदसिद्धा ।। नवरं द्रव्यतीर्थ व्याचिख्यासुरिदमाहनि.(१०६६) दाहोवसमंतण्हाइछेअणं मलपवाहनं चेव । तिहि अत्थेहि निउत्तं तम्हा तं दव्वओ तित्थं ।। वृ- इह द्रव्यतीर्थं मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसावात्, तथा चाह'दाहोपशममिति तत्र दाहो-बाह्यसन्ताफ्स्तस्योपशमो यस्मिन् तद्दाहोपशमनं, 'तण्हाइछेअणं ति Page #466 -------------------------------------------------------------------------- ________________ ११ अध्ययनं -२- [नि. १०६६]] तृषः- पिपासायाश्छेदनं, जलसङ्घातेन तदपनयनात्, 'मलप्रवाहणं चैवे'त्यत्र मलः बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणं, जलेनैव तत्प्रवाहणात्, ततः प्रक्षालनादिति भावः, एवं त्रिभिर ः करणभूतैत्रिषु वाऽर्थेषु 'नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररुपितं द्वितीये तु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थे, मोक्षासाधकत्वादिति गाथार्थः ।। भावतीर्थमधिकृत्याहनि. (१०६७) कोहमि उनिगहिए दाहस्स पसमणं हवइ तत्थं । लोहमि उनिगहिए तण्हाएछेअणं होइ ।। वृ-इहभावतीर्थक्रोधादिनिग्रहसमर्थं प्रवचनमेव गृह्यते, तथा चाह-क्रोध एव निगृहीते 'दाहस्य' द्वेषानलजातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितं, नान्यथा, लोभ एव निगृहीते सति, किं?'तण्हाएछेअणं होइत्ति तृषः-अभिष्वङ्गलक्षणायाः किं ? - 'छेदनं भवति' व्यपगमो भवतीति । नि.(१०६८) अट्टविहं कम्मरयं बहुएहि भवेहिं संचिअंजम्हा । तवसंजमेणधुव्वइ तम्हातंभावओतित्थं ।। वृ- 'अष्टविधम्' अष्टप्रकारं, किं ? - 'कर्मरजः' कर्मैव जीवानुरञ्जनाद्रजः कर्मरज इति, बहुभिर्भवैः सञ्चितं यस्मात्तपसंयमेन 'धाव्यते' शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थ, मोक्षसाधनत्वादिति गाथार्थः ।। नि. (१०६९) सणनाणचरितेसु निउत्तं जिनवरेहि सव्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ।। वृ-दर्शनज्ञानचारित्रेषु 'नियुक्तं नियोजितं 'जिनवरैः' तीर्थकृभिः सर्वे' ऋषभादिभिरिति, यस्माच्चैत्थम्मूतेषु त्रिष्वर्थेषु नियुक्त तस्मात्तत्प्रवचनंभावतः तीर्थ, मोक्षसाधकत्वादिति गाथार्थः ।। उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथानि. (१०७०) नामकरो १ ठवणकरो २ दव्वकरो ३ खित्त ४ काल ५ भावको ६ । ___एसो खलु करगस्स उ निक्खेवो छव्विहो होइ ।। वृ-निगदसिद्धा । । नवरं द्रव्यकरमभिधित्सुराहनि. (१०७१) गोमहिसुट्टिपसूणं छगलीणंपिअकरा मुणेयव्वा । तत्तो अतणपलाले भुसकटुंगारपलले य ।। नि.(१०७२) सिउबरजंधाए बलिवद्दकए घए अचम्मे अ । चुल्लगकरे अभणिए अट्ठारसमाकरुप्पत्ती ।। दृ-गोकरस्तथाभूतमेव तद्द्वारेण वारुपकाणामित्येवं सर्वत्र भावना कार्येति, नवरं शीताकरोभोगः क्षेत्रपरिमाणोद्भव इति चान्ये, उत्पत्तिकरस्तु स्वकल्पनाशिल्पनिर्मितः शतरुपकादिः, शेषं प्रकटार्थमिति गाथाद्वयार्थः ।। उक्तो द्रव्यकर इति, क्षेत्रकराद्यभिधित्सुराहनि.(१०७३) खित्तंमिमि खित्ते काले जो जंमि होइ कालंमि । दुविहो अहोइ भावे पसत्थु तह अप्पसत्थो अ ।। वृ-क्षेत्र इति द्वारपरामर्शः, एतदुक्तं भवति-क्षेत्रकरो यो यस्मिन् क्षेत्रे शुल्कादि । काल इति द्वारपरामर्श एव, कालकरो यो यस्मिन् भवति काले कुटिकादानादिः, द्विविधश्च भवति भावे, Page #467 -------------------------------------------------------------------------- ________________ १२ आवश्यक-मूलसूत्रम् -२- २/३ द्वैविध्यमेव दर्शयति-प्रशस्तस्तथाऽप्रशस्तश्चैतिगाथार्थः ।। तत्राप्रशस्तपरित्यागेन प्रशस्तसद्भा-वादप्रशस्तमेवादावभिधित्सुराहनि.(१०७४) कलहकरो डमरकरो असमाहिकरोअनिव्वुइकरो अ । एसो उअप्पसत्थो एवमाई मुणेयव्यो ।। वृ- आह-उक्तप्रयोजनसद्भावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथमस्थाने कार्य इति ज्ञापनार्थ, तंत्र कलहो-भण्डनं, ततश्चाप्रशस्तः कोपाद्यौदयिकभावतः, तत्करणशीलः कलहकर इति, एवं डमरादिष्वपि भावनीयं, नवरं वाचिकः कलहः, कायवाङ्मनोभिस्ताडनादिगहनं डमरं, समाधान-समाधिः स्वास्थ्यं न समाधिरसमाधिःअस्वास्थ्यनिबन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेणानिर्वृतिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया नतुव्यक्त्यपेक्षयेति, अतएवाह-एवमादिविज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इति गाथार्थः । । साम्प्रतंप्रशस्तभावकरमभिधातुकाम आहनि. (१०७५) अत्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो अ। अभयकर निव्वुइकरो कुलगर तित्थंकरतकरो ।। वृ-तत्रौधत एव विद्यादिरर्थः, उक्तं च-'विद्याऽपूर्वे धनार्जनं शुभमर्थ' इति, ततश्च प्रशस्त विचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं. परिणामपथ्यं कुशलानुबन्धि यत्किञ्चित्, कीर्तिः-दानपुण्यफला, गुणाः-ज्ञानादयः, यशःपराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वासंसारस्येति गाथार्थः ।। उक्तोभावकरः, अधुना जिनादिप्रतिपादनायाऽऽहनि.(१०७६) जियकोहमानमाया जियलोहा तेन ते जिना हुंति । अरिणो हंता रयं हंता अरिहंता तेन वुच्चंति ।। वृ-जितक्रोधमानमाया जितलोभायेन कारणेनतेन तेभगवन्तः, किं?-जिनाभवन्ति, 'अरिणो हंता रयं हते' त्यादिगाथादलं यथा नमस्कारनिर्युक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ।। कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहनि.(१०७७) कित्तेमि कित्तणिज्जे सदेवमनुआपुरस्स लोगस्स । दसणनाणचरिते तवविनओदंसिओ जेहिं ।। वृ-कीर्तयिष्यामि नामभिगुणैश्च, किम्मूतान् ?-कीर्तनीयान, स्तवाहनित्यर्थः, कस्येत्यत्राहसदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-'दर्शनज्ञानचारित्राणि' मोक्षहेतुनि (निति), तथा 'तपोविनयः' दर्शितो यैः, तत्र तप एव कर्मविनयाद् विनयः, इति गाथार्थः ।। नि.(१०७८) चउवीसंतिय संखा उसभाईआ उभण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ।। वृ- चतुर्विंशतिरिति सङ्ख्या , ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः एरवतमहाविदेहेषु ये तद्रहोऽपि वेदितव्य इति गाथार्थः ।। नि.(१०७९) कसिणं केवलकप्पं लोग जाणंति तह य पासंति । केवलचरितनाणी तम्हा ते केवली हुँति ।। Page #468 -------------------------------------------------------------------------- ________________ अध्ययनं -२- [नि. १०७९] वृ- ‘कृत्स्नं' सम्पूर्णे 'केवलकल्प' केवलोपमम्, इह कल्पशब्द औपभ्य गृह्यते, उक्तंच“सामर्थ्य वर्णनायांच, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ।।" 'लोकं पञ्चास्तिकायात्मकंजानन्ति विशेपरुपतया, तथैव सम्पूर्णभेव, चशब्दस्यावधारणार्थत्वात् पश्यन्तिसामान्यरुपतया, इह च ज्ञानदर्शनयोः सम्पूर्णलोकविषयत्वे च वह वक्तव्यं तत्तुं नोच्यते ग्रन्थविस्तरभयादिति, नवरं “निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणंज्ञानमेवं सर्वत्रगं द्वयम् ।।" इत्यनया दिशास्वयमेवाभ्यूह्यगिति, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्चतस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यत इति केवलिन इति कृत्वा । आह-इहाकाण्ड एव केवलवारित्रिण इति किमर्थम् ?, उच्यते, केवलचारित्रप्राप्तिपूर्विकैव नियमतः केवलज्ञानावाप्तिरिति न्यायप्रदर्शनेन नेदमकाण्डमिति गाथार्थः ।। व्याख्याता तावल्लोकस्येत्यादिरुपा प्रथमसूत्रगाथेति, अत्रैव चालनाप्रत्यवस्थाने विशेषतो निर्दिश्य(श्ये)ते-तत्र लोकस्योद्योतकरानित्याधुक्तम्, अत्राऽऽहअशोभनमिदं लोकस्येति, कुतः?,लोकस्य चतुर्दशरज्ज्वात्मकत्वेन परिमितत्वात्, केवलोद्योतस्य चापरिमितत्वेनैव लोकालोकव्यापकत्वाद्, वक्ष्यतिच-'केवलियनाणलंभोलोगालोग पगासेइत्ति, ततश्चौघत एवोद्योतकरान्लोकालोकयोर्वेति वाच्यमिति, न, अभिप्रायापरिज्ञानात्, इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततश्चाकाशास्तिकायभेद एवालोक इति न पृथगुक्तः, न चैतदनाएं, यत उक्तम्-‘पचत्थिकायमइओलोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरान् इति न वक्तव्यं, गतार्थत्वात्, तथाहि-ये लोकस्योद्योतकरास्तेधर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेर्मा भूत्तदुद्योतकरेष्वधिविष्वर्कचन्द्रादिषु वा सम्प्रत्ययः, तद्व्यवच्छेदार्थं धर्मतीर्थकरानित्याह । आह-यद्येवं धर्मतीर्थकरानि त्येतावदेवास्तु लोकस्योद्योतकरानितिनवाच्यमिति,अत्रोच्यते, इहलोकेऽपिनद्यादिविषमस्थानेषु मुधिकयाधर्मार्थमवतरण तीकरणशीलास्तेऽपिधर्मतीर्थकरा हवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्ययः तदपनोदाय लोकस्योद्योतकरानत्याहेति । अपरस्त्याह-जिनानित्यतिरिच्यते, यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा मूत्कुनयनतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तद्व्यवच्छेदार्थमाह-जिनानिति, श्रूयते च कुनयदर्शने ___ 'ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम । गत्वाऽऽगच्छन्तिभूयोऽपि, भवंतीनिकारतः ।। इत्यादि, तन्नूनं न ते रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्कुरप्रभवो ?, बीजाभावात, तथा चान्यैरपयुक्तम् "अज्ञानपांसुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माङ्कुर जन्तोः ।।तथा "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ।।" इति आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते इति, अत्रोच्यते, Page #469 -------------------------------------------------------------------------- ________________ १४ आवश्यक-मूलसूत्रम् -२- २/३ इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपिजिना एवोच्यन्ते, तद्यथा-श्रुतजिना अवधिजिना मनःपर्यायज्ञानजिनाः छद्मस्थवीतरागाश्च, तन्मा भूत्तेषु सम्प्रत्यय इति तदपनोदार्थं लोकस्योद्योतकरानित्याद्यप्युदुष्टमेव । अपरस्त्वाह-अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अर्हद्व्यतिरेकेणापरे भवन्तीति, अत्रोच्यते अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त! तर्हित अवेत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य विशेषणसाफल्यस्य च प्रतिपादितत्वात । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामहतां केवलित्वाव्यभिचारात, सति च व्यभिचारसम्भवे विशेषणोपादानसाफल्यात, तथा च-सम्भवे व्यभिचारं च विशेषणमर्थवद्भवति, तथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुयादीयमानपयिथा कृष्णो भ्रमरः शुक्का बलाका इत्यादि (वत) ऋते प्रयासात कमर्थ पुष्णातीति ?, तस्मात्केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानाद, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन स्वरूपज्ञानार्थमेवेदं विशेषणमित्यन वद्यं, न चैकान्ततो व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात, तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपो द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुषप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टम् । आह-यद्येवं केवलिन इत्येतदेव सुन्दरं, शेषं तुलोकस्योद्योतकरानित्यादिकमनर्थकीमति, अत्रोच्यते इह श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केवलिनः, तस्मान्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति । एवं व्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम्, इत्यलं विस्तरेण, गमनिकामात्रमेतदिति । तत्र यदुक्तं कीर्तयिष्ययामीति' तत्कीर्तनं कुर्वन्नाहमू. (४) उसभमजिअंच वंदे संभवमभिनंदणं च सुमइंच । परमप्पहं सुपासंजिणंच चंदप्पहं वंदे ।। मू. (५) सुविहिं च पुष्कदंतं सीअल सिजंस वासुपुज्जंच । विमलमनंतंच जिणं धम्म संतिंच वंदामि ।। कुंथु अरंच मल्लिं वंदे मुनिसुव्वयं नमिजिणं च । ___वंदामि रिट्ठनेमिं पासंतह बद्धमाणंच ।। वृ- एतास्त्रिस्रोऽपि सूत्रगाथा इति, आसां व्याख्या-इहार्हतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदं-'वृष उद्धहने' समग्रसंयमभारोद्वहनाद वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह- ' नि.(१०८०/१) ऊरूसु उसमलंछग उसभं सुमिणमि तेन्न उसभजिणो | वृ-पुव्वद्धं । जेन भगवओ दोसुविऊरूसुउसभा उप्पराहुत्ताजेणच मरुदेवाएभगवअ चोदसण्हं महासुमिणाणं पढमो उसमो सुमिणे दिह्रोत्ति, तेन तस्स उसभोत्ति नामं कयं, सेसतित्थगराणं मायरो पढमं गयं तओ वसहं एवं चोदस, उसभोत्ति वा वसहोत्ति वा एगटुं ।। इदानिं अजिओ-तस्य सामान्येनाभिधाननिबन्धनं परीषहोपसर्गादिभिर्न जितोऽजितः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषनिबन्धनाभिधित्सयाऽऽह Page #470 -------------------------------------------------------------------------- ________________ अध्ययनं - २ [ नि. १०८० / २] नि. (१०८० / २) अक्खेसु जेण अजिआ जननी अजिओ जिनो तम्हा ।। - पच्छद्धं । भगवओ अम्मापियरो जूयं रमंति, पढमो राया जिणियाइओ, जाहे भगवंतो आयाया ताहे न राया, देवी जिणइ, तत्तो अक्खेसु कुमारप्राधान्यात देवी अजिएति अजिओ से नामं कयंति गाथार्थः । । इदानीं सम्भवो तस्यौधतोऽभिधाननिबन्धनं संभवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषबीजाभिधित्सयाऽऽहनि. (१०८१ / १) अभिसंभूआ सासति संभवो तेन बुच्चई भयवं । वृ- गब्भगए जेन अब्भहिया सस्सनिप्फत्ती जाया तेन्न संभवो ।। इदानिं अभिनंदणो, तस्य सामान्येनाभिधानान्वर्थः- अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दन, सर्व एव यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह १५ नि. (१०८१/२) अभिनंद अभिकखं सक्को अभिनंदण तेन || वृ- पच्छद्धं । गब्भप्पभिइ अभिक्खणं सक्को अभिणंदयाइओत्ति, तेन्न से अभिनंदणोत्ति नामं कयं, गाथार्थः इदानीं सुमतिः, तस्य सामान्येनाभिधाननिबन्धनं शोभना भतिरस्येति सुमतिः, सर्व एव च सुमतयो भगवन्त इत्यतो विशेषनिबन्धनाभिधानायाह नि. (१०८२ / १) जननी सव्वत्थ विनिच्छएसु सुमइत्ति तेन सुमइजिणो । वृ- गाहद्धं । जननी गब्भगए सव्वत्थ विनिच्छएसु अब मइसंपन्ना जाया, दोण्हं सवत्तीणं भयपइयाणं ववहारो छिन्नो, ताओ, भणिआओ-मम पुत्तो भविस्सइ सो जोच्वणत्थो एयस्सSसोगवरपायवस्स अहे ववहारं तुब्भ छिंदिहि, ताव एगाइयाओ भवह, इयरी भणइ एवं भवतु, पुत्तमाया नेच्छइ, ववहारो छिज्जउत्ति भणइ, नाऊण तीए दिन्नो, एवमागब्भगुणेणंति सुम । । इदानिं पउमप्पहो-तस्य सामान्यतोऽभिधानकारणम-इह निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः सर्व एव जिन यथोक्तस्वरूपा इत्यतो विशेषकारणमाह नि. (१०८२ / २) पउमसयणंमि जननीइ डोहलो तेन्न पउमाभो ।। वृ- पच्छद्धं । गब्भगए देवीए पउमसयणमि डोहलो जाओ, तंच से देवयाए सज्जियं, परमवण्णो य भगवं, तेन्न पउमप्पहोत्ति गाथार्थः । । इदानीं सुपासो, तस्यौघतो नामान्वर्थः - शोभनानि पार्श्वन्यस्येति सुपार्श्वः सर्व एव च अर्हन्त एवम्भूता इत्यतो विशेषेण नामान्वर्धमभिधित्सुराह " नि. (१०८३ / १) गब्भगए जं जननी जाय सुपासा तओ सुपासजिनो । वृ- गब्भगए जननीए तित्थगराणुभावेण सोभना पासा जायत्ति, ता सुपासोत्ति । एवं सर्वत्र सामान्याभिधानं विशेषाभिधानं चाधिकृत्यार्थाभिधानविस्तरो द्रष्टव्यः, इह पुनः सुज्ञानत्वात ग्रन्थविस्तरभयाच्च नाभिधीयत इति कृतं विस्तरेण, इयाणि चंदप्पहो- चन्द्रस्येव प्रभा - ज्योत्स्ना सौम्याऽस्येति चन्द्रप्रभः, तत्थ सव्वेऽवि तित्थगरा चंद इव सोमलेसा, विसेसो- नि. (१०८३) जननीए चंदपियणमि डोहलो तेन चंदाभो || वृ- पच्छद्धं । । देवीए चंदपियणंमि डोहलो चंदसरिसवण्णो य भगवं तेन्न चंदप्पभोत्ति गाथार्थः ।। इदानीं सुविहित, तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कोशल्यं विधिरूच्यते, तत्थ सव्वेऽवि एरिसा, विसेसी पुण Page #471 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - २- २/६ १६ नि. (१०८४ / १) सव्वविहीसु अ कुसला गब्भगए तेत्र होइ सुविहिजिनो । वृ- गाद्धं ।। भगवंते गभगए सद्यविहीसु चेव विसेसओ कुसला जननित्ति जेण तेन सुविहित्ति नाम कयं । । इदानि सीयलो, तत्र सकलसत्त्वसन्तापकरणविरहादाह्वदजनकत्वाच्च शीतल इति, सव्वेऽवि अरिस्स मित्तस्स वा उवरिं सीयलघरसमाणा, विसेसो उण तत्थ नि. (१०८४ / २) पिउणो दाहोबसमो गब्भगए सीयलो तेणं || वृ- पच्छद्धं ।। पिउणो पित्तदाहो पुव्युप्पन्नो ओसहेहिं न पउणति, गब्भगए भगवंते देवीए परामुटुस्स पउणो, तेन सीयलोत्ति गाथार्थः । । इदानिं सेज्जंसी, तत्र श्रेयान- समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्दसत्वाच्च श्रेयांस इत्युच्यते, तत्थ सधेऽपि तेलोगस्स सेया, विसेसो उण नि. ( १०८५ / १) महरिहसिज्जारूमि डोहलो तेन होइ सिज्जंसो । वृ- गाद्धं । तस्स रन्नो परंपरागया सेज्जा देवतापरिग्गहिता अज्विज्जइ, जो तं अल्लियइ तस्स देवया उवसग्गं करेति, गब्भत्थे य देवीए डोहलो उवविट्ठा अकंता य, आरसिउं देवया अवकंता, तित्थगरनिमित्तं देवया परिक्खिया, देवीए गब्भप्पहावेण एवं सेयं जायं, तेन्न से नामं कयं सेज्जसोत्ति ।। इदानिं वसुपुज्जो, तत्र वसूनां पूज्यो वसुपूज्यः, वसवो देवाः, तत्थ सर्वेऽपि तित्थगरा इंदाईणं पुज्जा, विसेसो उण नि. (१०८५ / २) पूएइ वासवो जं अभिक्खणं तेन्न वसुपुज्जो || वृ- पच्छद्धं । । वासवो देवराया, तस्स गब्भगयस्स अभिक्खणं अभिक्खणं जननीए पूयं करेइ, तेन वासुपुज्जोत्ति, अहवा वसूणि रयणाणि वासवो-वेसमणो सो गब्भगए अभिक्खणं अभिक्खणं तं रायकुलं रयणेहिं पूरेइत्ति वासुपुज्जो ।। गाथार्थः । । इदानं विमलो, तव विगतमलो विमलः, विमलानि वा ज्ञानादीनि यस्य, सामण्णलक्खणं सद्येसिपि विमलाणि नाणदंसणाणि सरीरंच, विसेसलक्खणं नि. (१०८६/१) विमलतनुबुद्धि जननी गब्भगए तेत्र दोह विमलजिनो । वृ- पुव्वद्धं । गभगए मातूए सरीरं बुद्धी य अतीव विमला याजा तेन्न विमलोत्ति ।। इदानिं अनंतो- तत्रानन्तकर्माशजयादनन्तः, अनन्तानि वा ज्ञानादिन्यस्येति, तत्थ सद्येहिंपि अनंता कम्मंसा जिया सद्येसिं च अनंताणि नाणाणि, विसेस पुण नि. (१०८६ / २) रयणविचित्तमनंतं दामं सुमिणे तओऽनंती ।। वृ- गाहापच्छद्धं ।। ' रयणविचत्तं' रयणखचियं 'अनंत' अइमहप्पमाणां दामं सुमिणे जननीए दिट्टं, तओ अनंतोत्ति गाथार्थः । । इदानिं धम्मो, तत्र दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्थ सव्वेवि एवंविहत्ति, विसेसो पुण नि. (१०८७ / १) गब्भगए जं जननी जाय सुधम्मत्ति तेन्न धम्मजिनो । वृ- गाहद्धं । । गब्भगए भगवंते विसेसओ से जननी दानइयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्मजिनो भगवं । इदानिं संती, तत्र शान्तियोगात्तदात्मकत्वात्तत्कर्तृत्वाद्वा शान्तिरिति इदं सामण्णं, विसेसो पुण नि. ( १०८७ / २) जाओ असिवोक्समो गब्भगए तेन्न संतिजिनो ।। वृ- पच्छद्धं ।। महंतं असिवं आसि, भगवंते गभमागए उवसंसंति गाथार्थः इदानीं कुंथू, तत्र Page #472 -------------------------------------------------------------------------- ________________ १७ अध्ययनं २- [नि. १०८७/२] कुः-पृथ्वी तस्यां स्थितवानिति कुस्थः, सामण्णं सद्येवि एवंविहा, विसेसो पुण नि. (१०८८/१)थूहं रयणविचित्तं कुंथु सुमिणमितेन कुंथुजिनो । वृ-गाहद्धं । मनहरे अब्भुण्णए महप्पएसे थूहं स्यणविचित्तं सुमिणे दुटुं पडिबुद्धा तेन से कुंथुत्ति नाम कयं । इदानि अरो, तत्र-'सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः' तत्थ सव्वेऽवि सव्वुत्तमे कुले विद्धिकरा एव जायंति, विसेसो पुण नि.(१०८८/२) सुमिणे अरं महरिहं पासइ जननी अरो तम्हा ।। वृ-पच्छद्धं । । गभगए मायाए सुमिणे सव्वरयणमओ अइसुंदरो अइप्पमाणो य जम्हा अरओ दिट्ठो तम्हा अरोत्तिसेनामंकयंतिगाथार्थः । । इदानीं मल्लित्ति, इह परीषहादिमल्लजयात्प्राक्तशैल्या छान्दसत्वाच्च मल्लिः, तत्थ सव्वेहिपि परिसहमल्ल रागदोसा निहयत्तिसामण्णं, विसेसो-- नि.(१०८९/१) वरसुरहिमल्लसयणमिडोहलो तेण होइ मल्लिजिनो वृ- (गाहद्धं) गब्भगए माऊए सव्वोउगवरसुरहिकुसुममल्लसयणिज्जे दोहलो जाओ, सो य देवयाए पडिसंमाणिओ दोहलो, तेन्न से मल्लित्ति नाम: कयं । इदानीं मुनिसुव्ययोत्ति-तत्र मन्यते जगतस्त्रिकालावस्थामिति मुनिः तथा शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्चेति मुनिसुव्रतः, सव्वे सुमुणियसव्वभावा सुव्वया यत्ति सामण्णं, विसेसो नि.(१०८९/२) जाया जननी जंसुव्वयत्ति मुनिसुव्वओ तम्हा ।। वृ-(पच्छद्धं) गब्भगएनंमाया अवसुद्यया जायत्तितेन्नमुणिसुव्वओत्ति नामं,गाथार्थः इदानि नमित्तितत्र प्राकृतशैल्या छान्दसत्वाल्लक्षणान्तरसम्भवाज्ध परीषहोपसर्गादिनमनान्नमिरिति । तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्द विषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति, व्यासादिप्रयुक्तशब्दानामपि तेनासिद्धेः, न च तेततोऽपिशब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन,प्रकृतं प्रस्तुमः- तत्थ सव्वेहिंवि परीसहोवसग्गा नामिया कसाय (याय)त्ति सामण्णं, विसेसो नि.(१०९०/१) पणया पच्चंतनिव्या दंसियमित्तेजिणंमि तेन नमी । वृ- (गाहद्धं) उल्ललिएहिं पच्चंतपस्थिवेहिं नयरे रोहिज्जमाणे अन्नराहिं देवीए कुच्छिए नमी उववन्नो, ताहे देवीए गब्भस्स पुण्णसत्तीचोइयाए अट्टालमारोढुं सद्धा समुप्पण्णा, आरूढा य दिवा परमपस्थिवेहिं, गब्भप्पभावेण य पणया सामंतपत्थिवा, तेन से नमित्ति नामं कयं । इदानि नेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सव्वेवि धम्मचक्कस्स नेमीभूयत्ति सामण्णं विसेसो नि. (१०९०/२)रिहरयणंच नेमि उप्पयमाणं तओ नेमी ।। वृ- (पच्छद्धं) गब्भगए तस्स मायाए रिट्ठरयणामओ महइमहालओ नेमी उप्पयमाणो सुमिणे दिवोत्ति, तेनसे रिट्टनेमित्ति नामं कयं, गाथार्थः । । इदाणीं पासोत्ति, तत्रपूर्वोक्तयुक्तिकलापादेव पश्यति सर्वभावानितिपार्श्वः, पश्यक इति चान्ये, तत्थसव्वेऽवि सव्वभावाणंजाणगा यत्ति सामण्णं, विसेसो पुन नि. (१०९१/१) सप्पं सयणे जननी तंपासइ तमसि तेण पासजिनो । वृ-(गाहद्ध) गब्भगए भगवंते तेलोकबंधवे सत्तसिरंनागंसयणिज्जे निविज्जणेमाया से सुविणे [2521 Page #473 -------------------------------------------------------------------------- ________________ १८ आवश्यक-मूलसूत्रम् -२- २/६ दित्ति, तहा अंधकारसयणिज्जगयाएगब्भप्पभावेणय अंतंसप्पंपासिऊणंरन्नोसयणिज्जे निगया बाहा चडाविया भणिओय-एस सप्पो वज्वइ, स्नाभणियं-कहं जाणसि?,भणइ-पेच्छामि, दीवएण पलोइओ, दिट्ठो य सप्पो, रना चिंता गब्भस्स एसो अइसयपहावो जेन एरिसे तिमिरांधयारे पासइ, तेण पासोत्ति नामं कयं । इदानीं वद्धमाणो, तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, तत्थ सव्वेवि नाणाइगुणेहिं वडइत्ति विसेसो पुन नि.(१०९१/२) वडइ नायकुलंति अतेन जिनो वद्धमाणुत्ति ।। वृ- गब्भगएण भगवया नायकुलं विसेसेण धनेन वड्डियाइयं तेन से नामं कयं वद्धमाणेत्ति, गाथार्थः ।। एवमेवता ग्रन्थेन तिस्रोऽपि मूलसूत्रगाथा व्याख्याता इति ।। अधुना सूत्रगाथैव एवं मए अभिथुआ विहुयस्यमला पहीणजस्मरणा। चउवीसंपि जिनवरा तित्थयरा मे पसीयतु । वृ- ‘एवम्' अनन्तरोक्तेन प्रकारेण 'मए' इत्यात्मनिर्देशमाह, अभिष्टुता' इति आभिमुख्येन स्तु अभिष्टुता इति, स्वनामभिः कीर्तिता, इत्यर्थः, किं विशिष्टास्ते? - 'विधूतरजोमलः' तत्र रजश्च मलश्च रजोमली विधूतौ-प्रकाम्पितौ अनेकार्थत्वाद्वा अपनीतौ रजोमलौ यैस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो भण्यते पूर्वबद्धं तु मल इति, अथवा बद्धं रजः निकाचितं मलः, अथवेर्यापथं रजः साम्परायिकं मल इति, यतएवैवम्भूता अतएव प्रक्षीणजरामरणाः, कारणाभावादित्यर्थः, तत्र जरा-वयोहानिलक्षणा मरणंतु-प्राणत्यागलक्षणं, प्रक्षीणे जरामरणेयेषां ते तथाविधाश्चतुर्विंशतिरपि, अपिशब्दात्तदन्येऽपि, 'जिनवराः' श्रुतादिजिनप्रधानाः, तेच सामान्यकेवलिनोऽपि भवन्ति अत आह-तीर्थकरा इति, एतत्समानं पूर्वेण, 'मे' मम, किं ? - 'प्रसीदन्तु प्रसादपरा भवन्तु, स्यात 'क्षीणक्लेशत्वान्न पूजकानां प्रसाददास्तेहि । तच्चन यस्मात्तेन पूज्याः क्लेशक्षयादेव ।। यो वस्तुतः प्रसीदति रोषमवश्यं स याति निन्दायाम | सर्वत्रासमचितश्च सर्वहितदः कथं स भवेत ।। तीर्थकरास्त्विह यस्माद्रागद्वेषक्षयात्रिलोकविदः । स्वात्मापरतुल्यचित्ताश्चातः सन्दिः सदा पूज्याः ।। शीतार्दितेषु च यथा द्वेषं वह्निर्न याति रागं वा । नाऽऽह्वयति वा तथाऽपि च तमाश्रिताः स्वेष्टमश्नुवते ।। तद्वतीर्थकरान ये त्रिभुवनभावप्रभावकान भक्त्या । समुपाश्रिता जनास्ते भवशीतमपास्य यान्ति शिवम ।। एतदुक्तं भवति-यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानुदिश्याचिन्त्यचिन्तामणिकल्पानन्तः करणशुद्धया अभिष्टवकर्तृणां तत्पूर्विकैवाभिलषितफलावाप्तिर्भवतीति गाथार्थःमू. (८) कित्तियवंदियमहिआ जेए लोगस्स उत्तमा सिद्धा । ___ आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु ।। - इयमपि सूत्रगाथैव, अस्या व्याख्या-कीर्तिताः-स्वनामभिः प्रोक्ताः वन्दिताः-त्रिविधयोगेन सम्यक्स्तुताः मयेत्यात्मनिर्देशे, महिता इति वा पाठान्तरमिदं च, महिताः- पुष्पादिभिः पूजिताः, Page #474 -------------------------------------------------------------------------- ________________ १९ अध्ययनं-२- (नि. १०९१] क एत इत्यत आह-य एते 'लोकस्य' प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाःप्रधानाः, ऊर्ध्व वा तमस इत्युत्तमसः, “उत्प्राबल्योर्ध्वगमनोच्छेदनेष्विति वचनात, प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, 'सिद्ध' इति सितं मातमेषामिति सिद्धाः-कृतकृल्या इत्यर्थः, अरोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभः-प्रेत्य जिनधर्मप्राप्तिर्बोधिलाभोऽभिधीयते तं, स चानिदानो मोक्षायैव प्रशस्यतइति, तदर्थमेव च तावत्किं?, ततआह-समाधान-समाधिः,सचद्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो द्रव्यसमाधिव्यवच्छेदार्थमाह-वरं-प्रधानं भावसमाधिमित्यर्थः,असावपितारतम्यभेदादनेकधैव अत आहउत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु, आह-किं तेषांप्रदानसामर्थ्यमस्ति?,न, किमर्थमेवमभिधीयत इति?, उच्यते, भक्त्या, वक्ष्यति च-'भासा असच्चमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्तरेणेतिगाथार्थः ।। व्याख्यातं लेशत इदं सूत्रगाथाद्वयम, अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टकीर्तनैकार्थिकानि प्रतिपादयन्नाहनि.(१०९२) थुइथुणणवंदननमंसणाणि एगट्टिआणि एयाणि । कित्तण पसंसणावि अविनयपणामे अएगट्ठा ।। दृ-स्तुतिः स्तवनं वन्दनं नमस्करणमं एकार्थिकान्येतानि तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकार्थिकानीति गाथार्थः ।। साम्प्रतं युदक्त 'उत्तमां इति तद्व्याचिख्यासुरिदमाहनि.(१०९३) मिच्छत्तमोहणिज्जा नाणावरणा चरितमोहाओ । तिविहतमा उम्मुक्का तम्हा ते उत्तमाहुति ।। वृ-मिथ्यात्वमोहनीयात तथा ज्ञानावरणात्तथा चारित्रमोहाद इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाधावरणभेदात पञ्चविधं, चारित्रमोहनीयं पुनरेकविंशतिमेदं, तच्चनन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिविधतमसः, किम ?-उन्मुक्ताः-प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किम ?, उत्तमा भवन्ति, ऊर्ध्व तमोवृत्तेरिति गाथार्थः । । साम्प्रतं यदुक्तं 'आरोग्यबोधिलाभ'मित्यादि, अत्र भावार्थमविपरीतमनवगच्छन्नाहनि.(१०९४) आरुग्गबोहिलाभं समाहिवरमुत्तमंच मे दितु । किंनुहुनिआणमेअंति?, विभासा इत्थ कायव्वा ।। वृ-आरोग्याय बोधिलाभः आरोग्यबोधिलाभस्तं,भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च 'मे' मम ददत्विति यदुक्तम, अत्रकाका पृच्छति-'किं नु हुनियाणमेअंति तत्रकिमिति परप्रश्रे, नु इति वितर्के, हुतत्समर्थने,निदानमेतदिति?, यदुक्तमारोग्यादि ददतु, यदि निदानमलमनेन, सूत्रे प्रतिषिद्धत्वात, न चेद व्यर्थमेवोञ्चारणमिति, गुरुराह- “विभासा एत्थ कायद्य'त्ति विविधा भाषा विभाषा-विषयविभागव्यवस्थापनेन व्याख्येत्यर्धः, अत्र कर्तव्या, इयमिह भावना-नेदं निदानं, कर्मबन्धहेतुत्वाभावात, तथाहि-मिथ्यादर्शनाविरतिप्रमादकषाययोग बन्धहेतवः, न च मुक्तिप्रार्थनायाममीषामन्यतरस्यापि सम्भव इति, नच व्यर्थमेव तदुच्चारणमिति, ततोऽन्तःकरणशुद्धेरिति गाथार्थः ।। न नामेदमित्थं निदानं, तथाप तु दुष्टमेव, कथम ?, इह स्तुत्या आरोग्यादिप्रदातारः Page #475 -------------------------------------------------------------------------- ________________ २० आवश्यक मूलसूत्रम् - २- २/८ स्युर्न वा ?, यद्याद्यः पक्षस्तेषां रागादिमत्त्वप्रसङ्गः, अथ चरमः तत आरोग्यादिप्रदानविकला इति जानानस्यापि प्रार्थनायां मृषावाददोषप्रसङ्गः इति, न, इत्थं प्रार्थनायां मृषावादायोगात्, तथा चाह भासा असच्चामोसा नवरं भत्तीइ भासिआ एसा । नहु खीणपिज्जदोसा दिति समाहिं च बोहिं च । । नि. (१०९५) वृ भाषा असत्यामृषेयं वर्तते, सा चामन्त्रण्यादिभेदादनेकविधा, तथा चोक्तम्, "आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी । पच्चक्खाणी भासा भासा इच्छानुलोमाय ।। अभिग्गहिया भासा भासा य अभिग्राहंमि बोद्धव्या । संसयकरणी भासा वोयड अव्वोयडा चेव ।। इत्यादि, तत्रेह याचन्याऽधिकार इति, यतो याञ्चयां वर्तते, यदुत- 'आरुग्गबो हिलाभ समाहिवरमुत्तमं दिंतु 'त्ति । आह-रागादिरहितत्वादारोग्यादिप्रदानविकलास्ते, ततश्च किमनयेति ?, उच्यते, सत्यमेतत नवरं भक्त्या भाषितैषा, अन्यथा नैव 'क्षीणप्रेमद्वेषाः ' क्षीणरागद्वेषा इत्यर्थः, 'ददति' प्रयच्छनित, किं न प्रयच्छन्ति ?, अत आह-समाधिं च बोधिं चेति गाथार्थः । । किंचनि. (१०९६ ) जं तेहिं दायव्वं तं दिनं जिनवरेहिं सव्वेहिं । दंसणनाणचरित्तस्स एस तिविहस्स उवएसो ।। वृ- यत्तैर्दातव्यं तद्दत्तं जिनवरैः 'सर्वैः' ऋषभादिभिः पूर्वमेव, किं च दातव्यं ? दर्शनज्ञानचारित्रस्य सम्बन्धिभूतः आरोग्यादिप्रसाधक एष त्रिविधस्योपदेशः इह च दर्शनज्ञानचारित्रस्येत्युक्तं, मा भूदिदमेकमेव कस्यचित्सम्प्रत्यय इत्यतस्तद्व्युदासार्थं त्रिविधस्येत्याहेति गाथार्थः । आह-यदि नाम दत्तं ततः किं साम्प्रतमभिलषितार्थप्रसाधन सामर्थ्यरहितास्ते ?, ततश्च तद्भक्तिः कोपयुज्यते इति ?, अत्रोच्यतेनि. (१०९७) भत्तीइ जिनवराणं खिती पुव्व संचिआ कम्मा । आयरिअ नमुक्कारेण विज्जा मंता य सिज्झति ॥ बृ- 'भक्त्या' अन्तःकरणप्रणिधानलक्षणया 'जिनवराणां' तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं ? 'क्षीयन्ते' क्षयं प्रतिपद्यन्ते 'पूर्वसञ्चितानि' अनेकभवोपात्तानि कर्माणि ज्ञानावरणादीनि, इत्थंस्वभावत्वादेव तद्भक्तेरिति, अस्मिन्नेवार्थे दृष्टान्तमाह तथाहि - आचार्यनमस्कारेण विद्यामन्त्राश्च सिद्ध्यन्ति, तद्भक्ति मतस्सत्त्वस्य शुभपरिणामत्वात्तत्सिद्धिप्रतिबन्धककर्मक्षयादिति भावनीयं, गाथार्थ: ।। अतस्साध्वी तद्भक्तिः, वस्तुतोऽभिलषितार्थप्रसाधकत्वाद, आरोग्यबोधिलाभादेरपि तन्निर्वर्त्यत्वात तथा चाऽऽह नि. (१०९८ ) भत्तीइ जिनवराणं परमाएखीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं पावंति ।। वृ- भक्त्या जिनवराणां किंविशिष्टया ? - 'परमया' प्रधानया भावभक्त्येत्यर्थः, 'क्षीणप्रेमद्वेषाणां' जिनानां, किम ? आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावनाजिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणंच प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यं समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरति, गाथार्थः । । साम्प्रतं Page #476 -------------------------------------------------------------------------- ________________ अध्ययनं - २ - [ नि. १०९८] नि. (१०९९ ) बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाधाद्वयमाहद्धिल्लिअं च बोहिं अकरितोऽनागयं च पत्थंतो । दच्छिसि जह तं विभल । इमं च अन्नं च चुक्किहिसि ।। लद्धिल्लिअं च बोहिं अकरितोऽनागयं च पत्थंतो । अन्नंदाई बोहिं लब्भिसि कयरेण मुल्लेण ? नि. (११०० ) - वृ~ 'लद्वेल्लियं च ' ति लब्धां च प्राप्तां च वर्तमनकाले, कां?, 'बोधि' जिनधर्मप्राप्तिम, 'अकुवृन' इति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन किम ? द्रक्ष्यसि यथा त्वं है विह्वल ! - जडप्रकृते ! इमां चान्यां बोधिमधिकृत्य, किं ? 'चुक्किहिसि' देशीवचनतः भ्रश्यसि न भविष्यतीत्यर्थः ।। तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन, अन्नंदाईति निपातः असूयायाम्, अन्ये तु व्याचक्षते - अन्यामिदानीं बोधिं लप्स्यसि, किं ?, कतरेण मूल्येन ?, इयमत्र भावना- बोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तत्प्रवृत्तिरेव बोधिलाभोSभिधीयतं, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधलाभानुपपत्तिः, स्यादेतद्, एवं सत्याद्यस्य बोधिलाभस्यासम्भव एवोपन्यस्तः, वासनाऽभावात, न, अनादिसंसारे राधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदावेदितमेवोपोदघात इत्यलं विस्तरेणेति गाधाद्वयार्थः । । तस्मात्सति बोधिलाभे तपस्संय-मानुष्ठानपरेण भवितव्यं, न यत्किञ्चिचैत्याघालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्संयोमद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात तथा चाऽऽह नि. (११०१ ) चेइयकुलगणसंघे आयरिआणं च पवयण सुए अ । सव्वेसुवि तेन्न कयं तवसंजममुज्जमंतेणं ।। २१ वृ- चैत्यकुलगणसङ्घेषु तथाऽऽचार्याणां च तथा प्रवचन श्रुतयोश्च किं ?, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ?, तपः संयमोद्यमवता साधुनेति, तत्र चैत्यानि - अर्हत्प्रतिमालक्षणानि, कुलंविद्याधरादि, गणः - कुलसमुदायः सङ्घः- समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः, चशब्दादुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम, एवमन्यत्रापि द्रष्टव्यं, प्रवचनंद्वादशाङ्गमपि सूत्रार्थतदुभयरूपं, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थेः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं सस्तपः संयमोद्यमवान वर्तते, इयमत्र भावना - अयं हि नियमात् ज्ञानदर्शनसम्पन्नो भवति अयमेव च गुरुलाधवमालोच्य चैत्यादिकृत्येषु सम्यक् प्रवर्तते यथैहिकामुष्मिक गुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः । एवं तावद्रतं सूत्रमूल एवं मए अभिथुए' त्यादि गाथाद्वयं साम्प्रतंमू. (९) चंदेसु निम्मलयरा आइचेसु अहिअं पयासयरा । - सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ।। वृ- इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदेहिं निम्मलयर' त्ति, तत्र सकलकर्ममलापगमाञ्च्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्ये Page #477 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- २/९ भ्योऽधिकप्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च'चंदाइच्चगहाण मित्यादि, सागरवरादपि गम्भीरतराः, तत्र सागरवरः-स्वयम्भूरमणोऽभिधीयते परीषहोपसर्गाद्यक्षोभ्यत्वात तस्मादपि गम्भीरतरा इति भावना, सितं-मातमेतेषामति सिद्धाः, कर्मविगमात कृतकृत्याइत्यर्थः, सिद्धिं-परमपदप्राप्ति मम दिसंतु'मम प्रयच्छन्त्विति सूत्रगाथार्थः । नि.(११०२) चंदाहच्चगहाणं पहा पयासेइ परिमिअं खित्तं । केवलिअनाणलंभो लोगालोगंपगासेइ ।। वृ. 'चन्द्रादित्यग्रहाणा'मिति, अत्रग्रहा अङ्गारकादयो गृह्यन्ते, 'प्रभा' ज्योतस्ना ‘प्रकाशयति' उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तद्व्यपदेशः, यथा मञ्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोकं 'प्रकाशयति' सर्वधर्मेंरुद्योतयतीति गाथार्थः । । उक्तोऽनुगमः, नयाः सामायिकवद्रष्टव्याः ।। व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन । जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भव्याः ।। अध्ययनं-२ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे द्वितीय अध्ययननं सनिर्युक्तभाष्यटीकापरिसमाप्तं । (अध्ययनं-३ "वन्दनं") वृ-साम्प्रतं चतुर्विंशतिस्तवानन्तरं वन्दनाध्ययनं, तस्य चायमभिसम्बन्धः, अनन्तराध्ययने सावद्ययोगविरतिलक्षणसामायिकोपदेष्ट्रणामर्हतामुत्कीर्तनं कृतम्, इह त्वर्हदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येतिप्रतिपाद्यते, यद्व चतुर्विंशतिस्तवेऽर्हद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः यथोक्तम्-‘भत्तीए जिनवराणं खिज्जत्ती पुव्वसंचिआ कम्म'त्ति, वन्दनाघ्ययनेऽपि कृतिकर्मरूपायाः साधुभक्तेस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च ___"विनओवयार मानस्स भंजणा पूयणा गुरुजनस्स । तित्थगराण य आणा सुयधम्माराहणाऽकिरिया ।।। अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवेत्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदंत्रितयमुक्तम्, अस्य च वितथासेवनायामहिकामुष्मिकायापरजिहीर्षुणा गुरोर्निवेदनीयं, तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरुप्यते- 'वदि अभिवादनस्तुत्योः' इत्यस्य करणाधिकरणयोश्चे' तिल्युट, 'युवोरनाकावि' त्यनादेशः, 'इदितो नुम् धातो रिति नुमागमः, ततश्च वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम, अस्याधुना पर्यायशब्दान प्रतिपादयन्निदं गाथाशकलमाह नि.(११०३/१) वंदनचिइकिइकम्मं पूयाकम्मंच विनयकम्मं च । वृ- वन्दनं-निरूपितमेव, 'चिञ् चयने' अस्य 'स्त्रियां क्तिन्' कुशलकर्मणश्च चयनं चितिः, कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिरित्यर्थः, चीयते असाविति वा चितिः, भावार्थः पूर्ववत्, Page #478 -------------------------------------------------------------------------- ________________ अध्ययनं -३. [नि. ११०३/१] २३ 'डुकृञ् करणे' अस्यापिक्तिनप्रत्ययान्तस्य करणंकृतिः अवनामादिकरणमित्यर्थः, क्रियतेऽसाविति वा कृतिः-मोक्षायावनामादिचेष्टैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म वन्दनचितिकृतिकर्म, कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चायं, क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मेति वचनात्, क्वचित ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' इति वचनात्, क्वचित् क्रियावाचकः, 'गन्धर्वा रज्जिताः सर्वे, सङ्ग्रामे भीमकर्मणे ति, वचनात, इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल' इत्यप्रत्ययान्तस्य पूजनं पूजा-प्रशस्तमनोवाकायचेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजाक्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्दः पूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः, ‘णीञ्प्रापणे' इत्यस्य एरचिति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते वाऽनेनाष्टप्रकारकर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः कायवं कस्सव केण वावि काहेवकइनुत्तो? कओणयं कसिरंकइहिं च आवस्सएहि परिसुद्धं । नि.(११०३/२) कइदोसविप्पमुक्कं किइकम्मं कीस कीरइवा? वृ-इदं वन्दनं कर्तव्यं कस्य वा केन वाऽपि 'कदा वा' कस्मिन वा काले ‘कतिकृत्वोवा' कियत्यो वा वाराः? अवनतिः-अवनतं, कत्यवनतं तद्वन्दनं कर्तव्यं ?, कतिशिरः कति शिरांसि तत्रभवन्तीत्यर्थः, कतिभिरावश्यकैःआवर्तादिभिः परिशद्ध, कतिदोषविप्रमुक्तं, टोलगत्यादयो दोषाः, 'कृतिकर्म' वन्दनकर्म कीस कीरइत्ति किमिति वा क्रियत इति गाथाद्वयसंक्षेपार्थः ।। अवयवार्थ उच्यते, तत्र वन्दनकर्म द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दष्टेश्च, भावतः सम्यग्दृष्टरुपयुक्तस्य, चितिकर्मापि द्विधैव-द्रव्यती भावतश्च, द्रव्यतस्तापसादिलिङ्ग ग्रहणकर्मानुपयुक्तसम्यग्दृष्टे रजोहरणादिकर्म च, भावतः सम्यग्दृष्टयुपयुक्ता रजोहरणाद्दुपधिक्रियेति, कृतिकर्मापि द्विधा-द्रव्यतः कृतिकर्म निह्नवादीनामवनामादिकरणमनुप-युक्तसम्यग्उष्टीनां च, भावतः सम्यग्दृष्टयुपयुक्तानामिति, पूजाकर्मापि द्विधाद्रव्यतो निह्नवादीनां मनोवाक्कायक्रिया अनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्टयुपयुक्तानामिति, विनयकर्मापि द्विधा-द्रव्यतो नियादीनामनुपयुक्तसम्यग्दृष्टीनांच, भावत उपयुक्तसम्यग्दृष्टीनां विनय-क्रियेति ।। साम्प्रतं वन्दनादिषु द्रव्यभावभेदप्रचिकटयिषया दृष्टान्तान् प्रतिपादयन्नाहनि.(११०४) सीयले खुड्डए कण्हे सेवए पालए तहा । पंचते दिटुंता किइकम्मे होति नायव्वा ।। वृ-सीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा पञ्चैते दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्या इति । कः पुनः शीतल: ? तत्र कथानकम-एगस्स रन्नो पुत्तो सीयलो नाम, सोयनिविण्णकामभोगो पव्वतिओ, तस्स य भगिनी अन्नस्स रन्नो दिन्ना, तीसे चत्तारि पुत्ता, सा तेसिं कहतरेसु कहं कहेइ, जहा तुज्झ मातुलओ पुवपव्वइओ, एवं कालो बच्चइ । तेऽवि अन्नया तहारूवाणां थेराणं अंतिए पव्वइया चत्तारि, बहुस्सुया जाया, आयरियं पुच्छिउंमाउलगं वंदगा जंति । एगंमिनयरे सुओ, तत्थ गया, वियालो जाउत्तिकाउं वाहिरियाए ठिया, सावगो य नयरं पवेसिउकामो सो भणिओ Page #479 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- ३/१० सीयलायरियाणं कहेहि-जे तुझं भाणिज्जा ते आगया वियालोति न पविट्ठा, तेत्रं कहियं, तुट्ठो, इमेसिपिरत्तिं सुहेणअज्झवसाणेण वउण्हविकेवलनाणं समुप्पन्नं । पभाएआयरिया दिसाउफ्लोएइ, एत्ताहे मुहत्तेणं एहिति, पोरिसिसुत्तं मन्ने करेंति अच्छंति, उग्घाडाए अस्थपोरिसित्ति, अइचिराविए य ते देवकुलियं गया, तेवीयरागान आढायंति, डंडओऽनेन उविओ, पडिक्कतो, आलोइए भणइकओ वंदामि? भणंति- जओ मे पडिहायइ, सो चिंतेइ-अहो दुइसेहा निल्लज्जत्ति, तहवि रोसेण वंदह, चउसुविवंदिएसु. केवली किरपुव्वपउत्तं उक्यानभंजइजावन पडिभिज्जइ, एसजीयकप्पो, तेसु नत्थि पुव्यपवत्तो उवयारोत्ति, भणंति-दव्यवंदनएणं वंदिया भाववंदनएणं वंदाहि, तं च किर वंदंतं कसायकंडएहिं छट्ठाणपडियं पेच्छंति,सो भणइ-एयपि नज्जइ?, भणंति-बाढं, किं अइसओ अत्थि?, आमं, किं छाउमथिओ केवलिओ?, केवलि भणंति-केवलीओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ, तेहिं चेव कंडगठाणेहि नियत्तोत्ति जाव अपुव्वकरणं अनुपविट्ठो, केवलनाणं समुप्पन्नं, चउत्थं वदंतस्स समत्ती । सा चेव काइया चिट्ठा एगंमि बंधाए एगंमि मोक्खाय |पुव्वं दव्ववंदनं आसि पच्छा भाववंदनं जायं । इदानी क्षुल्लकः, तत्रापि कथानकम् एगो खुडुगो आयरिएण कालं करमाणेण लक्खणजुत्तो आरिओ ठविओ, ते सव्व पव्वझ्या तस्स खुडगस्स आणानिद्देसे वहृति, तेसिं च कडादीणं थेराण मूले पढइ । अन्नया मोहणिज्जेण वाहिज्जंतो मिक्खाए गएसु साहुसु बितिज्जएण सण्णापाणयं आणावेत्ता मत्तयं गहाय उवहयपरिणामो वच्चइ एगदिसाए, परिस्संतो एक्काहिं वनसंडे वीसमइ, तस्स य पुफियफलियस्स मज्झे समीझुकूखरस्स पेढं बद्धं, लोगो तत्थ पूयं करेइ, तिलगबउलाणं न किंचिवि, सो चिंतेइ(ण) एयस्स पेढस्स गुणेण ए से पूजा किज्जइ, चिईनिमित्तं, सो भणइ-एए किं न अचेह ?, ते भणंति-पुव्विल्लएहिं कएल्लयं एयं, तं च जणो वंदह, तस्सवि चिंता जाया, पेच्छह, जारिसं समिन्झुक्खरं तारिसो मि अहं, अन्नेवि तत्थ बहुसुया रायपुत्ता इब्मपुत्ता पघइया अस्थि, तेन ठविया, अहं ठविओ, ममं पूएइ, कओ मज्झ समणतणं?, स्वहरणनिमित्तं चितीगुणेण वंदंति, पडिनियत्तो । इयरेवि भिक्खाओ आगया मग्गंति, न इहति सुतिं वा पवित्तिं वा, सो आगओ आलोएइजहऽहं सण्णाभूमिंगओ, मूला य उद्धाइओ, तत्थ पडिओ अच्छिओ, इयाणिंउवसंते आगओमि, ते तुहा, पच्छा कडाणं आलोएति, पायच्छितंचपडिवज्जइ तस्स पुविंदव्वचिई पच्छाभावचिईजाया । इदानीं कृष्णसूत्रकथानकं-बारवईए वासुदेवो वीरिओ कोलिओ, सो वासुदेवभत्तो, सो य किर वासुदेवो बहवे जीवा वहिज्जंतित्ति नो नीति, सो वीरओ वारं अलभंतो पुप्फछज्जियाए अच्चणं काऊण वच्चइ दिने दिने, न य जेमेइ, परूढमंसू जाओ, वत्ते वरिसारते नीति राया, सव्वेवि रायाणो उवट्ठिया, वीरओ पाएसु पडिओ, राया पुच्छइ-वीरओ दुब्बोलोत्ति, बारवालेहिं कहियं जहावत्तं, रन्नो अनुकंपा जाया, अवारियपवेसो कओ वीरगस्स । वासुदेवो य किर सव्वाउ धूयाउ जाहे विवाहकाले पायवंदियाओ अंति ताहे पुच्छइ-किं पुत्ती ! दासी होहिसि उदाहु सामिणित्ति, ताओ भणंति-सामिणीओ होहामुत्ति, राया भणइ-तो खायं पव्वयह भट्टारगस्स पायमूले, पच्छा महय निक्खमणसक्कारेण सकारियाओ पघयंति, एवं वच्चइकालो । अन्नया एगाए देवीए धूया, सा चिंतेइसव्वाओपव्वाविज्जंती, तीएधूया सिक्खाविया-भणाहिदासी होमित्ति, ताहेसव्वालंकियविभूसिया Page #480 -------------------------------------------------------------------------- ________________ २५ An . मधीमा +++ ana अध्ययनं -३- [नि. ११०४] उवणीया पुच्छिया भणइ-दासी होमित्ति, वासुदेवो वितेइ-ममधूयाओसंसारं आहिंडति तह य अन्नेहि अवमाणिज्जति तोनलठ्ठयं, एत्थं को उवाओ?,जेण अन्नावि एवं नकरेहित्ति चिंतेइ, लद्धो उवाओ, वीरगं पुच्छइ-अस्थि ते किंचि कयपुव्वयं? भणइ-पत्थि, राया भणइ-चिंतेहि, तओ सुचिरं चिंतेत्ता भणइ-अस्थि, बयरिए उवरि सरडोसो पाहाणेण आहणेत्ता पाओिमओय,सगडवट्टाए पाणियं वहतं वामपाएण धारियं उघलए गयं, पज्जणघडियाए मच्छियाओ यविठ्ठाओ हत्थेण ओहाडिया व सुमुंगुमंतीउ होउत्ति । बीए दिवसे अत्थाणीए सोलसण्हं रायसह स्साणं भज्झे भणइ-सुणह भो ! एयस्स वीरगस्स कुलुप्पत्ती सुया कम्माणि य, काणि कम्मामणि?, वासुदेवो भणइ 'जेण स्तसिरो नागो, वसंतो वयरीवणे । पाडिओ पुढविसत्थेण वेमई नामखत्तिओ ।। जेण चक्कुक्खया गंगा, वहंती कलुसोदयं । धारिया वामपाएणं वेमई नाम खत्तिओ ।। जेण धोसवई सेना. वसंती कलसीपुरे धारिया वामहत्थेण, वेमई नाम खत्तिओ ।। एयस्स धूयं देमित्ति, सो भणिओ-धूयं ते देमित्ति, नेच्छइ, भिउडीकया, दिन्ना नीया य घरं, सयणिज्जे अच्छइ, इमो से सव्वं करेइ, अन्नया राया पुच्छइ-किह ते वयणं करेइ ?, वीरओ भणइ. अहंसामिणीए दासोत्ति, रायाभणइ-सव्वं जइन करावेसि तोते नत्थि निप्फेडओ, तेन रनो आकूयं नाऊणं घरगएणं भणिया- जहा पज्जणं करेहित्ति, सा रुट्ठा, कोलिया ! अप्पयं न याणसि ?, तेन्न उद्देऊण रज्जुएणआहया, कूवंती रन्नो मूलं गया, पायवडिया भणइ-जहा तेन्नाह कोलिएण आहया, राया भणइ-तेन्नंचेवसि मएभणिया-सामिणी होहित्ति, तो दासीत्तणं मग्गासि, अहं एत्ताहे न वसामि, साभणइ-सामिणी होमि, रायाभणइ-वीरजो यइस मण्णिहिति, भोइयाय पघइया । अरिट्टनेमिसामी समोसरिओ, राया निग्गओ, पुच्छिओ-तिहिं सट्टेहिं सएहिं संगामाणं न एवं परिस्संतोमि भगवं!, भगक्या भणियं-कण्हा ! खाइगंतेसम्मत्तमुप्पाडियं तित्थगरनामगोत्तं च । जया किर पाए विद्धो तदा निंदनगरहणाएसत्तमाए पुढवीएबद्धेल्लयं आउयं उव्वेढंतेन्नतच्चपुढविमाणियं, जइआउयं धरतो पढमपुढविमाणेतो, अन्ने भणंति-इहेव वंदंतेन्नति । भावकिइकम्मं वासुदेवस्स, दव्यकिइकम्म वीरयस्स । इदानीं सेवकः, तत्र कथानकम-एगस्स रनो दो सेवया, तेसिं अल्लीणा गामा, तेसिं सीमानिमित्तेणभंडणं जायं, रायकुलं पहाविया, साहू दिट्टो, एगो भणइ-भावेण साधुं दृष्ट्वा ध्रुवा सिद्धिः' पयाहिणीकाउं वंदित्ता गओ, बितिओ तस्स किर उग्घडयं करेइ, सोऽवि वंदइ, तहेव भणइ, ववहारो आबद्धो, जिओ, तस्स दव्वपूया, इयरस्स भावपूया । ___ इदानीं पालकः, तत्र कथानकम्-बारवअवासुदेवो राया, पालयसंबादओसे पुत्ता नेमी समोसढो, वासुदेवो भणइ-जो कल्लं सामिं पढमं वंदइ तस्स अहं जं मगइतं देमि, संबेण सयणिज्जाओ उद्वेत्ता वंदिओ, पालएण रज्जलोभेण सिग्घेण आसरयणेण गंतूण वंदिओ, सो किर अभवसिद्धिओ वंदइ हियएण अक्कोसइ, वासुदेवो निग्गओ पुच्छइ-केणतुझे अज्ज पढमवंदिया?, सामी भणइ-दव्वओ पालएणं भावओ संबेणं, संबस्स तं दिन्नं । एवं तावद्वन्द्वनं पर्यायशब्दद्वारेण निरूपितम, अधुना यदुक्तं 'कर्तव्यं कस्य वे'तिस निरूप्यते, तत्र येषां न कर्तव्यं तानभिधित्सुराहनि.(११०५) असंजयं न वंदिज्जा, मायरं पियरं गुरुं । सेनादई पसत्थारं, रायाणं देवयाणि य ।। वृ. न संयता असंयताः, अविरता इत्यर्थः, तान्न वन्देत, कं ? 'मातरं' जननीं तथा 'पितरं' Page #481 -------------------------------------------------------------------------- ________________ २६ आवश्यक - मूलसूत्रम् - २- ३/१० जनकम्, असंयतमिति वर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दो लिङ्गत्रयेऽपि यथायोगमभिसम्बध्यते, तथा 'गुरु' पितामहादिलक्षणम, असंयतत्वं सर्वत्र योजनीयं तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः- गणराजेत्यर्थः, तं सेनापतिं, 'प्रशस्तारं' प्रकर्षेण शास्ता प्रशास्ता तंधर्मपाठकादिलक्षणं, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानं, दैवतानि च न वन्देत, देवदेवीसहार्थ दैवतग्रहणं, चशब्दालेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः ।। इदानीं यस्य वन्दनं कर्तव्यं स उच्यतेनि. (११०६) समणं वंदिज्ज मेहावी, संजयं सुसमाहियं । पंचसमिय तिगुत्तं, अस्संजमदुगुछगं ।। वृ- श्रमणः - प्राग्निरूपितशब्दार्थः तं श्रमणं 'वन्देत ' नमस्कुर्यात्, कः ?- 'मेधावी' न्यायायवस्थितः, स खलु श्रमणः नामस्थापनादिभेदमिन्नोऽपि भवति, अत आह- 'संयतं' समएकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायती लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपि संभाव्यते, अत आह- 'सुसमाहित' दर्शनादिषु सुष्ठुसम्यगाहितः सुसमाहितस्तं, सुसमाहितत्वमेव दर्श्यते पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पञ्चसमितस्तं, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तं त्रिगुप्तं, प्राणातिपातादिलक्षणोऽसंयमः असंयमं गर्हति- जुगुप्सतीत्यसंयमजुगुप्सक स्तम, अनेन दृढधर्मता तस्यावेदिता भवतीति गाथार्थः । । आहकिमिति यस्य कर्तव्यं वन्दनं स एवादौनोक्तः ?, येन येषां न कर्तव्यं मात्रादीनां तेऽप्युक्ता इति, उच्यते, सर्वपार्षदं हीदं शास्त्रं, त्रिविधाश्च विनेया भवन्ति- कोदुदघटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र मा भूत्प्रपञ्चितज्ञानां मतिः-उक्तलक्षणस्य श्रमणस्य कर्तव्यं मात्रादीनां तुन विधिर्न प्रतिषेध इत्यतस्तेऽप्युक्ता इति, यघेवं किमिति येषां न कर्तव्यं त एवादा उक्ता इति ? अत्रोच्यते, हिताप्रवृत्तेरहितप्रवृत्तिर्गुरु संसारकारणमिति दर्शनार्थमित्यलं प्रसङ्गन, प्रकृतं प्रस्तुमःश्रमणं वन्देत मेघावी संयतमित्युक्तं, तत्रेत्थम्भूतमेव वन्देत, न तु पार्श्वस्थादीन, तथा चाह - नि. (११०७ ) पंचन्हं किइकम्मं मालामरुएण होइ दितो । वेरुलियाणदंसणनीयावासे य जे दोसा ।। वृ- 'पञ्चानां' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां 'कृतिकर्म' वन्दनकर्म, न कर्तव्यमिति वाक्यशेषः, अयं च वाक्यशेषः 'श्रमणं वन्देत मेघावी संयत' मित्यादिग्रन्थादवगम्यते, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात्, यथा संयतानामपि ये पार्श्वस्थादिभिः सार्द्धं संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यं, आह-कुतोऽयमर्थोऽवगम्यते ?, उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात्, वक्ष्यते च- 'असुंडाणे पडिया' इत्यादि, तथा 'पैक्कणकुले' इत्यादि 'वेरुलिय'त्ति संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति, वक्ष्यति च- 'सुचिरंपि अच्छमाणो वेरुलिओ' इत्यादि, तत्प्रत्यवस्थानं च 'अंबस्स य निंबस्स ये' त्यादिना सप्रपञ्चं वक्ष्यते, 'नाण'त्ति दर्शनचारित्रासेवनसामर्थ्यविकला ज्ञाननयप्रधाना एवमाहुः - ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते 'कामं चरणं भावो तं पुण नाणसहिओ समाणेह । नयनाणं तु न भावो तेर नाणी पणिवयामो ।। 'दंसण 'त्ति ज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुः - दर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते Page #482 -------------------------------------------------------------------------- ________________ अध्ययनं - ३ - [ नि. ११०७] जह नाणं न विना चरणं नादंसणिस्स इय नाणं । नय दंसणं न भावो तेण र दिट्ठि पणिवयामो || तथाऽन्ये सम्पूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति सङ्गमस्थविरोदाहरणेन, अपरे चैत्याधालम्बनं कुर्वन्ति, वक्ष्यते च - - जाविय परितंता गामागरनगरपट्टणमडता । तो केइ नीयवासी संगमथेरं ववइसंति || तदत्र नित्यवासे च ये दोषाः चशब्दात् केवलज्ञानदर्शनपक्षे च चैत्यभक्त्याऽऽर्यिकालाभविकृतिपरिभोगपक्षे च ते वक्तव्या इति वाक्यशेषः, एष तावद्वाथासंक्षेपार्थः ।। साम्प्रतं यदुक्तं 'पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाहपासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो । अहछंदोऽविय एए अवंदणिज्जा जिनमयंमि ।। [प्र. 9 ] वृ- किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थः दर्शनादीनां पार्श्वे तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः'सोपासत्थो दुविहो सव्वे देसे य हो नायघो । सव्यंमि नाणदंसणचरणाणं जो उपासंमि || देसंमि व पासत्थो सिज्जायरऽभिहड रायपिंडं वा । निवयं च अग्गपिंडं भुंजति निक्कारणेणं च ।। कुलनिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुण 11 अवसन्नः - सामाचार्यासवने अवसन्नवदवसन्नः - देशावसन्नस्तु 'ओसन्नोऽवि यदुविहो सखे देसे व तत्थ सव्वंमि । उबद्धपीढफलगोठवियगभोई य नायव्वो ।। 'आवस्सगसज्झाए पडिलेहणझाणभिक्खऽभत्तट्टे । आगमणे निगमणे ठाणे य निसीयणतुयट्टे ।। आवस्सयाइयाई न करे करेइ अहवावि हीनमधियाइं । गुरुवयणबलाइ तथा भणिओ एसो य ओसन्नो ।। गोणो जहा वलंतो भंजइ समिलं तु सोऽवि एमेव । गुरुवयणं अकरेंतो बलाइ कुणई व उस्सूण्णो ।। भवति कुशीलः ' कुत्सितं शीलमस्येति कुशीलः, - २७ तिविहो होइ कुसीलो नाणे तह दंसणे चरिते य । एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं ॥ १ ॥ नाणे नाणायारं जो उ विराहेइ कालमायं । दंसणे दंसणायारं चरणकुसीलो इमो होइ ||२ ॥ को भूकम्पे पसिणापसिणे निमित्तमाजीवे । कक्ककुरए य लक्खण उव जीवइ विज्जमंता || ३ || Page #483 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- ३/१० सोभग्गाइनिमित्तं परेसि ण्हवणाइ कोउयं भणियं । ___ जरियाइ भूदाणंभूकम्मं विनिद्दिष्टं ।।४।। सुविनयविज्जकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं ।।५।। तीयाइभावकहणं होइ निमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइसत्तविहं ।।६।। कक्ककुरुगा यमाया नियडीएज भणंतितंभणियं । थीलक्खणाइलक्खण विज्जामंताइया पयडा ।।७।। 'तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च संसत्तो य इदानीं सो पुन गोभत्तलंदएचेव । उचिट्ठमनुच्चिटुंजं किंची छुब्भ सव्वं ।।१।। एमेव य मूलुत्तरदोसाय गुणा य जत्तिया केइ । ते तम्मिवि सन्निहिया संसत्तो भण्णई तम्हा ।।२।। रायविदूसगभा अहवाविनडो जहा उ बहुरूवो । अहवा वि मेलगोजो हलिद्दरागाइ बहवन्नो ।।३।। एमेव जारिसेणंसुद्धमसुद्धेण वाऽवि संमिलइ । तारिसओ च्चिय होति संसत्तो भण्णई तम्हा ।।४॥ सो दुविकप्पो भणिओ जिनेहि जियरागदोसमोहेहि । एगो उसंकिलिट्ठो असंकिलिट्ठो तहा अन्नो ।।५।। पंचासवप्पवत्तो जोखलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तोसंकिलिट्ठो उ ।।६।। पासत्थाएसुं संविणेसुंचजत्थ मिलती उ । तहितारिसओ भव पियधम्मो अहव इयरो उ ।।७।। एषोऽसंक्लिष्टः, 'यथाछन्दोऽपि च यथाछन्दः- यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तंच उस्सुत्तमायरंतो उस्सुत्तं चेव पनवेमाणो । एसो उअहाछंदो इच्छाछंदोत्ति एगट्ठा ।।१।। उस्सुत्तमनुवदिटुं सच्छंदविगप्पियं अननुवाइ । परतत्ति पवत्तिति नेओइणमो अहाछंदो ।।२।। सच्छंदमइविगप्पिय किंची सुहसायविगइपडिवद्धो । तिहिगारवेहि मज्जइतंजाणाही अहाछंदं ।।३।। एते पार्श्वस्थादयोऽवन्दनीयाः,स्व?- जिनमते, नतुलोक इतिगाथार्थः ।। अथ पार्श्वस्थादीन वन्दमानस्य को दोष इति?, उच्यते Page #484 -------------------------------------------------------------------------- ________________ अध्ययनं - ३ [नि. ११०८] नि. (११०८) २९ पासत्थाई वंदमानस्स नेव कित्ती न निज्जरा होइ । कायकिलेस एमेव कुण तह कम्मबंधं च ।। वृ- 'पार्श्वस्थादीन्' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः अहो अयं पुण्यभागित्येवंलक्षणा सा भवति, अपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति तथा निर्जरणं निर्जरा-कमृक्षयलक्षणा सा न भवति, तीर्थकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति कायः - देहस्तस्य क्लेशः - अवनामादिलक्षणः- कायक्लेशस्तं कायक्लेशम 'एवमेव' मुधैव 'करोति' निर्वर्तयति, तथा क्रियत इति कर्म-ज्ञानावरणीयादिलक्षणं तस्य बन्धो- विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्व दोषानवाप्नुते, कथं ?भगवतप्रतिक्रुष्टवन्दने आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्तीत्यनवस्था, तान वन्दमानान दृष्ट्वाऽन्येषां मिथ्यात्वं, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः । । एवं तावत्पार्श्वस्थादीन वन्दमानस्य दोषा उक्तः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह - नि. (११०९) भरभट्टा पाए उड्डति बंभयारिणं । ते होति कुंटमंटा बोही य सुदुल्लहा तेसिं ।। बृ-ये- पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथौघतः संयमवाचकश्च, 'पाए उड्डिति बंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्द्वननिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति तदाऽपि भवन्ति कोंटमण्टाः 'बोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषां सकृत्प्राप्तौ सत्या मप्यनन्तसंसारित्वादिति गाथार्थः । । तथानि. (१११०) सुठुतरं नासंती अप्पाणं जे चरित्तपब्भट्ठा । गुरुजन वंदाविंती सुसमण जहुत्तकारिंच ।। वृ- 'सतरं 'ति सुतरां नाशयन्त्यात्मानं सन्मार्गात्, के ? - ये चारित्रात प्राग्निरूपितशब्दार्थात् प्रकर्षेण भ्रष्टा:- अपेताः सन्तः 'गुरुजनं' गुणस्थसुसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति, किम्भूतं गुरुजनं ? - शोभनाः श्रमणा यस्मिन स सुश्रमणस्तं अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्तं क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं यथोक्तकारिणं चेति गाथार्थः । । एवं वन्दकवन्द्यदोषसम्भवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्ग कुर्वन्ति तेऽपि न वन्दनीयाः, किमित्यत आह नि. (११११) असुइट्ठाणे पंडिया चंपगमाला न कीरई सीसे । पासत्थाईठाणेसु वट्टमाणा तह अपुज्जा ।। वृ- यथा 'अशुचिस्थाने' विट्प्रधाने स्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सत्यशुचिस्थानसंसर्गान्न क्रियते शिरसि, पार्श्वस्थादिस्थानेषु वर्तमानाः साधवस्तथा 'अपूज्याः ' अवन्दनीयाः, पार्श्वस्थादीनां स्थानानि वसतिनिर्गमभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपि; - Page #485 -------------------------------------------------------------------------- ________________ ३० आवश्यक-मूलसूत्रम् -२- ३/१० ण्डाद्युपभोगलक्षणानि व्याचक्षते यत्संसर्गात्पार्थास्थादयो भवन्ति, नचैतानि सुष्ठुघटन्ते, तेषामपि तमावापत्तेः, चम्पकमालोदाहरणोपनयस्यच सम्यगघटमानत्वादित । अत्र कथानकं___ एगो चंपकप्पिओ कुमारो चंपगमालाए सिरे कयाए आसगओ वच्चइ, आसेण उद्भूयस्स सा चंपगमालाअभेज्झे पडिया, गिण्हामित्तिअभिज्झंदणमुक्का, सो य चंपएहिं विणाधितिनलभइ, तहावि ठाणदोसेण मुक्का । एवं चंपगमालत्थाणीया साहू अमिज्झत्थाणया पासत्थादयो,जो विसुद्धो तेहिं समं मिलइ संवसइ वा सोऽवि परिहरणिज्जो ।। अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाहनि. (१११२) पक्कणकुले वसंतो सउनीपारोऽवि गरहिओ होइ । इय गरहिया सुविहिया मज्झि वसंता कुसीलाणां ।। वृ- पक्कणकुलं-गर्हितं कुलं तस्मिन पक्कणकुले वसन् सन्, पारङ्गतवानिति पारगः, शकुन्या, पारगः, आसावपि गर्हितो भवति' निन्द्यो भवति,शकुनीशब्देन चतुर्दश विद्यास्थानानि परिगृह्यन्ते, 'अङ्गानि चतुरो वेदा, मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च, स्थानान्याश्चतुर्दश ।। तत्राङ्गानि षट्, तद्यथा-'शिक्षा, कल्पो व्याकरणं, छन्दो ज्योतिर्निरुक्तयः' इति, 'इय' एवं गर्हितां सुविहिताः' साधवो मध्ये वसन्तः 'कुशीलानां' पार्श्वस्थादीनाम ||अत्रकथानकम - एगस्स धिज्जाइयस्सपंच पुत्ता सउणीपारगा, तत्थेगो मरुगो एगाए दासीए संपलगो, सा मज्जं पिबइ, इमो न पिबइ,तीएभण्णइ-जइ तुमंन पिबसितोन नेहो,सो (सा) भणइ-रत्ती होजा, इयरहा विसरिसो संजोगुत्ति, एवं सो बहुसो भणंतीए पाइत्तो, सो पढमंपच्छन्नं पिबइ, पच्छा पायडंपि पिबिउमाढत्तो, पच्छाअइपसंगणमज्जमंसासी जाओ, पक्कणेहिं सह लोट्टेउमाढतो, तेहिंचेव सह पिबइखाइसंवसइ य, पच्छा सो पितुणा सयणेण य सव्वबज्झो अप्पवेसो कओ, अन्नया सो पडिभग्गो, बितिओ से भाया सिनेहेणतंकुडिंपविसिऊणपुच्छइदेइय से किंचि, सोपितुणा उवलंभिऊण निच्छूढो, तइओ बाहिरपाडए ठिओ पुच्छइ विसज्जेइसे किंचि, सोवि निच्छूढो, चउत्थो परंपरएण दव्वावेइ, सोवि निच्छूढो, पंचमोगंधपि न इच्छइ, तेन्न मरुगेण करणं चडिऊण सघस्स घरस्स सोसामीकओ, इयरे चत्तारिवि बाहिरा कया लोगगरहिया जाया । एस दिटुंतो, उवणओ से इमो-जारिसा पक्कणा तारिसा पासत्था जारिसो धिज्जाइओ तारिसो आयरिओ जारिसा पुत्ता तारिसा साहू जहा ते निच्छूढा एवं निच्छुब्भंति कुसीलसंसग्गिं करिता गरहिया य पवयणे भवंति, जो पुण परिहाइ सो पुज्जो साइयं अपञ्जवसियं च नेव्याणं पावइ, एवं संसग्गी विनासिया कुसीलेहिं । उक्तंच जो जारिसे मित्तिं करेइ अचिरेण (सो) तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधया होति ।। मरुएत्ति दिलुतो गओ, व्याख्यातं द्वारगापाक लम, अधुना वैडूर्यपदव्याख्या, अस्य चायमभिसम्बन्धः पार्श्वस्यादिसंसर्गदोषादवन्दनीयाः साधवोऽप्युक्तः, अत्राह चोदकः कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः,? तथा चाहनि.(१११३) सुचिरंपिअच्छमाणो वेरुलिओ कायमणीयउम्मीसो । नोवेइ कायभावं पाहण्णगुणेण नियएणं ।। वृ. 'सुचिरमपि प्रभूतमपि कालं तिष्ठन् वैडूर्यः-मणिविशेषः, काचाश्चतेमणयश्चकाचमणयः कुत्सिताः काचमणयः काचमीणकास्तैरुत-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति Page #486 -------------------------------------------------------------------------- ________________ अध्ययनं -३- [नि. १११३] ३१ 'काचभावं' काचधर्म ‘प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्ध संवसन्नपिशीलगुणेनात्मीयेन न पार्श्वस्थास्थादिभावमुपैति, अयं भावार्थ इति गाथार्थः ।। - यत्किञ्चिदेतत, न हि दृष्टान्तमात्रादेवाभिलषितार्थसिद्धिः संजायते, यतःनि. (१११४) भावुगअभावुगाणिय लोए दुविहाणि होति दव्याणि । वेरुलिओ तत्थ मणी अभावुगो अन्नदव्वेहिं ।। वृ- भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्याति-कवेल्लुकादीनि, प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि, सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि, लषपतपदस्थाभूवृषेत्यादावुकञ्तस्य ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च-नलादीनि लोके द्विविधानि' द्विप्रकाराणिभवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थः ।। स्यान्मतिः-जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत् यतःनि.(१११५) जीवो अनाइनिहणो तब्भावणभाविओय संसारे | ' खिप्पंसो भाविज्जइमेलणदोसानुभावेणं ।। वृ- 'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, तद्भावनाभावितश्च पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्मावनाभावितत्वात ‘क्षिप्रं' शीधं स ‘भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेतिगाथार्थः ।। अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणुनि.(१११६) अंबस्स य निंबस्स य दुण्हपि समागयाई मूलाई । संसणीइ बिनट्ठो अंबो निबत्तणं पत्तो ।। वृ- चिरपतिततिक्तनिम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः, पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि समागते' एकीभूते मूले, ततश्च संसर्या' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तःतिक्तफलः संवृत्त इति गाथार्थः ।। तदेवं संसर्गिदोषदर्शनात्याच्या पार्श्वस्थादिसंसर्गिरिति । पुनरप्याह चोदकः-नन्वेतदपि सप्रतिपक्षं, तथाहि नि.(१११७) सुचिरपि अच्छमाणो नलथंभो उच्छुवाडमझमि | कीस न जाय महुरो ? जइ संसग्गी पमाणं ते ।। वृ- 'सुचिरमपि' प्रभूतकालमपि तिष्ठन् ‘नलस्तम्बः' वृक्षविशेषः ‘इक्षुवाटमध्ये' इक्षुसंसर्या किमिति न जायतेमधुरः?, यदिसंसर्गी प्रमाणं तवेति गाथार्थः ।। आहाचार्यः-ननु विहितोत्तरमेतत 'भावुग अभावुगाणि य' इत्यादिग्रन्थेन, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति । आह-तैः सहाऽऽलापमात्रतायां संसर्या क इव दोष इति?, उच्यतेनि.(१११८) ऊणगसयभागेणं बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसगिं ।। वृ-ऊनश्चासौ शतभागश्चोनशतभागोऽपिन पूर्यत इत्यर्थः, तेन तावताऽशेन प्रतियोगिना सह सम्बद्धानीति प्रक्रमादम्यते ‘बिम्बानि' रूपाणि 'परिणमन्ति' तद्भावमासादयन्ति लवणीभवन्ती Page #487 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- ३/१० त्यर्थः, लवणागरादिषु यथा, आदिशब्दामाण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति, तथा पार्श्वस्थाद्यालापमात्रसंसाऽपि सुविहितास्तमेव भावं यान्ति, अतः 'वज्जे कुसीलसंसग्गिं त्यजतकुशीलसंसर्गिमितिगाथार्थः । ।पुनरपि संसर्गिदोषप्रतिपादनायैवाऽऽहनि. (१११९) जह नाम महुरसलिलं सायरसलिलं कमणे संपत्तं । पावेइ लोणभावं मेलणदोसानुभावेणं ।। वृ- 'यथे'त्युदाहरणोपन्यासार्थः ‘नामे'तिनिपातः ‘मधुरसलिल' नदीपयः तल्लवणसमुद्रं 'क्रमेण' परिपाट्या सम्प्राप्तं सत 'पावेइ लोणभावं' प्राप्नोति-आसादयति जलणभावं-क्षारभावं मधुरमपि सन, मीलनदोषानुसभावेनेति गाथार्थः नि.(११२०) एवं खुसीलवंतो असीलवंतेहिं मीलिओ संतो। ____पावइ गुणपरिहाणिंमेलणदोसानुभावेणं ।। वृ- खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्धमोलितः सन ‘प्राप्नोति' आसादयति गुणा-मूलोत्तरगुणलक्षणास्तेषां परिहानिःअपचयः गुणपरिहानी: तां, तथैहिकांश्चापायांस्ततृकतदोषसमुत्थानिति, मीलनदोषानुभावेनेति गाथार्थः ।। यतश्चैवमतःनि.(११२१) खणमविन खमं काउं अनाययणसेवणं सुविहियाणं । हंदि समुद्दमइगयं उदयं लवणतणमुवेइ ।। । वृ. लोचननिमेषमात्रः कालः क्षणोऽभिधीयते, तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः, 'न क्षम' नयोग्यं, किं ? - 'काउंअनाययणसेवणं तिकर्तुं-निष्पादयितुम अनायतनंपार्श्वस्थाद्यायतनं तस्य सेवनं-भजनम अनायतनसेवनं, केषां ? - 'सुविहितानांसाधूनां, किमित्यत आह-'हन्दि' इत्युपदर्शने, समुद्रमतिगतं-लवणजलधिं प्राप्तम् 'उदकं मधुरमपिसत 'लवणत्वमुपैति' क्षारभावं याति, एवं सुविहितोऽपिपार्श्वस्थादिदोषसमुद्रं प्राप्तस्तद्मावमाप्नोति, अतः परलोकार्थिना तत्संसर्गिस्त्याज्येति, ततश्च व्यवस्थितमिदं-येऽपि पार्श्वस्थादिभिः साई संसर्गि कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति । अत्राऽऽहनि.(११२२) सुविहिय दुविहियं वा नाहं जाणामिहंखुछउमत्थो । लिंगंतु पूययामी तिगरणसुद्धेण भावेणं ।। वृ-शोभनं विहितम्-अनुष्ठानं यस्यासौ सुविहितस्तम्, अनुस्वारलोपोऽत्रद्रष्टव्यः, दुर्विहितस्तु पार्श्वस्थादिस्तं दुर्विहितं वा 'नाहं जानामि' नाहं वेद्मि, यतः अन्तःकरणशुद्धयशुद्धिकृतं सुविहितदुर्विहितत्वं, परभावस्तु तत्त्वतः सर्वज्ञविषयः, 'अहं खु छउमत्थो'त्ति अहं पुनश्छद्मस्थः, अतो 'लिङ्गमेव' रजोहरणगोच्छप्रतिग्रहधरणलक्षणं 'पूजयामि' वन्दे इत्यर्थः, “त्रिकरणशुद्धेन भावेन' वाकायशुद्धेन मनसेति गाथार्थः ।। अत्राचार्य आहनि. (११२३) जइते लिंग पमाणं वंदाही निण्हवे तुमे सव्वे । एवे अवंदमानस्स लिंगमवि अप्पमाणं ते ।। वृ- 'यदी' त्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव लिङ्ग-द्रव्यलिङ्गम, अनुस्वारोऽत्र, च लुप्तो वेदितव्यः, प्रमाणं- कारणं वन्दनकारणे, इत्थं तर्हि 'वन्दस्व' नमस्य 'निह्रवान्' जमालिप्रभृतीन Page #488 -------------------------------------------------------------------------- ________________ अध्ययनं -३- [नि. ११२३] त्वं 'सर्वान्' निरवशेषान्, द्रव्यलिङ्गयुक्तत्वात तेषामिति, अथैतान मिथ्यादृष्टित्वान्न वन्दसे तत ननु एतान्’ द्रव्यलिङ्गयुक्तानपि अवन्दमानस्य' अप्रणमतः लिगमप्यप्रमाणं तव वन्दनप्रवृत्ताविति गाथार्थः ।। इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टमेव सामाचारिजिज्ञासयाऽऽह चोदकःनि. (११२४) जइलिंगमप्पमाणं न नज्ज निच्छएण को भावो? । दण समणलिंग किं कायव्वं तुसमणेणं? || वृ-यदि लिङ्गं द्रव्यलिङ्गम् ‘अप्रमाणम्' अकारणं वन्दनप्रवृत्ती, इत्थं तर्हि 'न ज्ञायते' नावगम्यते 'निश्चयेन' परमार्थेन छद्मस्थेन जन्तुना कस्य को भावः ?, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति, तदेवं व्यवस्थिते 'दृष्ट्वा' अवलोक्य 'श्रमणलिङ्गं किं पुनः कर्तव्यं 'श्रमणेन' साधुना?, पुनःशब्दार्थस्तुशब्दो व्यवहितश्चोक्तो गाथानुलोम्यादिति गाथार्थः ।। एवं चोदकेन पृष्टः सन्नाहचार्यः - नि.(११२५) अप्पुव्वं दट्टणं अब्भुटाणं तु होइ कायव्वं । साहुम्मि दिट्ठपुव्वे जहारिहं जस्स जंजोग्गं ।। वृ- 'अपूर्वम' अदृष्टपूर्व, साधुमिति गम्यते, 'दृष्ट्वा' अवलोक्य, आभिमुख्येनोत्थानम् अभ्युत्थानम्-आसनत्यागलक्षणं, तुशब्दाद्दण्डकादिग्रहणंच भवति कर्त्तव्यं, किमिति?,कदाचिदसौ कश्चिदाचार्यादिविद्याद्यतिशयसम्पन्नः तत्प्रदानायैऽऽगतोभवेत,प्रशिष्यसकाशमाचार्यकालकवत, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति, तथा दृष्टपूर्वास्तु द्विप्रकारा-उद्यतविहारिणः शीतलविहारिणश्च, तत्रोद्यतविहारिणि साधौ ‘दृष्टपूर्वे' उपलब्धपूर्वे 'यथार्ह' यथायोग्यमभ्युत्थानवन्दनादि ‘यस्य' बहुश्रुतादेर्यद् योग्यं तत्कर्तव्यं भवति, यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सर्गतः किञ्चित्कर्तव्यमिति गाथार्थः ।। साम्प्रतं कारणतः शीतलविहारिंगतविधिप्रतिपादनाय सम्बन्धगाथमाहनि.(११२६) मुक्कधुरासंपागडसेवीचरणकरणपब्भटे । लिंगावसेसमित्तेज कीरइतं पुणो वोच्छं ।। वृ- धू:-संयमधूः परिगृह्यते, मुक्ता-परित्यक्ता धूर्येनेति समासः, सम्प्रकटं-प्रवचनोपधातनिरपेक्षमेव मूलोत्तरगुणजालं सेवितुंशीलमस्येतिसम्प्रकटसेवी, मुक्तधूश्चासौ सम्प्रकटसेवी चेति विग्रहः, तथा चर्यत इति चरणं-व्रतादिलक्षणं क्रियत इति करणं-पिण्डविशुद्धयादिलक्षणं चरणकरणाभ्यां प्रकर्षेणभ्रष्टः-अपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सम्प्रकटसेवी चासौ चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन, प्राकृतशैल्या अकारेकारयोर्दीर्धत्वम, इत्थम्भूते लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते यक्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति? कारणापेंक्षंकारणमाश्रित्य यक्रियते तद्वक्ष्ये-अभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तुमुक्तधूरपि कदाचित्सम्प्रकटसेवी न भक्त्यपि अतस्तद्ग्रहणं, संप्रकटसेवीचरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः ।। नि.(११२७) वायाइ नमोक्कारो हत्थुस्सेहो य सीसनमनं च । Page #489 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- ३/१० संपुच्छणऽच्छणंछोभवंदनं वंदनं वावि ।। वृ. 'वायाए'त्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते-हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकायपिक्षं वा तस्यैव 'नमोक्कारो'त्ति नमस्कारः क्रियते-हे देवदत! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्चक्रियते, सीसनमनंच' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्रद्रष्टव्यः, अच्छाणं तित (द्धहुमानस्त) त्सन्निधावासनंकञ्चित्कालमिति, एष तावद्धहिर्दष्टस्य विधिः, कारण विशेषतः पुनस्तत्प्रतिश्रयमपिगम्यते, तन्नप्येष एव विधिः, नवरं 'छोभवंदनं ति आरभट्या छोभवन्दनं क्रियते, 'वन्दनं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः ।। एतच्च वाङ्नमनस्कारादि नाविशेषेण क्रियते, किं तहिं?नि.(११२८) परियायपरिसपुरिसे खित्तं कालं च आगमं नया । कारणजाए जाणे जहारिहं जस्स जं जुर्ग ।। वृ- पर्यायश्च परिषच्च पुरुषश्च पर्यायपरिषतपुरुषास्तान, तथा क्षेत्रं कालं च आगमं 'नचत्ति ज्ञात्वा-विज्ञाय 'कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति 'यथार्ह' यथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यद 'योग्य' समनुरूपं वाङ्गमस्कारादि तत्तस्य, क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः । साम्प्रतमवयवार्थ प्रतिपादयन्नाह भाष्यकार:[भा.२०४] परियाय बंभचेरं परिस विनीया सि पुरिस नचा वा । कुलकज्जादायत्ता आघवउ गुणागमसुयं वा ।। वृ- 'पर्यायः' ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्विनीता वा-तत्प्रतिबद्धा साधुसंहतिः शोभना 'से' अस्य 'पुरिस नञ्चा वत्ति पुरुषं ज्ञात्वा वा, अनुस्वारलोपाऽत्र द्रष्टव्यः, कथं ज्ञात्वा ? -कुलकार्यादीन्यनेनायत्तानि, आदिशब्दावणसङ्घकार्यपरिग्रहः, ‘आघवउत्ति आख्यातः तस्मिन क्षेत्रे प्रसिद्धस्तद्धलेन तत्रास्यत इति क्षेत्रद्वारार्थः, ‘गुणाऽऽगमसुयं वत्ति गुणाअवमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः-सूत्रार्थोभयरूपः, श्रुतं-सूत्रमेव, गुणाश्चाऽऽगमश्च श्रुतं चेत्येकवद्भावस्तद्वाऽस्य विद्यत इत्येवं ज्ञात्वेति गाथार्थः ।। नि. (११२९) एताइअकुच्वंतो जहारिहं अरिहदेसिए मग्गे । नभवइपवयणभत्ती अभत्तिमंतादओ दोसा ।। वृ. 'एतानि' वाङ्नमस्कारादीनि कषायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमर्हद्दर्शिते मार्गे न भवति प्रवचनभक्तिः , ततः किमित्यत आह-'अभत्तिमंतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात स्वार्थभ्रंशबन्धनादय इति गाथार्थः ।। एवमुद्यतेतरविहारिंगते विधौ प्रतिपादिते सत्याह चोदक:- किं नोऽनेन पर्यायाद्यन्वेषणेन ?, सर्वथा भावशुद्धया कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् न हि तद्गुणप्रभवा नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहिनि.(११३०) तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो । तित्थयत्ति नमंतो सो पावइ निज्जरं विउलं ।। Page #490 -------------------------------------------------------------------------- ________________ अध्ययनं -३- [नि. ११३०] वृ-तीर्थकरस्य गुणा-ज्ञानादयस्तीर्थकरणगुणाः ते 'प्रतिमासु' बिम्बलक्षणासु 'नत्थि' न सन्ति 'निःसंशयं' संशयरहितं विजानन' अवबुध्यमानः तथाऽपितीर्थकरोऽयमित्येवंभावशुद्धया नमन प्रणमन 'स' प्रणामकर्ता प्राप्नोति' आसादयति निर्जरां' कर्मक्षयलक्षणां 'विपुलं' विस्तीर्णामिति गाथार्थः । । एष दृष्टान्तः, अयमर्थोपनयःनि. (११३१) लिंगं जिनपन्नत्तं एव नमंतस्स निज्जरा विउला । जइवि गुणविप्पहीणं वंदइ अज्झप्पसोहिए ।। वृ-लिङ्गयतेसाधुरनेनेति लिङ्ग-रजोहरणादिधरणलक्षणं जिनैः-अर्हदिमः प्रज्ञप्त-प्रणीतम् ‘एवं' यथा प्रतिमा इति ‘नमस्कुर्वतः' प्रणमतो निर्जरा विपुला, यद्यपि गुणैः-मूलोत्तरगुणैर्विविधम्अनेकधा प्रकर्षणहीनं-रहितं गुणविप्रहीणं, 'वन्दते' नमस्करोति 'अध्यात्मशुद्धया' चेतःशुद्धयेति गाथार्थः ।। इत्थं चोदकेनोक्ते दृष्टान्तदान्तिकयोर्वेषम्यमुपदर्शयन्नाचार्य आहनि. ११३२) संता तित्थयरगुणा तित्थयरे तेसिमंतु अज्झप्पं । नय सावज्जा किरिया इयरेसुधुवा समणुमन्ना ।। वृ- 'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थकरगुणा-ज्ञानादयःक्क? - 'तीर्थकरे' अर्हतिभगवति इयं च प्रतिमा तस्य भगवतः ‘तेसिमंतुअज्झप्पं तेषां-नमस्कुर्वतामिदमध्यात्मम्इदं चेतः, तथा न च तासु ‘सावद्या' सपापा 'क्रिया' चेष्टा प्रतिमासु, ‘इतरेषु' पार्श्वस्थादिषु 'ध्रुवा' अवश्यंभाविनी सावद्या क्रिया प्रणमतः तत्र कित्यित आह-'समणुमण्णा' समनुज्ञा क्रियासावधेयुक्तपार्श्वस्थादिप्रणमनात सावधक्रियानुमतिरिति हृदयम, अथवा सन्तस्तीर्थकरगुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम-इदं चेतः, ततोऽर्हद्गुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः न च सावद्या क्रिया-परिस्पन्दनलक्षणा, इतरेषु-पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तुळूवा समनुज्ञेति गाथार्थः ।। पुनरप्याह चोदकःनि.(११३३) जहसावज्जा किरिया नस्थिय पडिमासु एवमियराऽवि । तयभावे नत्थि फलं अह होइ अहेउगं होइ ।। वृ- यथा सावद्याक्रिया-सपापा क्रिया 'नास्त्येव' न विद्यत एव प्रतिमासु, एवमितराऽपिनिरवद्याऽपिनास्त्येव, ततश्च तदभावे' निरवद्यक्रियाऽभावे नास्ति फलं' पुण्यलक्षणम्, अथभवति 'अहेतुकं भवति निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुकत्या(भावा)त्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसम्भवान्मोक्षाधभाव इति गाथार्थः । । इत्थं चोदकेनोक्ते सत्याहाचार्य:नि.(११३४) कामं उभयाभावो तहवि फलं अस्थि मनविसुद्धीए । तीइ पुण मनविसुद्धीइकारणं होति पडिमाउ ।। वृ- 'कामम्' अनुमतमिदं, यदुत 'उभयाभावः' सावद्येतरक्रियाऽभावः प्रतिमासु, तथाऽपि 'फलं' पुण्यलक्षणम् ‘अस्ति' विद्यते, मनसो विशुद्धिर्मनोविशुद्धिस्तस्या मनोविशुद्धेः सकाशात्, तथाहि-स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं, न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात्, यद्येवं कि प्रतिमाभिरिति?, उच्यते, तस्याः पुनर्मनोविशुद्धेः 'कारणं' निमित्तं भवन्ति प्रतिमाः, तद्वारेण तस्याः सम्भूतिदर्शनादिति गाथार्थः । आह-एवं लिङ्गमपि प्रतिमावन्म-नोविशुद्धिकारणं वत्येवेति उच्यते Page #491 -------------------------------------------------------------------------- ________________ ३६ नि. ( ११३५ ) जइवि य पडिमाउ जहा मुनिगुणसंकम्पकारणं लिंगं । उभयमवि अत्थि लिंगे न य पडिमासूभयं अत्थि ।। आवश्यक मूलसूत्रम् - २- ३/१० - बृ- यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा-व्रतादयस्तेषु सङ्कल्पः- अध्यवसायः मुनिगुणसङ्कल्पस्तस्य कारणं निमित्तं मुनिगुणसङ्कल्पकारणं 'लिङ्गं' द्रव्यलिङ्गं, तथाऽपि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गे सावद्यकर्म निरवद्यकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्प स विपर्याससङ्कल्पः क्लेशफलश्चासौ, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति, चेष्टारहितत्वात, ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रतिमानाम् आह-इत्थं तर्हि निरवद्यकर्मरहितत्वात सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति, उच्यते, तस्य तीर्थकरगुणाध्यारोपेण प्रवृत्तेर्नाभाव इति गाथार्थः नि. ( ११३६ ) नियमा जिनेसु उगुणा पडिमाओ दिस्स जे मने कुणइ । अगुणे उ वियाणतो कं नमउ मने गुणं काउं ? ।। वृ- 'नियमादि' ति नियमेनावश्यंतया 'जिनेष्वेव' तीर्थकरेष्वेव, तुशब्दस्यावधारणार्थत्वात्, 'गुणाः' ज्ञानादयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान 'मनसि करोति' चेतसि स्थापयति पुनर्नमरकरोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावद्यकर्मरहितत्त्वात् न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससङ्कल्पः, सावद्यकर्मोपितवस्तुविषयत्वात्तस्य, ततश्चोभयविकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, 'अगुणे उ' इत्यादि अगुणानेव तुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव 'विजानन' अवबुध्यमानः पार्श्वस्थादीन 'कं नमउ मने गुणं काउं' कं मनसि गुणं कृत्वा नमस्करोतु तानिति ?, स्यादेतत्अन्यसाधुसम्बन्धिनं तेष्वघ्यारोपद्वारेण मनसि कृत्वा नमस्करोतुं न तेषां सावद्यकर्मयुक्तयाऽध्यारोपविषयलक्षणविकलत्वात, अविषये चाध्यारोपं कृत्वः नमस्कुर्वतो दोषदर्शनाद् ।। नि. (११३७ ) जह वे लंबगलिंगं जाणंतस्स नमओ हवइ दोसो । निर्द्धधसमिय नाऊण बंदमाणे धुवो दोसो । वृ- यथा 'विडम्बकलिङ्ग' भाण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः ' नमस्कुर्वतः सतोऽस्य भवति 'दोष: ' प्रवचनहीलनादिलक्षणः, 'निद्धन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकम् ‘इय’ एवं ‘ज्ञात्वा’ अवगम्य 'वन्दमाने धुवो दोसो' वन्दति - नमस्कुर्वति सति नमस्कर्तरि ध्रुवःअवश्यंभावी दोषः - आज्ञाविराधनादिलक्षणः, पाठान्तरं वा 'निद्धंधसंपि नाऊणं वंदमानस्स दोसा उ' इदं प्रकटार्थमेवेति गाथार्थः । । एवं न लिङ्गमात्रमकारणतोऽवगतसावद्यक्रियं नमस्क्रियत इति स्थापितं, भावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेवावगन्तव्यं, भावलिङ्गगर्म तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात रूपकदृष्टान्तश्चात्र, आह च नि. ( ११३८ ) रूप्पं टंकं विसमाहयक्खरं नवि रूवओ छेओ । दुपि समाओगे रूवो छेयत्तणमुवेइ || वृ- अत्र तावच्चतुर्भङ्गी रूपम अशुद्धं टङ्कं विषमाहताक्षरमित्येकः, रूपमशुद्धं टङ्कं समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टङ्कं विषमाहताक्षरमिति तृतीय, रूपं शुद्धं टङ्कं समाहताक्षरमिति चतुर्थः, Page #492 -------------------------------------------------------------------------- ________________ अध्ययनं - ३ - [ नि. ११३८ ] अत्र च रूपकल्पं भावलिङ्ग टङ्ककल्पं द्रव्यलिङ्गम, इह च प्रथमभङ्गतुल्याश्चरकादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्या पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्, तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमात्रं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः गच्छता निर्गताश्च जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गतः 'अच्छेक' इत्यविकल इति तदर्धक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते, एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतो न नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना, अक्षराणि त्वेवं नीयन्ते रूपं शुद्धाशुद्धभेदं, टङ्कं विषमाहताक्षरविपर्यस्तनिविष्टाक्षरं नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाहताक्षरटङ्कयोः समायोगे सति रूपकश्छेकत्वमुपैतीति गाथार्थः । । रूपकदृष्टान्ते दान्तिकयोजनां निदर्शयन्नाह , नि. (११३९ ) रूप्पं पत्तेयबुहा टंकं जे लिंगधारिणो समणा । दव्यरस य भावस्सय छेओ समणो समाओगो । । वृ- रूपं प्रत्येकबुद्धा इत्यनेन तृतीयभङ्गाक्षेपः, टङ्कं ये लिङ्गधारिणः श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति, तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे- समाहताक्षरटङ्कशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थः || व्याख्यातं सप्रपञ्चं वैडूर्यद्वारं, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गबीजमिच्छति, यतः किल एवमागमः ३७ 'जं अन्नाणी कम्पं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उसासमित्तेणं । । तथा'सु ई जहा ससुत्ता न नास कयवरंमि पडियावि । जीव हा ससुतो न स गओऽवि संसारे ।। तथा'नाणं गिण्हइ नाणं गुणेइ नाणेण कुणइ किच्चाई । भवसंसारसमुद्दे नाणी नाणे ठिओ तरई ।। तस्माज्ज्ञानमेव प्रधानमपवर्गप्राप्तिकारणम, अतो ज्ञानिन एव कृतिकर्म कार्यम्, आहअनन्तरगाथायामेव द्रव्यभावसमायोगे श्रमण उक्तः तस्य च कृतिकर्म कार्यमित्युक्तं, चरणं च भावो वर्तत इत्युक्ते सत्याह नि. (११४० ) कामं चरणं भावो तं पुण नाणसहिओ समाणे । न य नाणं तु न भावो तेन र नाणिं पणिवयामो || वृ- 'कामम्' अनुमतमिदं, यदुत 'चरणं' चारित्रं 'भावः' भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुनः 'ज्ञानसहितः ' ज्ञानयुक्तः 'समापयति' निष्ठां नयति, यत इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधानं, न च ज्ञानं तु न भावः, भाव एव, भावलिङ्गान्तर्गतमिति भावना, तेन कारणेन र इति निपातः पूरणार्थः ज्ञानमस्यास्तीति ज्ञानी तं ज्ञानिनं 'प्रणमामः ' पूजयाम इति गाथार्थः । । यतश्च बाह्यकरणसहितस्याप्यज्ञानिनश्चरणाभाव एवोक्तःतम्हा न बज्झकरणं मज्झपमाणं न यावि चारितं । नाणं मज्झ पमाणं नाणे अ ठिअंजओ तित्थं । । नि. ( ११४१ ) Page #493 -------------------------------------------------------------------------- ________________ ३८ आवश्यक-मूलसूत्रम् -२-३/१० वृ- तस्मान्न बाह्यकरणं' पिण्डविशुद्धयादिकं मम प्रमाणं, न चापि 'चारित्रं' व्रतक्षणं, तद्ज्ञानाभावे तस्याप्यभवात्, अतो ज्ञानमम प्रमाणं,सति तस्मिन् चरणस्यापिभायात्, ज्ञानेच स्थितं यतस्तीर्थं, तस्यागमरूपत्वादिति गाथार्थः । किं चान्यद्-दर्शनं भाव इष्यते, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनात्, तच्च दर्शनं द्विधा-अधिगमं नैसर्गिक च, इदमपि च ज्ञानायत्तोदयमेव वर्तते, तथा चाहनि.(११४२) नाऊण य सब्भावं अहिंगमसंमंपि होइ जीवस्स । जासरणनिसगुगयाविन निरागमा दिट्ठी ।। वृ. 'ज्ञात्वा च' अवगम्य ‘सद्भाव' सतां भावः सद्भावस्तं, सन्तो जीवादयः, किम ?. अधिगमात्-जीवादिपदार्थपरिच्छेदलक्षणात् सम्यक्त्वं श्रद्धानलक्षणमधिगमसम्यक्त्वम्, इदमधिगमसम्यक्त्वमपि, अपिशब्दाच्चरित्रमपि, “भवति जीवस्य जायते आत्मन इत्यर्थः नैसर्गिकमाश्रित्याह-जातिस्मरणात सकाशात् निसर्गेण-स्वभावेनोगता-सम्भूता जातिस्मरणनिसर्गोद्गता, असावपि न निरागमा' आगमरहिता 'दृष्टिः'दर्शनं दृष्टिरिति, यतः स्वयम्भूरमणमत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाज्जातिमनुस्मृत्य भूतार्थालोचनपरिणाममेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्थालोचनं च ज्ञानंतस्मादिदमपिज्ञानायत्तोदयमितिकृत्वा ज्ञानस्य प्राधान्यात ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम्, अयं गाथार्थः । । इत्थं ज्ञानवादिनोक्ते सत्याहाचार्यःनि.(११४३) नाणं सविसयनिययं न नाणमित्तेण कज्जनिष्फत्ती । माण्णू दिटुंतो होइ सचिट्ठो अचिट्ठोय ।। वृ- 'ज्ञान' प्रकान्तं, स्वविषये नियतं स्वविषयनियतं, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिप्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः, अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, ‘सचेष्टः' सच्यापारः 'अचेष्टश्च अप्रतिपद्यमानचेष्टश्च, एतदुक्तं भवति-यथा कश्चित्पाटलिपुत्रादिमार्गज्ञो जिगमिषुश्चेष्टदेशप्राप्तिलक्षणं कार्य गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसाऽपि कालेन तत्प्रभावादेव, एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणंकार्यसाधयति, नानुद्यतो, ज्ञानप्रभावादेव, तस्मादलं संयमरहितेन ज्ञानेनेति गाथाहृदयार्थः ।। प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधित्सुराहनि.(११४४) आउज्जनकुसलावि नट्टिया तंज न तोसेइ । जोगं अजूंजमाणी निंद खिसं च सा लहइ ।। वृ- आतोद्यानि-मृदङ्गादीनि नृत्तं-करचरणनयनादिपरिस्पन्दविशेषलक्षम आतोद्यैः करणभूतैर्नृत्तम आतोद्यनृत्तं तस्मिन कुशला-निपुणा आतोद्यनृत्तकुशला, असावपिनर्तकी, अपिशब्दात् रङ्गजनपरिवृत्ताऽपि 'तं जन' रङ्गजनं 'न तोषयति' न हर्ष नयतीत्यर्थः, किम्भूता सती? - 'योगमयुञ्जन्ती' कायादिव्यापारमकुर्वती, ततश्चापरितुष्टाद रङ्गजनान्न किञ्चिद् द्रव्यजातं लभत इति गम्यते, अपि तु निन्दा खिंसां च सा लभते रङ्गजनादिति, तत्समक्षमेव या हीलना सा निन्दा, परोक्षे तुसा खिंसेति गाथार्थः । । इत्थं दृष्टान्तमभिधाय दान्तिकयोजनांप्रदर्शयन्नाहनि.(११४५) इय लिंगनाणसहिओ काइयजोगं न जुंज जोउ । Page #494 -------------------------------------------------------------------------- ________________ अध्ययनं -३- [नि. ११४५] नलहइस मुक्खसुक्खं लहइ य निदसपक्खाओ ।। - 'इय' एवं लिङ्गज्ञानाभ्यां सहितो-युक्तो लिङ्गज्ञानसहितः 'काययोग' कायव्यापारं 'न युङ्क्ते' न प्रवर्तयति, यस्तु 'न लभते' न प्राप्नोति ‘स' इत्थम्भूतः किं ?- 'मोक्षसौख्यं' सिद्धिसुखमित्यर्थः, लभते तु निन्दां स्वपक्षात, चशब्दात्खिसां च, इह च नर्तकीतुल्यः साधुः, आतोद्यतुल्यं द्रव्यलिङ्ग,नृत्तज्ञानतुल्यं ज्ञानं,योगव्यापारतुल्यं चरणं, रङ्गपरितोषतुल्यः सङ्गपरितोषः, दानलाभतुल्यः सिद्धिसुखलाभः, शेषं सुगम, यत एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः । । चरणरहितं ज्ञानमकिञ्चित्करमित्यस्यार्थस्य साधका वहवो दृष्टान्ताः सन्तीति प्रदर्शनाय पुनरपि दृष्टान्तमाहनि. (११४६) जाणतोऽपि य तरिठं काइयजोगंन जुंजइ नईए । सो वुज्झइ सोएणं एवं नाणी चरणहीनो ।। वृ- जाननपि च तरीतुं यः 'काययोग' कायव्यापारं न युङ्क्ते नद्यां स पुमान् ‘उह्यते' हियते 'श्रोतसा' पयःप्रवाहेण, एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यत इत्युपनयः, तस्माचरणविकलस्य ज्ञानस्याकिञ्चित्करत्वादुभययुक्तस्यैव कृतिकर्म कार्यमितिगाथाभिप्रायार्थः ।। एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्त्वाहनि. (११४७) गुणाहिए वंदनयं छउमत्थो गुणागुणे अयाणंतो । वंदिज्जा गुणहीनं गुणाहियं वावि वंदावे ।। वृ- इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रन्थात्सिद्धः, गुणहीने तु प्रतिषेधः पञ्चानां कृतिकर्मेत्यादग्रन्थाद, इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम, अतश्छद्मस्थस्तत्त्वतो गुणागुणान आत्मान्तरवर्तिनः 'अजानन' अनवगच्छन् किं कुर्यात ?, वन्देत वा गुणहीनं कञ्चित्, गुणाधिकं चापि वन्दापयेत उभयथाऽपि, च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्रतुविनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान, अलं वन्दनेनेति गाथाभिप्रायः ।। इत्थं चोदकेनोक्ते सति वयवहारनयनतमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाचार्य आहनि. (११४८) आलएणं विहारेणं ठाणाचंकमणेण य । सक्को सुविहिओ नाउंभासावेणइएणय ।। दृ- आलयः-वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवंविधः खल्वालयो भवति, विहार:-मासकल्पादिस्तेन विहारेण, स्थानम-ऊर्ध्वस्थानं, चङ्क्रमणं-गमनं, स्थानं च चक्रमणं चेत्येकवद्धावस्तेन च, अविरुध्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्धृतगमनेन चेत्यर्थः, शक्यः सुविहितो ज्ञातुं, 'भाषावैनयिकेन च' विनय एव वैनयिकं समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः ।। इत्थममिहिते सत्याह चोदकःनि.(११४९) आलएणं विहारेणं ठाणेचंकमणेण य ।। नसको सुविहिओ नाउं भासावेणइएणय ।। वृ- आलयेन विहारेण स्थानचङ्क्रमणेन चेत्यर्थः, न शक्यः सुविहितो ज्ञातुं भाषावैनयिकेन Page #495 -------------------------------------------------------------------------- ________________ ४० आवश्यक-मूलसूत्रम् -२- ३/१० च, उदायिनृफ्मारकमाथुरकोट्टइल्लादिभिर्व्यभिचारात, तथा च प्रतीतमिदम-असंयता अपि हीनसत्त्वा लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थः ।। नि.(११५०) भरहो पसन्नचंदो सब्भिंतरबाहिरं उदाहरणं । दोसुप्पत्तिगुणकरं न तेसि बझंभवे करणं ।। वृ- भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम, आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभूषितस्यैवाऽऽदर्शनकगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्नं, बाह्य प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोऽप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव, तदेवं दोषोत्पत्तिगुणकरंन तयोर्भरतप्रसन्नचन्द्रयोः ‘बझंभवे करणं तिछान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं बाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नामूच्छोभनमपीति, तस्मादान्तरमेव करणं प्रधान, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति तूष्णीभाव एव ज्यायान इति स्थितम्, इत्ययं गाथाभिप्रायः । इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्षं चोदकमवगम्यान्येषां पारलौकिकापायदर्शनायाहाचार्यःनि.(११५१) पत्तेयबुद्धकरणे चरणं नासंति जिनवरिंदाणं । आहच्चभावकहणे पंचहि ठाणेहि पासत्था ।। वृ- प्रत्येकबुद्धाः- पूर्वभवाभ्यस्तोभयकरणाभरतादयस्तेषां करणंतस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, पाठान्तरं वा 'बोधिं नासिंति जिनवरिंदाणं' कथं ?- 'आहच्चभावकहण'त्ति कादाचित्कभावकथने-बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यादिलक्षणे, कथं नाशयन्ति?-पञ्चभिः 'स्थानः' प्राणातिपातादिभिः पारम्पर्येण करणभूतैः 'पार्श्वस्था' उक्तलक्षणा इति गाथार्थः ।। यतश्चनि.(११५२) उम्मग्गदेसनाए चरणं नासिति जिनवरिंदाणं । वावन्नदसणा खलु न हुलब्भा तारिसा दटुं ।। वृ. उन्मार्गदेशनया अनयाऽनन्तरामिहितं चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, अतः 'व्यापनदर्शनाः खलु' विनष्टसम्यग्दर्शना निश्चयतः,खल्वित्यपिशब्दार्थो निपातः, तस्य च व्यवहितः सम्बन्धस्तमुपरिष्टात् प्रदर्शयिषयामः, न हुलब्भा तारिसा दटु'ति नैव कल्पन्तेतादृशाद्रष्टुमपीति, किंपुनर्ज्ञानादिना प्रतिलाभयितुमिति । गतंज्ञानद्वारम, दर्शनद्वारमधुना, तत्र दर्शननयमतावलम्बी कृतिकर्माधिकार एवावगतज्ञाननयमत इदमाहनि.(११५३) जह नाणेणं न विना चरणं नादंसणिस्स इय नाणं । नयदंसणं न भावो तेन रदिदि पणिवयामो ।। वृ- यथा ज्ञानेन विना न चरणं, किन्तु सहैव, नादर्शनिन एवं ज्ञानं, किन्तु दर्शनिन एव, 'सम्यग्दृष्टेनिं मिथ्यादृष्टेविपर्यास' इति वचनात, तथा न च दर्शनं न भावः, किन्तु भाव एव, भावलिङ्गान्तर्गतभित्यर्थः, तेन कारणेन ज्ञानस्य तद्भावभावित्वाद्दर्शनस्य ज्ञानोपकारकत्वाद रेति प्राग्वत 'दिट्ठिन्ति प्राकृतशैल्या दर्शनमस्यास्तीति दर्शनी तं दर्शनीतं, 'प्रणमामः' पूजयाम इति । स्यादेतत-सम्यक्त्वज्ञानयोयुगपद्भावादुपकार्योपकारकभावानुपपत्तिरिति, एतच्चासद्, यतः नि.(११५४) जुगवंपि समुप्पन्नं सम्मत्तं अहिगमं विसोहेह । Page #496 -------------------------------------------------------------------------- ________________ ४१ अध्ययनं -३- [नि. ११५४] जह कायगमंजणा ईजलदिट्ठीओ विसोहंति ।। वृ. 'युगपदपि' तुल्यकालभपि समुत्पन्नं सजातंज सम्यक्त्वं ज्ञानेन सह 'अधिगमं विशोधयति' अधिगम्यन्तेपरिच्छिद्यन्तेपदार्था येन सोऽधिगमः-ज्ञानमेवोच्यते,तमधिगमं विशोधयतिज्ञानं विमलीकरोतीत्यर्थः, अत्रार्थे दृष्टान्तमाह-यथा काचकाञ्जने जलदृष्टी विशोधयत इति, कधको वृक्षस्तस्येदंकाचकं फलम्, अञ्जनं-सौवीरादि, काचकंचाञ्जनंच काचकाञ्चने, अनुस्वारोऽत्रालाक्षणिकः, जलम-उदकं, दृष्टिः-स्वविषये लोचनप्रसारणलक्षणा, जलंच दृष्टिश्चजलदृष्टी तेविशोधयत इतिः ।।साम्प्रतमुफ्न्यस्तदृष्टान्तस्य दान्तिकेनांशतः भावनिकांप्रतिपादयत्राहनि.(११५५) जह २ सुज्झइसलिलं तह २ रूवाइं पासई दिट्ठी । इय जह जह तत्तरूतह तह तत्तागमो होइ ।। वृ- यथा २ शुद्ध्यति सलिलं काचकफलसंयोगात तथा तथा रूपाणि' तद्गतानि पश्यति द्रष्टा, 'इय' एवं यथा यथा 'तत्त्वरूचिः' सम्यक्त्वलक्षणा, संजायत इति क्रिया, तथा तथा तत्त्वागमः' तत्त्वपरिच्छेदो भवतीति, एवमुपकारकं सम्यक्त्वं ज्ञानस्येति गाथार्थः ।। स्यादेतत्-निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद्भाविनोरिति, अत्रोच्यतेनि. (११५६) कारणकज्जविभागो दीवपगासाण जुगवजम्मेवि । ___ जुगवुप्पन्नपि तहा हेऊ नाणस्स सम्मत्तं ।। वृ- यथेह कारणकार्यविभागो दीपप्रकाशयोः 'युगपज्जन्मन्यपि' युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा ‘हेतुः' कारणं ज्ञानस्य सम्यक्त्वं, यस्मादेवं तस्मात्सकलगुणमूलत्वादर्शनस्य दर्शनिन एव कृतिकर्म कार्यम्, आत्मनाऽपि तत्रैव यत्नः कार्यः, सकलगुणमूलत्वादेवेति, उक्तंच द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । धर्महतोर्द्विषट्कस्य, सम्यग्दर्शनमिष्यते ।। अयं गाथाभिप्रायार्थः ।। इत्थं नोदकेनोक्ते सत्याहाचार्यःप्र.(9) नाणस्स जइविहेऊ सविसयनिययं तहाविसम्मत्तं । तम्हा फलसंपत्ती न जुज्जए नाणपक्खेव ।। प्र.(२) जह तिक्खरुविनरो गंतुं देसंतरं नयविहूणो । पावेइन तं देसं नयजुत्तो चेव पाउणइ ।। प्र.(३) इय नाणचरणहीणो सम्मद्दिट्टीवि मुक्खदेसं तु । पाउणइ नेय नाणाइसंजुओ चेव पाउणइ ।। वृ- इदमन्यकर्तृकं गाथात्रयं सोपयोगमितिकृत्वा व्याख्यायते, ज्ञानस्य यद्यपि 'हेतुः' कारणं सम्यक्त्वमितियोगः,अपिशब्दोऽभ्युपगमवादसंसूचकः, अभ्युपगम्यापि ब्रूमः तत्त्वतस्तु कारणमेव न भवति, उभयोरपि विशिष्टक्षयोपशमकार्यत्वात्, स्वविषयनियतमितिकृत्वा, स्वविषयश्चास्य तत्त्वेषुरुचिरेव, तथाऽपि, 'तस्मात्' सम्यक्त्वात् ‘फलसंपत्ती न जुज्जए' फलसम्प्राप्तिर्न युज्यते, मोक्षसुखप्राप्तिर्न घटत इत्यर्थः, स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्ग्रहमाह-यथा ज्ञानपक्षे मार्गज्ञादिभिर्दष्टान्तैरसहायस्यज्ञानस्य एहिकामुष्मिकफलासाधकत्वमुक्तम्, एवमत्रापिदर्शनाभिलापेन द्रष्टव्यं, दिनमात्रंतु प्रदर्श्यते-यथा Page #497 -------------------------------------------------------------------------- ________________ ४२ आवश्यक-मूलसूत्रम् -२. ३/१० 'तीक्ष्णरुचिरपि नरः' तीव्रश्रद्धोऽपिपुरुषःक्क?-गन्तुंदेशान्तरं देशान्तरगमन इत्यर्थः, ‘नयनविहीनो' ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः, प्राप्नोति न तं देशंगन्तुमिष्टं तद्विषय श्रद्धायुक्तोऽपि, नययुक्त एव प्राप्नोति, 'इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरति तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेशं तुन प्राप्नोति, नैव सम्यक्त्वप्रभावादेव, किन्तु ज्ञानादिसंयुक्त एव प्राप्नोति, तस्माश्चितयं प्रधानम, अतस्त्रितययुक्तस्यैव कृतिकर्म कार्य, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनादयं गाथात्रितयार्थः एवमपि तत्त्वे समाख्याते ये खल्वधर्ममूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदमिधित्सुराहनि.(११५७) धम्मनियत्तमया परलोगपरम्मुहा विसयगिद्धा । चरणकरणे असत्ता सेणियरायं ववइसति ।। वृ-धर्मः-चारित्रधर्मः परिगृह्यते तस्मानिवृत्तामतिर्येषां तेधर्मनिवृत्तमतयः, परः-प्रधानो लोकः परलोको-मोक्षस्तत्पराङ्मुखाः 'विषयगृद्धाः' शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे 'अशक्ताः' असमर्थाः सन्तः श्रेणिकराजं व्यपदिशन्त्यालम्वनमिति गाथार्थः । । कथं ?नि. (११५८) नसेणिओ आसि तथा बहुस्सुओ, न यावि पन्नत्तिधरो न वायगो ! सो आगमिस्साइ जिनो भविस्सइ, समिक्ख पन्नाइ वरं खुदंसणं ।। वृ-न श्रेणिकः' नरपतिरासीत 'तदा' तस्मिन काले बहुश्रुतः' बह्वागमः महाकल्पादिश्रुतधर इत्यर्थः, 'न चापिप्रज्ञप्तिधरः' न चापि भगवतीवेत्ता 'नवाचकः' न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव ‘आगमिस्साए' त्ति आयत्यामागामिनि काले 'जिनो भविष्यति' तीर्थकरो भविष्यति, यतश्चैवमतः ‘समीक्ष्य' दृष्ट्वा प्रज्ञया' बुद्धया दर्शनविपाकंतीर्थकराख्यफलप्रसाधकं 'वरं खुदंसणन्ति खुशब्दस्यावधारणार्थत्वात्वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, ! किंच-शक्य एवोपाये प्रेक्षावतः प्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्यासेवनं, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराघ्यमनत्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तद्भश उपजायते सर्वस्यैवातःनि. (११५९) भद्रेण चरित्ताओ सुदुयरं दंसणं गहेयव्वं । सिझंति चरणरहिया दंसणरहिया न सिझंति ।। वृ- 'भ्रष्टेन' च्युतेन, कुतः ?-चारित्रात्, सुतरां दर्शनं ग्रहीतव्यं, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात, तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिनः-दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं, तद्भावभावित्वादित्ययं गाथार्थः । । इत्थं चोदकाभिप्राय उक्तः,साम्प्रतमसहायदर्शनपक्षे दोषा उच्यन्ते, यदुक्तं'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासौ नरकमगमत, असहायदर्शनयुक्तत्वात्, अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह चनि. (११६०) दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स । अनुत्तरा दंसणसंपया तया, विना चरित्तेणऽहरं गइंगया ।। वृ- 'दशारसिंहस्य' अरिष्टनेमिपितृव्यपुत्रस्य श्रेणिकस्य च' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकि नः ‘अनुत्तरां प्रधाना क्षायिकेति यदुक्तं भवति, का?- दर्शनसम्पत् तदा' तस्मिन् काले, Page #498 -------------------------------------------------------------------------- ________________ अध्ययनं -३- [नि. ११६१] तथाऽपि विना चारित्रेण 'अधरां गतिं गता' नरकगतिं प्राप्ता इति वृत्तार्थः ।। किं चनि.(११६१) सव्वाओवि गईओ अविरहिया नाणदंसणधरेहिं । तामा कासि पमायं नाणेण चरित्तरहिएणं ।। वृ-'सर्वा अपि' नारकतिर्यग्नरामरगतयः 'अविरहिताः' अविमुक्ताः कैः ?-ज्ञानदर्शनधरैस्सत्त्वैः, यतः-सर्वास्वेव सम्यक्त्वश्रुतसामायिकद्वयमस्त्येव, न च नरकगतिव्यतिरेकेणान्यासु मुक्तिः , चारित्राभावात्, तस्माच्चारित्रमेवप्रधानं मुक्तिकारणं, तद्भावभावित्वादिति, यस्मादेवं तंमा कासि पमाय'ति तत-तस्मान्मा कार्षीः प्रमादं, ज्ञानेन चारित्ररहितेन, तस्येष्टफलासाधकत्वात्, ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः ।। इतश्च चारित्रमेव प्रधान, नियमेन चारित्रयुक्त एव सम्यक्त्वसद्भावाद, आह च. नि.(११६२) सम्मत्तं अचस्तिस्स हुज्ज भयणाइ नियमसो नस्थि । जो पुणचरित्तजुत्तो तस्स उ नियमेन सम्मत्तं ।। ३- 'सम्यक्त्वं' प्राग्वर्णितस्वरूपम 'अचारित्रस्य' चारित्ररहितस्य प्राणिनो भवेत भजनया' विकल्पनया-कदाचिद्भवति कदाचिन्न भवति, नियमशो नास्ति' नियमेन न विद्यते, प्रभूतानां चारित्ररहितानां मिथ्यादृष्टित्वात्, यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात्, 'नियमेन' अवश्यंतयासम्यक्त्वम्, अतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्तएव भावात्प्राधान्यमिति गाथार्थः ।। किंचनि. (११६३) जिनक्यणबाहिरा भावनाहिं उव्वट्टणं अयाणंता | नेरइयतिरियएगिदिएहि जह सिज्झई जीवो ।। वृ- 'जिनवचनबाह्या' यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः 'भावनाहिंति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात्, मोक्षमिच्छन्तीति वाक्यशेषः, 'उद्धर्तनामजानानाः' नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्धयति जीवस्तथोद्वर्तनामजानानाइति योगः, इयमत्र भावना-ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्भावमप्राप्य सिद्ध्यति कश्चित्, चरणाभावात्, तेनानयोः केवलयोरहेतुत्वं मोक्षं प्रति, तेभ्य एवैकेन्द्रिययेभ्यश्च ज्ञानादिरहितेभ्यो. ऽप्युवृत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्ध्यति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्वर्तना कारणवैकल्यं सूचयतीति गाथार्थः । । पुनरपि चारित्रपक्षमेव समर्थयन्नाहनि.(११६४) सुझुवि सम्मद्दिट्टी न सिज्झचरणकरणपरिहीनो । जंचेव सिद्धिमूलं मूढोतंचेव नासेइ ।। वृ- 'सुष्ठ्वपि' अतिशयेनापि सम्यादृष्टिर्न सिद्धयति, किम्भूतः ?-चरणकरणपरिहीनः, तद्वादमेव च समर्थयन्, किमिति ? -'यदेव सिद्धिमूलं' यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, ‘एवं पि असतो मिच्छंति वचनात्, अथवा सुष्ठ्वपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सिद्धयति चरणकरणपरिहीणः श्रेणिकादिवत्, किमिति ?-यदेव सिद्धिमूलं-चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः । । किंच-अयं केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधोः कस्य तर्हि भवति?,अत आह नि.(११६५) सणपक्खो सावय चरित्तभट्टे य मंदधम्मेय । Page #499 -------------------------------------------------------------------------- ________________ ४४ दंसणचरित्तपक्खो समणे परलोकंखिम्मि || वृ- दर्शनपक्ष: 'श्रावके ' अप्रत्याख्यानकषायोदयवति भवति 'चारित्रभ्रष्टे च ' कस्मिश्चिंदव्यवस्थितपुराणे 'मन्दधर्मे च पार्श्वस्थादी, दर्शनचारित्रपक्षः श्रमणे भवति, किम्भूते ?- परलोकाकाङ्क्षिणि, सुसाधावित्यर्थः, प्राकृतशैल्या चेह सप्तमी षष्ठ्यर्थ एव द्रष्टव्या, दर्शनग्रहणाश्च ज्ञानमपि गृहीतमेव द्रष्टव्यम्, अतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति गाथार्थः ।। अपरस्त्वाहयद्येवं बह्वीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता ततस्तदेवास्तु, अलं ज्ञानदर्शनाभ्यामिति, न तस्यैव तद्व्यतिरेकेणासम्भवाद, आह नि. (११६६) आवश्यक मूलसूत्रम् -२- ३/१० पारंपरम्पसिद्धी दंसणनाणेहिं होइ चरणस्स । पारंपरपसिद्धी जह होइ तहऽन्नपाणाणं ।। वृ- पारम्पर्येण प्रसिद्धिः पारम्पर्य प्रसिद्धिः - स्वरूपसत्ता, एतदुक्तं भवति दर्शनाज्ज्ञानं, ज्ञानाच्चारित्रम्, एवं पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाभ्यां सकाशाद्भवति चरणस्य, अतस्तद्भावभावित्वाच्चरणस्य त्रितयमप्यस्तु, लौकिकं न्यायमाह - पारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोलेकिऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि, अतस्त्रितयमपि प्रधानमिति गाथार्थ: ।। आह-यद्येवमतस्तुल्यबलत्वे सति ज्ञानादीनां किमित्यास्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेति ?, अत्रोच्यते नि. (११६७ ) जम्हां दंसणनाणा संपुष्णफलं न दिंति पत्तेयं । चारितजुयादिति उ विसिस्सए तेन चारितं ।। वृ- यस्माद्दर्शनज्ञाने 'सम्पूर्णफलं' मोक्षलक्षणं 'न ददतः' न प्रयच्छतः प्रत्येकः, . चारित्रयुक्ते दत्ते एव, विशेष्यते तेन चारित्रं, तस्मिन्सति फलभावादिति गाथार्थः । । आह- विशिष्यतां चारित्रं, किन्तु नि. (११६८) उज्जममाणस्स गुणा जह हुंति ससत्तिओ तवसुएसुं । एमेव जहासत्ती संजममाणे कहं न गुणा ? ।। वृ- 'उज्जममाणस्स 'त्ति उद्यच्छतः उद्यमं कुर्वतः साधोः, क्व ? - तपः श्रुतयोरिति योगः, 'गुणाः' तपोज्ञानावाप्तिनिर्जरादयो यथा भवन्ति 'स्वशक्तितः ' स्वशक्त्योद्यच्छतः, एवमेव 'यथाशक्ति' शक्त्यनुरूपमित्यर्थः, 'संजममाणे कहंन गुण' त्ति संयच्छमाने संयमं पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणाः ?, गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधकः प्रतिपद्यत इति ?, अत्रोच्यते नि. (११६९ ) - अनिगूहंतो विरियं न विराहेइ चरणं तवसुएसुं । जइ संजमेऽवि विरियं न निगूहिज्जा न हाविज्जा ।। वृ- 'अनिगूहन वीर्य' प्रकटयन् सामर्थ्यं यथाशक्त्या, क्व ? - तपः श्रुतयोरिति योगः, किं ? न विराधयति चरणं' न खण्डयति चारित्रं ?, यदि 'संयमेऽपि' पृथिव्यादिसंरक्षणादिलक्षणे 'वीर्य' सामर्थ्यमुपयोगादिरूपतया 'न निगूहयेत्' न प्रच्छादयेन्मातृस्थानेन 'न हाविज्ज' त्ति ततो न हापयेत् संयमं न खण्डेत, स्यादेव संयमगुणा इति गाधार्थः ।। नि. (११७० ) संजमजोएस या जे पुण संतविरियावि सीयंति । Page #500 -------------------------------------------------------------------------- ________________ ४५ अध्ययनं -३- [नि. ११७०] कहते विसुद्धचरणा बाहिरकरणालसा हुंति ।। वृ-'संयमयोगेषु पृथिव्यादिसंरक्षणादिव्यापारेषु सदा' सर्वकालं ये पुनःप्राणिनः ‘संतविरियावि सीयंति'त्ति विद्यमानसामा अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीति योगः?, नैवेत्यर्थः, बाह्यकरणालसाः सन्तः-प्रत्युपेक्षणादिबाह्यचेष्टारहिता इति गाथार्थः ।। आह-ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का वार्तेति ?, उच्यतेनि.(११७१) आलंबनेन केणइजे भन्ने संयम पमायंति । न हुतं होइ पमाणं भूयस्थगवेसणं कुज्जा ।। -आलम्ब्यत इत्यालम्बनं-प्रपततां साधारणस्थानं तेनालम्बनेन 'केनचित' अव्यवच्छित्यादिना ये प्राणिनः 'मन्य' इति एवमहंमन्ये 'संयमम' उक्तलक्षणं प्रमादयन्ति' परित्यजन्ति, 'न हुतं होइ पमाणं' नैव तदालम्बनमात्रं भवति प्रमाणम्-आदेयं, किन्तु ? 'भूतार्थगवेषणं कुर्यात्' तत्त्वार्थान्वेषणं कुर्यात-किमिदं पुष्टमालम्बनम् ? आहोस्विन्नेति, यद्यपुष्टमविशुद्धचरणा एव ते, अथ पुष्टं विशुद्धचरणा इति गाथार्थः । । अपरस्त्वाह-आलम्बनात्को विशेष उपजायते ? येन विशुद्धचरणा भवन्तीतिः अत्रदष्टान्तमाहनि. (११७२) सालंबणो पडतो अप्पाणं दुग्गमेऽपि धारेइ । इय सालंबणसेवाधारेइजइंअसढभावं ।। वृ- इहालम्बनं द्विविधं भवति-द्रव्यालम्बनं भावालम्वनं च, द्रव्यालम्बनं गर्तादौ प्रपतता यदालम्ब्यते द्रव्यं, तदपि द्विविधम्-पुष्टमपुष्टं च, तत्रापुष्टं दुर्बलं कुशवच्चकादि पुष्टं तु बलवत्कठिनवल्यादि, भावालम्बनमपिपुष्टापुष्टभेदेन द्विधैव, तत्रापुष्टं ज्ञानाद्यपकारकं, तद्विपरीतं तुपुष्टमिति, तच्चेदं 'काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं व नीइ व हुसारविस्सं, सालंबसेवी समुवेइ मुक्खं ।।" तदेवं व्यवस्थिते सति सहालम्बनेन वर्तत इति सालम्बनः, असौ पतन्नपि आत्मानं 'दुर्गमेऽपि' गर्तादी धारयति, पुष्टालम्बनप्रभावादिति, 'इय एवं सेवन सेवा प्रतिसेवनेत्यर्थः, सालम्बना चासो सेवा च सालम्बनसेवा सा संसारगर्ते प्रपतन्तं धारयति यतिमशठभावं-मातृस्थानरहितीमत्येष गुण इति गाथार्थः ।।साम्प्रतं सिसाधयिषितार्थव्यतिरेकं दर्शयन्नाहनि.(११७३) आलंबणहीनो पुण निवडइ खलिओ अहे दुरुत्तारे | इय निकारणसेवी पडइभवोहे अगाहमि ।। वृ-आलम्बनहीनः पुनर्निपतति स्खलितः,क्व ?- अहे दुरुत्तारे'त्ति गर्तायां दुरुत्तारायाम, ‘इय' एवं 'निष्कारणसेवी' साधुः पुष्टालम्बनरहित इत्यर्थः, 'पततिभवौघे अगाधे' पततिभवगर्तायामगाधायाम्, अगाधत्वं पुनरस्या दुःखेनोत्तारणसम्भवादिति गाथार्थः ।। गतं सप्रसङ्गं दर्शनद्वारम्, इदानीं 'नियावासे'त्ति अस्यावसरः, अस्य च सम्बन्धो व्याख्यात एव गाथाक्षरगमनिकायां, स एव लेशतः स्मार्यते-इह यथा चरणविकला असहायज्ञानदर्शनपक्षमालम्बन्ति एवं नित्यवासाद्यपि, नि.(११७४) जे जत्थ जयाभग्गा ओगासं ते परं अविंदता । गंतुं तत्थऽचयंता इमं पहाणंति घोसंति ।। Page #501 -------------------------------------------------------------------------- ________________ ४६ आवश्यक - मूलसूत्रम् -२- ३/१० वृ- 'ये' साधवः शीतलविहारिणः 'यत्र' अनित्यवासादौ 'यदा' यस्मिन काले 'भग्ना' निर्विण्णाः 'अवकाशं' स्थानं ते 'परमं' अन्यत' अविंदंत' त्ति अलभमाना गन्तुं 'तत्र' शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति ? - 'इमं पहाणंति घोसन्ति' त्तियदस्माभिरङ्गीकृतं साम्प्रतं कालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति, दिट्टंतो इत्थ सत्थेणं- जहा कोइ सत्थो पविरलोदगरुक्खच्छायमद्धाणं पवण्णो, तत्थ केइ पुरिसा परिस्संतापविरलास छायासु जेहिं तेहिं वा पाणिएहिं पडिबद्धा अच्छंति, अन्ने य सद्दाविंति - एह इम चेव पहाणंति, तंमि सत्थे केइ तेसिं पडिसुणंति, केइ न सुणंति, जे सुणिति ते छुहातण्हाइयाणं दुक्खाणं अभागी जाया, जे न सुणंति ते खिप्पमेव अपडिबद्धा अद्धाण सीसं गंतुं उदयस्स सीयलस्स छायाणंच आभागी जाया । जहा ते पुरिसा विसीवंति तहा पासत्था, जहा ते निच्छिण्णा तहा सुसाहू । अयं गाथार्थ: ।। साम्प्रतं यदुक्तमिदं प्रधानमिति घोषयन्ति तद्दर्शयतिनीयावासविहारं चेइयभत्तिं च अज्जियालाभं । नि. (११७५) विगईसु य पडिबंधं निद्दोसं चोइया बिंति ।। वृ- नित्यवासेन विहार, नित्यवासकल्पमित्यर्थः, चैत्येषु भक्तिश्चैत्यभक्तिस्तां च, चशब्दात्कुलकार्यादिपरिग्रहः, आर्यिकाभ्यो लाभस्तं, क्षीराद्या विगतयोऽभिधीयत्ने तासु विगतिषु च 'प्रतिबन्धम्' आसङ्गं निर्दोषं चोदिताः अन्येनोद्यतविहारिणा 'ब्रुवते' भणन्तीति गाथार्थः । । तत्र नित्यावासविहारे सदोषं चोदिताः सन्तस्तदा कथं वा निर्दोषं ब्रुवत इत्याह नि. (११७६) जाहेवि य परितंता गामागरनगरपट्टणमडता । तो केइ नीयवासी संगमथेरं ववइसंति ।। वृ-यदाऽपि च 'परितान्ताः ' सर्वथा श्रान्ता इत्यर्थः, किं कुर्वन्तः सन्तः ? - ग्रामाकरनगरपत्तनान्यदन्तस्सन्तः, ग्रामादीनां स्वरूपं प्रसिद्धमेव, अतः 'केचन' नष्टनाशका नित्यवासिनः, न तु सर्व एव किं ? - सङ्गमस्थविरमाचार्ये व्यपदिशन्त्यालम्बनत्वेन इति गाथार्थः । । कथं ? - संगमथेरायरिओ सुतवस्सी तहेव गीयत्थो । नि. (११७७) हित्ता गुणदोसं नीयावासे पवतो उ ।। वृ- निगदसिद्धा, कः पुनः सङ्गमस्थविर इत्यत्र कथानकं - कोइल्लनयरे संगमथेरा, दुब्भिक्खे तेन्न साहुणो विसज्जिया, ते तं नयरं नव भागे काऊण जंधाबलपरिहीणा विहरंति, नयरदेवया किर तेसिं वसंता, तेसिं सीसो दत्तो नाम अहिंडओ चिरेण कालेणोदतवाहगो आगओ, सो तेसिं पडिस्सए पविसइ निययावासित्ति काउं, भिक्खवेलाए उगाहियं हिंडंताणं संकिलिस्सइ-कोडोऽयं सङ्ककुलाणि न दाएइत्ति, एगत्थ सेट्टियाकुले रोवणियाए गहियओ दारओ, छम्मासा रोवंतगस्स, आयरिएहिं चप्पुडिया कया- मा रोव, वाणमंतरीए मुक्को, तेहिं तुड्डेहिं पडिलाहिया जधिच्छिएण, सो विसज्जिओ, एतानि तानि कुलानित्ति, आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा, आवस्सय आलोयणाए आयरिया भांति - आलोएहि, सो भाइ-तुब्भेहिं समं हिंडिओत्ति, ते भांतिधाइपिंडो ते भुत्तोत्ति, भाइ- अइसुहुभाणित्ति, बइट्ठो, देवयाए अढरते वासं अंधयारं च विउव्वियं एस ही लेइत्ति, आयरिएहिं भणिओ-अतीहि, सो भणइ-अंधयारोत्ति, आयरिएहिं, अंगुली पदाइया, सापज्जलिया, आउट्टो आलोएइ, आयरियावि नव भागे परिकहंति, एवमयं पुट्ठालंबणो न होइ सव्वेसिं मंदधम्माणमालंबणन्ति ।। आह च Page #502 -------------------------------------------------------------------------- ________________ ४७ अध्ययनं -३- [नि. ११७८] नि. (११७८) ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । नगणंति एगखित्ते गणंति वासं निययवासी ।। वृ- 'ओमे' दुर्भिक्षे 'शिष्यप्रवास' शिष्यगमनं, तथा तस्यैव 'अप्रतिबन्धम्' अनभिष्वङ्गम् 'अजङ्गमत्वं' वृद्धत्वं च, चशब्दात्तत्रैव क्षेत्रे विभागभजनं च, इदमालम्बनजालं 'न गणयन्ति' न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रगणयन्ति वासं 'नित्यवासिनः' मन्दधिय इतिगाथार्थः ।। नित्यावासविहारद्वारं गतं, चैत्यभक्तिद्वारमधुनानि. (११७९) चेइयकुलगणसंघे अन्नं वा किंचिकाउ निस्साणं । अहवावि अज्जवयरंतो सेवंती अकरणिज्ज ।। वृ- चैत्यकुलगणसङ्घान्, अन्यद्वा 'किञ्चिद्' अपुष्टमव्यवच्छित्त्यादि ‘कृत्वा निश्रां' कृत्वाऽऽलम्बनमित्यर्थः, कथं ? नास्ति कश्चिदिह चैत्यादिप्रतिजागरकः अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूश्चैत्यादिव्यवच्छेद इति, अथवाऽप्यार्यवैरं कृत्वा निश्रां ततः सेवन्ते 'अकृत्यम्' असंयमं मन्दधर्माण इति गाथार्थः ।। नि. (११८०) चेइयपूया किं वयरसामिणा मुणियपुव्यसारेणं । न कया पुरियाइ? तओमुक्खंगसावि साहूणं ।। वृ- अक्षरार्थः सुगमः, भावार्थः कथानकादवसेयः, तच्चाधः कथितमेव, वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः, किमित्याहनि.(११८१) ओहावणं परेसिं सतित्थउब्भावणं च वच्छल्लं । नगणंति गणेमाणा पुव्वुच्चियपुप्फमहिमंच ।। वृ- 'अपभ्राजनां'लाञ्छनां ‘परेषां' शाक्यादीनां स्वतीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सल्य' श्रावकाणां, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च नगणयन्तीति-पूर्वावचितैः-प्रागृहीतैः पुष्पैः-कुसुमैर्महिमा यात्रा तामिति गाथार्थः ।। चैत्यभक्तिद्वारं गतम्, अधुनाऽऽर्यिकालाभद्वारं, तत्रेयं गाथानि. (११८२) अज्जियलाभे गिद्धा सएण लाभेणजे असंतुट्ठा । भिक्खायरियाभग्गा अन्नियपुत्तं ववइसंति ।। दृ-आर्यिकाभ्योलाभ आर्यिकालाभस्तस्मिन 'गृद्धाः' आसक्ताः ‘स्वकीयेन' आत्मीयेन लाभेन येऽसन्तुष्टा मन्दधर्माणः भिक्षाचया भग्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपस्विनामिति अनिकापुत्रम्' आचार्य व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ।। कथम्?. नि.(११८३) अनियपुत्तायरिओ भत्तं पानं च पुप्फबूलाए । उवनीयं भुंजतो तेन्नेव भवेन अंतगडो ।। वृ- अक्षरार्थो निगदसिद्धः, भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु वक्ष्यते । ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किम?, अत आहनि.(११८४) गयसीसगणं ओमे भिक्खायरियाअपच्चलं थेरं । नगणंति सहाविसढा अज्जियलाहं गवसंता ।। Page #503 -------------------------------------------------------------------------- ________________ ४८ आवश्यक-मूलसूत्रम् -२. ३/१० वृ- गतः शिष्यगणोऽस्येति समासस्तम 'ओमे' दुर्भिक्षे भिक्षाचर्यायाम् अपञ्चल:- असमर्थः भिक्षाचर्याऽपञ्चलस्तं 'स्थाविरं' वृद्धम् एवंगुणयुक्तं 'नगणयन्ति' नालोचयन्ति सहावि' समर्थाः, अपिशब्दात्सहायादिगुणयुक्ता अपि, शठा-मायाविनः आर्यिकालाभं 'गवेसंति'त्ति अन्विषन्त इति गाथार्थः ।। गतमार्यिकालाभद्वारं विगतिद्वारमधुना, तत्रेयं गाथानि.(१९८५) भत्तं वा पानं वा भुत्तूणं लावलवियमविसुद्धं । तो अवज्जपडिच्छन्ना उदायनरिसिं ववइसंति ।। वृ- 'भक्तंवा' ओदनादि पानं वा' द्राक्षापानादि भुक्त्वा' उपभुज्य 'लावलवियन्तिलोल्योपेतम् ‘अविशुद्ध' विगतिसम्पर्कदोषात, तथा च-निष्कारणे प्रतिषिद्ध एव विगतिपरिभोगः, उक्तंच. “विगईविगईभीओ विगइगयं जो उभुंजए साहू । विगई विगइसहावा विगई विगइंबला नेह ।।''त्ति, ततः केनचित्साधुना चोदिताः सन्तः ‘अवधप्रतिच्छन्नाः' पापप्रच्छादिताः 'उदायनरिसिं' उदायनऋषिं व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः । अत्र कथानकं- वीतभए नयरे उदायनो राया जाव पव्वइओ, तस्स भिक्खाहारस्स वाही जाओ, सो विज्जेहिं भणिओ-दधिना भुंजइ, सो किर भट्टारओ वइयाएसअच्छिओ, अन्नया वीयभयंगओ,तत्थ तस्स भगिणिज्जो केसीराया. तेनं चेव रज्जे ठाविओ, केसीकुमारोऽमच्चेहिं भणिओ-एस परीसहपराजिओ रज्जं मगइ, सो भणइ-देमि, तेभणंति-न एस रायधम्मोत्तियुगाहेइ, चिरेण पडिस्सुयं, किं कज्जउ ?, विसंतस्स दिज्जउ, एगाए पसुपालीए घरे पयुत्तं-दधिना सह देहित्ति, सा पदिण्णा, देवयाए अवहिवं, भणिओ य-महरिसि! तुज्झ विसं दिन्नं, परिहराहि दहिं, सो परिहरिओ, रोगो वांधिउमारद्धो, पुणो पगहिओ, पुणो पउत्तं विसं, पुणो देवयाए अवहरियं, तइयं वारं देवयाए वुश्चइ-पुणोवि विण्णं, तंपि अवहियं, सा तस्स पच्छओ पहिंडिया, अन्नया पमत्ताए देवयाए दिन्नं, कालगओ, तस्स य सेज्जातरो कुंभगारो, तमि कालगए देवयाए पंसुवरिसं पाडियं, सो अवहिओ अनवराहित्तिकाउंसिणवल्लीए कुंभकारुक्खेवो नाम पट्टणं तस्स नामेण जायं जत्थ सो अवहरिउंठविओ, वीतभयं च सव्वं पंसुणा पेल्लियं, अज्जवि पुंसुओ अच्छंति, एस कारणिगोत्तिकडुन होइ सव्वेसिमालंबणंति ।।आह चनि.(११८६) सीयललुक्खाऽनुचियं वएसु विगईगएण जावितं । हट्ठावि भणति सढा किमासि उदायनो न मुनी? वृ-शीतलं च तत् रूक्षं च शीतलरूक्षम्, अन्नमिति गम्यते, तस्यानुचितः-अननुरूपः नरेन्द्रप्रव्रजितत्वाद्रोगाभिभूतत्वाच्च शीतलरूक्षातुचितस्तं, 'व्रजेषु' गोकुलेषु 'विगतिगतेन' विगतिजातेन यापयन्तं सन्तं 'हट्टाविति समर्था अपिभणन्तिशठा:-किमासीदुदायनो न मुनिः?, मुनिरेव विगतिपरिभोगे सत्यपि, तस्मानिर्दोप एवायमिति ।। एवं नित्यवासादिषु मन्दधर्माः सङ्गमस्थविरादन्यिलम्बनान्याश्रित्य सीदन्ति, अन्ये पुनः सूत्रादीन्येवाधिकृत्य, तथा चाहनि.(११८७) सुत्तत्थबालवुड्डे य असहुदव्वाइआवईओ या । निस्साणपयं काउंसंथरमाणावि सीयंति ।। . वृ- सूत्रं च अर्थश्च बालश्च वृद्धश्च सूत्रार्थबालवृद्धास्तान्, तथाऽसहश्च द्रव्याद्यापदश्च असहद्रव्याद्यापदस्ताँश्च, निश्राणाम्-आलम्बनानां पदं कृत्वा 'संस्तरन्तोऽपि' संयमानुपरोधेन Page #504 -------------------------------------------------------------------------- ________________ अध्ययनं - ३ - [ नि. ११८७] ४९ वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवतिसूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्ये ?, एवमर्थे निश्रापदं कृत्वा श्रृणोमि तावत, एवं बालत्वं वृद्धत्वं असहम- असमर्थत्वमित्यर्थः, एवं द्रव्यापदं दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं क्षुल्लकमिदं क्षेत्रं, तथा कालापदं दुर्भिक्षं वर्तते, तथा भावापदं-ग्लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपि सीदन्त्यल्पसत्त्वा इति गाथार्थः । एवम्नि. ( ११८८ ) आलंबणाण लोगो भरिओ जीवस्स अजउकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणइ ।। वृ- 'आलम्बनानां' प्राग्निरूपितशब्दार्थानां 'लोकः' मनुष्यलोकः 'भृतः' पूर्णो जीवस्य 'अजउकामस्स' त्ति अयतितुकामस्य, तथा च अयतितुकामो यद यत्पश्यति लोके नित्यवासादि तत तदालम्बनं करोतीति गाथार्थ: 11 किं च द्विधा भवन्ति प्राणिनः मन्दश्रद्धास्तीव्र श्रद्धाश्च, तत्रान्यन्मन्दश्रद्धानामालम्बनम अन्यच्च तीव्र श्रद्धानामिति, आह च नि. (११८९) जे जत्थ जया जया बहुस्सुया चरणकरणप भट्ठा । जं ते समायरंती आलंबण तिव्वसङ्काणं ।। बृ- 'ये' केचन साधवः 'यत्र' ग्रामनगरादी 'यदा' यस्मिन काले सुषमदुष्षमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणप्रभ्रष्टाः सन्तो यत्ते समाचरन्ति पार्श्वस्थादिरूपं तदालम्बनं मन्दश्रद्धानां भवतीति वाक्यशेषः, तथाहि आचार्यो मथुरायां मङ्गः सुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्रायः ।। नि. (११९० ) जे जत्थ जया जया बहुस्सुया चरणकरणसंपन्ना । जं ते समायरंती आलंबण तिव्वसड्डाणं ।। बृ- 'ये' केचन 'यत्र' ग्रामनगरादौ 'यदा' सुषमदुष्मादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति भिक्षुप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः अवसितमानुषङ्गिकं तस्मात स्थितमिदं पञ्चानां कृतिकर्म न कर्तव्यं, तथा च निगमयन्नाहनि. (११९१) दंसणनाणचरित्ते तवविनए निच्चकालपासत्था । एए अवंदणिज्जा जे जसघाई पवयणस्स 11 वृ- 'दंसणनाणचरिते' त्ति प्राकृतशैल्या छान्दसत्वाञ्च दर्शनज्ञानचारित्राणां तथा तपोविनययोः 'निच्चकालपासत्थ' त्ति सर्वकालं पार्श्वे तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थे, तथा च-इत्वरप्रमादानिश्चयतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः, ये किंभूताः ? - 'यशोधातिनः ' यशोऽभिनाशकाः, कस्य ? - प्रवचनस्य, कथं यशोधातिनः ?, श्रमणगुणोपात्तं यद यशस्तत्तगुणवितथासेवनतो धातयन्तीति गाथार्थः । । पार्श्वस्थादिवन्दने चापायान्निगमयन्नाह नि. (११९२ ) किइकम्मं च पसंसा सुहसीलजऩम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उववूहिया हुंति ।। वृ- 'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीलजने' पार्श्वस्थजने कर्मबन्धाय, कथं ? - यतस्ते पूज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि 25 4 Page #505 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२-३/१० प्रमादस्थानानि येषु विपीदन्ति पार्श्वस्थादयस्तानि तानि 'उपबृंहिनान भवन्ति' समर्थितानि भवन्तिअनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः ।। यस्मादेतेऽपायास्तस्मात पार्श्वस्थादयो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाहनि.(११९३) सणनाणचरित्ते तवविनए निच्चकालभुज्जुत्ता । एए उ वंदणिज्जा जे जसकारी पवयणस्स ।। वृ-दर्शनाज्ञानचारित्रेषु तथा तपोविनययोः नित्यकालं' सर्वकालम् ‘उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया यशःकारिणः प्रवचनस्येति गाथार्थः ।। अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाहनि. (११९४) किइकम्मं च पसंसा संविग्गजनंमि निज्जरट्टाए । जे जे विरईठाणा ते ते उववूहिया हुंति ।। वृ- 'कृतिकर्म' वन्दनं प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ?-यानि (यानि) विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तदनुमत्या च निर्जरा, संविग्नाः पुनर्द्विधा-द्रव्यतो भावतश्च, द्रव्यसंविग्नामृगाः पत्रेऽपिचलति सदोत्त्रस्तचेतसः, भावसंविनास्तु साधवस्तैरिहाधिकार इति गाथार्थः । गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपञ्चं पञ्चानां कृतिकर्म इत्यादिद्वारगाथा, निगमयतोक्तमोधतो दर्शनाधुपयुक्ता एव वन्दनीया इति । अधुना तानेवाऽऽचार्यादि-भेदतोऽभिधित्सुराहनि.(१९९५) आयरिय उवज्झाए पव्वत्ति धेरै तहेव रायनिए । एएसिं किइकम्मं कायव्यं निज्जरट्टाए ।। वृ- आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थे, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च, उक्तंच. सुत्तत्थविऊ लक्खणजुत्तो गच्छस्त मेढिमूओय । गणतत्तिविप्पमुक्को अत्थं भासेइ आयरिओ ।। न तु सूत्र, यत उक्तम् - “एक्कग्गया य झाणे वुड्डी तित्थयरअनुकिती गरुआ । ___ आणाहिज्जमिइ गुरू कयरिणमुक्खान वाएइ ।। अस्य हि सर्वैरेवोपाध्यायादिभिः कृतिकर्म कार्य पर्यायहीनस्यापि, उपाध्यायः प्राग्निरूपितशब्दार्थः, सचेत्थम्भूतः'सम्मत्तनाणसंजमजुत्तोसुत्तत्यथतदुभयविहिनू । आयरियठाणजुग्गो सुत्तं वाएउवज्झाओ ।। किं निमित्तं?- 'सुत्तत्थेसु थिरत्तं रिणमुक्खो आयतीयऽपडिबंधो । पाडिच्छामोहजओ सुत्तं वाएउवज्झाओ ।। तस्यापितैर्विनेयैः पर्यायहीनस्यापिकृतिकर्म कार्य, यथोचितं प्रशस्तयोगेषुसाधून प्रवर्तयतीति प्रवर्तकः, उक्तंच __ 'तवसंजमजोगेसुंजो जोगो तत्थतं पवत्तेइ । Page #506 -------------------------------------------------------------------------- ________________ अध्ययनं -३- [नि. ११९५] असहं च नियत्तेइंगणतत्तिल्लो पवत्तीउ ।।। अस्यापिकृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरोतीति स्थविरः, उक्तंच 'थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं । जो जत्थसीयइ जं संतबलोतं थिरं कुणइ ।। अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्य, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थो नावगन्तव्यः, साहचर्यादिति,सचेत्थम्भूतः 'उद्धावणापहवणखित्तोवधिमग्गणासु अविसा । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो हइ ।। अस्याप्यूनपर्यायस्यापि कृतिकर्म कर्तव्यं, रत्नाधिकः-पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम्, अन्ये तु भणन्ति-प्रथममालोचयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्य, पश्चाद् यथारत्नाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थः । प्रथमद्वारगाथायां गतं 'कस्येति द्वारम, अधुना 'केने ति द्वारं, केन कृतिकर्म कर्तव्यं? केनवान कर्तव्यं?,कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्रमातापित्रादिरनुचितो गणः, तथा चाह ग्रन्थकार:नि.(११९६) मायरं पियरंवावि जिट्टगंवाविभायरं । किइकम्मं न कारिज्जा सव्वे राइनिए तहा ।। वृ- मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम, अपिशब्दान्मातामहपितामहादिपरिग्रहः, 'कृतिकर्म' अभ्युत्थितवन्दनमित्यर्थः, न कारयेत सर्वान रत्नाधिकाँस्तथा, पर्यायज्येष्ठानित्यर्थः, किमिति ?, मात्रादीन वन्दनं कारयतः लोकग)पजायते, तेषां च कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत, सागारिकाध्यक्षे तु यतनया कारयेद, एष प्रव्रज्याप्रतिपन्नानां विधिः, गृहस्थास्तु कारयेदिति। साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाहनि.(११९७) पंचमहव्वयजुत्तो अनलस मानपरिवज्जियमईओ । संविगनिज्जरही किइकम्मको हवइ साहू ।। वृ- पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः ‘अनलस'त्ति आलस्यरहितः 'मानपरिवर्जितमतिः' जात्यादिमानपराङ्मुखमतिः ‘संविग्नः' प्राग्वयाख्यात एव 'निर्जरार्थी' कर्मक्षयार्थी, एवम्भूतः कृतिकर्मकारको भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्तव्यमिति गाथार्थ: ।। गतं केनेति द्वारं, साम्प्रतं 'कदे' त्यायातं, कदा कृतिकर्म कर्तव्यं कदा वा न कर्तव्यं ?, नि.(११९८) वक्खित्तपराहुत्ते अपपत्ते मा कया हुवंदिज्जा । आहारं च करितो नीहार वा जइ करेइ ।।। वृ- व्याक्षिप्तं धर्मकथादिना ‘पराहुत्ते यं' परामुखं, चशब्दादुद्भू (स्थि) तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा कुर्वन्तं नीहारं वा यदि करोति, इह च-धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीषानिर्गमनादयो दोषाः प्रपञ्चेन वक्तव्या इति गाथार्थः । कदा वन्देतेत्यत आह Page #507 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२-३/१० नि.(११९९) पसंत आसणत्थे य, उवसंते उवहिए। अनुनवित्तु मेहावी, किइकम्मं पउंजए ।। इ- 'प्रशान्त' व्याख्यानादिव्याक्षेपरहितम आसनस्थ' निषद्यागतम उपशान्तं' क्रोधादिप्रमादरहितम् ‘उपस्थितं' छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवम्भूतंसन्तमनुज्ञाप्य मेघावी ततः कृतिकर्म प्रयजीत, वन्दनकं कुर्यादित्यर्थः, अनुज्ञापनायां च आदेशद्वयं, यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति, यानि पुनरौत्पत्तिकानितेष्वनुज्ञापयतीतिगाथार्थः । । गतं कंदेति द्वारं, कतिकृत्वोद्वारमधुना, कतिकृत्वः कृतिकर्म कार्य ?, कियत्यो वारा इत्यर्थः, तत्र प्रत्यहं नियतान्यनियतानि च वन्दनानि भवन्त्वत उभयस्थाननिदर्शनायाऽऽइ नियुक्तिकारःनि. (१२००) पडिकमणे सज्झाए काउस्स्गगावराहपाहुणए । आलोयणसंवरणे उत्तमढे य वंदनयं ।। वृ-प्रतीयंक्रमणं प्रतिकमणम्, अपराधस्थानेभ्यो गुणस्थानेषुवर्तनमित्यर्थः, तस्मिन सामान्यतो वन्दनं भवति, तथा 'स्वाध्याये' वाचनादिलक्षणे, 'कायोत्सर्गे' यो हि विगतिपरिभोगायाऽऽचाम्लविसर्जनार्थे क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, प्राघूर्णक' ज्येष्ठे समागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम्, अत्रचायं विधिः"संभोइय अन्नसंभोइया य दुविहा हवंति पहुणया । संभोइय आयरियं आपुच्छिता उ वंदेह ।। इयरे पुणआयरियं वंदित्ता संदिसाविउं तह य । पच्छ वंदेह ज गयमोहा अहव वंदावे ।। .' तथाऽऽलोचनायां विहारापराधभेदभिन्नायां ‘संवरणं' भुक्तेः प्रत्याख्यानम्, अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ गृह्णतः संवरणं तस्मिन् वन्दनं भवति, 'उत्तमार्थेवा' अनशनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः ।। इत्थं सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शितानि, साम्प्रतं नियतवन्दनस्थानसङ्ख्या प्रदर्शनायाऽऽहनि.(१२०१) चत्वारि पडिक्कमणे किइकम्मा तिन्नि हुँति सज्झाताए । पुटवण्हे अवरण्हे किइकम्मा चउदस हवंति ॥ वृ- चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति, स्वाध्याये पूर्वाह्न-प्रत्युषसि, कथं ? गुरु पुटवसंझाए वंदित्ता आलोएइत्ति एवं एक्वं, अब्भुट्ठियावसाणे जं पुणो वंदति गुरुंएवं बिइयं, एत्थय विही-पच्छा जहन्नेण तित्रिमज्झिमपंच वा सत्त वा उक्कोसं सब्वेविवंदियव्व, जइवाउला वक्खेवो वा तो इक्केण ऊणगाजाव तिन्नि अवस्संबंदियब्वा, एवं देवसिए, पक्खिएपंच अवस्सं, चाउम्मासिए संवच्छरिएवि सत्त अवस्संति, ते वंदिऊणं जं पुणो आयरिस्स अल्लिविज्जइतं तइयं, पच्चक्खाणे चउत्थं, सज्झाएपुन वंदित्ता पढेवेइ पढम, पद्धविए पवेदयंतस्स बितियं, पच्छा उद्दिद्वंसमुद्दिटु पढइ, उद्देससमुद्देसवंदणाणमिहेवऽतभावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाएपडिलेहेइ, जइ न पढिउकामो तो वंदइ, अह पढिउकामो तो अवंदिता पाए पडिलेहेइ, पडिलेहिता पच्छा पढइ, कालवेलाए वंदिउं पडिक्कमइ, एयं तइयं । एवं पूर्वाह, सप्त, अपराह्वेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानांस्वाध्यायवन्दनेष्वेवान्तर्भावात्,प्रतिक्रमणिकानितुचत्वारिप्रसिद्धानि, एवमेतानि For Page #508 -------------------------------------------------------------------------- ________________ ५३ अध्ययनं-३- [नि. १२०१] ध्रुवाणि प्रत्यहंकृतिकर्माणि चतुर्दशभवन्त्यभक्तार्थिकस्य, इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्तीति । गतं कतिकृत्वोद्वारं, व्याख्याता वन्दनमित्यादिप्रथमा द्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते, तत्र कत्यवनतमित्याधं द्वारं, तदर्थप्रतिपादनायाऽऽह नि.(१२०२/१) दोओणयं अहाजायं, किइकम्मं बारसावयं । दृ- अवनतिः-अवनतम्, उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद् व्यवनतम्, एकं यदा प्रथममेव 'इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निस्सीहियाए'त्ति अभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्तः ‘इच्छामी'त्यादिसूत्रमभिधाय छन्दोऽनुज्ञापनायैवावनमति, यथाजातं श्रमणत्वमाश्रित्य योनिनिष्क्रमणं च, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दते, तदव्यतिरेकाच्च यथाजातंभण्यते कृतिकर्मवन्दनं, 'बारसावयंत्ति द्वादशावर्ताः-सूत्राभिधानगर्भाः कायव्यापारविशेषा यस्मिन्निति समासस्तद द्वादशावर्तम्, इह च प्रथमप्रविष्टस्य षडावर्ता भवन्ति, 'अहोकायं कायसंफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेणभे दिवसो वइकंतो?, जत्ता भे जवणिज्जं च भे' एतत्सूत्रगर्भा गुरुचरणन्यस्तहस्तशिरःस्थापनारूपाः निष्क्रम्य पुनः प्रविष्टस्याप्येत एवषडिति, एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यं, गतं कत्यवनतद्वारं, साम्प्रतं 'कतिशिरं' इत्येद्वारं व्याचिख्यासुरिदमपरं गाथाशकलमाह नि.(१२०२/२) चउसिरं तिगुत्तं च दुपसेवं एगनिक्खमणं ।। वृ- चत्वारि शिरांसि यस्मिंस्तच्चतुःशिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं, पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, द्वारं । तिस्रो गुप्तयो यस्मितमस्तत्रिगुप्तं, मनसा सम्यक्प्रणिहितः वाचाऽस्खलिताक्षराण्युच्चारयन कायेनावर्तानविराधयन वन्दनं करोति यतः, चशब्दोऽवधारणार्थः, द्वौ प्रवेशौ यस्मिस्तद्विप्रवेशं, प्रथमोऽनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गतस्य प्रविशत इति, एकनिष्क्रमणमावश्यकया निर्गच्छतः, एतच्चापान्तरालदवारत्रयं कतिशिरोद्वारेणैवोफ्लक्षितमवगन्तव्यमिति गाथार्थः ।। साम्प्रतं कतिभिर्वाऽऽवश्यकैः परिशुद्धमितिद्वारार्थोऽभि-धीयते, तथा चाऽऽहनि. (१२०३) अवनामा दुन्नऽहाजायं, आवत्ता बारसेव उ । सीसा चत्तारिगुत्तीओ, तिन्निदो य पवेसणा ।। नि.(१२०४) एगनिक्खमणंचेव, पणवीसं वियाहिआ। आवस्सगेहिं परिसुद्धं, किइकम्मंजेहि कीर ।। वृ- गाथाद्वयं निगदसिद्धमेव, एभिर्गाथाद्वयोक्तैः पश्चिविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्तव्यम् अन्यथा द्रव्यकृतिकर्म भवति ।। आह चनि.(१२०५) किइकम्मपि करितो न होइ किइकम्मनिज्जराभागी । ___ पणवीसामन्नयरं साहूठाणं विराहिंतो ।। वृ- 'कृतिकर्मापि कुर्वन्' वन्दनमपि कुर्वन न भवति कृतिकर्मनिर्जराभागी 'पञ्चविंशतीनाम्' आवश्यकानामन्यतरत साधुः स्थानं विराधयन, विद्यादृष्टान्तोऽन्न, यथा हि विद्या विकलानुष्ठाना फलदा नभवति, एवं कृतिकर्मापि निर्जराफलं न भवति, विकलकत्वादेवेतिगाथार्थः ।। Page #509 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२-३/१० अधुनाऽविराधकगुणोपदर्शनायाऽऽहनि.(१२०६) पणवीसा परिसुद्धं किइकम्मंजो पउंजइ गुरुणं । सोपावइ निव्वाणं अचिरेण विमानवासंवा ।। वृ- पञ्चिविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुद्धं तदविकलं कृतिकर्म यः कश्चित् 'प्रयुङ्क्ते' करोतीत्यर्थः, कस्मै ? - 'गुरवे' आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्राप्नोति निर्वाणं मोक्षम अचिरेण' स्वल्पकालेन 'विमानवासं वा' सुरलोकं वेति गाथार्थः। 'कतिदोषविप्रमुक्त मिति यदुक्तं तत्र द्वात्रिंशद्दोषविप्रमुक्तं कर्तव्यं, तद्दोषदर्शनायाहनि.(१२०७) अनाढियं च थद्धं च, पव्विद्धं परिपिडियं । टोलगइ अंकुसंचेव, तहा कच्छभरिंगियं ।। वृ- 'अनादृतम' अनादरं सम्भ्रमरहितं वन्दते? 'स्तब्ध' जात्यादिमदस्तब्धो वन्दते २ प्रविद्धं' वन्दनकं दददेव नश्यति ३ 'परिपिण्डितं' प्रभूतानेकवन्दनेन वन्दते आवर्तान व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् ४ 'टोलगति' तिड्डवदुरप्लुत्य २ विसंस्थुलं वन्दते ५ 'अङ्कुशं' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते ६ 'कच्छभरिंगियं' कच्छपवत् रिङ्गितं कच्छपवत रिङ्गन् वन्दत इति गाथार्थः७ ।। नि. (१२०८) मच्छुव्वत्तं मनसा पउ8 तह य वेइयावद्धं । भयसाचेवभयंतं, मित्ती गारवकारणा ।। वृ. 'मत्स्योद्धत्तम्' एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधुंद्वितीयपार्थेन रेचकावर्तेन परावर्तते ८मनसा प्रदुष्टं, वन्द्यो हीनः केनचिद्गुणेन, तमेव चमनसिकृत्वासासूयो वन्दते ९ तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुकरद्वयान्तः कृत्वा वन्दते १० ‘भयसा चेय'त्ति भयेन वन्दते, मा भूगच्छादिभ्यो निर्धाटनमिति ११, 'भयंत'त्ति भजमानं वन्दते 'भजत्ययं मामतोभक्तं भजस्वेति तदार्यवृत्तं' इति १२, मेत्ति'त्तिमैत्रीनिमित्तंप्रीतीमिच्छन वन्दते १३ 'गारवित्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं १४, ‘कारण'त्ति ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीति १५, अयं गाथार्थः ।। नि. (१२०९) तेनियं पडिनियंचेव, रुद्वंतज्जियमेव य । सढंच हीलियं चेव, तहा विपलिउंचियं ।। वृ. 'स्तैन्य मिति परेभ्यः खल्वात्मानं गूहयन् स्तेनक इव वन्दते, मा मे लाधवं भविष्यति १६, 'प्रत्यनीकम' आहारादिकाले वन्दते १७, 'रुष्टं' क्रोधाध्मातंवन्दतेक्रोधाध्मातो वा १८, 'तर्जितं' न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादितर्जयन-निर्भर्त्सयन वन्दते, अङ्गुल्यादिभिर्वा तर्जयन् १९, शठंशाठ्येन विश्रम्भार्थं वन्दते, ग्लानादिव्यपदेशंवा कृत्वा न सम्यग वन्दते २०,हीलितं हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते २१, तथा 'विपलिकुञ्चितम्' अर्द्धवन्दित एव देशादिकथाः करोति २२, इतिगाथार्थः ।। नि. (१२१०) दिट्ठमदिटुं च तहा, सिंगंच करमोअणं | आलिट्ठमनालिटुं, ऊणं उत्तरचूलियं ।। कृ-दृष्टादृष्टं तमसि व्यवहितो वान वन्दते २३ 'शृङ्गम' उत्तमाङ्गैकदेशेन वन्दते २४ करमोचनं' Page #510 -------------------------------------------------------------------------- ________________ अध्ययनं - ३ [ नि. १२१०] ५५ करं मन्यमानो वन्दते न निर्जरां 'तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिनेण मुच्चेमित्ति वंदनगं देइ २५-२६ 'आश्लिष्टानाश्लिष्ट' मित्यत्र चतुर्भङ्गकः- रजोहरणं कराभ्यामाश्लिष्यति शिरश्च १ रजोहरणं न शिरः र शिरो न रजोहरणं ३ न रजोहरणं नापि शिरः ४, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतारः २७, ‘ऊनं' व्यञ्चनाभिलापावश्यकैरसम्पूर्ण वन्दते २८, 'उत्तरचूडं' वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन बन्द इति भणतीति गाथार्थः २९ ।। नि. (१२११ ) मूयं च ढडुरं चेव, चुडुलिं च अपच्छिमं । बत्तीसदोपरिसुद्धं, किइकम्मं पउंजई ।। बृ- 'मूकम्' आलापकाननुच्चारयन् वन्दते २० 'ढड्डरं' महता शब्देनोच्चारयन वन्दते ३१ 'चुडली' ति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते ३२ 'अपश्चिमम्' इदं चरममित्यर्थः, एते द्वात्रिंशद्दोषाः, एभिः परिशुद्धं कृतिकर्म कार्य, तथा चाह- द्वात्रिंशद्दोषपरिशुद्धं 'कृतिकर्म वन्दनं 'प्रयुञ्जीत' कुर्यादिति गाथार्थः । । यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति । नि. ( १२१२ ) किइकम्मंपि करितो न होइ किइकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विराहिंतो ।। वृकृतिकर्माणि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः । । दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाहबत्तीसदोस परिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं अचिरेण विमानवासं वा ।। नि. (१२१३) वृ- द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः 'प्रयुङ्क्ते' करोति गुरखे स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वेति गाथार्थः ।। आह- दोषपरिशुद्धाद्वन्दनात्को गुणः ? येन तत एव निर्वाणप्राप्तिः प्रतिपाद्यत इति, उच्यतेनि. ( १२१४ ) आवस्सएसु जह जह कुणइ पयत्तं अहीनमइरितं । तिविहकरणोवउत्तो तह तह से निज्जरा होइ ।। वृ- 'आवश्यकेषु' अवनतादिषु दोषत्यागलक्षणेषु च यथा २ करोति प्रयत्नम 'अहीनातिरिक्तं' नहीनंनाप्यधिकं किम्भूतः सन ? - त्रिविधकरणोपयुक्तः मनोवाक्कायैरुपयुक्त इत्यर्थः, तथा २ ‘से’ तस्य वन्दनकर्तुर्निर्जरा भवति कर्मक्षयो भवति, तस्माच्च निर्वाणप्राप्तिरिति, अतो दोषपीरशुद्धादेव फलावाप्तिरिति गाथार्थः । । गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम् अधुना किमिति क्रियत इति द्वारं, तत्र बन्दनकरणकारणानि प्रतिपादयन्नाह नि. ( १२१५ ) विन ओवयार मानस्स भंजणा पूयणा गुरुजनस्स । तित्थयराण य आणा सुअधम्माराहणाऽकिरिया ।। दृ- विनय एवोपचारो विनयोपचारः कृतो भवति, स एव किमर्थ इत्याइ - 'मानस्य' अहङ्कारस्य 'भञ्जना' विनाशः, तदर्थः मानेन च भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाऽऽज्ञाअनुपालिता भवति, यतो भगववद्भिर्विनयमूल एवोपदिष्टो धर्मः, स च वन्दनादिलक्षण एव विनय इति, तथा श्रुतधर्माराधना कृता भवति, यतो वन्वनपूर्वे श्रुतग्रहणं, 'अकिरिय'त्ति पारम्पर्येणाक्रिया भवति, यतोऽक्रियः सिद्धः, असावपि पारम्पर्येण वन्दनलक्षणाद् वियनादेव Page #511 -------------------------------------------------------------------------- ________________ ५६ आवश्यक - मूलसूत्रम् -२- ३/१० भवतीति, उक्तं च परमर्षिभिः- तहारूवं नं भंत ! समणं वा माहणं वा वंदमाणस्स पज्जुवासमाणस्स किंफला वंदनपज्जुवासणया ?, गोयमा ! सवणफला, सवणे नाणफले, नाणे विन्नाणफले, विन्नाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमनफला' । तथा वाचकमुखेनाप्युक्तम् - 'विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः । संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ।। योगनिरोधादभवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः । । इति नि. (१२१६) विनओ सासने मूलं, विनीओ संजओ भवे । विनयाउ विप्पमुक्कस्स, कओ धम्मो कओ तवो ? बृ - शास्यन्तेऽनेन जीवा इति शासनं-द्वारदशाङ्गं तस्मिन विनयो मूलं, यत उक्तम्मूलौउ खंधप्पभवो दुमस्स, खंधाउ पच्छा विरुहंति साला । साहप्पसाहा विरुवं ति पत्ता, ततो सि पुष्पं च फलं रसोय ।। एवं धम्मस्स विनओ मूलं परमो से मोक्खो । जेण कित्ती सुयं सिग्धं निस्सेसमधिगच्छइ ।।" अतो विनीतः संयतो भवेत, विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः । । अतो विनयोपचारार्थे कृतिकर्म क्रियत इति स्थितम । आह-विनय इति कः शब्दार्थ इति उच्यते - नि. (१२१७) जम्हा विनयइ कम्मं अट्टविहं चाउरंतमुक्खाए । तम्हा उवयंति विऊ विनउत्ति विलीनसंसारा ।। > वृ- यस्माद्विनयति कर्म-नाशयति कर्माष्टविधं किमर्थं ? - चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः 'विनय इति' विनयनाद्विनयः 'विलीनसंसाराः ' क्षीणसंसार अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः यथा विनीता गौर्नष्टक्षीराऽभिधीयते इति गाथार्थः । किमिति क्रियत इति द्वारं गतं, व्याख्याता द्वितीया कत्यवनतमित्यादिद्वारगाथा | अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्रं मू. (१०) 'इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गह निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो ?, जत्ता भे ? जवणिज्जं च भे ? खामेमि खमासमणो ! देवसियं वहक्कमं, आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयराए जंकिंचिमिच्छाए मनदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए असायणाए जो मे अइयारो कओ तस्स खमासमणो ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। Page #512 -------------------------------------------------------------------------- ________________ - - अध्ययनं -३- [नि. १२१७] वृ-तल्लक्षणंचेदंसंहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ।। तत्रास्खलितपदोच्चारणंसंहिता, साच-इच्छामिखमासमणो वंदिउंजावणिज्जाएनिसीहिआए' इत्यवेसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि-इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिराभि । अधुना पदविभागः-इच्छामि क्षमाश्रमण! वन्दितुं यापनीयया नैषेधिक्या अनुजानीत मम मितावग्रहं नैषेधिकी अधःकायं कायसंस्पर्श क्षमणीयो भवता क्लमः अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः?, यात्रा भवतां ? यापनीयं चभवतां ?, क्षमयामि क्षमाश्रमण! दैवसिकं व्यतिक्रमं आवश्यिक्या प्रतिक्रमामि क्षमाश्रमणानां देवसिक्या आशातनया त्रययस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वचनदुष्कृतथा कायदुष्कृतया क्रोधया मानया मायया लोभयासर्वकालिक्या सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया अंशातनया यो मयाऽतिचारः कृतस्तस्य क्षमाश्रमण ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते-तत्र 'इव इच्छायाम' इत्वस्योत्तमपुरुषैक वचनान्तस्य इच्छामीति भवति, 'क्षमूष् सहने' इत्यस्याऽन्तस्य क्षमा, 'श्रमुतपसि खेदे च' अस्य कर्तरि ल्युट श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमण: तस्याऽऽमन्त्रणं, वन्देस्तुमनप्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्वन्तस्य कर्तर्यनीयच्, यापयतीति यापनीया, तया, 'षिधुगत्याम्' अस्यनिपूर्वस्य धजि निषेधनं निषेधः निषेधेन निर्वृत्तानैषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिकेत्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहार्थ तु न ब्रूमः, अयं च प्रकृतसूत्रार्थ:-अवग्रहाबहिःस्थितो विनेयोऽविनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह-'इच्छामि' अभिलषामि हे क्षमाश्रमण ! 'वन्दितुं' नमस्कारं कर्तुं, भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्याप्राणातिपातादिनिवृत्तया तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुप्क्षेपादियुक्तः 'त्रिविधेने'तिभणति, ततः शिष्यः संक्षेपवन्दनं करोति, व्याक्षेपादिविकलस्तु 'छन्दसे'ति भणति, ततो विनेयस्तत्रस्थ एवमाह'अनुजानीत' अनुजानीध्वं अनुज्ञा प्रयच्छथ, 'मम'इत्यात्मनिर्देशे, कं ?-मितश्चासाववग्रहश्चेति मितावग्रहस्तं, चतुर्दिशमिहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति-अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति - अधस्तातकायः अधःकायः-पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पर्शस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः-सह्यो भवताम अधुना 'क्लमो' देहग्लानिरूपः, तथा अल्पं-स्तोकं क्लान्तं-क्लमो येषां तेऽल्यक्लान्तास्तेषामल्पक्लान्तानां, बहु च तच्छुभं च बहुशुभं तेन बहुशुभेन, प्रभूतसुखेनेत्यर्थः, भवतां दिवसो व्यतिक्रान्तो ?, युष्माकमहर्गतमित्यर्थः, अत्रान्तरेगुरुर्भणति-तथेति, यथाभवान् ब्रवीति, पुनराह विनेयः-'यात्रा' तपोनियमादिलक्षणा क्षायिकमिश्रीपशमिकभावलक्षणा वा उत्सर्पति भवताम् ?, अत्रान्तरे Page #513 -------------------------------------------------------------------------- ________________ ५८ . आवश्यक-मूलसूत्रम् -२- ३/१० गुरुर्भणति-युष्माकमपि वर्तते ?, मम तावदुत्सर्पति भवतोऽप्युत्सपतीत्यर्थः, पुनरप्याह विनेयोयापनीयं चेन्द्रियनोइन्द्रियोपशमादिना प्रकारेण भवतां?, शरीरमिति गम्यते, अत्रान्तरे गुरुराहएवमामं, यापनीयमित्यर्थः, पुनराह विनेयः-'क्षमयामि' मर्षयामि क्षमाश्रमणेति पूर्ववत् दिवसेन निर्वृत्तो दैवसिकस्तं व्यतिक्रमम्-अपराधं, दैवसिकग्रहणं रात्रिकायुपलक्षणार्थम्, अत्रान्तरे गुरुर्भणति-अहमपि क्षमयामि दैवसिकं व्यतिक्रमं प्रमादोद्भवमित्यर्थः, ततो विनेयः प्रणम्यैवं क्षामायित्वाऽऽलोचनाhण प्रतिक्रमणार्हेण च प्रायश्चित्तेनात्मानं शोधयन्नत्रान्तरेऽकरणतयोत्थायावग्रहानिर्गच्छन् यथा अर्थोव्यवस्थितस्तथा क्रियया प्रदर्शयन्नावश्यिक्येत्यादि दण्डकसूत्र भणति, अवश्यकर्तव्यैश्चरणकरणयोगैर्निवृत्ता आवश्यिकी तयाऽऽसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्य प्रतिक्रामामि, विनिवर्तयामीत्यर्थः, इत्थं सामान्येनाभिधाय विशेषेण भणति-क्षमाश्रमणानां व्यावर्णितस्वरूपाणां सम्बन्धिन्या दैवसिक्या' दिवसेन निर्वृत्तया ज्ञानाद्यायस्य शातना आशातना तया, किंविशिष्टया? त्रयस्त्रिंशदन्यतरया, आशातनाश्च यथा दशासु, अत्रैव वाऽनन्तराघ्ययने तथा द्रष्टव्याः, 'ताओ पुण तित्तीसंपि आसायणाओइमासुचउसुमूलासायणासुसमोयरंतिदव्वासायणाए ४, दव्वासायणा राइनिएणसमं जंतो मणुण्णंअप्पणाभुंजइ एवं उवहिसंथारगाइसु विभासा, खित्तासायणा आसन्न गंताभवइराइनियरस, कालासायणा राओवावियाले वावाहरमाणस्स तुसिणीए चिट्ठइ,भावासायणा आवरियं तुमं तुमंति वत्ता भवइ, एवं तित्तीसंपि चउसु दव्वाइसु समोयरंति' 'यत्किञ्चिन्मिथ्यया' यत्किञ्चिदाश्रित्य मिथ्यया, मनसा दुष्कृतामनोदुष्कृता तथा प्रद्वेषनिमित्तायेत्यर्थः, वाग्दुष्कृतथा' असाधुवचननिमित्तया, 'कायदुष्कृतया' आसन्नगमनादिनिमित्तया, 'क्रोधये तिक्रोधवत्येति प्राप्ते अशदिराकृतिगणत्वात अच्प्रत्ययान्तत्वात 'क्रोधया' क्रोधानुगतया, 'मानया' मानानुगतया, 'मायया' मायानुगतया, 'लोभया' लोभानुगतया, अयं भावार्थ:- क्रोधाद्यनुमतेन या काचिनयभ्रंशादिलक्षणा आशातना कृता तयेति, एवं दैवसिकी भणिता, अधुनेहभवान्यभवगताऽतीतनागतकालसङ्ग्रहार्थमाह-सर्वकालेन-अतीतादिना निवृत्ता सार्वकालिकी तया, सर्व एव मिथ्योपचाराः-मातृस्थानगर्भाः क्रियाविशेषा यस्यामितिसमासस्त्या, सर्वधर्माः-अष्टौ प्रवचनमातरः तेषामतिक्रमणं-लङ्घनं यस्यां सा सर्वधर्मातिक्रमणा तया, एवम्भूतयाऽऽशातनयेति, निगमयति-यो मयाऽतिचारः-अपराधः ‘कृतो' निर्वर्तितः 'तस्य' अतिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिकं प्रतिक्रामामि-अपुनःकरणतया निवर्तयामीत्यर्थः, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन भवोद्विग्नेन चेतसा, तथा गर्हाम्यात्मानं युष्मत्साक्षिकं व्युत्सृजाभ्यात्मानंदुष्टकर्मकारिणं तदनुमतित्यागेन, सामायिकानुसारेणचनिन्दादिपदार्थो न्यक्षेण वक्तव्यः एवंक्षामयित्वा पुनस्तत्रस्थ एव भणति-'इच्छामिखमासमणो' इत्यादिसर्व द्रष्टव्यमित्येवं, नवरमयं विशेषः-'खामेमि खमासमणो' इत्यादि सर्व सूत्रमावश्यिक्या विरहितं तत पादपतित एव भणति, शिष्यासम्मोहार्थं सूत्रस्पर्शिकगाथाः स्वस्थाने खत्वनादत्य लेशतस्तदर्थकथनयैव पदार्थो निदर्शितः साम्प्रतं सूत्रस्पर्शिकगाथया निदर्शयन्नाहनि, (१२१८) इच्छा यअनुन्नवणा अव्वाबाहं च जत्त जवणाय ! अवराहखामणावि य छठाणा हुंति वंदनए ।। Page #514 -------------------------------------------------------------------------- ________________ अध्ययनं -३. (नि. १२२८]] वृ- इच्छा च अनुज्ञापना अव्याबाधं च यात्रा यापना च अपराधक्षामणाऽपि च षट् स्थानानि भवन्ति वन्दनके ।। तत्रेच्छाषड़िवधा, यथोक्तमनि.(१२२९) नामं ठवणादविए खित्ते काले तहेव भावे य। एसो खलु इच्छाए निक्खेवो छव्विहो होइ ।। वृ-नामस्थापने गतार्थे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्यादि भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकालाभिलाषः स्यणिमहिसारिया उचोरा परदारिया य इच्छंति । तालयरा सुभिक्खं बहधन्ना केइदुभिक्खं ।। भावेच्छा प्रशस्तेतरभेदा, प्रशस्ता ज्ञानाद्यभिलाषाः, अप्रशस्ता स्रावाद्यभिलाष इति, अत्र तु विनेयभावेच्छयाऽधिकारः, क्षमादीनां तु पदानां गाथायामनुपन्यस्तानां यथासम्भवं निक्षेपादि वक्तव्यं,क्षुण्णत्वाद्ग्रन्थविस्तरभयाच नेहोक्तमिति । उक्ता इच्छा, इदानीमनुज्ञा,साच षड्विधानि.(१२२०) नामंठवणा दविए खित्तेकाले तहेव भावे य ।। एसो उ अणुनाए निक्खेवो छव्विही होइ ।। वृ-नामस्थापने गतार्थे, द्रव्यानुज्ञा लौकिकी लोकोत्तरा कुप्रावचनिकी च, लौकिकी सचित्तादिद्रव्यभेदान्त्रिविधा, अश्वभूषितयुवतिवैडूर्याद्यनुज्ञेत्यर्थः, लोकोत्तराऽपि त्रिविधाकेवलशिष्यसोफ्करणशिष्यवस्त्राद्यनुज्ञा, एवं कुप्रावधनिकी, वक्तव्या, क्षेत्रानुज्ञा या यस्य यावतः क्षेत्रस्य यत्र वा क्षेत्रे व्याख्यायते क्रियते वा, एवं कालानुज्ञाऽपि वक्तव्या, भावानुज्ञा आचारद्यनुज्ञा, भावानुज्ञयाऽधिकारः, अत्रान्तरे गाथायामनुपात्तस्याप्यक्षुण्णत्वादवग्रहस्य निक्षेपःनि.(१२२१) नामं ठवणा दविए खित्ते काले तहेव भावे य । एसो उ उग्गहस्सा निक्लेवो छव्विहो होइ ।। वृ-सचित्तादिद्रव्यावग्रहणंद्रव्यावग्रहः, क्षेत्रावग्रहो यो यत्क्षेत्रमवगृह्णति, तत्रचसमन्ततः सक्रोशं योजनं, कालावग्रहो यो यं कालमवगृह्णति, वर्षासु चतुरो भासान ऋतुबद्धे मासं, भावावग्रहः प्रशस्तेतरभेदः, प्रशस्तो ज्ञानाद्यवग्रहः, इतरस्तुक्रोधाधवग्रह इति, अथवाऽवग्रहः पञ्चधा'देविंदरायगिहवइसागरिसाधम्मिउग्गहो तह य : पंचविहो पन्नत्तो अवगहो वीयरागेहिं ।। अत्रभावावग्रहेण साधर्मिकावग्रहेण चाधिकारः आयप्पमाणमित्तो चउद्दिसिंहोइ उग्गहो गुरुणो । अणणुन्नातस्स सया न कप्पए तत्थ पइसरिउं ।। ततश्च तमनुज्ञाप्य प्रविशति, आह च नियुक्तिकारःनि.(१२२२) बाहिरखित्तंमि ठिओ अनुन्नवित्ता मिउग्गहंफासे । उग्गहखेत्तं पविसे जाव सिरेणं फुसइपाए ।। वृ-बहिःक्षेत्रे स्थितः अनुज्ञाप्य मितावग्रहं स्पृशेतरजोहरणेन, पुनश्चावग्रहक्षेत्रं प्रविशेत, कियडूरं यावदित्याह-यावच्छिरसा स्पृशेत् पादविति गाथार्थः ।। अव्याबाधं द्रव्यतो भावतश्च द्रव्यतः खड्गाद्याघातव्याबाधाकारणविकलस्य भावतः सम्यग्दृष्टेश्चारित्रवतः, अत्रापि कायादिनिक्षेपादि यथासम्भवं स्वबुद्ध्या वक्तव्यं, यात्रा द्रव्यतो भावतश्च, द्रव्यस्तापसादीनां स्वक्रियोत्सणं भावतः Page #515 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- ३/१० साधूनामिति, यापना द्विविधा-द्रव्यतो भावतश्च, द्रव्यत औषधा दिना कायस्य, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भावतश्च द्रव्यतः कलुषास्यैहिकापायभीरोः भावतः संवेगापन्नस्य सम्यग्दृष्टेरिति, आह चनि. (१२२३) अव्वाबाह: दुविहं दब्वे भावे य जत्त जवणाय | अवराहखामणावि यसवित्थरत्थं विभासिज्जा || वृ- एवं शेषपदेष्वपि निक्षेपादि वक्तव्यम, इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः नियुक्तिकृताऽपिस एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारःनि. (१२२४) छंदेनऽनुजाणामि तहत्ति तुझंपिवट्टई एवं । अहमविखामेमि तुमे वयणाई वंदनरिहस्स ।। वृ. छन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वां, वचनानि 'वन्दनार्हस्य' वन्दनयोग्यस्य, विषयविभागस्तु पदार्थनरूपणायां निदर्शित एवेति गाथार्थः ।। नि. (१२२५) तेनविपडिच्छियव्वं गारवरहिएण सुद्धहियएण । किइकम्मकारगस्सा संवेगं संजणंतेणं ।। वृ. 'तेन' वन्दनाhण एवं प्रत्येष्टव्यम्, अपिशब्दस्यैवकारार्थत्वादृद्धयादिगौरवरहितेन, 'शुद्धहृदयेन' कषायविप्रमुक्तेन, 'कृतिकर्मकारकस्य' वन्दनकर्तुः संवेगं जनयता, संवेगाःशरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः।। इत्थं सूत्रस्पर्शनियुक्त्या व्याख्यातं सूत्रम्, उक्तः पदार्थः पदविग्रहश्चेति, साम्प्रतं चालना, तथा चाहनि. (१२२६) आवत्ताइसु जुगवं इह भणिओ कायवायवावारो। दुण्हेगया व किरिया जओ निसिद्धा अउ अजुत्तो ।। वृ- इहाऽऽवादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, 'युगपद्' एकदा ‘भणितः' उक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र उपयोगद्वयाभावाद, अतोऽयुक्तः स व्यापार इति, ततश्च सूत्रं पठित्वा कायव्यापारः कार्य इति, नि. (१२२७) भिन्नविसयं निसिद्धं किरियादुगमेगया न एगमि । जोगतिगस्स विभंगिय सुत्ते किरिया जओ भणिया ।। वृ-इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा यथोत्प्रेक्षते सूत्रार्थे नयादिगोचरमटति च, तत्रोत्प्रेक्षायां यदोपयुक्तो न तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया तु योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तम्-'भंगियसुर्य गुणंतो वट्टइ तिविहेऽवि जोगंमी'त्यादि, गतं प्रत्यवस्थानं,नि.(१२२८) सीसो पढमपवेसे वंदिउमावस्सिआएँ पडिक्कीमउं | बितियपवेसंमि पुणो वंदइ किं ? चालना अहवा ।। नि. (१२२९) जह दूओ रायाणं नमिउं कज्जं निवेइउं पच्छा । वीसज्जिओवि वंदिय गच्छइ साहूवि एमेव ।। वृ- इदं प्रत्यवस्थानं, उक्तम्, साम्प्रतंकृतिकर्मविधिसंसेवनाफलं समाप्तावुपदर्शयन्नाहनि. (१२३०) एवं किइकम्मविहिं जुता चरणकरणमुवउत्ता । Page #516 -------------------------------------------------------------------------- ________________ ६१ अध्ययनं -३- [नि. १२३०] __ साहू खवंति कम्मं अनेगभवसंचियमनंतं ।। वृ- 'एवम्' अनन्तरदर्शितं कृतिकर्मविधि' वन्दनविधियुञ्जानाश्चरणकरणोपयुक्ताः साधवः क्षपयन्ति कर्म ‘अनेकभवसञ्चितं' प्रभूतभवोपात्तमित्यर्थः, कियद् ? -अनन्तमिति गाथार्थः ।। उक्तोऽनुगमः, नया सामायिकनिर्युक्ताविव द्रष्टव्याः ।। कृत्वा वन्दनविवृत्तिं प्राप्तं यत्कुशलमिह मया तेन । साधुजनवन्दनमलं सत्त्वा मोक्षाय सेवन्तु ।। अध्ययनं ३ समाप्तम मुनिदीपरत्नसागरेण संशोधिता सम्पादिता-आवश्यकसूत्रे तृतीयअध्ययनं सनियुक्तिभाष्यटीका परसिमाप्तम् (अध्ययनं -४ प्रतिक्रमणं) वृ-व्याख्यातं वन्दनाघ्ययनम्, अधुना प्रतिक्रमणाध्ययनभारभ्यते-अस्य चायमभिसम्बन्धः, अनन्तराध्ययनेऽहंदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपादितम, इह पुनस्तदकरणता दिनैव स्खलितस्यैव निन्दा प्रतिपाघते, यद्वा वन्दनाघ्ययने कृतिकर्मरूपायाः साधुक्तेस्तत्त्वतः कर्मक्षय उक्तः, यथोक्तम् ___ विनओवयार मानस्स भंजणा पूयणा गुरुजनस्स । तित्थयराण य आणासुअधम्माऽऽराहणाऽकिरिया ।। प्रतिक्रमणाध्ययने तुमिथ्यात्वादिप्रतिक्रमणद्वारेण कनिदाननिषेधः प्रतिपाद्यते, वक्ष्यति, च “मिच्छतपडिक्कमणं तहेव अस्संजमेवि पडिक्कमणं । कस्सायाण पडिक्कमणं जोगाणय अप्पसत्थाणं ।। अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विशतिस्तवेत्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदंत्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्तुणा गुरोर्निवेदनीयं, तच्च वन्दनापूर्वमित्यतोऽनन्तराघ्ययने तन्निरूपितम, इह तु निवेद्य भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेयनीयमित्येतत प्रतिपाद्यते, इत्थमनेनानेकरूपेण सम्बन्धेनाऽऽयातस्स्य प्रतिक्रमणाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र च नामनिष्पन्ने निक्षेपे प्रतिक्रमणाध्ययनमिति, तत्र प्रतिक्रमणं निरूप्यते-'प्रति' इत्ययमुपसर्गः प्रतीपाद्यर्थे वर्तते, 'कमुपादविक्षेपे' अस्य ल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति, एतदुक्तं भवति- शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतीपंप्रतीकूलं वा क्रमणं प्रतिक्रमणमिति, उक्तंच. "स्वस्थानाद यत्परस्थान,प्रमादस्य वशागतः । तत्रैव क्रमणंभूयः, प्रतिक्रमणमुच्यते ।। क्षायोपशमिकाभावादौदयिकस्य वशंगतः । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः ।। प्रति प्रतिक्रमणं वा प्रतिक्रमणं, शुभयोगेषु प्रति प्रति वर्तनमित्यर्थः, उक्तंच "प्रति प्रति वर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । Page #517 -------------------------------------------------------------------------- ________________ आवश्यक - मूलसूत्रम् - २- ४ /१० निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ।। इह च यथा करणात कर्मकर्त्रीः सिद्धिः, तद्व्यतिरेकेण करणत्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामक प्रतिक्रान्तव्यसिद्धिरित्यतस्त्रितयमप्यभिधित्सुराह नियुक्तिकारः ६२ नि. ( १२३१ ) पडिकमणं पडिकमओ पडिकमियव्वं च आनुपुवीए । तीए पप्पन्ने अनागए चेव कालंमि || वृ- 'प्रतिक्रमणं' निरूपितशब्दार्थ, तत्र प्रतिक्रामतीति प्रतिक्रमकः कर्ता, प्रतिक्रान्तव्यं च कर्मअशुभयोगलक्षणम्, 'आनुपूर्व्या' 'परिपाट्या, 'अतीते' अतिक्रान्ते 'प्रत्युत्पन्ने' वर्तमाने 'अनागते 'चैव' एष्ये चैव काले, प्रतिक्रमणादि योज्यमिति वाक्यशेषः । आह-प्रतिक्रमणमतीतविषयं यत् उक्तम्- 'अतीतं पडिक्कमामि पडुप्पन्नं संवरेमि अनागयं पञ्चक्खामि' त्ति तत्कथमिह कालत्रये योज्यते इति ?, उच्यते, प्रतिक्रमणशब्दो यत्रा शुभयोगनिवृत्तिमात्रार्थः सामान्यः परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः । । साम्प्रतं प्रतिक्रामकस्वरूपं प्रतिपादयन्नाह नि. (१२३२) जीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं । झापमत्था जोगा जे ते न पडिक्कमे साहू ।। बृ- 'जीवः' प्राग्निरूपित शब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामक:, तुशब्दो विशेषणार्थः, सर्व एव जीवः प्रतिक्रामकः, किं तर्हि ? - सम्यग्दृष्टिरुपयुक्तः, केषां प्रतिक्रमकः ? - अशुभानां पापकर्मयोगानाम्' अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आह- पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यं, न, स्वरूपान्वाख्यानपरत्वादस्य, प्रशस्तौ च तौ योगौ च प्रशस्तयोगौ, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य 'न प्रतिक्रमेत' न प्रतीपं वर्तेत साधुः, अपि तु तान सेवेत, मनोयोगप्राधान्यख्यापनार्थे पृथग् ध्वानग्रहणं, प्रशस्तयोगोपादानच्च ध्यानमपि धर्मशुक्लभेदं प्रशस्तभवगन्तव्यम्, आह- 'यथोदेशं निर्देश' इति न्यायमुल्लङ्घय किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः ?, तथाऽऽद्यगाथागतमानुपूर्वीग्रहणं चातिरिच्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यात कर्त्रधीनतवाच्च क्रियाया इत्यदोषः, इत्थमेवोपन्यासः कस्मान्न कृत इति चेत प्रतिक्रमणाध्ययननामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः । । उक्तः प्रतिक्रमकः, साम्प्रतं प्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायैर्व्याचिख्यासुरिदमाहनि. (१२३३) पडिकमणं पडियरणा परिहरणा वारणा नियत्तीय ! निंदा गरिहा सोही पडिकमणं अट्ठहा होइ ।। वृ- 'प्रतिक्रमणं' तत्त्वतो निरूपितमेव, अधुना भेदतो निरूप्यते, तत्पुनर्नामादिभेदतः षोढा भवति, तथा चाऽऽह नि. (१२३४) नामं ठेवणा दविए खित्ते काले तहेव भावे य । एसो पडिकमणस्सा निक्खेवो छव्विहो होइ ।। वृ-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वाह्निवस्य पुस्तकादिन्यस्तं वा, क्षेत्रप्रतिक्रमणं यस्मिन क्षेत्रे व्यावर्ण्यते क्रियते वा यतो वा Page #518 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [ नि. १२३४] - ६३ प्रतिक्रम्यते खिलादेरिति, कालप्रतिक्रमणं द्वेधा-ध्रुवं अध्रुवं च तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु मा व ध्रुवमुभयकालं प्रतिक्रम्यते, विमध्यमतीर्थकरतीर्थेषु त्वध्रुवंकारणजाते प्रतिक्रमणमिति भावप्रतिक्रमणं द्विधा - प्रशस्तमप्रशस्तं च, प्रशस्तं मिथ्यात्वादेः, अप्रशस्तं सम्यक्त्वादेरिति, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेरिति प्रशस्तेनात्राधिकारः । । प्रतिचरणा व्याख्यायते - 'चरगतिमक्षणयोः' इत्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भवति, प्रति प्रति तेषु तेष्वर्थेषु चरणं-गमनं तेन तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा, सा च षडिधा, तथा चाहनि. (१२३५ ) नामंठवणादवि खित्ते काले तहेव भावे य । एसो पडियरणाए निक्खेबो छव्विहो होइ ।। वृ-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यगदृष्टेस्तेषु तेष्वर्थेष्वाचरणीयेषु चरणं - गमनं तेन तेन प्रकारेण लब्ध्यादिनमित्तं वा उपयुक्तस्य वा निह्नवस्य सचित्तादिद्रव्यस्य वेति, क्षेत्रप्रतिचरणा यत्र प्रतिचरणा व्याख्यायते क्रियते वा क्षेत्रस्य वा प्रतिचरणा, तथा शालिगोपिकाद्याः शालिक्षेत्रादीनि प्रतिचरन्ति, कालप्रतिचरणा यस्मिन काले प्रतिचरणा व्याख्यायते क्रियते वा कालस्य वा प्रतिचरणा, यथा साधवः प्रादोषिकं वा प्राभातिकं वा कालं प्रतिचरन्ति, भावप्रतिचरणा द्वेधाप्रशस्ताऽशस्ता च, अप्रशस्ता मिथ्यात्वाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यगदर्शनज्ञानचारित्रप्रतिचरणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्या यतः शुभयोगेषु प्रतीपं क्रमणं प्रवर्तनं प्रतिक्रमणमुक्तं, प्रतिचरणाऽप्येवम्भूतैव वस्तुत इति गाथार्थः । । इदानीं परिहरणा, 'हञ् हरणे' अस्य परिपूर्वस्यैव ल्युडन्तस्यैव परिहरणा, सर्वप्रकारैवर्जनेत्यर्थः, सा च अष्टविधा, तथा चाह नि. (१२३६) - नामं ठवणा दविए परिरय परिहार वज्जणाए य । अनुगह भावे य तहा अडविहा होइ पहिरणा ।। बृ- नामस्थापने गतार्थे, द्रव्यपरिहरणा हेयं विषयमधिकृत्य अनुपयुक्तस्य सम्यग्दृष्टेर्लबध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य कण्टकादिपरिहरणा वेति, परिश्यपरिहरणा गिरिसरित्परिरयपरिहरणा, परिहारपरिहरणा लौकिकलोकोत्तरभेदभिन्ना, लौकिकी मात्रादिपरिहरणा, लोकोत्तरा पार्श्वस्थादिपरिहरणा, वर्जनापहिरणाऽपि लौकिकलोकोत्तरभेदैव, लौकिका इत्वरा यावत्कथिका च, इत्वरा प्रसूतसूतकादिपरिहरणा, यावत्कथिका डोम्बादिपरिहरणा, लोकोत्तरा पुनरित्वरा शय्यातरपिण्डादिपरिहरणा, यावत्कथिका तु राजपिण्डादिपहिरणा, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा, भावपरिहरणाप्रशस्ता अप्रशस्ता च, अप्रशस्ता ज्ञानादिपरिहरणा, प्रशस्ता क्रोधादिपरिहरणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानी, 'वृञ् वरणे' इत्स्य ण्यन्तस्य ल्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेक्तः षोढा भवति, तथा चाह नि. (१२३७) नामं ठवणा दविए खिते काले तहेव भावे य । एसो उ वारणाए निक्खेवो छव्विहो होइ ।। वृ- तत्र नामस्थापने गतार्थे, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टेर्वा देशनायां उपयुक्तस्य वा निह्नवस्यापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा Page #519 -------------------------------------------------------------------------- ________________ ६४ आवश्यक-मूलसूत्रम् -२- ४/१० तु यत्र क्षेत्रेव्यावर्ण्यते क्रियते वा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन व्यावर्ण्यते क्रियते वा कालस्य वा विकालादेवर्षासु वा विहारस्येति, भाववारणेदानीं, सा च द्विविधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौधत एवोपयुक्तस्य सम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत्त वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तनं निवृत्तिः, सा चषोढा, यत आहनि. (१२३८) नाम ठवणादविए खित्ते काले तहेव भावे य । एसोय नियत्तीए निक्खवो छव्विहो होइ ।। वृ- नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्धया वक्तव्यः,यावत प्रशस्तभावनिवृत्त्येहाधिकारः । निन्देदानी, तत्र ‘णिदिकुत्सायाम्' अस्य 'गुरोश्च हलः' इत्यकारः टाप, निन्दनं निन्दा, आत्मऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः षोढा भवति, तथा चाहनि. (१२३९) नाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु निंदाए निक्खेवो,छव्विहो होइ वृ-तत्र नामस्थापने गतार्थे, द्रव्यनिन्दा ताफ्सादीनाम अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निह्नवस्याशोभनद्रव्यस्य वेति, क्षेत्रनिन्दा यत्र व्याख्यायते क्रियतेवा संसक्तस्य वेति, कालनिन्दा यस्मिन्निन्दा व्याख्यायते क्रियते वा दुर्भिक्षादेर्वा कालस्य, भावनिन्दा प्रशस्तेतरभेदो, अप्रशस्ता संयमाद्याचरणविषया, प्रशस्ता पुनरसंयमाद्याचरणविषयेति हा! दुल कयं हा! दुगु कारियं दुगु अनुमयं हत्ति । अंतो २ डज्झइ झुसिरुव्व दुभो वनदवेणं ।।' अथवौघत एवोपयुक्तसम्यग्दृष्टेरिति, तयेहाधिकारः,प्रतिक्रमणपर्यायतास्फुटेति गाथार्थः ।। गर्हेदानी, तत्र गर्ह कुत्साया' मस्य 'गुरोश्च हल' इत्यकारः टाप, गर्हणं गर्हा-परसाक्षिकी कुत्सैवेति भावार्थः, साच नामादिभेदतः षोलैवेति, तथा चाहनि.(१२४०) नामं ठवणा दविए खित्ते काले तहेव भावेय । एसो खलु गरिहाए निक्खेवो छव्विहो होइ ।। वृ- नामस्थापने गतार्थे, द्रव्यगर्हा तापसादीनामेव स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निह्नवस्येत्यादिभावार्थो वक्तव्यः, यावत्प्रशस्तयेहाधिकारः । इदानीं शुद्धिः 'शुध शौचे' अस्य स्त्रियां क्तिन, शोधनं शुद्धिः, विमलीकरणमित्यर्थः, सा च नामादिभेदतः षोढैव, तथा चाहनि.(१२४१) नाम ठवणा दविए खित्ते काले तहेव भावे य | एसो खलु सुद्धीए निक्खेवो छव्विहो होइ ।। वृ-तत्र नामस्थापने गतार्थे, द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेरुपयुक्तस्य वा निह्नवस्य वस्त्रसुवर्णादर्वा जलक्षारादिभरिति, क्षेत्रशुद्धिर्यत्र व्यावय॑ते क्रियते वाक्षेत्रस्य वा कुलिकादिनाऽस्थ्यादिशल्योद्धरणमिति, कालशुद्धिर्यत्रव्यावर्ण्यते क्रियते वा शक्वादिभिर्वा कालस्य शुद्धिः क्रियत इति, भावशुद्धिर्द्विधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमल्याधानं स्पष्टतापादनमित्यर्थः, अथवौघत Page #520 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२४१] एवोपयुक्तस्य सम्यगदृष्टेः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, एवं प्रतिक्रमणष्टधा भवतीतिगाथार्थः ।। साम्प्रतं विनेयानुग्रहाय प्रतिक्रमणादिपदानां यथाक्रमं दृष्टान्तान् प्रतिपादयन्नाहनि. (१२४२) अद्धाणे पासाए दुद्धकाय विसभोयणतलाए । दो कन्नाओ पइमारिया य वत्थेय अगए य ।। वृ-अध्यानः प्रासादः दुग्धकायः विषभोजनं तडागं द्वे कन्ये पतिमारिका च वस्त्रंचागदश्च, तत्थ पडिक्कमणे अद्धाणदिलुतो-जहा एगो राया नयरबाहिं पासायं काउकामो सोभने दिने सुत्ताणि पाडियाणि, रक्खगा निउत्ता भणिया य-जइ कोइइत्थ पचिसिज्ज सो मारेयच्वो, जइ पुन तानिचेव पयाणि अक्कमंतो पडिओसरइ सो मोयघो, तओ तेसिं रक्खगाण वक्खित्तचित्ताणं कालहया दो गामिल्लया पुरिसा पविठ्ठा, ते नाइदूर गया रक्खगेहिं दिट्ठा, उक्करिसियखग्गेहि य संलत्ता-हा दासा! कहिं एत्थ पविट्ठा ?,तत्थेगो काकधडेभणइ-को एस्थ दोसोत्ति इओतओ पहाविओ, सो तेहिं तत्थेव मारिओ, वितिओभीओ तेसु चेव पएसु ठिओ भणइ-सामि ! अयाणंतो अहं पविट्ठो, मा मं मारेह, जं भणह तं करेमित्ति, तेहि भण्णइ-जइ अन्नओ अनक्कमंतो तेहिं चेव पएहिं पडिओसरसि तओ मुञ्चसि, सो भीओ परेण जत्तेण तेहिं चेव पएहिं पडिनियत्तो, सो मुक्को, इहलोहयाणं भोगाणं आभागीजाओ, इयरो चुक्को, एतंदव्वपडिक्कमणं,भावे दिटुंतस्स उवणओ-रायत्थानीएहिं तित्थयरेहि पासायत्थाणीओ संजमो रक्खियव्वोत्ति आणत्तं, सो य गामिल्लगत्थाणीएण एगेण साहुणा अइक्कमिओ, सोरागबोसक्खऽब्भाहओ सुचिरं कालं संसारेजाइयधमरियधाणि पाविहिति, जो पुण किहविपमाएण अस्संजमंगओतओपडिनियत्तो अपुणकरणाए पडिक्कमए सो निव्वाणभागी भवइ, पडिक्कमणे अद्धाणदिद्रुतोगतो? इदानि पडिचरणाए पासाएण दिलुतो भण्णइ-एगम्मि नयरे धनसमिद्धो वाणियओ, तस्स अहुणुट्ठिओ पासाओ स्यणभरिओ, सो तं भज्जए उवनिक्खिविउं दिसाजत्ताए गओ, सा अप्पए लग्गिया, मंडणपसाहणादिव्वावडान तस्सपासायस्सअवलोयणं करेइ, तओ तस्स एगखंडं पडियं, सा चिंतेइ-किं एत्तिल्लयं करेहिइत्ति, अन्नया पिप्पलपोतगोजाओ, किंएत्तिओ करेहित्ति नावणीओ तीए, तेन वढतेन्न सो पासाओ भग्गो, वाणियगोआगओ, पिच्छइ विनर्बु पासायं, तेन सा निच्छूढा, अन्नपासाओ कारिओ, अन्ना भज्जा आणीया, भणिया य-जति एस पासाओ विनस्सइतोते अहं नत्थि, एवं भणिऊण दिवाजत्ताएगओ,साऽविसे महिला तं पासायं सव्वादरेण तिसझं अवलोएति, जंकिंचितत्थ कट्ठकम्मेलेप्पकम्मे चित्तकम्मे पासाएवाउत्तुहियाइपासइतंसंठवावेति किंचिदाऊण, तओ सो पासाओ तारिसो चेव अच्छइ, वाणियगेण आगएण दिछो, तुद्वेण सघस्स घरस्स सामिणी कया, विउलभोगसमण्णागया जाया, इयरा असनक्सनरहिया अच्चंतदुक्खभागिनीय जाया, एसा दव्वपडिचरणा, भावे दिटुंतस्स उवणओ-वाणियगत्थाणीएणाऽऽरिएण पासायत्थाणीओ संजमो पडिचरियव्वोत्ति आणत्तो, एगेन साहुणा सातसुक्खबहुलेण न पडिचरिओ, सो वाणिगिणीव संसारे दुक्खभायणंजाओ,जेण पडिचरिओ अक्खओसंजमपासाओधरिओ सो नेव्वाणसुहभागी जाओ ___ इदानि परिहरणाए दुद्धकाएण दिटुंतो भण्णइ-दुद्धकाओ नाम दुद्धघडगस्सकावोडी, एगो [2515 Page #521 -------------------------------------------------------------------------- ________________ ६६ आवश्यक - मूलसूत्रम् - २४/१० कुलपुत्तो, तस्स दुवे भगिनीओ अन्नगामेसु वसंति, तस्स धूया जाया, भगिनीन पुत्ता तेसु वयपत्तेसु ताओ दोवि भगिनी ओ तस्स समगं चेव वरियाओ आगयाओ, सो भणइ-दुण्ह अत्थीण कयरं पियं करेमि ?, बच्चेह पुत्ते पेसह, जो खेयण्णो तस्स दाहामित्ति, गयाओ, पेसिया, तेत्र तेसिं दोपहवि घडगा समप्पिया, वञ्चह गोउलाओ दुद्धं आणेह, ते कावोडीओ गहाय गआ, ते दुद्धघडए भरिऊण कावोडीओ गहाय पडिनियत्ता, तत्था दोन्त्रि पंथा- एगो परिहारेण सो य समो, बितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो, तेसिं एगो उज्जुएण पट्टिओ, तस्स अक्खुडियरस एगो घडो भिन्नो, ते पडतेन बिइओवि भिन्नो, सो विरिक्कओ गओ माउलगसगासं, बिइओ समेण पंथेण सणियं २ आगओ अक्खुयाए दुद्धकावोडीए, एयस्स तुड्डो, इयरो भणिओ-न मए भणियं को चिरेण लहु वा एहित्ति, मए भणियं दुद्धं आणेहत्ति, जेन आणीयं तस्स दिन, इयरो धाडिओ, एसा दव्वपरिहणा, भावे दिनंतस्स उवणओ-कुलपुत्तत्थाणीएहिं तित्थगरेहिं आणत्तं दुद्धत्थाणीयं चारितं अविराहंतेहिं कण्णगत्थाणीया सिद्धी पाविययत्ति, गोउलत्थाणीओ मनूसभवो, तओ चरितस्स मग्गो उज्जुओ जिनकप्पियाण, ते भगवंतो संघयणधिइसंपण्णा दव्वखित्तकालभावावइविसमपि उस्सगेणं बच्चंति, वंको थेरकप्पियाण सउस्सग्गाववओऽसमो मग्गो, जो अजोग्गो जिनकम्पस्स तं मग्गं पडिवज्जइ सोदुद्धधणियं चारितं विराहिऊण कण्णगत्थाणीयाए सिद्धीए अनाभागी भवइ, जो पुण गीयत्थो दव्वखित्तकालभावावईसु जयणाए जयइ संजमं अविराधित्ता अचिरेण सिद्धिं पावेइ ३ । इदानिं वारणाए विसभोयणतलाएण दिट्टंतो- जहा एगो राया परचक्कागमं अदूरागयं च जाणेत्ता गामेसु दुद्धदधिमक्खभोज्जइसु विसं पक्खिवावेइ, जाणि य मिट्ठपाणियाणि वावितलागाणि तेसु यजेय रुकख पुप्फफलोवगा तानिवि विसेण संजोएऊण अघकंतो, इयरो राया आगओ, सो तं विसभावियं जाणिऊण घोसावेइ खंधावारे जो एयाणि भक्खभोज्जाणि तलागासु य मिट्ठाणि पाणियाणि एएसु य रुक्खेसु पुप्फफलाणि मिट्टाणि उवभुंजइ सो मरइ, जाणि एयाणि खारकडुयाणि दुणापाणियाणि उवभुंजेह, जे तं धोसणं सुणित्ता विरया ते जीविया, इयरे मता, एसा दव्ववारणा भाववारणा (ए) दिनंतस्स उवणओ एवमेवरायत्थाणीएहिं तित्थगरेहिं विसन्नपाणसरिसा विसयत्ति काऊण वारिया, तेसु जे पसत्ता ते बहूणि जम्मणमरणाणि पाविहिंति, इयरे संसाराओ उत्तरंति ४ । इदानिं नियत्तीए दोहं कण्णयाणं पढमाए कोलियकण्णाए दिनंती कीरइ- एगम्मि नयरे कोलिओ, तस्स सालाए धुत्ता वुणंति, तत्थेगो धुत्तो महुरेण सरेण गायइ, तस्स कोलियस्स धूया तेन समं संपलग्गा, तेन्नं भण्णइ - नस्सामो जाव न नज्जामुत्ति, सा भणइ-मम वयंसिया रायकण्णगा, तीए समं संगारो जहा दोहिवि एक्कभज्जाहि होयघंति, तोऽहं तीए विना न वच्चामि सो भाइ - सावि आनिज्जउ, तीए कहियं, पडिस्सुयं चडणाए, पहाविया महल्लअ पच्चूसे, तत्थ केणवि उग्गीयंफुल्ला कणियारया चूयय ! अहिमासमयंमि घुडंमि ! 7 तुह न खमं फुल्लेउं जइ पचंता करिति डमराई ।। रूपकम्, अस्य व्याख्या - यदि पुष्पिताः के ? - कुत्सिताः कर्णिकाराः वृक्षविशेषाः कर्णिकारकाः चूत एव चूतकः, संज्ञायांकन, तस्यामन्त्रणं हे चूतक! अधिकमासे 'घोषिते' शब्दिते सति तब 'न क्षमं' न समर्थे न युक्तं पुष्पितुं, यदि 'प्रत्यन्तका' नीचकाः 'कुत्सायामेव कन' कुर्वन्ति 'डमरकानि' अशोभनानि, ततः किं त्वयाऽपि कर्तव्यानि ?, नैष सतां न्याय इति भावार्थ: । । एवं च सोउं - Page #522 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२४२] रायकण्णा चिंतेइ-एस चूओ वसंतेन्न उवालद्धो, जइ कणियारो रूक्खाण अंतिमो पुष्फिओ ततो तव किं पुप्फिएण उत्तिमस्स ?, न तुमे अहियमासघोसणा सुया ?, अहो ! सुटु भणियं -जइ कोलिगिणी एवं करेइतोकिंभएविकायव्वं?,स्यणकरंडओ वीसरिउत्तिएएणछलेण पडिनियत्ता, तद्दिवसं च सामंतरायपुत्तो दाइयविप्परद्धो तं रायाणं सरणमुवगओ, स्ना य से सा दिन्ना, इट्ठा जाया, तेन्न ससुरसमग्गेण दाइए निज्जिऊण रज्जं लद्धं, सा से महादेवी जाया, एसा दव्वनियत्ती, भावनियत्तीए दिटुंतस्स उवणओ-कण्णगत्थाणीय साहू धुत्तत्थाणीएसु विसएसु आसज्जमाणा गीतत्थानीएण आयरिएणजे समणुसिट्ठा नियत्ता तेसुगइंगया, इयरे दुग्गइ: गया । बितियं उदाहरणं दव्वभावनियत्तणे-एगंमि गच्छे एगो तरुणो गहणधारणासमत्थोत्तिकांउ तं आयरिण वट्टाविंति, अन्नया सो असुहकम्मोदएण पडिगच्छामित्ति पहाविओ, निगच्छंतो य गीतं सुणेइ, तेन मंगलनिमित्तं उवओगो दिन्नो, तत्थ य तरुणा सूरजुवाणा इमं साहिणियं गायंति _ 'तरियव्वाय पइण्णिया मरियव्वं वा समरे समथएणं । असरिसजनउल्लावा नहु सहियघा कुलपसूयएणं ।।' अस्याक्षरगमनिका 'तरितव्या वा' निर्वोढव्या वा प्रतिज्ञा मर्तव्यं वा समरे समर्थेन, असदृशजनोल्लापा नैव सोढव्याः कुले प्रसूतेन, तथा केनचिन्महात्मनैतत्संवाद्युक्तं ___'लज्जां गुणोघजननींजननीमिवाऽऽर्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनोन पुनः प्रतिज्ञाम ।।' गीतियाएभावत्थो जहा-केइलद्धजसा सामिसंमानिया सुभडारने पहारओ विस्या भज्जमाणा एगेण सपखजसावलंबिणा अप्फालिया-न सोहिस्सह पडिप्पहरा गच्छमाणत्ति,तंसोउंपडिनियत्ता, ते य पट्ठिया पडिया परानीए, भग्गं च तेहिं परानीयं, सम्माणिया य पहुणा, पच्छासुभडवायं सोभंति वहमाणा, एतं गीयत्थं सोउं तस्स साहुणो चिंता जाया-एमेव संगामत्थाणीया पधज्जा, जइ तओ पराभज्जामि तो असरिसजनेन हीलिस्सामि-एस समणगो पच्चोगलिओत्ति, पडिनियत्तो आलोइयपडिक्कतेन आयरियाण इच्छा पडिपूरिया ५ । इदानि निदाएदोण्हं कणगाणं बिइया कण्णगा चित्तकरदारिया उदाहरण कीरइ-एगंमिनयरे राया, अन्नेसिं राइणं चित्तसभा अस्थि मम नत्थित्ति जाणिऊण महइमहालियं चित्तसभं कारेऊण चित्तकरसेणीए समप्पेइ, ते चित्तेन्ति, तत्थेगस्स चित्तगरस्स धूया भत्तं आनेइ, राया य रायमग्गेण आसेन वेगप्पमुक्केण एइ, सा भीया पलाया किहमवि फिडिया गया, पियावि से ताहे सरीरचिंताए गओ, तीए तत्थ कोट्टिमे वण्णएहिं मोरपिच्छं लिहियं, रायावि तत्थेव एगाणिओ चंकमणियाओ करेति, सावि अन्नचित्तेण अच्छइ, राइणो तत्थ दिट्ठी गया, गिणहामित्ति हत्थो पसारिओ, नहा दुक्खाविया, तीए हसियं, भणियंचऽनाए-तिहि पाएहिं आसंदओन ठाइजाव चउत्थं पायं मयंतीए तुमंसि लद्धो, राया पुच्छइ-किहत्ति?, साभणइ-अहं च पिउणो भत्तंआनेमि, एगो य पुरिसोरायमगे आसेणवेगप्पमुक्केणएइ, नसे विन्नाणं किहविकंचि मारिज्जामित्ति, तत्थाहंसएहिं पुण्णेहिंजीविया, एस एगो पाओ, बिइओपाओ राया, तेन्नचित्तकराणं चित्तसभा विरिक्का, तत्थ इक्विक्के कुडुवे बहुआ चित्तकरा मम पिया इक्काओ, तस्सवि तत्तिओ चवभागो दिन्नो, तइओ पाओ मम पिया,तेन राउलियं चित्तसभं चित्तंतेन्नपुघविढत्तं निट्ठवियं, संपइ जो वासो वा आहारो सो यसीयलो केरिसो होइ?, तो Page #523 -------------------------------------------------------------------------- ________________ ६८ आवश्यक - मूलसूत्रम् - २- ४ /१० आनीए सरीरचिंताए जाइ, राया भाइ- अहं किह चउत्थो पाओ ?, सा भणइ सव्वोवि ताव चिंतेइ - कुतो इत्थ आगमो मोराणं ?, जइवि ताव आणितिल्लयं होज्ज तोवि ताव दिट्ठीए निरिक्खिज्जइ, सो भाइ- सच्चयं मुक्खी, राया गओ, पिउणा जिमिए सा घरं गता, स्न्ना वरगा घेसिया, तीए पियामाया भणिया- देह मंति, भण्णइय अम्हे दरिद्दाणि किह स्नो सपरिवारस्स पूयं काहामो ? दव्वस्स से रन्नाधरे भरियं, दासी यणाए सिक्खाविया ममं रायाणं संवाहिंती अक्खाणयं पुच्छिज्जासि जाहे राया सोउकामो, जा सामिणी राया पवट्टइ किंचि ताव अक्खाणयं कहेहि, भाइ, कहेमि, एगस्स धूया, अलंघणिज्जा य जुगवं तिन्नि वरगा आगया, दक्खिण्णेणं मातिमातपितिहि तिन्हवि दिन्ना, जनजत्ताओ आगयाओ, सा य रत्तिं अहिणा खइया मया, एगो तीए समं दड्डी, एगो अनसनं बइट्ठो, एगेन देवो आराहिओ, तेन संजीवणो मंतो दिन्नो, उज्जीवाविया, ते तिन्निवि उवट्ठिया, कस्स दायव्वा ?, किं सक्का एक्का दोण्हं तिण्हं वा दाउं ? तो अक्खाहत्ति, भणइ निद्दाइया सुवामि, कल्लं कहामि, तस्स अक्खाणयरस कोउहल्लेणं वितियदिवसे तीसे चेव वारी आणत्तो, ताहे सा पुणो पुच्छइ, भाइ- जेण उज्जियाविया सो पिया, जेण समं उज्जीवाविया सो भाया, जो अनसनं बइट्टो तस्स दायव्वत्ति, साभणइ - अन्नं कहेहि, सा भणइ एगस्स राइणो सुवण्णकारा भूमिधरे मणिरयणकउज्जोया अनिगच्छंता अंतेउरस्स आभरणगाणि घडाविज्जंति, एगो भाइ - का उण वेला वट्टइ ?, एगो भइ-रती वट्ट, सो कहं जाणइ ?, जो न चंदं न सूरं पिच्छइ, तो अक्खहि, सा भाइनिदाइया, बितियदिने कहेइ-सो रत्ति अंधत्तणेण जाणइ, अन्नं अक्खाहित्ति, भणइ एगो राया तस्स दुवे चोराउवडिया, तेन मंजुसाए पक्खिविऊण समुद्दे छूढा, ते किच्चिरस्सवि उच्छल्लिया, एगेन दिला मंजूसा, गहिया, विहाडिया, मनुस्से पेच्छइ, ताहे पुच्छियाकइत्थो दिवसो छूढाणं ?, एगो भइउत्थ दिवसो, सो कहं जाणइ ?, तहेब बीयदिने कहेइ-तस्स चाउत्थजरो तेत्र जाणेइ, अन्नं कहेइ दो सवत्तिणीओ, एक्काए रयणाणि अत्थि, सा इयरीए न विस्संभइ मा हरेज्जा, तओऽनाए जत्थ निक्खमंती पवितीय पिच्छइ तत्थ घडए छोढूण ठवियाणि, ओलित्तो घडओ, इयरीए विरहं नाउं हरि ं रयणाणि तहेव य घडओ ओलित्तो, इयरीए नायं हरियाणित्ति, तो कहं जाणइ, उलित्तए हरिताणित्ति ?, बिइए दिवसे भाइ सो कायमओ घडओ, तत्थ ताणि पडिभासंति हरिएसु नत्थि, अन्नं कहेहि भागइ - एगस्स रन्नो चत्तारि पुरिसरयणाणि तं. · 'नेमित्ती रहकारो सहस्सजोही तहेव विज्जो य दिना चउण्ह कण्णा परिणीया नवरमेकेण ।। कथं ?, तस्स रनो अइसुंदरा धूया, सा केणवि विज्जाहरेण हडा, न नज्जइ कुओऽवि पिक्खिया, रन्ना भणियं - जो कण्णगं आणेइ तस्सेव सा, तओ नेमित्तिएण कहियं अमुगं दिसं नीया, रहकारेण आगासगमणो रहो कओ, तओ चत्तारिवि तं विलग्गिऊण पहाविया, अम्मि (ब्भि) ओ विज्जाहरो, सहस्सजोहिणा सो भारिओ, तेन्नवि मारिज्जतेन दारियाए सीसं छिन्नं, विज्जेण संजीवणोसही हिं उज्जियाविया, आनीया घरं, राइणा चउण्हवि दिन्ना, दारिया भाइ - किह अहं चउण्हवि होमि ?, , तो अहं अग्गिं पविसामि, जो मए समं पविसइ तस्साहं, एवं होउत्ति, तीए समं को अग्गिं पविसइ ?, कस्स दायव्या ?, बितियदिने भणइ-निमित्तिणा निमित्तेण नायं जहा एसा न मरइत्ति तेन अब्भुवगयं, इयरेहिं निच्छियं, दारिया ए चियड्डाणस्स हेट्ठा सुरंगा खाणिया, तत्थ ताणि चियगाएणुवण्णाणि कट्ठाणि Page #524 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [ नि. १२४२] ६९ दिन्नाणि अग्णी रइओ जाहे ताहे ताणि सुरंगाए निस्सरियाणि, तस्स दिन्ना, अन्नं कहेहि, सा भाइएक्काए अविरइयाए पगयं जंतिआए कडगा मग्गिया, ताहे रूवएहं बंधएण दिन्ना, इयरीए धूयाए आविद्धा, वत्ते पगए न चेव अल्लिवेइ, एवं कइवयाणि वरिसाणि गयाणि, कडइतएहिं मग्गिया, सा भाइ- देमित्ति, जाव दारिया महंती भूया न सक्केति अवनेउं, ताहे ताए कडइत्तिया भणिया-अन्नेवि रूवए देमि, मुयह, ते निच्छंति, तो किं सक्का हत्था छिंदिउं ?, ताहे भणियं - अन्ने एरिसए चेव कडए घडावेउं देमो, तेऽवि निच्छन्ति, तेच्चैव दायव्वा, कहं संठयेवव्वा ?, जहा य दारियाए हत्था न छिंदिज्जंति, कहं तेसिमुत्तरं दायघं ?, आह-ते भणियव्वा अम्हवि जइ ते चेव रूवण देह तो अम्हेवि ते चैव कड देमो, एरिसाणि अक्खाणगाणि कहेंतीए दिवसे २ राया छम्मासे आनीओ, सवत्तिणीओ से छिद्दाणि मति, साय चित्तकरदारिया ओवरणं पविसिऊण एक्काणिया चिराणए मणियए चीराणि t पुरओ काउं आप्पाणं निंदइ- तुमं चित्तयरधूया सिया, एयाणि ते पितिसंतियाणि वत्थाणि आभरणाणि य, इमा सिरी रायसिरी, अन्नाओ उदिओदियकुलवंप्पसूयाओ रायध्याओ मोतुं राया तुमं अनुवत्तइ ता गव्वं मा काहिसि, एवं दिवसे २ दारं ढक्केउं करेइ, सवित्तीहिं से कहवि नायं, ताओ रायाणं पायपडियाओ विन्नविंति मारिज्जिहिसि एयाए कम्मणकारियाए एसा उच्चरए पविसिउं कम्मणं करेति, रन्ना जोइयं सुयं च, तुठ्ठेण से महादेविपट्टो बद्धो, एसा दव्वनिंदा, भावनिंदाए साहुणा अप्पा निंदियव्वो- जीव ! तुमे संसारं हिंडतेन्नं निरखतिरियगसुं कहमवि मानुसत्ते सम्मत्तनाणचरिताणि लद्धाणि, जेसिं पसाएण सघलोयमाणणिज्जो पूर्याणिज्जोय, तामा गघं काहिसि जहा अहं बहुरसुओ उत्तिमचरितो वत्ति ६ । सा दव्वगरिहाए पइमारियाए दिट्ठतो- एगो मरुओ अज्झावओ, तस्स तरुणी महिला, बलिवइसदेवं करिती भणइ- अहं काकाणं बिभेमित्ति, तओ उवज्झायनिउत्ता वट्टा दिवसे २ धनुगेहिं गहिएहिं रक्खंति बलिवइसदेवं करेंतिं, तत्थेगो वट्टो चिंतेइ-न एस मुद्धा जा कागाण बिभेइ, असङ्किया एसा, सो तं पडिचरइ, साय नम्मताए परकूले पिंडारो, तेन समं संपलग्गिया, अन्नया तं घडणं नम्मयं तरंती पिंडारसगासं वच्चइ, चोरा य उत्तरंति, तेसिमेगो सुंसुमारेण गहिओ, सो रडइ, ताए भण्णइअच्छि ढोक्कोहित्ति, ढोक्किए मुक्को, तीए भणिओ-किं त्थ कुतित्थेण उत्तिष्णा ?, सो खंडिओ तं मुणितो चेव नियत्तो, साय बितियदिवसे बलिं करेइ, तस्स य वट्टस्य रक्खणवारओ, तेन्न भण्णइ'दिया कागाण बीहेसि, रत्तिं तरसि नम्मयं । कुतित्थाणि य जाणासि, अच्छिढोक्कणियाणिय ।' तीए भण्णइ - किं करेमि ?, तुम्हारिसा में निच्छंति, सा तं उगयरइ, भाइ-ममं इच्छसुत्ति, सो भाइ-कहं उवज्झायस्स पुरओ ठाइस्संति ?, तीए चिंतियं-मारेमि एवं अज्झावयं तो मे एस भत्ता भविस्सइत्ति मारिओ, पेडियाए छुमेऊण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिया, अडवीए भमित्तुमारद्धा, छुहं न सक्केइ अहियासिउं, चं से कुणिमं गलति उवरिं, लोगेन हीलिज्जइ-पइमारिया हिंडत्ति, तीसे पुनरावृत्ती जाया, ताहे सा भणइ देह अम्मो ! पइमारियाए भिक्खंति, एवं बहुकालो गओ, अन्नया साहणीणं पाएसु पडंतीए पडिया पेडिया, पघइया, एव गरहियवं जं दुच्चरियं । । इदानिं सोहीए वत्थागया दोन्नि दिइंति, तत्थ वत्थदिट्टंतो- रायगिहे सेणिओ राया, तेन्न खोमजुगलं निल्लेवगरस समप्पियं, कोमुदियवारो य वट्टइ, तेन दोण्हं भज्जाणं अनुचरंतेन्न दिन्नं, सेणिओ अभओ य कोमुदीए पच्छण्णं हिंडंति, दिट्टु, तंबोलेण सित्तं, आगयाओ, रयगेण अंबाडियाओ, तेन खारेण सोहियाणि, Page #525 -------------------------------------------------------------------------- ________________ ७० आवश्यक-मूलसूत्रम् -२-४/१० गोसे आणावियाणि, सम्भावं पुच्छिएण कहियं स्यएण, एस दव्वविसोही, एवं साहुणावि अहीनकालभायरियस्स आलोएयव्यं, तेन्न विसोही कायव्यत्ति, अगओ जहा नमोक्कारे, एवं साहुणाऽवि निंदाऽगएण अतिचारविसं ओसारेयव्यं, एसा विसुद्धी ।। उक्तान्येकार्थिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाहनि. (१२४३) आलोवणमालुंचन वियडीकरणंच भावसोही य । आलोइयंमि आराधना अनालोइए भयणा ।। वृ- अवलोचनम् आलुञ्चनं विकटीकरणं च भावशुद्धिश्च, यथेह कश्चिन्निपुणो मालाकारः स्वस्यारामस्य सदा द्विसन्ध्यभवलोकनं करोति, किंकुसुमानि सन्ति? उत नेति, दृष्ट्वा तेषामालुञ्चनं करोति, ग्रहणमित्यर्थः, ततो विकटी करणं, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः, चशब्दात्पश्चाद्ग्रन्थनं करोति, ततो ग्राहका गृहन्ति, ततोऽस्याभिलषितार्थलाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद, अन्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमीः प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्गस्थोऽनुप्रेक्षते सूत्रं, गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चादालुञ्चनं स्पष्टबुद्धयाऽपराधग्रहणं, ततो विकटीकरणं गुरुलधूनामपराधानां विभजनं, चशब्दादालोचनाप्रतिसेवनाऽनुलोमेन ग्रन्थनं, ततो यथाक्रम गुरोनिवेदनं करोति, एवं कुर्वतोभावशुद्धिरूपजायते, औदयिकभावातक्षायोपशमिकप्राप्तिरित्यर्थः, इत्थमुक्तेन प्रकारेण 'आलोचिते' गुरोरपराधजाले निवेदिते 'आराधना' मोक्षमार्गाखण्डना भवति, 'अनालोचिते' अनिवेदिते 'भजना' विकल्पना कदाचिद्भवति कदाचिन भवति, तत्रेत्यं भवति 'आलोयणापरिणओसम्मं संपदिओगरुसगासं। जइ अंतरावि कालं करिज्ज आराहओ तहवि ।।' एवं तुन भवति- 'इड्कीए गारवेणं बहुस्सुयमएण वावि दुच्चरियं । जो न कहेइ गुरूणं न हुसो आराहओ भणिओ ।।' त्ति गाथार्थः इथं चालोचनादिप्रकारेणोभयकालं नियमत एव प्रथमघरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वासाधुनाशुद्धिः कर्तव्या,मध्यमतीर्थकरतीर्थेषु पुन वं, किन्त्वतिचारवतएव शुद्धिः क्रियत इति, आह चनि.(१२४४) सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिनस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ।। वृ-सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोचारादिविवेके उभयकालंचापराधो भवतुमा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेव स्थानेषु मध्यमानां जिनानाम' अजितादीनां पार्श्वपर्यन्तानां ‘कारणजाते' अपराध एवोत्पन्ने सति प्रतिक्रमणं ति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः । तथा चाहनि.(१२४५) जो जाहे आवन्नो साहू अन्नयरयंमि ठाणंमि । सोताहे पडिक्कम मज्झिमयाणं जिनवराणं ।। वृ- 'यः' साधुरितियोगः 'यदा' यस्मिन काले पूर्वाह्नादौ 'आपन्नः' प्राप्तः ‘अन्यतरस्मिन् स्थाने' Page #526 -------------------------------------------------------------------------- ________________ ७१ अध्ययनं-४- [नि. १२४५] प्राणातिपातादौ स तदैव तस्य स्थानस्य, एकाक्येव गुरुप्रत्यक्ष वा प्रतिक्रामति मध्यमानां जिनवराणामिति गाथार्थः ।। आह-किमयमेवं भेदः प्रतिक्रमणकृतः? आहोश्चिदन्योऽप्यस्ति?, अस्तीत्याह, यतःनि.(१२४६) बावीसं तित्थयरा सामाइयसंजमं उवइसंति । छेओवट्ठावणयं पुन वयंति उसभो य वीरोय ।। वृ-'द्वाविंशतिस्तीर्थकरा' मध्यमाः सामायिकंसंयममुपदिशन्ति, यदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, छेदोपस्थापनिकं वदतः ऋषभश्च वीरश्च, एतदुक्तं भवति-प्रथमतीर्थकरघरमतीर्थकरतीर्थेषु हि प्रव्रजितमात्रः सामायिकसंयतो भवति तावद् यावच्छत्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत्, अधुना तु षडजीवनिकायावगमं यावत तथा पुनः सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन्व्रतेषु स्थाप्यत इत्येवं निरतिचारः, सातिचारः, पुनर्मूलस्थानं प्राप्त उपस्थाप्यत इतिगाथार्थः ।। अयं च विशेष: 'आचेलुक्कोद्देसिय सिज्जातररायपिंडकिइकम्मे । वयजिट्ठपडिक्कमणे मासंपज्जोसवणकप्पे ।।' एतद्राथानुसारतोऽवसेयः, इयं च सामायिके व्याख्यातैवेति गतं प्रासङ्गिकम, अधुना यदुक्तं 'सप्रतिक्रमणो धर्म' इत्यादि, तत्प्रतिक्रमणं दैवसिकादिभेदेन निरूपयवाहनि.(१२४७) पडिकमणं देसिय राइयं च इत्तरियमावकहियं च । पक्खियचाउम्मासिय संवच्छर उत्तिमढे य ।। वृ- 'प्रतिक्रमणं' प्राग्निरूपितशब्दार्थ, 'दैवसिकं' दिवसनिर्वृत्तं रात्रिकं' रजनिनिवृत्तम्, इत्वरं तु-अल्पकालिकं दैवसिकाद्येव ‘यावत्कथिकं' यावज्जीविकं व्रतादिलक्षणं पाक्षिकं पक्षातिचारनिवृत्तम्, आह-दैवसिकेनैवशोधिते सत्यात्मनि पाक्षिकादि किमर्थम् ?, उच्यते, गृहपृष्टान्तोऽत्र ____ 'जहं गेहं पइदियहपिसोहियं तहवि पक्खसंधीए । सोहिज्जइ सविसेसं एवं इहयंपिनायव्यं ।। एवं चातुर्मासिकं सांवत्सरिकम, एतानि हि प्रतीतान्येव, 'उत्तमार्थे च' भक्तप्रत्याख्याने प्रतिक्रमणं भवति, निवृत्तिरूपत्वात्तस्येति गाथासमुदायार्थः । । साम्प्रतं यावत्कथिकंनि.(१२४८) पंच यमहव्वयाईराईछट्ठाइ चाउजामोय । भत्तरपरिण्णा यतहा दुहंपिय आवकहियाइं । वृ- पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि 'राईछट्ठाई ति उपलक्षणत्वाद् रात्रिभोजननिवृत्तिषष्ठानि पुरिमपश्चिमतीर्थकरयोस्तीर्थ इति, 'चातुर्यामश्च' निर्वृत्तिधर्म एव भक्तपरिज्ञा च तथा, चशब्दादिङ्गिनीमरणादिपरिग्रहः, 'द्वयोरपि' पुरिमपश्चिमयोः, चशब्दाद्, मध्यामानां च यात्कथिकान्येतानीति गाथार्थः ।। इथं यावत्कथिकमनेकभेदभिन्न प्रतिपादितम्, इत्वस्मपिदैवसिकादिभेदं प्रतिपादितमेव, पुनरपीत्वरप्रतिपादनायैवाहनि. (१२४९) उच्चारे पासवणे खेले सिंधाणेए पडिक्कमणं । आभोगमनाभोगे सहस्सकारे पडिक्कमणं ।। वृ-'उच्चारे' पुरीषे 'प्रस्रवणे' मूत्रे खेले' श्लेष्पणि सिवानके' नासिकोद्भवे श्लेष्मणि व्युत्सृष्टे Page #527 -------------------------------------------------------------------------- ________________ ७२ आवश्यक-मूलसूत्रम् -२-४/१० सति सामान्येन प्रतिक्रमणं भवति, अयं पुनर्विशेषः -- 'उच्चारं पासवणंभूमीए वोसिरित्तु उवउत्तो । वोसरिऊणय तत्तो इरियावहिअंपडिक्कमइ ।। वोसिरइ मत्तगे जइ तो न पडिक्कमइ मत्तगंजो उ । साहू परिडवे नियमेण पडिक्कमे सोउ ।। खेलं सिंधाणं वाऽपडिलेहिय अप्पमज्जितहय । वोसिरिय पडिक्कमतं पिय मिच्छुक्कडं देह ।।' प्रत्युपेक्षितादिविधिविवेके तुन ददाति, तथाऽऽभोगेऽनाभोगेसहसात्कारेसति योऽतिचारस्तस्य प्रतिक्रमणम् 'आभोगो जाणतेन जोऽइयारो कओ पुणो तस्स । जायम्मिवि अनुतावे पडिकमणेऽजाणया इयरो ।।' अनाभोगसहसात्कारे इत्थंलक्षणे'पुट्विंअपासिऊणं छूढे पायंमिजं पुणो पासे । न य तरइ नियत्तेउं पायं सहसाकरणमेयं ।।' अस्मिंश्चसति प्रतिक्रमणम, अयंगाथाक्षरार्थः ।। इदं पुनः प्राकरणिकं'पडिलेहेउं पमिज्जियमत्तं पानं च बोसिरेऊणं । वसहीकयवरमेव उनियमेण पडिक्कमे साहू ।। हत्थसया आगंतुंगंतुंच मुहुत्तगंजहिं चिढे । पंथे वा वञ्चंतो नदिसंतरणे पडिक्कमइ ।।' गतं प्रतिक्रमणद्वारम्, अधुना प्रतिक्रान्तव्यमुच्यते, तत्पुनरोधतः पञ्चधा भवतीति,नि.(१२५०) मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिकमणं जोगाणय अप्पसत्थाणं ।। वृ- मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यशिवेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैर्मिथ्यात्वंगतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव 'असंयमे' असंयमविषये प्रतिक्रमणम, असंयमः- प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, 'कषायाणां' प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, योगानांच' मनोवाकायलक्षणानाम 'अप्रशस्तानाम' अशोभनानां प्रतिक्रमणं, तेच प्रतिक्रान्तव्या इति। नि. (१२५१) संसारपडिक्कमणं चउव्विहं होइ आनुपुटवीए | भावपडिक्कमणं पुन तिविहं तिविहेण नेयव्वं ।। वृ-संसरणं संसार:- तिर्यग्नरनारकामरभवानुभूतिलक्षणस्तस्य प्रतिक्रमणं चतुर्विध' चतुष्प्रकार भवति 'आनुपूर्व्या' परिपाट्या, एतदुक्तं भवति-नारकायुषो ये हेतवो महारम्भादयस्तेषां (षामा) भोगानाभोगसहसात्कारैर्यद्वर्तितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यम, एवं तिर्यग्नरामवेष्वपि विभाषा, नवरंशुभनराभरायुर्हेतुभ्यो मायाघनासेवनादिलक्षणेभ्यो निराशंसेनैवापवर्गाभिलाषिणाऽपि न प्रतिक्रान्तव्यं, भावपडिक्कमणं पुण तिविहं तिविहेण नेयव्वं तदेतदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेनैव नेतव्यं, पुनःशब्दस्यैवकारार्थत्वात्, एतदुक्तं भवति मिच्छत्ताइ न गच्छइन य गच्छावेइनानुजाणेई । जं मनवइकाएहिं तंभणियं भावपडिकमणं ।। 'मनसा न गच्छति' न चिन्तयति यथा शोभनः शाक्यादिधर्मः वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजनं संसर्ग करोति, तथा 'न य गच्छावेइ' मनसा न चिन्तयति-कथमेष तच्च निकादिः स्यात्?, वाचान प्रवर्तयति यथा तच्चनिकादिर्भव, कायेन न तच्चनिकादीनामर्पयति, 'नानुजाणइ' Page #528 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२५१] ७३ कश्चित्तच्चनिकादिर्भवति न तं मनसाऽनुमोदयति तूष्णीं वाऽऽस्ते, वाचा न सुष्ठ्वारब्धं कृतं वेति भणति, कायेन नखच्छोटिकादि प्रयच्छति, एवमसंयमादिष्वपि विभाषा कार्येति गाथार्थः ।। इत्थं मिथ्यात्वादिगोचरं भावप्रतिक्रमणमुक्तम्, इह च भवमूलं कषायाः, तथा चोक्तम् कोहोय माणो य अनिग्गहीया, माया यलोहो यपवड्डमाणा। चत्तारिएएकसिणा कसाया, सिंचंतिमूलाई पुनब्भवस्स ।। अतः कषायप्रतिक्रमण एवोदाहरणमुच्यते -केई दो संजया संगारं काऊण देवलोयं गया, इओ यएगंमिनयरे एगस्ससिट्ठिस्सभारिया पुत्तनिमित्तं नागदेवयाए उववासेणठिया,ताएभणियं-होहिति ते पुत्तो देवलोयचुओत्ति, तेसिमेगो चइत्ता तीए पुत्तो जाओ, नागदत्तोत्ति से नामं कयं, वावत्तरिकलाविसारओ जाओ, गंधवं च से अइप्पियं, तेन्न गंधव्वनागदत्तो भण्णइ, तओ सो मित्तजनपरिवारिओ सोखमनुभवइ, देवो य नं बहुसो बहुसो बोहेइ, सो नसंबुज्झइ, ताहे सो देवो अव्वत्तलिंगेणंननजइजहेस पव्वइयगो, जेणसेरजोहरणाइ उवगरणंनस्थि, सप्पेचत्तारिकरंडयहत्थो गहेऊण तस्स उज्जानियागयस्स य अदूरसामंतेन वीईवयइ, मित्तेहिं से कहियं-एस सप्पखेल्लावगोत्ति, गओ तस्स मूलं, पुच्छइ-किमेत्थं ?, देवो भणइ सप्पा, गंधव्वनागदत्तो भणइ-रमामो, तुमं ममच्चएहि अहंतुहच्चएहि,देवो तस्सच्चएहिं स्मति,खइओविनमरइ, गंधव्वनागदत्तोअमरिसिओभणइ-अहंपि स्मामि तव संतिएहिं सप्पेहिं, देवो भणइ-मरसि जइ खज्जसि, जाहे निबंधेन लग्गो ताहे मंडलं आलिहिता देवेन चउद्दिसिपि करंडगा ठविता, पच्छा से सव्वं सयणमित्तपरिवणं मेलिऊण तस्स समक्खं इमं भणियाइओनि. (१२५२) गंधव्वनागदत्तो इच्छइसप्पेहि खिल्लिउंइहयं । तंजइ कहिंविखज्जइ इत्थ हु दोसो न कायव्यो ।। वृ-'गन्धर्वनागदत्त' इति नामा ‘इच्छति' अभिलषति सर्पः सार्द्ध क्रीडितुम्, अत्रस खलु-अयं यदि कथञ्चित् केनचित्प्रकारेण 'खाद्यते' भक्ष्यते 'इत्थ हु' अस्मिन् वृत्तान्तेन दोपः कर्तव्यो मम भवदिभरिति गाथार्थः ।। यथा चतसष्वपि दिक्षु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा प्रतिपादयन्नाहनि. (१२५३) तरुणदिवायरनयनो विजुलवाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पजलियरोसो ।। वृ-तरुणदिवाकरवद्-अभिनवोदितादित्यवन्नयने-लोचनेयस्य सतरुणदिवाकरनयनः, रक्ताक्ष इत्यर्थः, विद्युल्लतेव चञ्चलाऽग्रजिह्वा यस्य स विद्युल्लताचञ्चलाग्रजिह्वाकः घोरा-रौद्रा महाविषाःप्रधानविषयुक्ता दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः, उल्केव-चुडलीव प्रज्वलितो रोषो यस्य स तथोच्यत इति गाथार्थः ।। नि. (१२५४) डको जेन मनूसो कयमकयं न याणई सुबहुयंपि । अद्दिस्समानमच्छु कह घिच्छसि तं महानागं? ।। वृ- ‘डक्को' दष्टः 'येन’ सर्पण मनुष्यः स कृतं किञ्चिदकृतं वा न जानाति सुबह्वपि, अदृश्यमानमृत्युम्' अदृश्यमानोऽयं करण्डकस्यो मृत्युर्वर्तत, मृत्युहेतुत्वान्मृत्युः, यतश्चैवमत कथं ग्रहीष्यसि त्वं महानागं' प्रधानसर्पम् ?, इतिगाथार्थः । । अयं चक्रोधसर्पः, पुरुषे संयोजना स्वबुद्ध्या कार्या, Page #529 -------------------------------------------------------------------------- ________________ ७४ आवश्यक-मूलसूत्रम् -२-४/१० क्रोधसमन्वितस्तरुणदिवाकरनयन एव भवतीत्यादि ।। नि.(१२५५) मेरुगिरितुंगसरिसो अट्टफणो जमलजुगलजीहालो । दाहिणपासंमि ठिओ मानेन वियट्टई नागो ।। वृ- मेरुगिरेस्तुङ्गानि-उच्छ्रितानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छित इत्यर्थः, अष्टौ फणा यस्य सोऽष्टफणः जातिकुलरुपवललाभबुद्धिवाल्लभ्यकश्रुतानि द्रष्टव्यानि, तत्त्वतो यमोमृत्युर्मुत्युहेतुत्वात् ‘ला आदाने' यमं लान्तीति-आददतीति यमला, यमला युग्मजिला यस्य स यमलयुग्मजिलः, करण्डकन्यासमधिकृत्याऽऽह-दक्षिणपार्श्वे स्थितः, दक्षिणदिग्न्यासस्तुदाक्षिण्यवत् उपरोधतो मानप्रवृत्तेः, अत एवाह-'मानेन' हेतुभूतेन व्यावर्तते 'नागः' सर्प इति गाथार्थः ।। नि. (१२५६) डको जेन मनूसो थद्धो न गणेइ देवरायमवि । तं मेरुपव्वयनिभं कह घिच्छसितं महानागं? ।। वृ- ‘डको' दष्ट: 'येन' सर्पण मनुष्यः स्तब्धः सन्न गणयति 'देवराजानमपि' इन्द्रमपि, 'तम्' इत्थम्भूतं मेरुपर्वतनिभं कथं गृहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः ।। नि. (१२५७) सललियविल्लहलगई सत्थिअलंछणफणंकिअपडागा | मायामइआ नागी नियडिकवडवंचणाकुसला ।। वृ-सललिता-मृद्वी वेल्लहला-स्फीता गतिर्यस्याः सा सललितवेल्लहलगतिः, स्वस्तिकलाञ्छनेनाङ्किता फणापताका यस्याः सा स्वस्तिकलाञ्छनाङ्कितफणापताकेति वक्तव्य गाथाभङ्गभया. दन्यथा पाठः, मायात्मिका नागी 'निकृतिकपटवञ्चनाकुशला' निकृतिः-आन्तगे विकारः कपटवेषपरावर्तादिर्बाह्यः आभ्यां या वञ्चना तस्यां कुशला-निपुणेति गाथार्थः ।। नि.(१२५८) तंचसि वालग्गाही अनोसहिबलो अअपरिहत्थो य । साय चिरसंचियविसा गहणंभि वने वसइ नागी ।। वृ- इयमेवम्भूता नागी रौद्रा, त्वं च 'व्यालग्राही' सर्पग्रहणशीलः 'अनौषधिवलश्च' औषधिबलरहितः 'अपरिहत्थश्च' अदक्षश्च, सा च चिरसञ्चितविषा गहने सङ्कुले वने कार्यजाले वसति नागीति गाथार्थः ।। नि. (१२५९) होही ते विनिवाओ तीसे दाढंतरं उवगयस्स । अप्पोसहिमंतबलो न हुअप्पाणं चिगिच्छिहिसि ।। वृ-भविष्यतिते विनिपातः तस्यादंष्ट्रान्तरम् ‘उपगतस्य' प्राप्तस्य, अल्पं-स्तोकं औषधिमन्त्रबलं यस्य तव स त्वं अल्पौषधिमन्त्रबलः, यतश्चैवमतो नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थः ।। इयं च मायानागी ।। नि.(१२६०) उत्थरमाणोसव्वं महालओ पुन्नमेहनिग्घोसो । उत्तरपासंमि ठिओ लोहेण वियट्टई नागो ।। वृ- 'उत्थरमाणो'त्ति अभिभवन् ‘सर्वे' वस्तु, महानालयोऽस्येतिमहालयः, सर्वत्रानिवारितत्वात्, पूर्णः पुष्करावर्तस्येव निर्घोषो यस्य स तथोच्यते, करण्डकन्यासमधिकृत्याह-उत्तरपार्श्वे स्थितः, उत्तरदिग्न्यासस्तु सर्वोत्तरो लोभ इतख्यापनार्थम्, अत एव लोभेन हेतुभूतेन 'वियट्टइत्ति व्यावर्तते रुष्यति वा 'नागः' सर्प इति गाथार्थः ।। Page #530 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२६१] नि.(१२६१) डक्को जेन मनुसो होइ महासागरुव्व दूप्पूरो । तंसव्वविससमुदयं कह धिच्छसितं महानागं? 11 वृ- दष्टो येन मनुष्यो भवति ‘महासागर इव' स्वयम्भूरमण इव दुष्पूरः 'तम्' इत्थम्भूतं 'सर्वविषसमुदयं सर्वव्यसनैकराजमार्ग कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः ।। अयं तु लोभसर्पः ।। नि. (१२६२) एएते पावाही चत्तारिवि कोहमानमयलोभा । जेहि सया संतत्तं जरियमिव जयं कलकलेइ ।। वृ-एते ते पापाहयः' पापसश्चित्वारोऽपिक्रोधमानमायालोभायैः सदासन्तप्तं सत्ज्वरितमिव 'जगद्' भुवनं 'कलकलायति' भवजलधौ कथयतीतिगाथार्थः ।। नि.(१२६३) एएहिंजो खजइचउहिवि आसीविसेहि पावेहिं । विसनिम्घायणहेउं चरामि विविहं तवोकम्मं ।। वृएभिर्य एव खाद्यते चतुर्भिरपि आशीविषैः भुजङ्गैः पापैः अशोभनैः तस्य अवश्य सतः नरकपतनं भवति 'नास्ति' न विद्यते 'स' तस्यालम्बनं किञ्चिद् येन न पततीति गाथार्थः ॥ एवमभिधायेते मुक्त्ताः । सो खइओ पडिओ मओय, पच्छा देवो भणइ-किहजायं ? न ठाइहत्ति वारिजंतो पुव्वभणिया य ते मित्ता अगदे छुमंति ओसहाणि य, न किंचि गुणं करेंति पच्छा तस्स सयणो पाएहिं पडिओजिआवेहत्ति, देवोभणइ-एवं चेव अहंपिखइयो, जइ एरिंसि चरियं अनुचिरइ तो जीवइ जइ नानुपालेइ तो उज्जीविओवि पुनो मरइ, तं च परियं गाथाहिं कहेइनि. (१२६४) एएहिं अहं खइओ चउहिवि आसीविसेहि पावेहिं । विसनिग्धायण हेउं चरामि विविहं तवोकम्मं ॥ वृ-एभिरहं खइओ' तिभक्षितश्चतुर्भिरपि 'आशीविषैः' भुजङ्गैः घोरै-रौद्रेः विषनिर्घातनहेतुः' विषनिर्धातननिमित्तं 'चरामि' आसेक्यामि 'विविधं विचित्रं चतुर्थपष्ठाष्टमादिभेदं तपःकर्म' तपःक्रियामिति गाथार्थः ।। नि. (१२६५) सेवामि सेलकाननसुसाणसुन्नघररुक्खमूलाई । पावाहीनं तेसिं खणमवि न उवेमि वीसंभं ।। वृ. 'सेवामि' भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि शैलाःपर्वताः काननानि. दूरवर्तिवनानिशैलाश्च काननानि चेत्यादि द्वन्द्वः, 'पापाहीनां' पापसाणां तेषां क्षणमपि 'नोपैमि' नयामि विश्रम्भं' विश्वासमिति गाथार्थः ।।। नि. (१२६६) अच्चाहारो न सहे अइनिद्धेण विसया उइजंति । जायामायाहारो तंपिपकामं न इच्छामि ।। वृ- 'अत्याहारः' प्रभूताहारः “न सहेत्ति प्राकृतशैल्या न सहते-न क्षमते, मम स्निग्धमल्पं च भोजनं भविष्यत्येतदपि नास्ति, यतः अतिस्निग्धेन हविःप्रचुरेण 'विषयाः' शब्दादयः ‘उदीयन्ते' उद्रेकावस्थां नीयन्ते, ततश्च यात्रामात्राहारो यावता संयमयात्रोत्सर्पति तावन्तं भक्षयामि, तमपि प्रकामं पुनर्नेच्छामीतिगाथार्थः ।। नि.(१२६७) उस्सन्नकयाहारो अहवा विगईविवज्जियाहारो । Page #531 -------------------------------------------------------------------------- ________________ __ आवश्यक-मूलसूत्रम् -२- ४/१० जं किंचि कयाहारो अवउज्झियथोवमाहारो ।। वृ- 'उस्सन्न' प्रायशोऽकृताहारः, तिष्ठामीति क्रिया, अथवा विगतिभिर्वर्जित आहारो यस्य मम सोऽहं विगतिविवर्जिताहारः, यत्किञ्चिच्छोभनमशोभनं वौदनादि कृतमाहारो येन मया सोऽहं तथाविधः, 'अवउज्जियथोक्माहारो'त्ति उज्झित-उज्झितधर्मा स्तोकः-स्वल्पः आहारो यस्य मम सोऽहमुज्झितस्तोकाहार इति गाथार्थः ।। एवं क्रियायुक्तस्य क्रियान्तरयोगाच्च गुणानुपदर्शयतिनि. (१२६८) थोवाहारो थोवभणिओ य जो होइ थोवनिदो य । थोवोवहिउवगरणो तस्स हु देवाविपणमंति ।। वृ-स्तोकाहारः स्तोकभणितश्च योभवतिस्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणं, तस्य चेत्थम्भूतस्य देवा अपि प्रणमन्तीति गाथार्थः । । एवं जइ अनुपालेइ तओ उठेइ, भणंति-वरं एवंपिजीवंतो, पच्छा सो पुव्वाभिमुहो ठिओ किरियं पउंजिउंकामो देवो भणइनि.(१२६९) सिद्धे नमंसिऊणं संसारस्थायजे महाविज्जा । वोच्छामि दंडकिरियं सव्वविसनिवारणिं विजं ।। वृ-'सिद्धान्' मुक्तान् नमस्कृत्यसंसारस्थाश्चये महावैद्याः' केवलिचतुर्दशपूर्ववित्प्रभृतयस्ताँश्च नमस्कृत्य वक्ष्ये दण्डक्रियां सर्वविषनिवारिणीं विद्यामिति गाथार्थः ।। सा चेयंनि. (१२७०) सव्वं पाणइवायं पच्चक्खाई मि अलियवयणं च । सब्वमदत्तादानं अब्बंभ परिग्गहं स्वाहा ।। वृ- ‘सर्वे' सम्पूर्णे प्राणातिपातं 'प्रत्याख्याति' प्रत्याचष्टे एष महात्मेति, अनृतवचनं च, सर्वे चादत्तादानम्, अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः ।। एवं भणिए उठ्ठिओ, अम्मापिईहिं से कहियं, न सद्दहइ, पच्छा पहाविओ पडिओ, पुणोवि देवेण तहेव उट्ठविओ, पुनोवि पहाविओ, पडिओ, तइयाए वेलाए देवो निच्छइ, पसादिओ, उडविओ, पडिस्सुयं, अम्मापियरं पुच्छित्ता तेन समं पहाविओ, एगमि वनसंडे पुश्वभवे कहेइ,संबुद्धो पत्तेयबुद्धो जाओ, देवोऽवि पडिगओ, एवं सो ते कसाए नाए सरीरकरंडए छोढूण कओऽवि संचरिउं न देइ, एवं सो ओदइवस्स भावस्स अकरणयाए अब्भुट्टिओपडिक्वंतो होइ,दीहेणसामन्नपरियाएण सिद्धो, एवं भावपडिक्कमणं । आहकिंनिमित्तं पुणो २ पडिक्कमिजइ?, जहा मज्झिमयाणंतहा कीस न कज्जे पडिकमिजइ?, आवरिओ आह-इत्थ विजेण दि©तो-एगस्स रन्नो पुत्तो अईव पिओ, तेन्न चिंतियं-मासे रोगो भविस्सइ, किरियं करावेमि, तेन विजा सद्दाविया, मम पुत्तस्स तिगिच्छं करेह जेण निरुओ होइ, ते भणंति-करेमो, राया भणइ-केरिसा तुज्झ जोगा?, एगो भणइ-जइ रोगो अस्थि तो उवसामेति, अह नत्थितं चेव जीरंता मारंति, बिइओ भणइ-जइ रोगो अस्थि तो उवसामिति, अह नत्थि न गुणं न दोसं करिति, तइओभणइ-जइरोगो अत्थितो उपसामिंति, अहनस्थि वण्णरुवजोव्वणलावण्णताएपरिणमंति, विइओ विधी अनागयपरित्ताणे भावियव्यो, तइएण रस्ना कारिया किरिया, एवमिमंपि पडिक्कमणं जइ दोसा अस्थि तो वि'सोहिअंति, जइ नत्थितो सोही चरित्तस्स सुद्धतरिया भवइ । उक्तं सप्रसङ्गं प्रतिक्रमणम्, अत्रान्तरेऽध्ययनशब्दार्थो निरुपणीयः, सचान्यत्रन्यक्षेण प्ररुपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्यन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः,यावत्तच्चेदं सूत्रं Page #532 -------------------------------------------------------------------------- ________________ ७७ अध्ययनं -४- [नि. १२७०] (नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोएसव्वसाहणं, एसो पंचनमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढ़म हवइ मंगल) मू. (११) करेमि भंते! जाव वोसिरामि । वृ-तल्लक्षणं चेदं-'संहिता च पदं चैवे' त्यादि, अधिकृतसूत्रस्य व्याख्यालक्षणयोजना च सामायिकवद् द्रष्टव्या, आह-इदं स्वस्थानएव सामायिकाध्ययने उक्तंसूत्रं, पुनः किमभिधीयते ?, पुनरुक्तदोषप्रसङ्गात्, उच्यते, प्रतिष्धिसेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम्, यद्वद्विषघातार्थं मन्त्रपदेन पुनरुक्तदोषोऽस्ति । तद्वद् रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ।। रागविषघ्नं चेदं, यतश्च मङ्गलपूर्वं प्रतिक्रान्तव्यम् अतः सूत्रकार एव तदभिधित्सुराहमू. (१२) चत्तारि मंगलं अरिहंता मंगलं सिद्धामंगलं साहू मंगलं केवलिपन्नतो धम्मो मंगलं । ७- मङ्गलं प्राग्निरुपितशब्दार्थ, तत्र चत्वारः पदार्थो मङ्गलमिति, क एते चत्वारः? तानुपदशयन्नाह-'अरिहंता मंगल मित्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरुपां पूजामर्हन्तीत्यर्हन्तस्ते-ऽर्हन्तो मङ्गलं, सितंध्मातं येषां ते सिद्धाः,ते सिद्धामङ्गलं, निर्वाणसाधकान् योगान्साधयन्तीति साधवः, तेच मङ्गले, साधुग्रहणादाचार्योपाध्याया गृहीता एव द्रष्टच्याः, यतो न हि ते न साधवः, धारयतीति धर्मः, केवलमेषां विद्यत इति केवलिनः, केवलिभिः-सर्वज्ञैः प्रज्ञप्तः-प्ररुपितः केवलिप्रज्ञप्तः, कोऽसौ ?-धर्मः-श्रुतधर्मश्चारित्रधर्मश्च मङ्गलम्, अनेनकपिलादिप्रज्ञप्त-धर्मव्यवच्छेदमाह । अर्हदादीनां च मङ्गलता तेभ्य एव हितभङ्गलात् सुखप्राप्तेः, अत एव च लोकोत्तमत्वमेषामिति, आह मू.(१३) चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुतमा केवलिपत्रत्तो धम्मोलोगुत्तमो। वृ-अथवा कुतः पुनरर्हदादीनांमङ्गलता?, लोकोत्तमत्वात्, तथा चाऽऽह- 'चत्तारि लोगुत्तमा' चत्वारः-खल्वनन्तरोक्ता वक्ष्यमाणा वा लोकस्य-भावलोकादेरुत्तमाः-प्रधानालोकोत्तमाः,कएते चत्वारस्तानुपदर्शयन्नाह- 'अरहंता लोगुतमा, इत्यादि, अर्हन्तः-प्राग्निरुपितशब्दार्थाः, लोकस्यभावलोकस्य उत्तमाः-प्रधानाः,तथा चोक्तम् । अरिहंता ताव तर्हि उत्तमा हुन्ती उभावलोयस्स । कम्हा |, जसव्वासिं कम्मपयडीपसत्थाणं ।। अनुभावं तु पडुच्चा वेअणियाऊण नामगोयस्स । भावस्सोदइयस्सा नियमा ते उत्तमा होति ।। एवं चेव य भूओ उत्तरपगईविसेसणविसिटुं । भण्णइ हु उत्तमत्तं समासओ से निसामेह ।। साय मनुयाउ दानी नामप्पगईसमा पसत्थाय । मनुगइ पणिदिजाई ओरालियतेयकम्मंच ।। ओरालियंगुवंगासमचउरंसं तहेव संठाणं । वइरोसभसंघयणंवण्णरसगंधफासा य ।। अगुरुलहुं उवघायं परघाऊसासविहगइ पसत्था । तसवायरपज्जत्तग पत्तेयथिराथिराइंच ।। सुभमुज्जोयं सुभगंसुसरं आदेज तह य जसकित्ती । ततो निम्मिणतित्थगर नामपगईसमेयाई ।। तत्तो उच्चागोयं चोत्तीसेहि सह उदयभावेहिं । ते उत्तमा पहाणा अनन्नतुल्ला भवंतीह || उवसमिए पुनभावो अरहताणं न विजई सो हु ।खाइगभावस्स पुणो आवरणाणं दुवेण्हपि ।। Page #533 -------------------------------------------------------------------------- ________________ ७८ आवश्यक-मूलसूत्रम् -२- ४/१३ तह मोहअंतराई निस्सेसखयं पडुच एएसिं । भावखए लोगस्स उभवंति ते उत्तमा नियमा ।। हवइ पुण सन्निवाए उदयभावे हु जे भणियपुव्वं । अरहंताणं ताणं जे भणिया खाइगा भावा ।। तेहि सयाजोगेणं निष्फजइसण्णिवाइओभावो । तस्सवियभावलोगस्स उत्तमा हुँतिनियमेणं ।। सिद्धाः-प्राग्निरुपितशब्दार्था एव, तेऽपिच क्षेत्रलोकस्य क्षायिकभावलोकस्य वोत्तमाः-प्रधानाः लोकोत्तमाः, तथा चोक्तम्लोउत्तमत्ति सिद्धाते उत्तमा होति खित्तलोगस्स । तेलोकमत्थयत्था जंभणियं होइते नियमा ।। निस्सेसकम्मपगडीण वावि जो होइ खाइगो भावो । तस्सवि हु उत्तमा ते सव्वपयडिवज्जिया जम्हा ।। साधवः-प्राग्निरूपतिशब्दार्था एव, ते च दर्शनज्ञानचारित्रभावलोकस्य उत्तमाः-प्रधाना लोकोत्तमाः, तथा चोक्तम् लोगुत्तममत्ति साहू पडुच्चतेभावलोगमेयं तु | दंसणनाणचरिताणि तिन्नि जिणइंदभणियाणि ।।'' केवलिप्रज्ञप्तो धर्मः-प्राग्निरूपितशब्दार्थः, स च क्षायोपशमिकौपशमिकक्षायिक-भावलोकस्योत्तमः-प्रधानः लोकोत्तमः, तथा चोक्तम् _ 'धम्मो सुत चरणे या दुहावि लोगुत्तमोत्ति नायव्वो । खओवसमिओवसमियं खइयं च पडुच्च लोगंतु ।।' यत एव लोकोत्तमा अत एव शरण्याः, तथा चाऽऽह-‘चत्तारि सरणं पवज्जामि' अथवा कथं पुनर्लोकोत्तमत्वम् ?,आश्रयणीयत्वात्, आश्रयणीयत्वमुपदर्शयन्नाह मू. (१४) चत्तारि सरणं पवज्जामि अरिहंते सरणं पवज्जामि सिद्धे सरणं पवज्जामि साहू सरण पवज्जामि केवलिपन्नतं धम्म सरणं पवज्जामि' || वृ- चत्वारः संसारभयपरित्राणाय 'शरणं प्रपद्ये' आशयं गच्छामि, भेदेन तानुपदर्शयन्नाह'अरिहंतो' त्यादि, अर्हतः 'शरणं प्रपद्ये' सांसारिकदुःखशरणायार्हत आश्रयं गच्छामि, भक्ति करोमीत्यर्थः, एवं सिद्धान्शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्ये । इत्थं कृतमङ्गलोपचारः प्रकृतं प्रतिक्रमणसूत्रमाह मू. (१५) इच्छामि पडिक्कमिउं जो मे देवसिओ अइआरोकओ, काइओ वाइओ माणसिओ, उस्सुत्तो उम्मग्गो अकप्पो अकरीणज्जो दुज्झाओ दुविचिंतिओ अनायारो अनिच्छियव्वो असमणपाउगो नाणे दंसणे चरिते सुए सामाइए तिण्हंगुत्तीणं चउण्हं कसायाणं पंचण्डं महव्वयाण छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवग्रहं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं खंडिअंजं विराहियं तस्स मिच्छामि दुक्कडं ।। वृ-इच्छामि प्रतिक्रमितुं यो मया दैवसिकोऽतिचारः कृत इत्येवं पदानि वक्तव्यानि, अधुना पदार्थः-इच्छामि-अभिलषामिप्रतिक्रीमतुं-निवर्तितुं, कस्यय इत्यतिचारमाह-मयेत्यात्मनिर्देशः, दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमीतचारः, अतिक्रम इत्यर्थः, कृतोनिर्वर्तितः, तस्येति योगः, अनेन क्रियाकालमाह, “मिच्छामि दुक्कड' अनेन तु निष्ठाकालमिति भावना, सपुनरतिचारः उपाधिभेदेनानेकधाभवति, अत एवाह-कायेन-शरीरेण निवृत्तः कायिकः कायकृत इत्यर्थः, वाचा निवृत्तो वाचिकः-वाकृत इत्यर्थः, मनसा निवृत्तो मानसः, स एव Page #534 -------------------------------------------------------------------------- ________________ अध्ययनं - ४ - [ नि. १२७० ] ७९ ‘मानसिउ’त्ति मनःकृत इत्यर्थः - ऊर्ध्व सूत्रादुत्सूत्रः सूत्रानुक्त इत्यर्थः, मार्गः क्षायोपशमिको भावः, ऊर्ध्व मार्गादुन्मार्गः, क्षायोपशिकभावत्यागेनौदयिक, भावसङ्क्रम इत्यर्थः, कल्पनीयः न्यायः कल्पो विधिः आचारः कल्प्यः-चरणकरणव्यापारः न कल्प्यः - अकल्प्यः - अकल्प्यः, अतद्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः न करणीयः - अकरणीयः, हेतुहेतुमद्भावश्चात्र, यत एवोत्सूत्रः अत एवोन्मार्ग इत्यादि, उक्तस्तावत्कायिको वाचिकश्च, अधुना मानसमाहह-दुष्टो ध्यातो दुध्यातिःआर्तरौद्रलक्षण एकाग्रचित्ततया, दुष्टो विचिन्तितो दुर्विचिन्तितः अशुभ एव चलचित्तया, यत एवेत्थम्भूतः अत एवासौ न श्रमणप्रायोग्यः अश्रमणप्रायोग्यः तपस्व्यनुचित इत्यर्थः यत एवाश्रमणप्रायोग्योऽत एवानाचारः, आचरणीयः आचारः न आचारः अनाचारः - साधूनामनाचरणीयः यत एव साधूनामनाचरणीयः अत एवानेष्टव्यः मनागपि मनसाऽपि न प्रार्थनीय इति, किंविषयोऽयमतिचार इत्याह 'नाणे दंसणे चरिते' ज्ञानदर्शनचारित्रविषयः, अधुना भेदेन व्याचष्टे'सु' त्ति श्रुतविषयः, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणाऽकालस्वाध्यायादिरतिचार:, 'सामाइय (ए) 'त्ति सामायिक विषयः, सामायिकग्रहणात सम्यक्त्वसामायिकचारित्रसामायिकग्रहणं, तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, चारित्रसामायिकातिचारं तु भेदेनाह'तिन्हं गुत्तीण' मित्यादि, तिसृणां गुप्तीनां तत्र प्रविचाराप्रविचाररूपा गुप्तयाः, चतुर्णा कषायाणांक्रोधमानमायालोभानां पञ्चानां महाव्रतानां प्राणातिपातादिनिवृत्तिलक्षणानां षण्णां जीवनिकायानां पृथिवीकायिकादीनां सप्तानां पिण्डैपणानां असंसृष्टादीनां ताश्चैमाः ‘संसट्टमसंसडा उद्धड तह होइ अप्पलेवा य । उग्गहिआ पग्गहिआ उज्झिय तह होइ सत्तमिआ ।।' तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या, 'असंसड्डे हत्थे असंसट्टे मत्ते, अखरडियमिति वुत्तं भवइ' एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थमन्यथा पाठः, संसृष्टा ताभ्यमेव चिन्त्या, 'संसङ्के हत्थे संसट्टे मत्ते, खरडिइति वुत्तं होइ, एवं गृह्णतो द्वितीया, उद्धता नाम स्थालादौ स्वयोगेन भोजनजातमुद्धृतं, ततः 'असंसट्टे हत्थे असंसट्टे मत्तने संसट्टे वा मत्ते संसट्टे हत्थे' एवं गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं पृथुकादि गृह्णतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपहितमेव भोजनजातं ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलागां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भो (भु) क्त्वा वा स्वहस्तादिना तद्वृह्णत इति भावना षष्ठी. उज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमी, एष खलु समासार्थः, व्यासार्थस्तु, ग्रन्थान्तरादवसेयः, सप्तानां पानैषणानां केचित् पठन्ति, ता अपि चैवम्भूता एव, नवरं चतुर्थी नानात्वं, तत्राप्यायामसौवीरादि निर्लेपं विज्ञेयमिति, अष्टानां प्रवचनमातॄणां ताश्चाष्टौ प्रवचनमातरः- तित्रो गुप्तयः तथा पञ्च समितयः, तत्र प्रवीचाराप्रवीचाररूपा गुप्तयः, समितयः प्रवीचाररूपा एव, तथा चोक्तम् “समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भइयव्वो । कुसलवइमुदीरितो जं वयगुत्तोऽवि समिओऽवि ।।" नवानां ब्रह्मचर्यगुप्तीनां वसतिकथादीनाम्, आसां स्वरूपमुपरिष्टाद्वक्ष्यामः, दशविधे दशप्रकारे श्रमणधर्मे - साधुधर्मे क्षान्त्यादिके, अस्यापि स्वरूपमुपरिष्टाद्वक्ष्यामः, अस्मिन् गुप्त्यादिषु च ये श्रामणा योगः - श्रमणानामेते श्रामणास्तेषां श्रामणानां योगानां व्यापाराणां सम्यक्प्रतिसेवन - ने Page #535 -------------------------------------------------------------------------- ________________ ८० आवश्यक-मूलसूत्रम्-२-४/१५ श्रद्धानप्ररूपणालक्षणानां यत खण्डितं-देशतो भग्नं यद्विराधितं-सुतरां भग्नं, न पुनरेकान्ततो. ऽभावमापादितं, तस्यखण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्गोचरस्य ज्ञानादिगोचरस्य च दैवसिकातिचारस्य, एतावता क्रियाकालमाहः तस्यैव ‘मिच्छामि दुक्कड' इत्यनेन तु निष्ठाकालमाह- मिथ्येति-प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथानि. (१२७१) पडिसिद्धाणं करणे किञ्चाणमकरणे य पडिक्कमणं । असद्दहणे यतहा विवरीयपरूवणाएय ।। वृ-'प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां 'करणे' निष्पादने आसेवन इत्यर्थः, किं ?- प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, 'कृत्यानाम्' आसेवनीयानां कालस्वाध्यायादीनां योगानाम् ‘अकारणे' अनिष्पादनेऽनासेवने प्रतिक्रमणम्, अश्रद्धाने चतथा केवलिप्ररूपितानांपदार्थानांप्रतिक्रमणभिति वर्तते, विपरीतप्ररूपणायांच अन्यथा पदार्थकथनायांच प्रतिक्रमणमिति गाथार्थः ।। अनयाच गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि, तद्यथा-सामायिकसत्रे प्रतिपिद्धौ रागद्वेषो तयोः करणे कत्यस्त तन्निग्रहस्तस्याकरणे सामायिक मोक्षकारणमित्यश्रद्धाने असमभावलक्षणंसामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेष्वप्योज्यं, चत्वारोमङ्गलमित्यत्र प्रतिषिद्धोऽमङ्गलाघ्यवसायस्तत्करण इत्यादिना प्रकारेण, एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमकित्याऽऽह__ मू. (१६) इच्छामि पडिक्कमिउंइरियावहियाए विराहणाए गमणागमणे पाणरमणे बीयकमणे हरियक्कमणेओसाउत्तिंगपणगदगमट्टिमक्कडासंताणासंकमणेजे मेजीवा विराहिया एगिदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिआ अभिहआ वत्तिआ लेसिआ संधाइआ संधट्टिआ परिआविआ किलाभिआउदविआठाणाओठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं।। वृ-इच्छामि-अभिलषामिप्रतिक्रमितुं-निवर्तितुम, ईर्यापथिकायां विराधनायां योऽतिचार इति गम्यते, तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कडडं' इत्यनेन निष्ठाकालमिति, तोरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था र्यापथः तत्रभवैर्यापथिकीतस्यां, कस्यामित्यत आह. विराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधनाक्रिया तस्यां विराधनायां सत्यां, योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं चागमनं चेत्येकवद्भावस्तस्मिन, तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यः कथं जातोऽतिचार इत्यत आह- 'पाणकमणे' प्राणिनो-द्वीन्द्रियादयस्त्रसा गृह्यन्ते, तेषामाक्रमणंपादेन पीडनं प्राण्याक्रमणं, तस्मिन्निति,तथा बीजाक्रमणे, अनेन बीजानांजीवत्वमाहइ हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानसङ्क्रमणे सति, तत्रावश्यायः-जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गईभाकृतयो जीवाः कीटिकानगराणि वा पनकः-फुल्लि दगमृत्तिकाचिस्खालम, अथवा दकग्रहणादप्कायः, मृत्तिकाग्रहणात पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्यायश्चोत्तङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्क्रमणं-आक्रमणंतस्मिन, किंबहुना!, कियन्तो भेदेनाऽऽख्यास्यन्ते?, Page #536 -------------------------------------------------------------------------- ________________ ८१ अध्ययनं -४- [नि. १२७१] सर्वे ये मया जीवा विराधिना-दुःखेन स्थापिताः, एकेन्द्रियः पृथिव्यादयः, द्वीन्द्रियाः-कृम्यादयः, त्रीन्द्रियाः-पिपीलिकादयः, चतुरिन्द्रिया-भ्रमादयः, पञ्चेन्द्रिया-मूषिकादयः, अभिहता-अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा, वर्तिताः-पुञ्चीकृताः,धूल्या वा स्थगिताइति, श्लेषिताःपिष्टाः, भूम्यादिषुवालगिताः, सङ्घतिता-अन्योऽन्यंगात्रैरेकत्रलगिताः,सङ्घट्टिता-मनाक्स्पृष्टाः, परितापिताः-समन्ततः पीडिताः, क्लामिताः-समुदधातं नीताः ग्लानिमापादिता इत्यर्थः, अवद्राविता-उत्रासिताः स्थानातस्थानान्तरंसङ्क्रामिताः स्वस्थानात परंस्थानं नीताः, जीविताद् व्यपरोपिताः, व्यापादिता इत्यर्थः, एवं यो जातोऽतिचारस्तस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कडं' इत्यनेन निष्ठाकालमाह, मिथ्या दुष्कृतं पूर्वपद, एवं तस्येत्युभययोजना सर्वत्र कार्या । इत्थंगमनातिचारप्रतिक्रमणमुक्तम्, अधुनात्वग्वर्तनस्थानातिचारप्रतिक्रमणप्रतिपादयन्नाह मू. (१७)इच्छामि पडिक्कमिउंपगामसिज्जाए निगामसिज्जाए संथाराउव्वट्टणाए परिवहणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूइए कक्कराइए छिइए जंभाइए आमोसे ससरकखामोसे आउलमाउलाए सोअणवत्तिआए इत्थीविप्परिआसिआए दिट्ठीविप्परिआसिआए मणविप्परिआसिआएपाणभोयणविप्परिआसिआए जो मे देवसिओ अइआरोकओतस्स मिच्छामि दुक्कडं।। वृ. इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्येत्याह-प्रकामशय्यया हेतुभूतया यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, अनेन क्रियाकालभाह, 'मिच्छामि दुक्कडं' इत्यनेन तुनिष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्येति, ‘शी स्वप्ने' अस्य यप्रत्ययान्तस्य कृत्यल्युटो बहुल' मिति वचनात शयनं शय्या प्रकाम-चातुर्यामं शयनं प्रकाशय्या शेरतेऽस्यामिति वा शय्यासंस्तारकादिलक्षणा प्रकामा-उत्कटा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतुभूतया, स्वाध्यायाघकरणतश्चेहातिचारः, प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत, उद्वर्तनं तत्प्रथमतया वामनापर्धेन सुप्तस्य दक्षिणपार्श्वेन वर्तनमुद्वर्तनमुद्वर्तनमेवोतना तया, परिवर्तनं पुनर्वामपार्श्वेनैव वर्तनं तदेवपरिवतना तया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः,आकुञ्चनंगात्रोचलक्षणं तदेवाकुञ्चना तया, प्रसारणम्-अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुक्कुट्टिदृष्टान्तप्रतिपादितं विधिमकुर्वतोऽतिचारः, तथा चोक्तम् 'कुक्कुडिपायपसारे जह आगासे पुणोवि आउंटे । एवं पसारिऊणं आगासि पुणोविआउंटे ।। अइकुंडिय सियताहे जहियं पायस्सपण्हिया ठाइ । तहियंपमज्जिऊणंआगासेणंतुणनेऊणं ।। पायं ठावित्तुतहिं आगासे चेव पुणोवि आउंटे | एवं विहिमकरेंते अइयारो तत्थ से होइ ।। षट्पदिकानां-यूकानां सट्टनम-अविधिना स्पर्शनंषटपदिकासट्टनं तदेवषटपदिकासघटना तया, तथा 'कूइए'त्ति कूजिते सति योऽतिचारः, कूजितं-कासितं तस्मिन अविधिना मुखवस्त्रिका करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा धर्मवतीत्यादिशय्यादोषोच्चारणं सकर्करायितमुच्यते तस्मिन सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिवारः, क्षुते-अविधिना जृम्भितेऽविधिनैव आमर्षणम आमर्षः-अप्रमृज्य करेण स्पर्शनमित्यर्थः तस्मिन, सरजसकामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्शे सतीत्यर्थः, एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम्, Page #537 -------------------------------------------------------------------------- ________________ ८२ आवश्यक - मूलसूत्रम् - २- ४ / १७ अधुना सुप्तस्योच्यते- 'आउलमाउलाए' त्ति आकुलाकुलया-ख्यादिपरिभोगविवाहयुद्धादि - संस्पर्शननानाप्रकारया स्वप्नप्रत्यया स्वप्ननिमित्तया, विराधनयेति गम्यते, सा पूनर्मूलोत्तरगुणातिचारविषया भवत्यतो भेदेन तां दर्शयन्नाह इत्धीविप्परियासियाए' त्ति स्त्रिया विपर्यासः स्त्रीविपर्यासः सब्रह्मासेवनं तस्मिन भवा स्त्रीवैपर्यासिकी तया स्त्रीदर्शनानुराग-तस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तयाः एवं मनसाऽध्युपपातो मनोविपर्यासः तस्मिन भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिक्या, रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः, अनया हेतुभूतया य इत्यतिचारमाहइ भयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः - अतिक्रम इत्यर्थः कृतो- निर्वर्तितिः 'तस्स मिच्छामि दुक्कडं' पुर्ववत्, आह- दिवा शयनस्य निषिद्धत्वादसम्भव एवास्यातिचारस्य, न, अपवादविषयत्वादस्य, तथाहिअपवादतः सुप्यत एव दिवा अध्वानखेदादौ, इदमेव वचनं ज्ञापकम् ।। एवं त्वग्वर्तनास्थानातिचारप्रतिक्रमणममधियेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाऽऽह मू. (१८) पडिक्कमामि गोयरचरियाए भिक्खायरियाए उग्वाडकवाडउघाडणाए साणावच्छादारासंघट्टणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अनेसणाए पानभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दगसंहडाए रयसंसट्टहडाए पारिसाडणियाए पारिठावणिआए ओहासणभिक्खाए जं उम्गमेण उप्पायणेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिट्ठविअं तरस मिच्छामि दुकडं । वृ- प्रतिक्रमामि निवर्तयामि, कस्य ? गोचरचर्यायां- भिक्षाचर्यायां, योऽतिचार इति गम्यते, तस्येति योगः, गोश्वरणं गोचरः चरणं-चर्या गोचर इव चर्या गोचरचर्या तस्यां गोचरचर्यायां, कस्यां ?भिक्षार्थं चर्या भिक्षाचर्या तस्यां, तथाहि लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगच्छन भिक्षामटनीति, कथं पुनस्तस्यामतिचार ? - ‘उग्घाडकवाडउग्घाडणाए’ उद्घाटम् अदत्तार्गलमीषतस्थगितं वा किं तत ? - कपाटं तस्योदघाटनंसुतरां प्रेरणम् उद्घाटक पाटोद्घाटनम् इदमेवोद्घाट कपाटोद्घाटना तया हेतुभूतया, इह चाप्रमार्जनादिभ्यो ऽतिचारः, तथा श्वानवत्सदारकसङ्घट्टनयेति प्रकटार्थ, मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया, आसां स्वरूपं 'मंडीपाहुडिया साहुमि आगए अग्गकूरमंडीए । तत्थ पवत्तणदोसो न कप्पए तारिसा सुविहियाणं । बलिपाडिया भन्नइ चउद्दिसिं काउ अच्चणियं ।। अग्र्गिम व छोढूणं सित्थे तो देइ साहुणो भिक्खं । साविन कप्पइ ठवणा भिक्खायरियाण ठविया उ ।। आधाकर्मादीनाम-उगमादिदोषाणामन्यतमेन शङ्किते गृहीते सति योऽतिचारः, सहसाकारे वा सत्यकल्पनीये गृहीत इति, अत्र च तमपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषणया हेतभूतया, तथा 'पानभोयणाए 'त्ति प्राणिनो-रसजादयः भोजने - दध्योदनादौ सङ्घट्टयन्ते - विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभृतिकायां सा प्राणिभोजना तया, तेषां च सङ्घट्टनादि दातृग्राहकप्रभवं विज्ञेयम, अत एवातिचारः, एवं 'बीयभोयणाए' बीजानि भोजने यस्यां सा Page #538 -------------------------------------------------------------------------- ________________ ८३ अध्ययनं -४- [नि. १२७१] बीजभोजना तया, एवं हरितभोजनया, 'पच्छाकम्मियाए पुरेकम्मियाए' पश्चात कर्म यस्यां पश्चाज्जलोज्झनकर्म भवति पुरःकर्म यस्यामादाविति, 'अदिट्ठहडाए ति अदृष्टाहतयाअदृष्टोत्क्षेपमानीतयेत्यर्थः, तत्र च सत्त्वसङ्घटनादिनाऽतिचारसम्भवो, दगसंसृष्टाहृतयाउदकसम्बद्धानीतया हस्तमात्रगतोदकसंसृष्टया वा भावना, एवं रजः संसृष्टा हृतया, नवरं रजः पृथिवीरजोऽभिगृह्यते, 'पारिसाडणियाए ति परिशाटः-उज्झनलक्षणः प्रतीत एव तस्मिन भवा पारिशाटनिका तया, 'पारिठावणियाए'त्ति परिस्थापन-प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निर्वृत्ता पारिस्थापनिका तया, एतदुक्तं भवति पारिद्वावीणयाखलुजेणभाणेण देइ भिक्खंतु । तंमिपडिओयणा जातं सहसा परिद्ववियं ।।' 'ओहासणभिक्खाए'त्ति विशिष्टद्रव्ययाचनसमयपरिभापया 'ओहासणंतिभन्न' तत्प्रधाना या भिक्षा तया, कियदत्रभणिष्यामो?,भेदानामेवंप्रकाराणां बहत्वात, तेचसर्वेऽपि यस्मादुगमोत्पादनैषणास्ववतरन्त्यत आह- 'जं उगमेण' मित्यादि, यत्किञ्चिदशनाधुद्रमेन-आधाकर्मादिक्षणेन उत्पादनया-धात्र्यादिलक्षणया एषणया-शङ्कितादिलक्षणया अपरिशुद्धम्-अयुक्तियुक्तंप्रतिगृहीतं वा परिभुक्तं वा यन्न परिष्ठापितं, कथञ्चित प्रतिगृमहीतमपि यन्नोज्झितं परिभुक्तमपि च भावतोऽपुनःकरणादिना प्रकारेण यन्नोज्झितम एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् ।। एवं गोचरातिचारप्रतिक्रमणमभिधायाधुना स्वाध्यायाघतिचारप्रतिक्रमणप्रतिपादनायाऽऽह मू. (१९) पडिकमामि चाउकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहणयाए अप्पमज्जणाए दुप्पमज्जणाए अइक्कमे वइक्कमे अइयारे अनायारेजो मे देवसिओ अइआरो कओ तस्स मिच्छा दुक्कडं ।।। दृ-प्रतिक्रमामिपूर्ववत् कस्य?-चतुष्कालं-दिवसरजनीप्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्यसूत्रपौरुषीलक्षणस्य, अकरणतया-अनासेवनयाहेतुभूतयेत्यर्थः, यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः तथोभयकालं-प्रथमपश्चिमपौरुषीलक्षणमं भाण्डोपकरणस्य-पात्रवस्त्रादेः 'अप्रत्युपेक्षणया दुष्प्रत्युपेक्षणया' तत्राप्रत्युपेक्षणा-मूलत एव चक्षुषाऽनिरीक्षणा दुष्प्रत्युपेक्षणा-दुर्निरीक्षणा तया, 'अप्रमार्जनया दुष्प्रमार्जनया' तत्राप्रमार्जना मूलत एव रजोहरणादिनाऽस्पर्शना दुष्प्रमार्जना त्वविधिना प्रमार्जनेति, तथा अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमित्येतत्प्राग्वत, नवरमतिक्रमादीनां, स्वरूपमुच्यते 'आधाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ । पयभेयाइवइक्कम गहिए तइएयरो गिलिए ।। अस्य व्याख्या-आधाकर्मनिमन्त्रणे गृहीष्ये एवं प्रतिशृण्वति सति साधावतिक्रमःसाधुक्रियोल्लङ्घनरूपो भवति, यत एवम्भूतं वचः श्रोतुमपिन कल्पते, किं पुनःप्रतिपतुं?, ततःप्रभृति भाजनोद्ग्रहणादौ तावदतिक्रमो यावदुपयोगकरणं, ततः कृते उपयोगे गच्छतः पदभेदादिय॑तिक्रमस्तावद यावदक्षिसं भोजनं दात्रेति, ततो गृहीते सति तस्मिंस्तृतीयः, अतिचार इत्यर्थः, तावद् यावद्वसतिं गत्वेर्यापथ प्रतिक्रमणाघुत्तरकाल लम्बनोत्क्षेपः, तत उत्तरकालमनाचारः, तथा चाह Page #539 -------------------------------------------------------------------------- ________________ ८४ आवश्यक - मूलसूत्रम् - २- ४ / १९ 'इतरो गिलिए' त्ति प्रक्षिप्ते सति कवले जनाचार इति गाथार्थः । इदं चाधाकर्मोदाहरणे सुखप्रतिपत्त्यर्थमक्रिमादीनां स्वरूपमुक्तम, अन्यत्राप्यनेनैवानुसारेण विज्ञेयमिति । अयं चातिचारः संक्षेपत एकविधः, संक्षेपविस्तरतस्तु द्विविधः त्रिविधो यावदसङ्खयेयविधः संक्षेपविस्तरता पुनर्द्विविधः त्रिविधं प्रति संक्षेप एकविधं प्रति विस्तर इति, एवमन्यत्रापि योज्यं, विस्तरतस्त्वनन्तविधः । मू. ( २० ) पडिक्कमामि एगविहे असंजमे । पडिक्कमामि दोहिं बंधणेहिं-रागबंधणेण दोसबंधणेणं । प० तिहिं दंडेहिं मनदंडेणं वयदंडेणं कायदंडेणं । प० तिहिं गुत्तीहिं-मनगुत्तीए वयगुत्तीए कायगुत्तीए । वृ-प्रतिक्रमामि पूर्ववत, एकविधे एकप्रकारे असंयमे अविरतिलक्षणे सति प्रतिषिद्धकरणादिना यो मया दैवसिकोऽतिचारः कृत इति गम्यते, तस्य मिथ्या दुष्कृतमिति सम्बन्धः वक्ष्यते च- 'सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं' एवमन्यत्रापि योजना कर्तव्या, प्रतिक्रामामि द्वाभ्यां बंधनाभ्यां हेतुभूताभ्यां योऽतिचारः, बद्ध्यतेऽष्टविधेन कर्मणा येन हेतुभूतेन तद्बन्धनमिति, तद्बन्धनद्वयं दर्शयति-रागबंधनं च द्वेषबन्धनं च, रागद्वेषयोस्तु स्वरूपं यथा नमस्कारे, बंधनत्वं चानयोः प्रतीतं, 'स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिनस्य कर्मबन्धो भवत्येवम् ।। प्रतिक्रमामि त्रिभिर्दण्डैः' दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः द्रव्यभावभेदभिन्नाः, भावदण्डैरिहाधिकारः, तैर्हेतुभूतैर्योऽतिचारः, भेदेन दर्शयति-मनोदण्डेन वाग्दण्डेन कायदण्डेन, मनःप्रभृतिमिश्च दुष्प्रयुक्तैर्दण्ड्यते आत्मेति, अत्र चोदाहरणानि - तत्थ मनदंडे उदाहरणं-कोंकणगखमणओ, सो उड्डाणू अहोसिरो चिंतितो अच्छइ, साहूणो अहो खंतो सुहज्झाणोवगओत्ति वंदंति, चिरेण संलावं देउमारद्धो, साहूहिं पुच्छिओ, भणइ-खरो वाओ वायति, ते मम पुत्ता संपवल्लराणि पत्नीविज्जा तो तेसिं वरिसारते सरसाए भूमीए सुबहू सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएण वारिओ ठिओ, तो एवमाइ जं असुइं मणेण चिंतेइ सो मनदंडो । वइदंडे उदाहरण- साहू सन्नाभूमीओ आगओ, अविहीए आलोएइ-जहा सूयरवंदं दिडंति, पुरिसेहिं गंतुं मारियं ।। इदानिं कायदंडे उदाहरणं- चंडरुद्दो आयरिओ, उज्जेनि बाहिरगामाओ अनुजाणपेक्खओ आगओ, सो य अईव रोसणी, तत्थ समोसरणे गणियाधरविहेडिओ जाइकुलाइ संपन्नो इब्भदारओ सेओ उवडिओ, तत्थ अनेहिं असद्दहंतेहि चंडरुद्दस्स पास पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उबडिओ, तेन सो तहेव लोयं काउं पघाविओ, पच्चूसे गामं वच्चंताणं पुरओ सेहो पिट्ठओ चंडरुद्दो, आवडिओ रुट्ठो सेहं दंडेण मत्थए हणइ, कहं ते पत्थरो न दिट्ठोत्ति ?, सेहो सम्म सहइ आवस्सयवेलाए रुहिरावलितो दिट्टो, चंडरुदस्स तं पासिऊण मिच्छामि दुक्कडत्ति रण केवलनाणं उप्पन्नं, सेहस्सवि कालेन केवलनाणमुप्पत्रं || पडिक्कमामि तिहिं गुत्तीहिं- प्रतिक्रमामि तिसृभिर्गुप्तिभिः करणभूताभिर्योऽतिचारः कृत इति, तघथा - मनोगुप्त्या वाग्गुप्तया कायगुप्त्या, गुप्तीनां च करणता अतिचारं प्रति प्रतिषिद्धकरणकृत्याकरणा श्रद्धानविपरीतप्ररूपणादिना प्रकारेण, शब्दार्थस्त्वासां सामायिकवद् द्रष्टव्यः, 'मनगुत्तीए तहियं जिनदासो सावओ य सेट्ठिसुओ । सो सव्वराइपडिमं पडिवन्नो जाणसालाए | 19 || Page #540 -------------------------------------------------------------------------- ________________ अध्ययनं - ४ - [ नि. १२७१] भज्जुभामिग पल्लंक धेत्तुं खीलजुत्तमागया तत्थ । तस्सेव पायमुवरिं मंचगणायं ठवेऊणं ॥ २ ॥ अनायारमायरंती पाओ विद्धो य मंचकीलेणं । सोता महईवेण अहियासे तहिं सम्मं ॥ ३ ॥ नय मनदुक्कडमुप्पन्नं तस्सज्झाणंमि निच्चलमनस्स । विविलीयं मनगुत्ती करेयव्वा ॥ १४ ॥ वइगुत्तीए साह सन्नातगपल्लिगच्छए दङ्कं । चोरगह सेनावइविमोइओ भणइ मा साह || १ || चलियाय जन्नजत्ता सन्नायग मिलिय अंतरा चेव । मायपियभायमाई सोवि नियत्तो समं तेहिं ॥ २ ॥ तेहि गहिय मुसिया दिट्ठो ते बिंति सो इमो साहू । अम्हेहि गहियमुक्का तो वेंती अम्मया तस्स ।। ३ ॥ तुज्झेहिं गहियमुक्को? आमं आणेह बेइ तोछुरियं । जा छिंदामि धणंती किंति सेनावईभणइ ॥ ४ ॥ दुज्जम्मजात एसो दिट्ठ तुम्हे तहावि नवि सिहं । किह पुत्तोत्ति ? अह मम किह नवि सिद्धति ? धम्मकहा ॥ ५ ॥ आउट्टो उवसंतो मुक्का भझं पियसि मायत्ति । सव्वं समप्पियं से वइगुत्ती एव कायव्वा ॥ ६ ॥ काइयगुत्ताहरणं अद्धाणपवन्नगो जहा साहू | आवासियंमि सत्थे न लहइ तहिं थंडिलं किंचि 11१ ॥ लद्धं चनेन कहवी एगो पाओ जहिं पइट्टाइ । तहियं ठिएगणओ सघं राई तहिं थद्धो ॥ २ ॥ नठविय किंचि अत्थंडिलंभि होयव्वमेव गुत्तेणं । सुमहभएवि अहवा साहु न भिदे गई एगो ॥ ३ ॥ सक्कपसंसा अस्सद्दहाण देवागमो विउव्वइ य । मंडुक्कलिया साहू जयणा सो संकमे सणियं ॥ ४ ॥ हत्थी विउव्विओ जो आगच्छइ मग्गओ गुलगुलिंतो । ८५ न य इमे कुण गएण हत्थेण उच्छूढो || ५ || बेइ पडतो मिच्छामिदुक्कडं जिय विराहिया मेत्ति । नय अप्पाणे चिंता देवो तुट्टो नमसह य ।। ६ ।। मू. (२१) पडिक्कमामि तिहिं सल्लेहिं मायासल्लेणं नियाणसल्लेणं मिच्छादंसणसल्लेणं । पडिक्कमामि तिहिं गारवेहिं इड्डीगारवेणं रसगारवेणं सायागारवेणं । पडिक्कमामि तिहिं विराहणाहिनाविराहरणं दंसणविराहणाए चरितविराहणाए । पडिक्कमामि चउहिं कसाएहिं-कोहकसाएणं मानकसाएणं मायाकसाएणं लोहकसाएणं । पडिक्कमामि चउहिं सन्नाहिं-आहारसन्नाए भयसन्नाए Page #541 -------------------------------------------------------------------------- ________________ ८६ आवश्यक - मूलसूत्रम् - २- ४ /२१ मेहुणसन्नाए परिग्गहसन्नाए । पडिक्कमामि चउहिं विकहाहिंइत्थीकहाए भत्तकहाए देसकहाए रायकहाए । पडिक्कमामि चउहिं झाणोहिं अट्टेणं झाणेणं रुद्देणं० धम्मेणं० सुकेणं० । वृ-प्रतिक्रामामि त्रिमिः शत्यैः करणभूतैर्योऽतिचारः कृतः, तघथा- मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं द्रव्यभावभेदमिन्नं, द्रव्यशल्यं कण्टकादि, भावशल्यमिदमेव, माया - निकृतिः सैव शल्यं मायाशल्यम्, इयं भावना - यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं दिव्यमानुषर्द्धिसंदर्शनश्रवणाभ्यां तदभिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात तेन, मिथ्या विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्ययकर्मादानेनात्मशल्यनात् तत्पुनरभिनिवेशमतिमेदान्यसंस्तवोपाधितो भवति, इह चोदाहरणानि मायाशल्ये रुद्रो वक्ष्यमाणः पण्डुरार्या चोक्ता, निदानशल्ये ब्रह्मदत्तकथानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामाहिल जमालिभिषक्षूपचरकश्रावका अभिनिवेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामाहिलजमालिकथानकद्वयं सामयिके उक्तं, भिक्षूपचरक श्रावककथानकं तूपरिष्टाद्वक्ष्यामः । । प्रतिक्रमामि त्रिभिर्गौरवैः करणभूतैर्योऽतिचारः कृतः, तद्यथा - ऋद्धिगौरवेण रसगौरवेण सातगौरवेण तत्र गुरोर्भावो गौरवं, तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिनालोभाभ्यामात्मनोऽशुभभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः तत्र ऋद्ध्या नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरवं ऋद्धिप्रात्याभिभमानाप्राप्तिसम्प्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवमित्यर्थः एवं रसेन गौरवम् इष्टरसप्राप्तयभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सातं सुखं तेन गौरवं सातप्राप्त्यभिमानाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं मङ्गुः " - मथुराए अज्जमंगू आयरिया सुबहुसड्ढा तहियं च । इइरसवत्थसयणासणाइ अहियं पयच्छंति ॥ 19 ॥ सो तिहिवि गारवेहिं पडिबद्धो अईव तत्थ कालगओ । महुराए निद्धमणे जक्खो य तहिं समुप्पन्नो ॥ २ ॥ क्खायतण अदूरेण तत्थ साहूण वञ्च्चमाणाणं । सन्नाभूमिं ताहे अनुपविसइ जक्खपडिमाए ||३ || निल्लालेउं जीहं निप्फेडिऊण तं गवक्खेणं । दंसेइ एव बहुसो पुट्ठो य कयाइ साहूहिं | १४ || किमिदं ? तो सो वय जीहादुट्ठो अहं तु सो मंगू । इत्थुववन्नो तम्हा तुम्भेवि एवं करे कोई । ।५ ॥ मा सोवि एवं होहिति जीहादोसेण जीह दाएमि । दहूण तयं साहू सुतरमगारवा जाया || ६ || प्रतिक्रमामि तिसृभिर्विराधनाभर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा-ज्ञानविराधनयेत्यादि, तत्र विराधनं कस्यचिद्वस्तुनः खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना-ज्ञानप्रत्यनी Page #542 -------------------------------------------------------------------------- ________________ ८७ अध्ययनं-४- [नि. १२७१] कतादिलक्षणा तया, उक्तं 'नाणपडिनीय निण्हव अच्चासायण तदंतरायं च । कुणमाणस्सऽइयारो नाणविसंवादजोगं ।। तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा-आभिनिबोधिकज्ञानमशोभनं, यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति, श्रुतज्ञानमपि शीलविकलस्याकिच्चत्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमयेऽकेवलत्वादशोभनमिति, निह्नवो-व्यपलापः, अन्यसकाशेऽधीतमन्यं व्यपदिशति, अच्चासायणा ___काया वया यतेच्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारिगाणं जोइसजोणीहि किं कज्जं ? इत्यादि, अन्तरायमसङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना, दर्शनसम्यग्दर्शनं तस्य विराधना दर्शनविराधनातया, असावप्येवमेय पञ्चभेदा, तत्रदर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया, निहवः-दर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना-किमेभिः कलहशास्त्रैरिति?,अन्तरायंप्राग्वत दर्शनविसंवादयोगः शङ्कादिना, चारित्रं प्राग्निरूपितशब्दार्थ तस्य विराधना चारित्रविराधना तया-व्रतादिखण्डनलक्षणया ।। प्रतिक्रमामि चतुर्भिः कषायैर्योऽतिचारः कृतः, तघथा-क्रोधकषायेण मानकषायेण मायाकषायेण लोभकषायेण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति ।। __ प्रतिक्रमामि चतसृभिः संज्ञाभिर्योऽतिचारः कृतः, तद्यथा-आहारसंज्ञयेत्यादि ४, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन क्षायोपशमिकी औदयिकी च, तत्राऽऽघा ज्ञानावरणक्षयोपशमजा मतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिक्षणा, तत्राहारसंज्ञाआहारभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः, सा पुनश्चतुर्भिःस्थानैः समुत्पद्यते, तद्यथा- 'ओमकोट्टयाए १ छुहावेयणिज्जस्स कम्मस्सोदएणं २ मईए ३ तट्ठोवजोगेणं' तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा-भयाभिनिवेशः-भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-'हीनसत्तयाए १ भयमोहणिज्जोदएणं २ मइए ३तयट्टोवओगेणं' तया, मैथुनसंज्ञामैथुनाभिलाषः वेदमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा'चियमंससोणित्ताए १ वेदमोहणिज्जोदएणंर. मए ३ तयट्ठोवओगेणं ४' तया, तथा परिग्रहसंज्ञापरिग्रहाभिलावस्तीव्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिःस्थानैरुत्पद्यते, तद्यथा'अविवित्तयाए १ लोहोदएणरमए ३ तदट्ठोवओगेणं ४ तथा ।। प्रतिक्रमामिचतसृभिर्विकथामिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा-'स्त्रीकथये ति विरुद्धा विनष्टा वा कथा विकथा,साच स्त्रीकथादिलक्षणा, तत्रस्त्रीणां कथास्त्रीकथा तया, सा चतुर्विधाजातिकथा कुलकथा रूपकथा नेपथ्यकथा,तत्रजातिकथा ब्राह्मणीप्रभृतीनामन्यतमांप्रशंसति द्वेष्टि वा, कुलकथा उग्रादिकुलप्रसूतानामन्यतमा, रूपकथा अन्ध्रिप्रभृतीनामन्यतमाया रूपं प्रशंसति 'अन्ध्रीणां च ध्रुवं लीलाचलितभ्रूलते मुखे । ww Page #543 -------------------------------------------------------------------------- ________________ आवश्यक- मूलसूत्रम् -२- ४ /२१ आसज्य राज्यभारं स्वं सुखं स्वपिति मन्मथः ।।' इत्यादिना, द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तमओदनादि तस्य कथा भक्तकथा तया, सा चतुर्विधाऽऽवापादिभेदतः, 'भत्तकहावि चउद्धा आवावकहा तहेव निव्वावे । आरंभकहा य तहा निट्टाणकहा चउत्थीउ || १ || आवावित्तियदव्वा सागधयादी य एत्थ उवउत्ता । दसपंचरूवइत्तियवंजनभेयाइ निव्वावे || २ || आरंभ छागतित्तिरमहिसारन्नादिया बधित एत्थ । रूयगसयपंचसया निद्वाणं जा सयसहस्सं ||' ३ ॥ देश:- जनपदस्तस्य कथा देशकथा तथा इयमपि छन्दादिभेदादिना चतुर्खेव, यथोक्तम्देसरस कहा भन्नइ देसकहा देस जनवओ होति । सावि चउद्धा छंदो विही विगप्पो य नेवत्थं ||१ ॥ छंदो गम्मागम्मं जह माउलीहयमंगलाडाणं । अन्नेसिं सा भगिनी गोल्लाणं अगम्मा उ ॥ १२ ॥ मातिसवत्तिउदिच्चाण गम्म अन्नेसि एग पंचन्हं । एमाइ देसछंदो देसविहीविरयणा होइ । । ३ ॥ भोयणविरयणमणिभूसियाइ जं वावि भुज्जए पढमं । वीवाहविरयणाऽविय चउरंतगमाइया होई || ४ || एमाई देसविही देसगिप्पं च सासनिप्फत्ती । जह वप्पकूवसारणिनइरेल्लगसालिरोप्पाई || ५ || घरदेवकुलविगप्पा तह विनिवेसा य गामनयरा । एमाइ विगप्प कहा नेवत्थकहा इमा होइ | १६ || इत्थी पुरिसापि सामाविय तहय होइ वेउब्वी । भेडिगजालिगमा देसकहा एस भणिएवं 11७ ॥ ८८ राज्ञः कथा राजकथा तया, इयमपि नरेन्द्रनिर्गमादिभेदेन चतुर्विधैव, यथोक्तम् रायकह चउह निग्गम अइगमन बले य कोसकोट्ठारे । निज्जाइ अज्ज राया एरिस इड्डीविभूईए | 19 | चामीयरसूरतणू हत्थीखंधमि सोहए एवं । एमेव य अइयाई-इंदो अलयाउरी चैव ॥१२ ॥ एवइय आसहत्थी रहपायलबलवाहणकहेसा । एवइ कोडी कोसा कोट्टागारा व एवइया ।।३ ॥ प्रतिक्रमामि चतुर्भिर्ध्यानैः करणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथाआर्तध्यानेन तत्र घ्यातिर्ध्यानमिनि भावसाधनः, तत्पुनः कालतोऽन्तर्मुहर्तमात्रं, भेदतस्तु चतुष्प्रकारमार्तादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः, तत्र शोकाकन्दनविलपना Page #544 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७१] दिलक्षणमार्तं तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादिलक्षणं धर्म्य तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन, फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यानसमासार्थः । व्यासार्थस्तु ध्यानशतकादवसेयः, -ध्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह वीरं सुक्कज्झाणग्गिट्ठकम्मिधणं पणमिऊणं । जोईसरं सरन्नं झाणज्झयणं पवक्खामि ।।१।। वृ-वीरं- शुक्लघ्यानाग्निदग्धकर्मेन्धनं प्रणमय ध्यानाघ्ययनं प्रवक्ष्यामीति योगः, तत्र २ गतिप्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण रयति कर्म गमयति याति देह शिवमिति वीरस्तं वीरं, किंविशिष्टं तमित्यत आह-शुचं क्लमयतीति शुक्लं, शोकं ग्लपयतीत्यर्थः, घ्यायतेचिन्त्यतेऽनेन तत्त्वमिति घ्यानम, एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद घ्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लघ्यानाग्निः तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्मज्ञानावरणीयादि तदेवातितीव्रदुःखानललनिबन्धनत्वादिन्धनं कर्मेन्धनं ततश्च शुक्लघ्यानाग्निना दग्धं-स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तं, 'प्रणम्य' प्रकर्षण मनोवाक्काययोगेर्नत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानाद घ्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनं, 'कर्मणि ल्युट' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं २ तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिधास्ये इति, किंविशिष्टं वीरं प्रणमयेत्यत आह-'योगेश्वरं योगीश्वरं वा' तत्र युज्यन्त इति योगाः-मनोवाक्कायव्यापारलक्षणाः तैरीश्वरःप्रधानस्तं, तथाहि-अनुत्तरा एव भगवतो मनोवाक्कायव्यापारा इति, यथोक्तम् 'दव्वमनोजोएणंमननाणीणं अनुत्तराणं च । संसयवोच्छित्तिं केवलेण नाऊण सइकुणइ ।। रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा | मननिव्वाणी वाणी जोयणनिहारिणीजं च ।। एक्काय अनेगेसिं संसयवोच्छेयणे अपडिभूया । नय निविज्जइ सोया तिप्पइ सव्वाउएणंपि ।। सव्वसुरेहितोवि हु अहिगो कंतो य कायजोगो से । तहवि य पसंतरूवे कुणइ सया पाणिसंधाए ।। इत्यादि, युज्यतेवाऽनेन केवलज्ञानादिना आत्मेतियोग:-धर्मशुक्लघ्यानलक्षणः स येषां विद्यत इति योगिनः-साधवस्तैरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा श्वरो योगीश्वरः, श्वरः प्रभुः स्वामीत्यनान्तरं, योगीश्वरम, अथवा योगिस्मर्य-योगिचिन्त्यं ध्येयीमत्यर्थः, पुनरपिस एव विशेष्यते-शरण्यं, तत्रशरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, घ्यानाध्ययनं प्रवक्ष्यामीत्येतद व्याख्यातमेव । अत्राऽऽह-यः शुक्लघ्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न, अभिप्रायापरिज्ञानाद, इह शुक्लघ्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाक्कायातिशयाभावात, स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्यभिचारेऽज्ञात Page #545 -------------------------------------------------------------------------- ________________ ९० आवश्यक-मूलसूत्रम् -२- ४/२१ ज्ञापनार्थचशास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः ।। जं थिरमज्झवसाणं तं झाणं जंचलं तयं चित्तं । तंहोज्जभावना वा अनुपेहा वा अहब चिंता ।।२।। वृ- 'यदि'त्युद्देशः स्थिरं-निश्चलम अध्यवसानं-मन एकाग्रतालम्बनमित्यर्थः, 'तदिति निर्देशे, 'ध्यान' प्रागनिरूपितशब्दार्थ, ततश्चैतदुक्तं भवति-यत स्थिरमध्यवसानं तद्ध्यानमभिधीयते, 'यच्चल मिति यत्पुनरनवस्थितं तच्चितं, तच्चोधतस्त्रिया भवतीति दर्शयति- 'तद्भवेद्भावना वेति तिच्चतंभवेद्भावना, भाव्यत इतिभावना ध्यानाभ्यासक्रियेत्यर्थः,वा विभाषायाम, अनुप्रेक्षा वेति' अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिघ्यानाद भ्रष्टस्य चित्तचेष्टेत्यर्थः, वा पूर्ववत् ‘अथवा चिन्ते' तिअथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तेतिया खलूक्तप्रकारद्वयरहिता चिन्तामनश्चेष्टा सा चिन्तेतिगाथार्थः ।। इत्थं घ्यानलक्षणमोघतोऽभिधायाधुनाघ्यानमेव कालस्वामिभ्यां निरूपयन्नाह अंतोमुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणंजोगनिरोहो जिणाणं तु ।।३।। वृ-इह मुहूर्तः-सप्तसप्ततिलवप्रमाणः कालविशेषोभण्यते, उक्तंच 'कालो परमनिरुद्धोअविभज्जो तंतुजाण समयं तु । समवा य असंखेज्जा भवंति ऊसासनीसासा ।। हठुस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगेउसासनीसासे, एस पाणुत्ति वुच्चइ ।। सत्त पाणूणिसे थोवे, सत्तथोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ।। अन्तर्मघ्यकरणे, ततश्चान्तर्मुहर्तमात्रं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालं, किं? - 'चित्तावस्थान मितिचित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानं, निष्पकम्पतया वृत्तिरित्थिर्यः, क्व? - ‘एकवस्तुनि' एकम-अद्वितीयं वसन्त्यस्मिन गुणपर्याया इति वस्तु-चेतनादि एकं च तद्वस्तु एकवस्तु तस्मिन् २ 'छद्मस्थानां घ्यान मिति, तत्रछादयतीति छद्म-पिधानंतच्चज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानां, 'घ्यानं' प्राग्वत्, ततश्चायं समुदायार्थः-अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन वस्तुनि तच्छद्मस्थानां घ्यानमिति, 'योगनिरोधो जिनानां त्वि'ति तत्र योगाः- तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-“औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचि व्याज्जीवच्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीर व्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः" इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः,प्रलयकरणमित्यर्थः, केषां? - 'जिनानां' केवलिनां, तुशब्द एवकारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं, चित्तस्यैवाभावाद, अथवा योगनिरोधो जिनानामेव ध्यानं नान्येषाम, अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो For Priva Page #546 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७१] जिनानांघ्यानं यावन्तंच कालमेतद्भवत्येतदुपरिष्टाद्वक्ष्याम इति गाथार्थः ।। साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात परतो यद्भवति तदुपदर्शयत्राह अंतोमुहुतपरओ चिंता झाणंतरंव होज्जाहि । सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ।।४ ॥ वृ-'अन्तर्मुहूर्तात्परत' इतिभिन्नमुहूर्तादूर्ध्वं 'चिन्ता' प्रागुक्तस्वरूपा तथाघ्यानान्तरं वा भवेत्, तत्रेह न ध्यानादन्यद घ्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ? -भावनानुप्रेक्षात्मकं चेत इति, इदं च घ्यानान्तरं तदुत्तरकालभाविनि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण निरूपयन्नाह-'सुचिरमपि' प्रभूतमपि, कालमिति गम्यते, भवेत बहुवस्तुसङ्कमे सति ‘ध्यानसन्तानः' ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः इत्थं तावत सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम्, अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावं च संक्षेपतः प्रदर्शयन्नाह अटुंरुदं धम्म सुक्कं झाणाइतत्थ अंताई । निव्याणसाहणाई अवकारणमट्टलद्दाई । ।५ ॥ वृ- आर्तं रौद्रं धर्म्य शुक्लं, तत्र ऋतं-दुःखं तन्निमित्तो दढाध्यवसायः, ऋते भवभात क्लिष्टमित्यर्थः, हिंसाद्यातिक्रौर्यानुगतं रौद्रं, श्रुतचरणधर्मानुगतं धर्म्य, शोधयत्यष्टप्रकार कर्ममलं शुचं वा क्लमयतीति शुक्लम, अमूनि ध्यानानि वर्तन्ते, अधुना फलहेतुस्वमुपदर्शयति-तत्र' घ्यानचतुष्टये 'अन्त्ये' चरमे सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः किं ? -'निर्वाणसाधने' इह निर्वृतिः निवाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः ततश्च 'अट्टेण' तिरिक्खगरुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगसुक्कझाणेणं ।।'ति यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येणधर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा भवकारणमातरौद्रे' इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः- संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः तिर्यनरकभवग्रहइतिगाथार्थः । । साम्प्रतं यथोद्देशस्तथा निर्देश' इति न्यायादार्तव्यानस्य स्वरूपाभिधानावसरः, तच्चस्वविषयलक्षणभेदतश्चतुर्दा, उक्तंचभगवता वाचकमुख्येन-"आर्तममनोज्ञानांसम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्याहारौ ।। वेदनायाश्च ।। विपरीतंमनोज्ञादीनां । निदानं च ।। इत्यादि, तत्राऽऽधभेदप्रतिपादनायाह ___अमणुन्नाणं सदाइविसयवत्थूण दोसमइलस्स । धणियं विओगचितणमसंपओगानुसरणं च ।।६ ॥ बृ- 'अमनोज्ञाना मिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषां, केषामित्यत आह-शब्दादिविषयवस्तूना मिति शब्दादयश्च ये विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तुनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषां, किं ? सम्प्राप्तानां सतां धणियं' अत्यर्थ 'वियोगचिन्तनं' विप्रयोगचिन्तेतियोगः, कथं नुनामममैभिर्वियोग स्यादिति Page #547 -------------------------------------------------------------------------- ________________ ९२ आवश्यक-मूलसूत्रम् -२- ४/२१ भाव?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणं, कथमेभिः सदैव सम्प्रयोगाभाव इति?, अनेन चानागतकालग्रहः, चशब्दातपूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य सतइदं वियोगचिन्तनाघत आह-'द्वेषभलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य-तदाक्रान्तमूर्तेरिति गाथार्थः ।। उक्त्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभित्सुराह तहसूलसीसरोगाइयेयणाए व(वि) जोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ।।७॥ वृ- 'तथे ति धणियम्-अत्यर्थमेव, शूलशिरोगवेदनाया इत्यत्र शूलशिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेषरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना २, वेद्यत इति वेदना तस्याः, किं ? "वियोगप्रणिधानं' वियोगे दृढाघ्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह-'तदसम्प्रयोगचिन्ते'ति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो नस्यादिति?,चिन्ता चात्रघ्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेना तीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाघत आह-तत्प्रतिकारे-चिकित्सायामाकुलं-व्यग्रं मनःअन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाघार्तघ्यानमिति ।। उक्तो द्वितीयो भेदः, इट्ठाणं विसयाईण वेयणाएय रागरतस्स । अवियोगऽज्झवसाणं तह संजोगामिलासो व ।।८|| वृ-'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः-पूर्वोक्ताः आदिशब्दाद वस्तुपरिग्रहः, तथा 'वेदनायाश्च' इष्टाया इति वर्तते, किम?-अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाध्यवसाय इति भावः, अनेन वर्तमानकालग्रहः, तथा संयोगाभिलाषश्चेति, तत्र 'तथेति' धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाषः-कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात पूर्ववदतीतकालग्रह इति, किंविशिष्टस्य सत इदमवियोगाध्यवसानाघत आह-रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्यतद्भावितभूर्तेरिति गाथार्थः । उक्तस्तृतीयो भेदः, साम्प्रतंचतुर्थम् । देविंदचक्कवट्टित्तणाइंगुणरिद्धिपत्थणमईयं । अहमं नियाणचिंतणमन्नाणानुगयमचंतं ।।९।। वृ-दीव्यन्तीति देवाः-भवनवास्यादयस्तेषामिन्द्राः-प्रभवो देवेन्द्राः-चमरादयः तथा चक्रं-प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो-भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणकद्धयः देवेन्द्रचक्रवर्त्यादिगुणर्द्धयः, तत्र गुणाः-सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तघाञ्चामयमित्यर्थः, किं तद्?- अधमं जघन्यं निदानचिंतन' निदानाध्यवसाय:, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह-किमितीदमधमम?, उच्यते, यस्मादज्ञानानुतमत्यन्तं, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा । विद्वचित्तं भवतिच महतमोक्षकाङ्ककतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं गजेन्द्रः ।।' Page #548 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७१] इति गाथार्थः ।। उक्तश्चतुर्थो भेदः, साम्प्रतमिदंयथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह एयं चउव्विहं रागदोसमोहंकियस्स जीवस्स । अल्झाणं संसारवद्धणं तिरियगइगूलं ||१०॥ वृ- 'एतद् अनन्तरोदितं चतुर्विधं चतुष्प्रकारं 'रागद्वेषमोहाङ्कितस्य' रागादिलञ्छितस्येत्यर्थः, कस्य ?- 'जीवस्य' आत्मनः, किम ?-आर्तघ्यानमिति, तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह-संसारवर्द्धनमोधतः तिर्यगतिमूलं विशेषतइतिगाथार्थः । आह-साधोरपि शूलवेदनाभिभूतस्यासमावानात तत्प्रतिकारकरणेवतद्विप्रयोगप्रणिधानापत्तेः तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकार: मज्झत्यस्स उमुणिणो सकम्मपरिणामजणियमेयंति । वत्थुस्सभावचिंतनपरस्स समं सहतस्स ।।११।। वृ- मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत-शूलादि, यच्च प्राक्कर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः उक्तं च परममुनिभिः-'पुब्बिं खलु भो ! कडाणं कम्माणं दुच्चिन्नाणं दुष्पडिकंताणं वेइत्ता मोक्खो, नत्थि अवेदइत्ता, तवसावाझोसइत्ते'त्यादि, एवं वस्तुस्वभावचिन्तनपरस्य 'सम्यक् शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम?,अपितुधर्म्यमनिदानमिति वक्ष्यतीतिगाथार्थः ।। परिहत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह कुणओ व पसत्थालंबणस्स पडियारमप्पसावज्जं । तवसंजमपडियारंच सेवओ धम्ममणियाणं ।।१२॥ वृ-कुर्वतो वा, कस्य ?-प्रशस्तं-ज्ञानाद्युपकारकम् आलम्ब्यत इत्यालम्बनं-प्रवृत्तिनिमित्तं शुभमध्यवसानमित्यर्थः उक्तंच 'काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणंच नीती अनुसारवेस्सं, सालंबसेवी समुवेइमोक्खं ।।' इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य, किं कुर्वत इत्यत आह-'प्रतीकार' चिकित्सालक्षणं, किंविशिष्टम् ?. 'अल्पसावद्यम्' अवयं-पापं सहावधेन सावद्यम, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, अल्पं सावधं यस्मिन्नसावल्पसावधस्तं, धर्म्यमनिदानेमेवति योगः, कुतः ?निर्दोषत्वात निर्दोषत्वं च वचनप्रामाण्याद, उक्तं च-'गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो'त्तीत्याघागमस्योत्सर्गापवादरूपत्वाद्, अन्यथा परलोकस्य साधयितुमशक्यत्वात, साधु चैतदिति, तथा तपःसंयमप्रतिकारंच सेवमानस्ये तितपःसंयमावेव प्रतिकारस्तपःसंयमप्रतिकारः, सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च, किं ?- 'धर्म्य' धर्मध्यानमेव भवति, कथं सेवमानस्य ?. 'अनिदान मिति क्रियाविशेषणं, देवेन्द्रादिनिदानरहितमित्यर्थः, आह-कृत्स्नकर्मक्षयान्मोक्षो भवत्वितीदमपि निदानमेव, उच्यते, सत्यमेतदपि Page #549 -------------------------------------------------------------------------- ________________ ९४ आवश्यक-मूलसूत्रम् -२. ४/२१ निश्चयतः प्रतिषिद्धमेव, कथं ?. मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः । प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे ।। इति, तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य चित्तशुद्धैः क्रियाप्रवृत्तियोगाचेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ।। अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरं, प्रथमतृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । आह-उक्तंभवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ? उच्यते-बीजत्वात् बीजत्वमेव दर्शयन्नाह रागो दोसोमोहो यजेन संसारहेयवो भणिया । अझुमि यते तिन्निवि तोतंसंसारतरुबीयं ।।१३।। वृ- रागो द्वेषो मोहश्च येन कारणेन 'संसारहेतवः' संसारकारणानि 'भणिता' उक्ताः परममुनिभिरिति गम्यते, 'आर्तेच' आर्तध्याने च ते 'त्रयोऽपि रागादयः संभवन्ति, यत एवं ततस्तत 'संसारतरुबीजं' भववृक्षकारणमित्यर्थः । आह-यद्येवमोधत एव संसारतरुबीजं ततश्च तिर्यगमिलमिति किमर्थमभिधीयते?, उच्यते, तिर्यगतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति, अन्ये तुव्याचक्षते-तिर्यगतावेव प्रभूसत्त्वसम्भवात स्थितिबहुत्वाच्च संसारोपभार इति गाथार्थः ।। इदानीनीमार्तघ्यायिनो लेश्याः प्रतिपाद्यन्ते ___ कावोयनीलकालालेस्साओ नाइसंकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ ।।१४ ॥ वृ-कापोतनीलकृष्णलेश्याः किम्भूतः ? 'नातिसंक्लिष्टा' रौद्रघ्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यतआह-आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एता इत्यत आह-कर्मपरिणामजनिताः, तत्र 'कृष्णादिद्रव्यसाचिव्यात, परिणामोव आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।। एताःकर्मोदयायत्ता इति गार्थाः ।। आह-कथं पुनरोधत एवाऽऽर्तव्याता ज्ञायत इति ?, लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह तस्सऽक्कंदणसोयणपरि देवणताडणाई लिंगाई । इट्ठानिट्ठविओगाविओगवियणानिमित्ताई ।।१५।। वृ. 'तस्य' आर्तघ्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं-महता शब्देन विरवणं, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यं परिदेवनं-पुनः २ क्लिष्टभाषणं ताडनम्-उरःशिरःकुट्टनकेशलुञ्चनादि, एतानि 'लिङ्गानि' चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तत्रेष्टवियोगनिमत्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः ।। ___ निंदह य नियकयाई पसंसइसविम्हओ विभुओ। पत्थेइ तासुरज्जह तयज्जणपरायणो होइ ।।१६॥ वृ- 'निन्दति च' कुत्सति च 'निजकृतानि’ आत्मकृतानि अल्पफलविफलानि कर्मशिल्प Page #550 -------------------------------------------------------------------------- ________________ ९५ अध्ययनं -४- [नि. १२७१] कलावाणिज्यादीन्येतद्भ्यते, तथा प्रशंसति स्तौति बहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूतीः' परसम्पद इत्यर्थः तथा ‘प्रार्थयते' अभिलषति परविभूतीरिति, 'तासु रज्यते' तास्विति प्राप्तासु विभूतिषुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां-विभूतीनामर्जने-उपादाने परायणउद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतो भवति, असावप्यार्तघ्यायीति गाथार्थः ।। किंच सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो परमायपरो । जिनमयमणवेक्खंतो वट्टइ अट्टमि झाणंमि ।।१७॥ वृ- शब्दादयश्च ते विषयाश्च तेषु गृद्धो-मूर्च्छितः कासवानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्रदुर्गतौ प्रपन्तमात्मानंधारयतीतिधर्मः सँश्चासौधर्मश्चसद्धर्मः-क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः परामुखः, 'प्रमादपरः' मघादिप्रमादासक्तः, 'जिनमतमनपेक्षमाणो वर्तते आर्तघ्याने' इति तत्र जिनाः-तीर्थकरास्तेषां मतम्-आगममरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः-तन्निरपेक्ष इत्यर्थः, किम? -वर्तते आर्तघ्याने इतिगाथार्थः ।। साम्प्रतमिदमार्तघ्यानं सम्भवमधिकृत्य यदनुगतं यदनर्ह वर्तते तदेतदभिधित्सुराह तदविरयदेसविस्या पमायपरसंजयाणुगं झाणं । सव्वप्पमायमूलं वज्जे जइजणेणं ||१८ ॥ वृ- 'तद्' आर्तघ्यानमिति योगः, 'अरितदेशविरतप्रमादपरसंयतानुग'मिति तत्राविरतामिथ्यादृष्टयः सम्यग्दष्टयश्च देशविरताः-एकद्वयाद्यणुव्रतधरभेदाः श्रावकाः प्रमादपराःप्रमादनिष्ठाश्च ते संयताश्चताननुगच्छतीति विग्रहः, नैवाप्रमत्तसंयतानितिभावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'जयितव्यं' परित्यजनीयं, केन ?- 'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः ।। उक्तमार्तध्यानं, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तघथा-हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्तं चोमास्वातिवाचकेन-“हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्र''मित्यादि ।। तत्राऽऽधभेदप्रतिपादनायाह सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहणहवत्थं निग्धिवणमनसोऽहमविवागं ।।१९ ॥ वृ- सत्त्वा-एकेन्द्रियादयः तेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः-ताडनं करकशलतादिभिःवेधस्तुनासिकादिवेधन कीलिकादिभिः बन्धनं-संयमनरज्जुनिगडादिभिः दहनंप्रतीतमुल्मकादिभिः अङ्कनं-लाञ्छनं श्वशृगालचरणादिभिः मारणं-प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानम-अकुर्वतोऽपि करणं प्रति दढाध्यवसानमित्यर्थः, प्रकारणाद रौद्रघ्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?'अतिक्रोधग्रहग्रस्तम' अतीवोत्कटो यः क्रोधः-रोषः स एवापायहेतुत्वाद्ग्रह इव ग्रहस्तेन ग्रस्तम् अभिभूतं, क्रोधग्रहणाच्च मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह-'निघृणमनसः' निघृणं-निर्गतदयं मनः-चित्तमन्तःकरणं यस्य स निघृणमनास्तस्य, तदेव विशेष्यते-'अधमविपाक मिति अधमः-जधन्यो नरकादिप्राप्तिलक्षणो विपाकः-परिणामो यस्य तत्तथाविधमिति गाथार्थः ।। उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयम् Page #551 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- ४/२१ पिसुणासभासब्भूयभूयवायाइवयणपणिहाणं । मायाविनोऽइसंधणपरस्स पच्छन्नपावस्स ।।२०॥ वृ- 'पिशुनासभ्यासद्भूतभूतधातादिवचनप्रणिधान'मित्यत्रानिष्टस्य सूचकं पिशुनं पिशुनमनिष्टसूचकं 'पिशुनं सूचकं विदु'रिति वचनात्, सभायां साधु सभ्यं न सभ्यमसभ्यंजकारमकारादिनसद्भूतमसद्भूतमनृतमित्यर्थः, तत्रव्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथाअभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति, तत्राभूतोद्भावनं यथासर्वतोऽयभात्मेत्यादि, भूतनिलवस्तु नास्त्येवात्मेत्यादि, गामश्चमित्यादि Qवतोऽर्धान्तराभिधानमिति, भूतानांसत्वानामुपधातो यस्मिन् तद्भूतोपघातं, छिन्धि भिन्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वागतानेकभेद प्रदर्शनार्थः यथापिशुनम-नेकधाऽनिष्ठ सूचक मित्यादि, तत्रपिशुनादि वचनेष्वप्रवर्तमानस्यापि प्रवृति प्रति प्रणिधानं- दृढाध्यवसान लक्षणं, रोद्रध्यानमिति प्रकरणाद्गम्यते किं विशिष्टस्य संत इत्यत आह- माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनो वणिजादेः, तथा 'अति सन्धानपरस्य' परवञ्चनाप्रवृत्तस्य अनेनेशाषेष्वपि प्रवृत्तिमप्यास्याह तथा 'प्रच्छन्नपापस्य' कृहप्रयोगकारिणस्तस्यैव अथवा धिग्जातिककृतीधिंकाहेर सद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथा हि- गुणरहितमप्यान्मानं यो गुणवन्तंख्यापयतिनतस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः । उक्तो द्वितीयमेहः साम्प्रते तृतीय मुपदर्शयति तह तिव्वकोहलोहाउलस्स भूओववायणमणज्जं । परदव्वहरणचित्तं परलोवावायनिविखेषणं ।।२१॥ वृ- तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीव्रौ-उत्कटौ तौ क्रोधलोभौ च ताभ्यामाकुलः- अभिभूतस्तस्य, जन्तोरिति गम्यते, किं ? - 'भूतोपहननमनार्य'मिति हन्यतेऽनेनेति हननम उप-सामीप्येन हननम उपहननं भूतानामुपहननं भूतोपहननम्, आराघातं सर्वहेयधर्मेभ्य इत्यार्य नाऽऽर्यमनार्य, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित्तं, रोद्रध्यानमिति गम्यते, परेषां द्रव्यं सचित्तादि तद्विषयं हरणचित्तं परद्रव्यहरणचित्तं, तदेव विशेष्यतेकिम्भूतं तदित्यत आह'परलोकापायनिरपेक्ष'मिति, तत्र परलोकापाया:-नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः ।। उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थं भेदमुपदर्शयन्नाह सद्दाइविसवसाहणसारक्खणपरावणमनिट्ठ । सव्वामिसंकपरोववाकलुलाउकं चित्तं ।।२२।। वृ-शब्दादयश्चतेविषयाश्चशब्दादिविषयास्तेषांसाधनं-कारणंशब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दादिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम-उद्युक्तमिति विग्रहः, तथाऽनिष्टं-सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते-सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते-न विद्यःकः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपधातएव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषाः-कषायास्तैराकुलं-व्याप्तं यत यत तथोच्यते, चित्तम-अन्तःकरणं,प्रकरणाद्रौद्रध्यानमिति गम्यते, इहचशब्दादिविषयसाधनंधनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञानार्थमिति गाथार्थः ।। साम्प्रतं विशेषमि भधानगर्भमुपसंहरनाह Page #552 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [ नि. १२७१] इयकरणकारणानुमइविसयमनुचिंतणं चउभेयं । अविरयदेसासंजयजनमनसंसेवियमहन्नं ।। २३ ।। वृ- 'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषयः-गोचरो यस्य तत्करणकारणानुमतिविषयं किमिदमित्यत आह-'अनुचिन्तनं' पर्यालोचनमित्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादि चतुष्प्रकारं, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति-अविरताः सम्यग्दृष्टयः, इतरे च देशासंयताः श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाहइ अविरतदेशासंयता एव जनाः तेषां मनांसि चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र घ्यानचिन्तायां प्रधानाङ्गख्यापनार्थम, 'अधन्य' मित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः | | अधुनेदं यथाभूतस्य भवति यद्वर्द्धन चेदमिति तदेतदभिधातुकाम आहएवं चउव्विहं रागदोसमोहाउलस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं नरयगइमूलं ।। २४ ॥ ९७ " वृ- 'एतद्' अनन्तरोक्तं 'चतुर्विधं' चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरं, कस्य ? - 'जीवस्य' आत्मनः, किं ? - रौद्रध्यानमिति, इयमत्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह- 'संसारवर्द्धनम्' ओघतः 'नरकगतिमूलं' विशेषत इति गाथार्थः ।। साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाघन्ते कायोवनीलकाला लेसाओ तिब्वसंकिलिट्ठाओ । रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ ।। २५ । बू - पूर्ववद् व्याख्येया, एतावाँस्तु विशेषः तीव्रसंक्लिष्टाः अतिसंक्लिष्टा एता इति, आहकथं पुनः रौद्रध्यायी ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयतिलिंगाई तस्स उस्सन्नबहुलनाणाविहामरणदोसा । तेसि चिय हिंसाइसु बाहिरकरणोवउत्तस्स ।। २६ ।। वृ- ‘लिङ्गानि’ चिह्नानि ‘तस्य' रौद्रध्यायिनः, 'उत्सन्नबहुलनानाविधामरणदोषा' इत्यत्र दोषशब्दः प्रत्येकमभिसंबध्यते, उत्सन्नदोषः बहुलदोषः नानाविधदोपः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन प्रबर्तमान उत्सन्नम- अनुपस्तं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः, सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वकत्वक्षणनयनोत्खननादिषु हिंसादि उपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापद्वतोऽपि स्वतः महदापगतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु, आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुबन्ध्यादिषु चतुर्भेदेषु, किं ? - बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः । । किं च वरवसणं अहिनंदइ निरवेक्खो निद्दओ निरनुतावो । हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो || २७ ॥ वृ- इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम् - आपत् परव्यसनं तद् ‘अभिनन्दति' 25 7 Page #553 -------------------------------------------------------------------------- ________________ ९८ आवश्यक-मूलसूत्रम् -२- ४२१ अतिक्लिचित्तत्वाद्बहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः, पश्चात्तापरहित इति भावः, तथा किंच-'हृष्यते' तुष्यति 'कृतपायः' निर्वर्तितपापः सिंहमारकवत्, क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ।। उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह • झाणस्स भावणाओ देसं कालं तहाऽऽसनविसेसं । आलंबणं कमंझाइयव्वयं जे य झायारो ।। २८ ॥ तत्तोऽनुप्पेहाओ लेस्सा लिगं फलंच नाऊणं । धम्मं झाइज मुनी तगयजोगो तओ सुक्कं ।। २९ ।। वृ- 'ध्यानस्य' प्राग्निरुपितशब्दार्थस्य, किं ?- 'भावना' ज्ञानाद्याः,ज्ञात्वेतियोगः, किंच-'देश' तदुचितं, कालं तथा आसनविशेषं तदुचितमिति, 'आलम्बनं' वाचनादि, 'क्रम' मनोनिरोधादि, तथा 'ध्यातव्यं ध्येयमाज्ञादि, तथाये च ध्यातारः' अप्रमादादियुक्ताः, ततः ‘अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारुपाः, तथा लेश्याः' शुद्धा एव, तथा लिङ्गं श्रद्धानादि, तथा ‘फलं' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा, किं?-'धर्म्यम्' इति धर्मध्यानं ध्यायेन्सुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्वयसमासार्थः ।।च्यासार्थे तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति। पुवकयब्भासो भावनाहि झाणस्स जोग्गवसुपेइ । ताओ य नाणदंसणचरित्तयेरगजणियाओ ।। ३०॥ वृ-पूर्व-ध्यानात् प्रथमं कृततःनिवर्तितोऽभ्यासः-आसेवनालक्षणो येनस तथाविधः, काभिः, पूर्वकृताभ्यासः ? 'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चाद 'ध्यानस्य' अधिकृतस्य योग्यताम् अनुरुपताम् 'उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियता:-परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः ।। साम्प्रतं ज्ञानभावनास्वरुपगुणदर्शनायेदमाह नाणे निच्चन्भासो कुणइमनोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ ।। ३१ ॥ वृ- 'ज्ञाने' श्रुतज्ञाने, नित्यं-सदा अभ्यासः-आसेवनालक्षणा ‘करोति' निर्वर्तयति, किं ?मनसः-अन्तःकरणस्य, चेतस इत्यर्थः,धारणम्-अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा 'विशुद्धिं च' तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुनितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां ‘गुणपर्यायवत् द्रव्य मिति वचनात् पर्यायाणां च तदविनाभाविना मुणितः-ज्ञातः सार:-परमार्थो येन स तथोच्यते, ज्ञानगुणेन वाज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते सतधाविधः, ततश्चपश्चाद् 'ध्यायति' चिन्तयति, किंविशिष्टः सन् ? -सुष्टु-अतिशयेन निश्चला-निष्प्रकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः मतिः-बुद्धिर्यस्य स तथाविध इति गाथार्थः ।। उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावनास्वरुपगुणदर्शनार्थमिदमाह Page #554 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७१] संकाइदोसरहिओ पसमथेजाइगुणगणोवेओ। होइअसंमूढमणो दंसणसुद्धिए झाणंमि ।। ३२ ।। वृ-'शङ्कादिदोषरहितः' शङ्कनं-शङ्का, आदिशब्दात् काङ्गादिपरिग्रहः, उक्तंच-'शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसापरपाषण्डसंस्तयाः सम्यग्दृष्टेरतिधाराः इति, एतेषां च स्वरुपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वात् दोषाः शङ्कादिदोषास्तैः रहितः-त्यक्तः, उक्त्तदोषरहितत्वादेव, किं ?- 'प्रश(श्र)मस्थैर्यादिगुणगणोपेतः' तत्र प्रकर्षेण श्रमः प्रश्रमः-स्वेदः, स च स्वपरसमयतत्त्वाधिगमरुपः, स्थैर्य तु जिनशासने निष्प्रकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तंच ____'सपरसमयकोसल्लं थिरया जिनसासने पभावणया । आययणसेव भत्ती दंसणदीवा गुणा पंच ।।' प्रश्रमस्थैर्यादय एव गुणास्तेषां गणः-समूहस्तेनोपेतो-युक्तो यः स तथाविधः, अथवा प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः २, तत्र प्रशमादिगुणगणः-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तुदर्शितएव, य इत्थम्भूतः असौ भवति असम्मूढमनाः' तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः, 'दर्शनशुद्ध्या' उक्तलक्षणया हेतुभूतया, व ?-ध्यान इतिगाथार्थः । उक्ता दर्शनभावना, साम्प्रतं चारित्रभावनास्वरुपगुणदर्शनायेदमाह ___ नवकम्माणायाणं पोराणविणिञ्जरं सुभायाणं । चारित्तभावनाए झाणमयत्तेणय समेइ ।। ३३ ॥ वृ- 'नवकर्मणामनादान मिति नवानि-उपचीयमानानि प्रत्यग्नाणि भण्यन्ते, क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि तेषामनादानम्-अग्रहणं चारित्रभावनया ‘समेति' गच्छतीति योगः, तथा 'पुराणविनिर्जरां' चिन्तनक्षपणामित्यर्थः, तथा शुभादान'मिति शुभं-पुण्यं सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकं तस्याऽऽदानं-ग्रहणं, किं ?-'चारित्रभावनया' हेतुभूतया, ध्यानं च चशब्दानवकर्मानादानादि च 'अयलेन' अक्लेशेन 'समति' गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ? -'चर गतिभक्षणयोः' इत्यस्य ‘अतिलूधूसूखनिसहिचर इनन्' इतीवन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं-क्षयोपशमरुपं तस्य भावश्चारित्रम्, एतदुक्तंभवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरुपा क्रिया इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः ।। उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरुपगुणदर्शनार्थमाह सुविदियजगस्सभावो निस्संगो निभओ निरासो य । वेरग्गभावियमनो झाणंमिसुनिचलो होइ ।। ३४ ।। वृ-सुष्ठु-अतीव विदितः-ज्ञातो जगतः-चराचरस्य, यथोक्तं- 'जगन्ति जङ्गमान्याहुर्जगद्ज्ञेयं चराचरम्' स्वो भावः स्वभावः, 'जन्म मरणाय नियतं बन्धुर्मुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापिलोको निरालोकः ।।" इत्यादिलक्षणो येनस तथाविधः,कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गोभवत्यत आह Page #555 -------------------------------------------------------------------------- ________________ १०० आवश्यक - मूलसूत्रम् - २- ४/२१ 'निःसङ्गः' विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह- 'निर्भयः ' इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह- 'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः । । उक्ता वैराग्यभावना । मूलद्वरगाधाद्वये ध्यानस्य भावना इति व्याख्यातम्, अधुना देशद्वारव्याचिख्यासयाऽऽह निच्चं चिय जुवइपसूनपुंसगकुसीलवज्जियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि ।। ३५ ।। वृ- 'नित्यमेव ' सर्वकालमेव, न केवलं ध्यानकाल इति, किं ? - 'युवतिपशुनपुंसककुशीलपरिवर्जितं यतेः स्थानं विजनं भणित' मिति, तत्र युवतिशब्देन मनुष्यस्त्री देवी च परिगृह्यते, पशुशब्देन तिर्यक्स्त्रीति नपुंसकं प्रतीतं कुत्सितं निन्दितं शीलं वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च 'जूइयरसोलमेंठा वट्टा उब्भायगादिणो जेय । एए होति कुसीला वज्जेयव्वा पयत्तेणं ।।' - युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्तात् वर्जितं रहितमिति विग्रहः, यतेःतपस्विनः साधोः, 'एकग्रहणे तज्जातीयग्रहण' मिति साध्याश्च योग्यं यतिनपुंसकस्य च, किं ?स्थानम्-अवकाशलक्षणं, तदेव विशेष्यते युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम् उक्तं तीर्थकरैर्गणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोपसम्भवात्, विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः । । इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम्, अधुना परिणतयोगादीनधिकृत्य विशेषमाहथिरकयजोगाणं पुण मुगीण झाणे सुनिच्चलमणाणं । गामि जणाइन्ने सुन्ने रने व न विसेसो ।। ३६ ।। वृ-तत्र स्थिराः संहननधृतिभ्यां बलवन्त उछ्यन्ते, कृता- निर्वर्तिता अभ्यस्ता इतियावत्, के ?युज्यन्त इति योगाः - ज्ञानादिभावनाव्यापारः सत्त्वसूत्रतपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च से कृतयोगाश्चेति विग्रहस्तेषाम्, अत्र च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति, तद्यथा- 'थिरे नामेगे नो कयजोगे' इत्यादि, स्थिरावा-पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषां पुनः शब्दो विशेषणार्थः, किं विशिनष्टि ? - तृतीयभङ्गवतां न शेषाणां, स्वभ्यस्तयोगानां वा मुनीनामिति, मन्यन्ते जीवादीन् पदार्थानिति मुनयो विपश्चित्साधवस्तेषां च, तथा ध्याने - अधिकृत एव धर्मध्याने सुष्ठुअतिशयेन निश्चलं- निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम्, एवंविधानां स्थानं प्रति प्रामे जनाकीर्णे - शून्येऽरण्ये वा न विशेष इति, तत्र ग्रसति बुद्ध्यादीन् गुणान् गम्यो वा करादीवनामिति ग्रामःसन्निवेशविशेषः, इह 'एकग्रहणे तज्जतीयग्रहणा' नगरखेटकर्बटादिपरिग्रह इति, जनाकीर्णे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः । । यतश्चैवं जो जत्थ समाहाणं होज मनोवयणकायजोगाणं । Page #556 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [ नि. १२७१] भूओवरोहरहिओ सो देसी झायमाणस्स ।। ३७ ॥ वृ- यत एव तदुक्तं ' ततः' तस्मात्कारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधानं' स्वास्थ्यं भवति' जायते, केषामित्यत आह- 'मनोवाक्काययोगानां' प्राग्निरुपितस्वरुपाणामिति, आह- मनोयोगसमाधानमस्तु, वाक्काययोगसमाधानं तत्र कोपयुज्यते ?, न हि तन्मयं ध्यानं भवति, अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारकं, ध्यानमपि च तदात्मकं भवत्येव, यथोक्तम् ' एवंविहा गिरा मे वत्तव्या एरिसी न क्त्तव्वा । इय वेयालियवक्कस्स भासओ वाइगं झाणं ।।' (तथा) - 'सुसमाहियकपायस्स अकज्जे कारणमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ।।' न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानि पृथिव्यादीनि उपरोधः- तत्सङ्घट्टनादिलक्षणः तेन रहितः परित्यक्तो यः 'एकग्रहणे तञ्जातीयग्रहणाद् ' अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो 'ध्यायतः ' चिन्तयतः, उचित इति शेषः, अयं गाथार्थः । । गतं देशद्वारम् अधुना कालद्वारमभिधित्सुराह कालोऽवि सोच्चि जहिं जोगसमाहाणमुत्तमं लहइ । नउ दिवसनिसावेलाइनियमणं झाइणो भणियं । । ३८ ॥ वृ- कलनं कालः कलासमूहो वा कालः, स चार्द्धत्तीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह - कालोऽपि स एव, ध्यानोचित इति गम्यते, 'यत्र' काले 'योगसमाधानं ' मनोयोगादिस्वास्थ्यम् 'उत्तमं प्रधानं 'लभते' प्राप्नोति, 'नतु' न पुनर्नैव च, तुशब्दस्य पुनः शब्दार्थत्वादेवकारार्थत्वाद्वा, किं ? -दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव तदेकदेशो मुहूर्तादिः, आदिशब्दात् पूर्वाह्वापराह्णादि वा एतन्नियमनं दिवैवेत्यादिलक्षणं, ध्यायिनः सत्त्वस्य भणितम्उक्तं तीर्थकरगणधरैर्नैयेति गाथार्थः । । गतं कालद्वारं, साम्प्रतमासनविशेषद्वारं अजय देहावस्था जिया न झाणोवरोहिणी होइ । झाइज्जा त दवत्थो ठिओ निसन्नो निवन्नो वा ।। ३९ ॥ वृ- इहैव या काचिद् 'देहावस्था' शरीरावस्थानिषन्नादिरुपा, किं ? - 'जिता' इत्यभ्यस्ता उचिता वा तथाऽनुष्ठीयमाना 'न ध्यानोपरोधिनी भवति' नाधिकृतर्मध्यानपीडाकरी भवतीत्यर्थः, 'ध्यायेत तदवस्थ' इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः, प्राह- 'स्थितः ' कायोत्सर्गेणेषन्नतादिना 'निषन्नः' उपविष्टो वीरासनादिना 'निर्विन्न' सन्निविष्टो दण्डायतादिना 'वा' विभाषायामिति गाथार्थः । आह-किं पुनरयं देशकालासनानामनियम इति ?, अत्रोच्यते, - १०१ सव्वासु वट्टमाणा मुणओ जं देसकालचेट्ठासु । वरकेवलाइलाभं पत्ता वहुसो समियपावा ||४० ॥ वृ- 'सर्वासु' इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा देहावस्था, किं ? - 'वर्तमानाः ' अवस्थिताः, के ।-‘मुनयः’ प्राग्निरुपितशब्दार्थाः 'यद्' यस्मात्कारणात् किं ? - वरः - प्रधानश्चासौ केवलादिलाभश्च २ तं प्राप्ता इति, आदिशब्दान्मनः पर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः ?, न केवलवर्ज 'बहुश: ' अनेकशः, किंविशिष्टाः ? - 'शान्तपापाः' तत्र पातयति नरकादिष्विति पापं Page #557 -------------------------------------------------------------------------- ________________ १०२ आवश्यक-मूलसूत्रम् -२- ४/२१ शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः ।। तो देसकालचेट्टानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणंजह होइ तहा यइयव्वं ।। ४१ ॥ वृ- यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्मादेशकालचेष्टानियमोध्यानस्य 'नास्ति' न विद्यते, क्व?- समये' आगमे, किन्तु योगानां' मनःप्रभृतीनां समाधान पूर्वोक्तं यथा भवति तथा (प्र) 'यतितव्यं (प्र)-यलः कार्य इत्यत्र नियम एवेति गाथार्थः ।। गतमासनद्वारम्, अधुनाऽऽलम्बनद्वारावयवार्थप्रतिपादनायाह आलंबणावायणपुच्छणपरियट्टणानुचिंताओ । सामाइयाइयाहंसद्धम्मावस्सयाइंच ।। ४२ ।। वृ-इह धर्मघ्यानरोहणार्थमालम्ब्यन्त इत्यालम्बनानि ‘वाचनाप्रश्नपरावर्तनानुचिन्ता' इति तत्र वाचनं वाचना, विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्र इति, परावर्तनं तुपूर्वाधीतस्यैवसूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अनुचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचनाच प्रश्नश्चेत्यादिद्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि चेति, अमूनि तु चरणधर्मानुगतानि वर्तन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, तत्र सामायिकं प्रतीतम्, आदिशब्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारीपरिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति-शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेत विग्रहः, आवश्यकानि-नियमतः करणीयानि, चः समुच्चये इति गाथार्थः ।। साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाह विसमंभिसमारोहइदढदव्वालंबणो जहा पुरिसो । सुत्ताइकयालंबो तह झाणवरं समारुहइ ।। ४३ ॥ वृ- 'विषमे' निम्ने दुःसञ्चरे ‘समारोहति' सम्यगपरिक्लेशेनोल याति, कः ?- दृढं-बलवइव्यं रज्ज्वाद्यालम्बनं यस्यस तथाविधः, यथा 'पुरुषः पुमान कश्चित 'सूत्रादिकृतालम्बनः' वाचनादिकृतालम्बन इत्यर्थः, 'तथा' तेनैव प्रकारेण 'ध्यानवरं' धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थः । । गतमालम्बनद्वारम, अधुनाक्रमद्वारासरः, तत्रलाधवार्थे धर्मस्य शुक्लस्य चाह झाणप्पडिवत्तिकमो होइमनोजोगनिगाहाओ। भवकाले केवलिणो सेसाणजहासमाहीए ।। ४४ ।। वृ. घ्यानं-प्राग्निरूपितशब्दार्थं तस्य प्रतिपत्तिक्रम इति समासः, प्रतिपत्तिक्रमःप्रतिपत्तिपरिपाट्यभिधीयते, स च भवति मनोयोगनिग्रहादिः, तत्र प्रथमं मनोयोगनिग्रहः ततो वाग्योगनिग्रहः ततः काययोगनिग्रह इति, किमयं सामान्येन सर्वथैवेत्थम्भूतः क्रमो?, न, किन्तु भवकाले केवलिन, अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मुहर्तप्रमाण एव शैलेश्यवस्थान्तगृतः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लघ्यान एवायं क्रमः, शेषस्यान्यस्यधर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य किं ? - यथासमाधिने ति यथैवस्वास्थ्यं भवति तथैव प्रतिपत्तिरति गाथार्थः ।। गतं क्रमद्वारम, इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः, उक्तं Page #558 -------------------------------------------------------------------------- ________________ १०३ अध्ययनं-४- [नि. १२७१] च- "आज्ञाऽपायविपाकसंस्थानविचयायधर्म्य' मित्यादि, तत्राऽऽघभेदप्रतिपादनायाह ___ सुनिउणमणाइणिहणं भूयहियंभूयभावणमहग्छ । अभियमजिवं महत्थं महानुभावं महाविसयं ।। ४५ ॥ वृ- सुष्ठु-अतीव निपुणा-कुशला सुनिपुणा ताम, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाच्च, उक्तंच ___'सुयनाणंमि नेउन्नं, केवले तयनंतरं । __ अप्पणो सेसगाणंच, जम्हातं परिभावगं ।।' इत्यादि, इत्थं सुनिपुणां घ्यायेत, तथा 'अनाघनिधनाम' अनुत्पन्नशाश्वतामित्यर्थः, अनाधनिधनत्वं च द्रव्याघपेक्षयेति, उक्तं च-"द्रव्याथदिशादित्येषा द्वादशाङ्गी न कदाचिन्नासी" दित्यादि, तथा भूतहिता भिति इहभूत शब्देन प्राणन उच्यन्ते तेषां हितां-पध्यामिति भावः, हितत्वं पुनस्तदनुपरोधिनीत्वात्तथा हितकारिणीत्वाच्च, उक्तं च- 'सर्वे जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति, “भूतभावनाम' इत्यत्र भूतं-सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-सत्त्वानां भावना भूतभावना, भावना वाससनेत्यनर्थान्तरम, उक्तंच 'कूराविसहावेणं रागविसवसाणुगावि होऊणं । भावियजिनवयणमना तेलुक्कसुहावहा होति ।। श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा 'अनाम्' इति सर्वोत्तमत्वादविघमानमूल्यामिति भावः, उक्तंच 'सव्वेऽवि य सिद्धता सदव्वरयणासया सतेलोक्का । जिनवयणस्स भगवओ न मुल्लमित्तं अनग्घेणं ।।' तथा स्तुतिकारेणाप्युक्तम् __ "कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते । जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपिलोको लघुतामवैति ।।" इत्यादि, अथवा 'ऋणघ्ना मित्यत्र ऋणं-कर्म तदध्नामिति, उक्तंच "जं अन्नाणी कम्मंखवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ।।" इत्यादि, तथा अमिताम्' इत्यपरिमिताम्, उक्तंच “सव्वनदीणं जा होज्ज वालुया सव्वउदहीण जं उदयं । एत्तोवि अनंतगुणो अत्थो एगस्स सुत्तस्स ।।" अमृतां वा मृष्टां वा पथ्यां वा, तथा चोक्तम् "जिनवयणमोदगस्स उरत्तिं च दिवा य खज्जमाणस्स । तित्तिं बुहो न गच्छइहेउसहस्सोवगूढस्स ।। नरनरयतिरियसुरगणसंसारियसधदुक्खरोगाणं । जिनवयणमेगमोसहमपवग्गसुहक्खयंफलयं ।।" Page #559 -------------------------------------------------------------------------- ________________ १०४ आवश्यक-मूलसूत्रम् -२- ४/२१ सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा ___ “तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्तत नदी धोरा, हस्त्यश्वरथवाहिनी ।।" इत्यादिवन्मृतामिति, तथा अजिता मिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तंच 'जीवाइवत्थुचिंतणकोसल्लगुणेणऽणन्नसरिसेणं । सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ।।' तथा 'महार्था मिति महानप्रधानोऽर्थो यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्यगर्भत्वाच्च प्रधानां, महत्स्थां वा अत्र महान्तः-सम्यग्दृष्टयो भव्या एवोच्यन्ते ततश्च महत्सु स्थिता महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था तां, तथा चोक्तम् _ 'सव्वसुरासुरमाणुसजोइसवंतरसुपूइयं नाणं । जेणेह गणहराणं छुहंति चुन्ने सुरिंदावि ।।' तथा 'महानुभावा' मिति तत्र महान-प्रधानः प्रभूतो वाऽनुभावः-सामर्थ्यादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात, प्रभूतत्वं च प्रभूतकार्यकरणाद्, उक्तंच-पभूणं चोद्दसपुव्वी घडाओघडसहस्संकरित्तए' इत्यादि, एवमिहलोके, पत्रतुजघन्यतोऽपि वैमानिकोपपातः, उक्तंच. 'उववाओ लंतगंमिचोद्दसपुधीरस होइ उ जहन्नो । ___उक्कोसो सघट्टे सिद्धिगमो वा अकम्मस्स ।।' तथा महाविषया' मितिमहद्विषयत्वं तुसकलद्रव्यादिविषयत्वाद, उक्तंच-‘दव्यओ सुयनाणी उवउत्ते सव्वदव्वाईजाणई'- त्यादि कृतं विस्तरेणेति गाथार्थः ।। झाइज्जा निरवज्जं जिणाणमाणं जगप्पईवाणं । अनिउणजनदुन्नेयं नयभंगपमाणगमगहणं । । ४६ ।। वृ- 'घ्यायेत्' चिन्तयेदितिसर्वपदक्रिया, 'निरवद्या मिति अवघं-पापमुच्यते निर्गतमवघं यस्याः सा तथा ताम्, अनृतादिद्वात्रिंशदोषावघरहितत्वात, क्रियाविशेषणं वा, कथंध्यायेत?-निरवयंम्इहलोकाघाशंसारहितमित्यर्थः, उक्तंच- 'नो इहलोगठ्ठयाए नो परलोगट्ठयाए नो परपरिभवओ अहं नाणी' त्यादिकं निरवद्यं ध्यायेत्, 'जिनानां प्राग्निरूपितशब्दार्थानाम 'आज्ञा' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टां ?-जिनानांकेवलालोकेनाशेपसंशयतिमिरनाशनाज्जगत्प्रदीपानामिति, आज्ञैव विशेष्यते- 'अनिपुणजनदुर्जेयां' न निपुणः अनिपुणः अकुशलइत्यर्थः जनः-लोकस्तेन दुर्जेयामिति-दुरवगमां, तथा 'नयभङ्गप्रमाणगमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गह्वरा तां, तत्र नैगमादयो नवास्ते चानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथाएको जीव एक एवाजीव इत्यादि, स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि ।। तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानिद्रव्यादीनि, यथा नुयोगद्वारेषु गमाः- चतुर्विशतिदण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकादाविति कृतं विस्तरेणेतिगाथार्थः ।। Page #560 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७१] १०५ ननु या एवं विशेषणविशिष्टा सा बोद्धुमपि न शक्यते मन्दधीमिः, आस्तां तावद्धयातुं, ततश्च यदि कथञ्चिन्नावबुध्यते तत्र का वार्तेत्यत आह तत्थ य मइदोब्बलेणं तन्निहायरियविरहओ वावि । नेयगहणत्तणेण य नाणावरणोदएणं च ।।४७ ॥ वृ- 'तत्र' तस्यामाज्ञायां, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं ? -जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धेःसम्यगर्थानवधारणेनेत्यर्थः, तथा 'तद्विधाचार्यविरहतोऽपि' तत्र तद्विधःसम्यगविपरीततत्त्वप्रतिपादनकुशलः आचर्यतेऽसावित्याचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यत इत्यर्थः तद्विधश्चासावाचार्यश्च २ तद्विरहतः-तदभावतश्च, चशब्द: अबोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः कचिदुभयवस्तुपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च' तत्र ज्ञायत इति ज्ञेयंधर्मास्तिकायादि तद्गहनत्वेन-गह्नरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुञ्चयार्थः, तथा 'ज्ञानावरणोदयेन च' तत्रज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन चशब्दश्चतुर्थाबोधकारणसमुच्चयार्थः,अत्राह-ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहनाप्रतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषमभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः ।। तथा _हेऊदाहरणासंभवे यसइ सुट्ट जं न बुज्झेज्जा । सव्वन्नुमयमवितहं तहावितं चितए अइमं ।। ४८ ॥ वृ-तत्रहिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः-कारको व्यच्चकञ्च, उदाहरणंचरितकल्पितभेदं, हेतुश्चोदाहरणंच हेतूदाहरणेतयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात्, तस्मिश्च, चशब्दः पञ्चमषष्ठकारणसमुश्चयार्थः, 'सति' विघमाने, किं ? - 'यद्' वस्तुजातं 'न सुष्ठु बुद्ध्येत' नातीवावगच्छेत् ‘सर्वज्ञमतमवितथं तथापि तश्चिन्तयेन्मतिमा' निति तत्र सर्वज्ञाःतीर्थकरास्तेषां मतं सर्वज्ञमतं-वचनं, किं ?-वितथम्-अनृतं न वितथम्-अवितथं सत्यमित्यर्थः, 'तथापि तदबोधकारणे सत्यनवगच्छन्नपि तत' मतं वस्तु वा 'चिन्तयेत' पर्यालोचयेत ‘मतिमान्' बुद्धिमानिति गाथार्थः । । किमित्येतदेवमित्यत आह अनुवकयपराणुगहपरायणा जं जिना जगप्पवरा । जियरागदोसमोहा य नन्नहावादिणो तेनं ।। ४९ ॥ वृ-अनुपकृते-परैवर्तिते सति परानुग्रहपरायणा-धर्मोपदेशादिना परानुग्रहोयुक्ता इति समासः, 'यद्' यस्मात् कारणात्, के ?- 'जिनाः' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते- 'जगत्प्रवराः' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद रागादिभावाद्वितथवादिनो भवन्त्यत आह-जितानिरस्ता रागद्वेषमोहा यैस्तेतथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेन’ति तेन कारणेन ते नान्यथावादिन इति, उक्तंच-“रागाद्वा द्वेषाद्वे" त्यादि।। उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीयम् रागद्दोसकसायासवांदे किरियासु वट्टमाणाणं । इहपरलोयावाओ झाइज्जा वज्जपरिवज्जी ।।५०॥ वृ-रागद्वेषकषायाश्रवादिक्रियासुप्रवर्तमानानामिहपरलोकापायान ध्यायेत, यथा रागादिक्रिया Page #561 -------------------------------------------------------------------------- ________________ १०६ आवश्यक-मूलसूत्रम् -२-४२१ एहिकामुष्मिकविरोधिनी, उक्तंच "रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ।।" तथा 'द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् । कोटरथो ज्वलन्नाशु, दावानल इव द्रुमम् ।।" तथा-'दृष्टयादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्धः संसार एवोक्तः सर्वज्ञः सर्वदर्शिभिः ।।' इत्यादि, तथा 'दोसानलसंसत्तो इह लोए चेव दुक्खिओ जीवो । परलोगंमि य पायो पावइ निरयानलं तत्तो ।।' इत्यादि, तथा कषायाः-क्रोधादयः, तदपायाः पुनः 'को हो य मानो य अनिगाहीया, माया य लोहो य पवद्यमाणा । चतारि एए कसिणो कसाया, सिंचंति मूलाई पुनब्भवस्स ।।' तथाऽऽश्रवाः-कर्मबन्धहेतवो मिथ्यात्वादयः तदपायः पुनः “मिच्छत्तमोहियमई जीवो इहलोग एव दुक्खाई। निरओवमाईपावो पावइपसमाइगुणहीनो ।।' तथा'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थे हितमहितं वा न वेत्ति योनावृत्तो लोकः । । तथा'जीवा पाविति इहं पाणवहादविरइए पावाए | नियसुयधायणमाई दोसे जनगरहिए पावा ।। परलोगंमिवि एवं आसवकिरियाहि अज्जिए कम्मे । जीवाण चिरभवाया निरयाइगईभमंताणं ।।' इत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभावप्रदेशबन्धभेदग्राहक इत्यन्ये, क्रियास्तु कायिक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः किरियासु वट्टमाणा काइगमाईसुदुखिया जीवा । इह चेव य परलोए संसारपवड्डया भणिया ।।' ततश्चैवं रागादिक्रियासु वर्तमानानामपायानध्यायेत, किंविशिष्टः सन्नित्याह-'वय॑परिवर्जी' तत्र वर्जनीयं वय॑म्-अकृत्यं परिगृह्यते तत्पररिवर्जी-अप्रमत्त इति गाथार्थः ।। उक्तः खलु द्वितीयो ध्यातव्यभेदः, अधुना तृतीय उच्यते तत्र पयइठिइपएसानुभावभिन्नं सुहासुहविहत्तं । जोगानुभावजणियं कम्मविवागं विचिंतेज्जा ।। ५१ ॥ वृ-'प्रकृतिस्थितिप्रदेशानुभावभिन्नं शुभाशुभविभक्त'मिति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थितिःतासामेवावस्थानं जघन्यादिभेदभिन्नं, प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसम्बोऽभिधीयते, अनुभावशब्देन तु विपाकः, एत च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततश्चैतदुक्तं भवति For Page #562 -------------------------------------------------------------------------- ________________ अध्ययनं -४. [नि. १२७१] १०७ प्रकृत्यादिभेदभिन्नं शुभाशुभविभक्तं 'योगानुभावजनितं' मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथार्थः ।। भावार्थः पुनर्वृद्धविवरणादवसेयः, तच्चेदं-इह भिन्नं विहत्तं सुहं पुन्नं सायाइयं असुहं पावं तेहिं विहत्तं-विभिन्नविपाकं जहा कम्मपकडीए तहा विसेसेण चिंतिज्जा, किं च-ठिइविभिन्नं च सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, ठिइत्ति तासिं चेव अट्ठण्हं पयडीणं जहन्नमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए, किंच-पएसभिन्नं शुभाशुभं यावत् 'कृत्वा पूर्वविधानं पदयोस्तावेव पूर्ववद वग्र्यो । वर्गधनौ कुर्यातां तृतीयराशेस्ततः प्राग्वत् ।।' कृत्वा विधान मिति- २५६, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्गधनौ क्रियते, एवमनेन क्रमेणायं राशिः १६७७७२१६ चिंतेज्जा पएसोत्ति जीवपएसाणं कम्मपएसेहिं सुहुमेहि एगखेत्तावगाढेहिं पुट्ठोगाढअनंतरअनुबायरउद्धाइभेएहं बद्धाणं वित्थरओ कम्मपयडीए भणियाणं कम्मविवागं विचिंतेज्जा किं च-अनुभावभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ अनुभावोत्ति तासिं चेवऽट्टण्हं पयडीणं पुट्ठबद्धनिकाइयाणं उदयाउ अनुभवणं, तं च कम्मविवागं जोगानुभावजणियं विचिंतेज्जा, तत्थ जोगा मनवयणकाया, अनुभावो जीवगुण एव, स च मिथ्यादर्शनाविरतिप्रमादकषायाः, तेहिं अनुभावेण वजणियमुप्पाइयंजीवस्स कम्मंजं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्यतृतीयोध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते तत्र जिनदेसियाइ लक्खणसंठाणासणविहाणमाणाई । उप्पायट्टिइभंगाइ पज्जवाजे व दहाणं ।। ५२ ॥ दृ- जिनाः-प्राग्निरूपितशब्दार्थास्तीर्थकरास्तैर्देशितानि-कथितानि जिनदेशितानि, कान्यत आह-'लक्षण संस्थानासनविधानमानानि,' किं ? -विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ठ्यां गाथायामिति, तत्र लक्षणादीनि विचिन्तयेत, अत्रापि गाथान्ते द्रव्याणामित्युक्तं तत्प्रतिपदमायोजनीयमिति, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलाघजीवानां, यथोक्तम-'परिमंडले य वट्टे तंसे चउरंस आयतेचेव' जीयशरीराणां च समचतुरस्रादि, यथोक्तम् 'समचऊरंसे नगोहमंडले साइवामणे खुज्जे । हुंडेवियसंठाणे जीवाणं छ मुणेयव्वा ।।' तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति, उक्तंच 'हेट्टा मज्झे उवरि छघीझल्लरिमुइंगसंठाणे । लोगो अद्धागारो अद्धाखेत्तागिई नेओ ।।' तथाऽऽसनानि-आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणिवा, तथा विधानाधिर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा-'धम्मत्थिकाए धम्मत्कियस्स देसे धम्मत्थिकायस्स पएसे' इत्यादि, तथा मानानि-प्रमाणानि धर्मास्तिकायादीनामेवात्मीयानि, तथोत्पादस्थितिभङ्गादिपर्याया ये च 'द्रव्याणां' धर्मास्तिकायादीनां तान विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः ‘उत्पादव्ययध्रौव्ययुक्तं सदिति वचनाद, युक्तिः पुनरत्र Page #563 -------------------------------------------------------------------------- ________________ १०८ आवश्यक-मूलसूत्रम्-२- ४/२१ 'घटमौलीसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं, जनो याति सहेतुकम् ।। पयोव्रतो न दद्ध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्कम् ।।" ततश्च धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यीत धर्मास्तिकायद्रव्यात्मना तु नित्य इति, उक्तंच 'सर्वव्यक्तिषु नियतं क्षणेक्षणेऽन्यत्वमथचन विशेषः । सत्यश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।।' आदिशब्दादगुरुलघ्वादिपर्यायपरिग्रहः, चशब्दः समुञ्चयार्थ इति गाथार्थः ।। किंच पंचत्थिकायमइयं लोगमनाईणिहणं जिणक्खायं । नामाइभेयविहियं तिविहमहोलोयभेयाई ।। ५३ ॥ वृ-'पञ्चास्तिकायमयं लोकमनाघनिधनं जिनाख्यात'मिति, क्रिया पूर्ववत, तत्रास्तयःप्रदेशास्तेषां काया अस्तिकायाः पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याद्युपग्रहकरा ज्ञेया इति, उक्तंच 'जीवानां पुद्गलानांच, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ।। जीवानांपुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ।। जीवानां पुद्गलानांच, धर्माधर्मास्तिकायायोः । बदराणां घटो यद्वदाकाशमवकाशदम् ।। ज्ञानात्मा सर्वभावज्ञो, भोक्ता कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यो, जीवः प्रोक्तो जिनागमे ।। स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नः पुगल जिनदेशिताः ।।" तन्मयं-तदात्मकं, लोक्यत इति लोकस्तं, कालतः किम्भूतमित्यत आह-'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्रएवेत्यत आहजिनाख्यातं' तीर्थकरप्रणीतम्, आह-'जिनदेशितानि'त्यस्माज्जिनप्रणीताधिकारोऽनुवर्तत एव ततश्चजिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात, आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोक्तम् "अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईपत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ।।" तथा हि नामादिभेदविहितं' भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तंच. 'नामंठवणा दविए खित्ते काले तहेव भावे य ।। पज्जवलोगो यतहा अट्टविहो लोगंभि(म) निक्खेवो ।।' Page #564 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७१] १०९ ___ भावार्थश्चतुर्विशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याइ-'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादि' इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूर्वलोकपरिग्रह इति गाथार्थः ।। किंच-तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह खिइवलय दीवसागरनरयविमाणभवणाइसंठाणं । वोमाइपइट्टाणं निययं लोगट्टिइविहाणं ।। ५४ ॥ वृ- 'क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थान' तत्र क्षितयः खलु धर्माद्याईषत् प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि-धनोदधिधननवाततनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपः-जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरपर्यन्ता असङ्ख्ययेया एव, निरयाः- सीमन्तकाद्या अप्रतिष्ठानावसानाः सङ्ख्येयाः, यत उक्तम् 'तीसाय पन्नवीसा पनरस दसेव सयसहस्साई । तिनेगं पंचूणं पंच य नरगा जहाकमसो ।।' विमानानि-ज्योतिषीकादिसम्बन्धीन्यनुत्तर विमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि-भवनवास्यालयलक्षणानि असुरादिदशनिकायसंबन्धीनि असंख्येयानि, (उक्तं)च “सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा । __एसो भवणसमासो भवणवईणं वियाणेज्जा ।।" आदिशब्दादसङ्ख्येयव्यन्तरनगरपरिग्रहः, उक्तंच “हेटोवरिजोयणसयरहिए रयणाए जोयणसहस्से | ___ पढमे वंतरियाणं भोमा नयरा असंखेज्जा ।।" ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम्-आकारविशेषलक्षणं विचिन्तयेदिति, तथा 'व्योमादिप्रतिष्ठानम्' इत्यत्र प्रतिष्ठितिः प्रतिष्ठान, भावे ल्युट, व्योम-आकाशम्, आदिशब्दाद्वाय्वादिपरिग्रहः,व्योमादौ प्रतिष्ठानमस्येत व्योमादिप्रतिष्ठान, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः २, स्थितिः व्यवस्था मर्यादा इत्यनान्तरं, तद्विधानं, किम्भूतं?- 'नियतं नित्यं शाश्वतं, क्रिया पूर्ववदिति गाथार्थः । । किंच उवओगलक्खणमणाइ निहणमत्थंतरं सरीराओ । जीवमरूविं कारिंभोयं च सयस्स कम्मस्स ।। ५५ ॥ वृ-उपयुज्यतेऽनेनेत्युपयोगः-साकारानाकारादिः, उक्तं च- ‘स द्विविधोऽष्टचतुर्भेदः' स एव लक्षणं यस्य स उपयोगलक्षणस्तं, जीवमिति वक्ष्यति, तथा 'अनाद्यनिधनम्' अनाद्यपर्यवसितं, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः, तथा अर्थान्तरं' पृथग्भूतं, कुतः?-शरीरात्, जातोवेकवचनं, शरीरेभ्यः-औदारिकादिभ्य इति, किमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तं, किम्भूतमित्यत आह-'अरूपिणम्' अमूर्तमित्यर्थः, तथा 'करि' निर्वतृकं, कर्मण इति गम्यते, तथा 'भोक्तारम्' उपभोक्तारं, कस्य? स्वकर्मणः-आत्मीयस्य कर्मणः,ज्ञानावरणीयादेरिति । तस्स य सकम्मजणियं जम्माइजलं कसायपायालं । Page #565 -------------------------------------------------------------------------- ________________ ११० आवश्यक-मूलसूत्रम् -२ - ४/२१ वसनसयसावयमणं मोहावत्तं महाभीमं ।। ५६ ॥ वृ-'तस्यच' जीवस्य स्वकर्मजनितम्' आत्मीयकर्मनिवर्तितं कं?-संसारसागरमिति वक्ष्यति तं, किम्भूतमित्यत आह-'जन्मादिजलं' जन्म-प्रतीतम, आदिशब्दाज्जरामरणपरिग्रहः, एतान्येवातिबहुत्वाज्जलभिव जलं यस्मिन स तथाविधस्तं, तथा 'कषायपातालं' कषायाःपूर्वोक्तास्त एवागाधभवजननसाम्येन पातालभिव पातालं यस्मिन स तथाविधस्तं, तथा 'वयसनशतश्वापदवन्तं' व्यसनानि-दुःखानि द्यूतादीनि वा तच्छतान्यव पीडाहेतुत्वात श्वापदानि तान्यस्य विद्यन्त इति तद्वन्तं ‘मनं तिदेशीशब्दो मत्वर्थीयः, उक्तं च “मतुयत्थंमिमुणिज्जह आलं इल्लंभणं मनुयं चेति, तथा मोहावर्त मोह: मोहनीयं कर्म तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तं, तथा 'महाभीमम्' अतिभयानकमिति गाथार्थः ।। किं च अन्नाणमारुएरियसंजोगजिगवइसंताणं । संसारसागरमणोरपारमसुई विचिंतेचा ।। ५७ ॥ वृ- 'अज्ञान' ज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतःवायुस्तेनेरितः-प्रेरितः, कः ?-संयोगवियोगवीचिसन्तानो यस्मिन स तथाविधस्तं, तत्र संयोगःकेनचित् सह सम्बन्धः वियोगः-तेनैव विप्रयोगः एतावेव सन्ततप्रवृत्तत्वात् वीचयःऊर्मयस्तत्प्रवाहः-सन्तान इति भावना, संसरणं संसारः (?) सागर इव संसारसागरस्तं, किम्भूतम् ? 'अनोरपारम्' अनाद्यपर्यवसितम अशुभम' अशोभनं विचिन्तयेत, तस्य गुणरहितस्य जीवस्येति। तस्स वसंतरणसहं सम्मइंसणसुबंधणनग्धं । नाणमयकत्रधारं चारित्तमयं महापोयं ।। ५८ ।। वृ- 'तस्य च' संसारसागरस्य 'संतरणसहं' सन्तरणसमर्थं, पोतमिति वक्ष्यति, किंविशिष्टं ?सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, 'अनघम्' अपापं, ज्ञान-प्रतीतं तन्मयःतदात्मकः कर्णधारः-निर्यामकविशेषो यस्य यस्मिन वा स तथाविधस्तं, चारित्रं-प्रतीतं तदात्मकं 'महापोतम्' इति महाबोहित्थं, क्रिया पूर्ववदिति गाथार्थः ।। संवरकयनिच्छिदं तवपवणाइद्धजइणतरवेगं । वेरगामग्गपडियं विसोत्तियावीडनिक्खोभं1५९॥ वृ- इहाऽऽश्रवनिरोधः संवरस्तेन कृतं निश्छिद्रं-स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपः तदेवेष्टपुरं प्रति प्रेरकत्वातपवनइव तपःपवनस्तेनाऽऽविद्धस्य -प्रेरितस्यजवनतरः-शीघ्रतरो वेग:रयो यस्य स तथाविधस्तं, तथा विरागस्य भावो वैराग्वं, तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन पतितः-गतस्तं, तथा विस्रोतसिका-अपध्यानानि एता एवेष्टपुरप्राप्तिविघ्न-. हेतुत्वाद्वीचय इव विस्रोतसिकावीचयः ताभिर्निक्षोभ्यः- निष्प्रकम्पस्तमिति आरोढुं मुनिवणिया महग्घसीलंगरयणपडिपुन्नं । जहतं निच्वाणपुरं सिग्धमविग्घेण पावंति ।। ६० ।। वृ- ‘आरोहुँ' इत्यारुह्य, के ?- 'मुनिवणिजः' मन्यन्ते जगतस्त्रिकालावस्थामति मुनयः त एवातिनिपुणमायव्ययपूर्वकं प्रवृत्तेर्वणिज इव मुनिवणिजः, पोत एव विशेष्यते-महा_णि शीलाङ्गानि पृथिवीकायसंरम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि तान्येवैकान्तिकात्यन्तिक Page #566 -------------------------------------------------------------------------- ________________ १११ अध्ययनं -४- [नि. १२७१] सुखहेतुत्वाद्रत्नानि रतैः परिपूर्णः-भृतस्तं, येन प्रकारेण यथा 'तत्' प्रक्रान्तं निर्वाणपुरं सिद्धिपत्तनं परिनिवाणपुरं वेति पाठान्तरं 'शीध्रम्' आशु स्वल्पेन कालेनेत्यर्थः, 'अविघ्नेन' अन्तरायमन्तरेण 'प्रशुवन्ति' आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ।। ___ तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमंजह सोक्खं अक्खयमुवेति ।।६१ ॥ . 'तत्रच' परिनिर्वाणपुर त्रिरत्नविनियोगात्मक मिति त्रीणिरत्नानि-ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते, तथा 'एकान्तिकम्' इत्येकान्तभावि 'निराबाधम्' इत्याबाधारहितं, 'स्वाभाविक' न कृत्रिमं 'निरुपमम्' उपमातीतमिति, उक्तं च- 'नवि अस्थि माणुसाणं तं सोक्ख'मित्यादि 'यथा' येन प्रकारेण 'सौख्यं' प्रतीतम् ‘अक्षयम्' अपर्यवसानम् 'उपयान्ति' सामीप्येन प्राप्नुवन्ति, क्रिया प्राग्वदिति गाथार्थः ।। किंबहुना? सद्ध चियजीवाइपयत्यवित्थरोवेयं । सद्वनयसमूहमयं झाएज्ज समयसब्भावं ।।६२ ॥ वृ-किंबहुना भाषितेन?, 'सर्वमेव' निरवशेषमेव 'जीवादिपदार्थविस्तरोपेतं' जीवाजीवाश्रवबन्धसंवर निर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भावमिति योगः, किंविशिष्टं ? - 'सर्वनयन-समूहात्मकं' द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, 'ध्यायेत' विचिन्तयेदिति भावना, 'समय-सद्भावं' सिद्धान्तार्थमिति हृदयम, अयं गाथार्थः ।। गतं ध्यातव्यद्वारं, साम्प्रतं येऽस्यध्यातारस्तान् प्रतिपादयन्नाह सव्वप्यमायरहिवा मुणओखीणोवसंतमोहा व । झायारो नाणधणा धम्मज्झाणस्स निद्दिवा ।। ६३ ॥ वृ-प्रमादा-मद्यादयः यथोक्तम्-'मज्जं विसयकसाया निद्दा विकहा य पंचमीभणिया सर्वप्रमादै रहिताः सर्वप्रमादरहिताः अप्रमादवन्त इत्यर्थः 'मुनयः' साधवः क्षीणोपशान्तमोहश्च' इति क्षीणमोहाः-क्षपकनिर्ग्रन्थाः उपशान्तमोहा-उपशामकनिर्ग्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, 'ध्यातारः' चिन्तकाः,धर्मध्यानस्येति सम्बन्धः,ध्यातार एव विशेष्यन्ते-'ज्ञानधनाः' ज्ञानवित्ताः, विपश्चित इत्यर्थः, 'निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः ।। उक्ता धर्मघ्यानस्य घ्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिधेया भविष्यन्तीति लाधवार्थं चरमभेदद्वयस्य प्रसङ्गत एव.तानेवाभिधित्सुराह एएचिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा । दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो ।। ६४ ॥ वृ- ‘एतएव येऽनन्तरमेवधर्मध्यानध्यातार उक्तः ‘पूर्वयोः' इत्याघयोर्द्धयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारमित्यनयोः घ्यातार इति गम्यते, अयं पुनर्विशेषः'पूर्वधराः' चतुर्दशपूर्वविदस्तदुपयुक्तः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यं, न निर्ग्रन्थानां, माषतुषमरुदेव्यादीनामपूर्व धराणामपि तदुपपत्तेः, ‘सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोघतएव विशेषणीमति, तथा 'द्वयोः' शुक्लयोः परयो:-उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोगायोगकेवलिनो Page #567 -------------------------------------------------------------------------- ________________ ११२ आवश्यक-मूलसूत्रम् -२- ४/२१ ध्यातार इति योगः, ‘एवं च गम्मए-सुक्कज्झाणाइदुगंवोलीन्नस्स ततियमम्पत्तस्सएयाए झाणंतरिवाए वट्टमाणस्स केवलनाणमुप्पज्जइ, केवलीय सुक्ललेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टित्ति ।। उक्तमानुषङ्गिकम्, इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं झाणोवरमेऽवि मुनी निच्चमनिच्चाइभावनापरमो । होइ सुभावियचित्तो धम्मज्झागेण जो पुट्विं ।। ६५ ॥ वृ- इह घ्यानं धर्मध्याननमभिगृह्यते, तदुपरमेऽपि-तद्विगमेऽपि 'मुनिः' साधुः 'नित्यं' सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः, एताश्च द्वादशानुप्रेक्षा भावयितव्याः, 'इष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदः'' इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्गभवनिर्वेदाविति भावनीयम्, अथ किंविशिष्टोऽनित्यादिचिन्तनापरमो भवतीत्यतआह- 'सुभावितचित्तः सुभावितान्तःकरणः, केन?-'धर्मध्यानेन प्राग्निरूपितशब्दार्थेन 'यः' कश्चित पूर्वम्' आदावितिगाथार्थः । गतमनुप्रेक्षाद्वारम, अधुना लेश्याद्वारप्रतिपादनायाह ___होति कमविसुद्धाओ लेसाओ पीयपम्हसुक्काओ ! धम्मज्झाणोवगयस्स तिव्वमंदाइभेयाओ ।। ६६ ॥ वृ-इह भवन्ति' संजायन्ते 'क्रमाविशुद्धाः' परिपाटिविशुद्धाः, का:?-लेश्याः,ताश्चपीतपद्मशुक्लाः, एतदुक्तं भवति-पीतलेश्यायाः पद्मलेश्या विशुद्धा तस्या अपिशुक्ललेश्येतिक्रमः, कस्यैता भवन्त्यत आह-'धर्मध्यानोपगतस्य' धर्मध्यानयुक्तस्वेत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह'तीव्रमन्दादिभेदा' इति तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघतएव परिणामविशेषा तीव्रमन्दभेदा इति गाथार्थः । उक्तं लेश्याद्वारम्, इदानीं लिङ्गद्वारं विवृण्वन्नाह आगमउवएसाणानिसगओजं जिनप्पणीयाणं । भावाणं सहहणं धम्मज्झाणस्स तं लिंगं ।। ६७ ।। वृ- इहागमोपदेशाज्ञानिसर्गतो यद 'जिनप्रणीतानां' तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां 'श्रद्धानम्' अवितथाएत इत्यादिलक्षणं धर्मध्यानस्य तल्लिङ्गं, तत्त्वश्रद्धानेन लिङ्गयते धर्मध्यातीति, इह चागमः-सूत्रमेव तदनुसारेण कथनम-उपदेश: आज्ञा त्वर्थः निसर्गः-स्वभाव इति गाथार्थः ।। जिनसाहूगुणकित्तणपसंसणाविनयदानसंपन्नो । सुअसीलसंजमरओ धम्मज्झाणी मुणेयव्यो।। ६८ ।। वृ. 'जिनसाधुगुणोत्कीर्तनप्रशंसावियनदानसम्पन्नः' इह जिनसाधवः-प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तनं-सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहोश्लाध्यतया भक्तिपूर्विका स्तुतिः, विनयः-अभ्युत्थानादि, दानम-अशनादिप्रदानम, एतत्सम्पन्नः-एतत्समन्वितः,तथा श्रुतशीलसंयमरतः, तत्र श्रुतं-सामाधिकादिबिन्दुसारान्तंशीलं-व्रतादिसमाधानलक्षणं संयमस्तुप्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तं- 'पञ्चाश्रवा' दित्यादि, एतेषुभावतो रतः,किं ?धर्मध्यानीति ज्ञातव्य इति गाथार्थः ।। गतं लिङ्गद्वारम्, अधुना फलद्वारवसरः, तच्च लाघवार्थ शुक्लघ्यान फलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम, इदानीं शुक्लघ्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र Page #568 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [ नि. १२७१] भावनादेशकालासनविशेषेषु (धर्म) ध्यानादस्याविशेष एवेत्यत एतान्यनादृत्याऽऽलम्बनान्य भिधित्सुराह अह खंतिमद्दवज्जवमुत्तीओ जिनमयप्पहाणाओ । आलंबणां जेहिं सुक्कज्झाणं समारुहइ ।। ६९ ।। वृ- 'अथे' त्यासनविशेषानन्तर्ये, 'क्षान्तिमार्द्दवार्जवमुक्तयः क्रोधमानमायालोभपरित्यागरूपाः, परित्यागश्च क्रोधनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम्, एता एव क्षान्तिमार्द्दवार्जवमुक्तयो विशेष्यन्ते- 'जिनमतप्रधाना' इति जिनमतेतीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः २, प्राधान्यं चासामकषायं चारित्रं चारित्राच्च नियमतो मुक्तिरितिकृत्वा ततश्चैता आलम्बनानि प्राग्निरूपितशब्दार्थानि यैरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याघालम्बना एव शुक्लध्यानं समासादयन्ति, नान्य इति गाथार्थः || व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारं, साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽद्ययोर्धर्मध्यान एवोक्तः, इह पुनरयं विशेष: तिहुयणविसयं कमसो संखिविउ मनो अणुंमि छउमत्थो । झायइ सुनिप्पकंपो झाणं अमनो जिनो होइ || ७० ॥ ११३ वृ- त्रिभुवनम् - अधस्तिर्यगूर्ध्वलोकभेदं तद्विषय:-गोचरः आलम्बनं यस्य मनस इति इति योगः, तत्रिभुवनविषयं 'क्रमश:' क्रमेण परिपाट्या प्रतिवस्तुपरित्यागलक्षणया 'संक्षिप्य' सङ्कोच्य, किं ?'मनः' अन्तःकरणं, क्व ? 'अणौपरमाणौ, निधायेति शेषः, कः ? - ‘छद्मस्थः ' प्राग्निरूपितशब्दार्थः, 'घ्यायति' चिन्तयति 'सुनिष्प्रकम्पः' अतीव निश्चल इत्यर्थः, 'ध्यानं शुक्लं, ततोऽपि प्रयत्नविशेषामनोऽपनीय 'अमनाः' अविघमानान्तःकरणः 'जिनो भवति' अर्हन् भवति, चरमयोर्द्वयोर्ध्यातेति वाक्यशेषः, तत्राप्याघस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाधार्थः । । आह-कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणौ धारयति ?, केवली वा ततोऽप्यपनयतीति ? जह सव्वसरीरगयं मंतेन विसं निरुभए डंके । 25 8 तत्तो पुणोऽवणिज्जइ पहाणयरमंतजोगेणं ॥ १७१ ॥ वृ- 'यथे' त्युदाहरणोपन्यासार्थः, 'सर्वशरीरगतं' सर्वदेहव्यापकं 'मन्त्रेण' विशिष्टवर्णानुपूर्वीलक्षणेन 'विषं' मारणात्मकं द्रव्यं 'निरुध्यते' निश्चयेन ध्रियते, क्क ? - 'डङ्के' भक्षणदेशे, 'ततः ' sङ्कात्पुनरपनीयते, केनेत्यत आह- 'प्रधानतरमन्त्रयोगेन' श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः, परिगृह्यते इति गाथार्थः । । तहतियणतणुविसयं मनोविसं जोगमंतबलजुत्तो । परमाणुंमि निरुंभइ अवणेइ तओवि जिणवेज्जो || ७२ ॥ वृ तथा 'त्रिभुवनतनुविषयं' त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मन्त्रयोगबलयुक्तः - जिनवचनघ्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति 'ततोऽपि ' तस्मादपि परमाणोः कः ? - "जिनवैद्य : ' जिनभिषग्वर इति गाथार्थः । । , अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आह Page #569 -------------------------------------------------------------------------- ________________ ११४ आवश्यक-मूलसूत्रम् -२- ४/२१ उस्सरियेवणभरो जह परिहाइ कमसो हुयासुव्व । थोविंधनावसेसो निव्वाइतओऽवणीओव।।७३ ॥ वृ- उत्सारितेन्धनभरः' अपनीतदाह्यसङ्घातः यथा 'परिहीयते' हानि प्रतिपयते क्रमशः' क्रमेण 'हुताशः' वह्निः, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताशमात्रभवति, तथा निर्वाति विघ्यायति 'ततः' स्तोकेन्धनादपनीतश्चेति गाथार्थः । । अस्यैव दृष्टान्तोपनयमाह तह विसइंधनहीनो मनोहुयासो कमेण तणुयंमि । विसइंधने निरंभइ निव्वाइ तओऽवनीओ य ।।७४ ।। वृ- तथा 'विषयेन्धनहीनः' गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, "क्रमेण परिपाट्या तनुके कृशे, क्व?-विषयेन्धने' अणावित्यर्थः, किं ?-'निरुध्यते निश्चयेन ध्रियते, तथा निर्वाति ततः' तस्मादणोरपनीतश्चेतिगाथार्थः ।। तोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगिमनोजलं जाण ।। ७५ ॥ वृ-'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं-लोहभाजनं च तप्तायसभाजनंतदुदरस्थं,वा विकल्पार्थः, परिहीयतेक्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः'तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं २ 'जानीहि' अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इतिभावना, अलमतिविस्तरेणेति गाथार्थः । ‘अपनयति ततोऽपि जिनवैद्य' इतिवचनाद् एवं तावत् केवली मनोयोगं निरुणद्धीत्युक्तम्, अधुना शेषयोगनियोगविधिमभिधातुम् आह एवं चिय वयज्जोगं निरंभइ कमेण कायजोगपि । तो सेलोसोव्य थिरो सेलेसी केवली होइ ।।७६ ॥ व- 'एवमेव एभिरेव विषादिदृष्टान्तैः किं ?-वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः 'शैलेश इव' मेरुरिव स्थिरः सन शैलेशी केवली भवतीति गाथार्थः ।। इह च भावार्थो नमस्कारनियुक्तौ प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थ स एव लेशतः प्रतिपाद्यते, तत्र योगानामिदं स्वरूपम्-औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषःकाययोगः, तथा औदादारिकवैक्रियाहारकशरीव्यापाराहृतवा'द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरी व्यापारहतमनोद्रव्यसाचिव्याज्जीवव्यापारोमनोयोग इति, स चामीषां निरोधं कुर्वन कालतोऽन्तर्मुहूर्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन काले करोति, परिमाणतोऽपि 'पज्जत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होति मनोदव्वाइंतव्वावारो य जम्मत्तो ।। तदसङ्खगुणविहीणे समए र निरुंभमाणो सो । मनसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ।। पज्जतमित्तबिंदियजहनवइजोगपज्जया जे उ । तदसंखगुणविहीने समए २ निरंभंतो ।। Page #570 -------------------------------------------------------------------------- ________________ अध्ययनं ४ - [ नि. १२७१] सव्ववइजो गरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ।। जो किर जहन्नजोओ तदसंखेज्जगुणहीनमेक्केके । समए निरुंभमाणो देहतिभागं च मुचंतो ।। रुंभइ स कायजोगं संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावनामेइ || सेलेसो किर मेरू सेलेसो होइ जा तहाऽचलया । होउं च असेलेसो सेलेसी होइ थिरयाए ।। अहवा सेलुव्वा इसी सेलेसी होइ सो उ थिरयाए । सेव अलेसीहो सेलेसीहो अलोवाओ ।। सीलं व समाहाणं निच्छयओ सघसंवरो सोय । तस्सेसो सीलेसो सीलेसी होइ तयवत्थो ।। हस्सक्खराइ मज्झेण जेण कालेन पंच भन्नंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ।। तनुरोहारंभाओ झायइ सुहूमकिरियानियहिं सो । वोच्छिन्न्करियमप्पडिवा सेलेसिकालंमि || तयसंखेज्जगुणाए गुणसेढीए रइयं पुरा कंभं । समए २ खवयं कमसो सेलेसिकालेणं ।। सव्वं खवेइ तं पुण निल्लेवं किंचि दुचरिमे समए । किंचिच्च होति चरमे सेलेसीए तयं वोच्छं ।। मनुयगइजाइतसबादरं च पज्जत्तसुभगमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसो नामं । संभवओ जिननामं नरानुपुव्वी य चरिमसमयंमि ।। सेसा जिनसंताओ दुचरिमसमयमि निट्टंति ।। ओरालिसव्वाहि चयइ विप्पजहणाहिं जं भणियं । निस्सेस तहा न जहा सच्चाएण सो. पुव्वं ।। तरसोदइयाभावा भव्वत्तं च विनियत्तए समयं । 994 सम्मत्तनाणदंसणसुहसिद्धत्ताणिभोत्तूणं ।। उजुसेढिं पडिवन्नो समयपएसंतरं अफुसमाणो । एसमएण सिज्झइ अह सागारोवउत्तो सो ।।' अलमतिप्रसङ्गेनेति गाथार्थः । उक्तं क्रमद्वारम, इदानीं ध्यातव्यद्वारं विवृण्वन्नाह उप्पायडिइ भंगाइपज्जयाणं जमेगवत्युंभि । नाणानयानुसरणं पुव्वगयसुयानुसारेणं । । ७७ ॥ वृ- 'उत्पादस्थितिभङ्गदिपर्यायाणाम्' उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां Page #571 -------------------------------------------------------------------------- ________________ ११६ आवश्यक - मूलसूत्रम् - २- ४ / २१ , पर्यावाणां यदेकस्मिन द्रव्ये - अण्वात्मादौ किं ? नानानयैः- द्रव्यास्त्किदिभिरनुस्मरणं-चिन्तनं, कथं ? - पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा । । तत्किमित्याहसवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं सवियारमरागभावस्स || ७८ ॥ वृ- 'सविचार' सह विचारेण वर्तत इति २, विचारः - अर्थव्यञ्जनयोगसङ्क्रम इति, आह च‘अर्थव्यञ्जनयोगान्तरतः-अर्थः- द्रव्यं व्यञ्जनं- शब्दः योगः-मनः प्रभृति एतदन्तरतः एतावद्भेदेन सविचारम्, अर्थाद्व्यञ्जनं सङ्क्रामतीति विभाषा, 'तकम' एतत 'प्रथमं शुक्लम' आद्यशुक्लं भवति, किंनामेत्यत आह- 'पृथक्त्ववितर्क सविचारं' पृथक्त्वेनभेदेन विस्तीर्णभावेनान्ये वितर्कःश्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह- 'अरागभावस्य' रागपरिणामरहितस्येति गाथार्थः जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं । उ बठिइमंगाइयाणमेगंमि पज्जाए ॥ ७९ ॥ वृ- यत्पुनः 'सुनिष्प्रकम्पं ' विक्षेपरहितं 'निवातशरणप्रदीप इव' निर्गतवात गृहैकदेशस्य दीप इव 'चित्तम्' अन्तःकरणं, क्व ? उत्पाद स्थिति भङ्गादीनामे कस्मिन् पर्याये ॥ ततः किमत आहअवियारमत्थवंजणजोगंतरओ तयं बितियसुकं । पुव्वगयसुयालंबण मेगत्तवितक्क विचारं ॥ ८० ॥ वृ- अविचारम्- असङ्क्रमं, कुतः ? अर्थव्यञ्जन योगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्लं भवति, किमभिधानमित्यत आह- 'एकत्व वितर्कम विचारम्' एकत्वेन अभेदेन वितर्कः व्यञ्जन रूपोऽर्थरूपो वा यस्य तत्तथा इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थ: ॥ निव्वाणगमनकाले केवलिणो दरनिरुद्धजोगस्स | सुहुमकिरियाऽनियहिं तइयं तणुकायकिरियस्स ।। ८१ ॥ वृ- 'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये 'केवलिनः' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किं ? 'सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात न निवर्ति अनिवर्ति तृतीयं घ्यानमिति गम्यते, 'तनुकायक्रियस्ये' ति तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः || तस्सेव व सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियामप्पडिबाइ ज्झाणं परमसुक्कं ।। ८२ ॥ वृ- 'तस्यैव च ' केवलिनः 'शैलेशीगतस्य' शैलेशी - प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य ? - निरुद्धयोगत्वात 'शैलेश इव निष्प्रकम्पस्य' मेरोरिव स्थिरस्येत्यर्थः, किं ? - व्यवच्छिन्नक्रियं योगाभावात् तद् 'अप्रतिपाति' अनुपरतस्वभावमिति, एतदेव चास्य नाम ध्यानं परमशुक्लंप्रकटार्थमिति । इत्थं चतुर्विधं घ्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराहपढमं जोगे जोगेसु वा मयं बितियमेव जोगंमि । तइयं च कायजोगे सुक्कमजोगंमि य चउत्थं । । ८३ ॥ Page #572 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७१] ११७ वृ- 'प्रथम' पृथक्त्ववितर्कसविचारं 'योगे' मनआदौ योगेषु वा सर्वेषु 'मतम्' इष्टं, तच्चागीमकश्रुतपाठिनः, 'द्वितीयम्' एकत्ववितर्कमविचारं तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात्, तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुक्लम् 'अयोगिनि च' शैलेशीकेवलिनि चतुर्थं' व्युपरतक्रियाऽप्रतीपातीतिगाथार्थः ।। आह-शुक्लध्यानोपरिमभेदद्वये मनो नास्त्येव, अमनस्कत्वा केवलिनः, ध्यानं च मनोविशेषः ‘ध्यै चिन्ताया मिति पाठात्, तदेतत्कथम् ?, उच्यते जह छउमत्थस्स मनो झाणं भन्नइ सुनिच्चलो संतो। तह केवलिनो काओ सुनिच्चलो भन्नए झाणं ।। ८४ ॥ वृ-यथा छद्मस्थस्य मनः, किं ?-घ्यानं भण्यते सुनिश्चलं सत, 'तथा' तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते घ्यानमिति गाथार्थः ।। आह-चतुर्थे निरुद्धत्वादसावपिनभवति, तथाविधभावेऽपिच सर्वभावप्रसङ्गः, तत्र का वार्तेति?, उच्यते पुव्वप्पओगओ चिय कम्मविनिज्जरणहेउतो यावि । सहत्थबहुत्ताओ तह जिनचंदागमाओ य ।। ८५ ॥ चित्ताभावेवि सया सुहुमोवरयकिरियाइ भन्नति । जीवोवओगसब्भावओ भवत्थस्स झाणाई ।। ८६ ॥ वृ-काययोगगनिरोधिनो योगिनोऽयोगिनोऽपि चित्ताभावेऽपि सूक्ष्मोपरतक्रियो, भण्यते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद्व्युपरतक्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः,यथा चक्रं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसोभावतभवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णयप्रथमहेतुसम्भावनार्थः, चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः, एवं शेषहेतवोऽप्यनया गाथया योजनीयाः, विशेषस्तूच्यते-'कर्मविनिर्जरणहेतुतश्चापि' कर्मविनिर्जरणहेतुत्वात् क्षपक श्रेणिवत, भवति च क्षपश्रेण्याभिवास्य भयोपग्राहिकर्मनिर्जरेत भावः, चशब्दः प्रस्तुतहेतुत्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति, 'तथा शब्दार्थबहत्वात' यथैकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनकार्थाः एवं घ्यानशब्दस्यापि न विरोधः, 'ध्यै चिन्तायां' 'ध्यै कायनिरोधे' 'म्यै अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाचैतदेवमिति, उक्तंच 'आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम | अतीन्द्रियाणामथानां, सद्भावप्रतिपत्तये ।। इत्यादि गाथाद्वयार्थः ।। उक्तं ध्यातव्यद्वारं, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते सुक्कन्झाणसुभावियचित्तो चिंतेइझाणविरमेऽवि । निययमनुप्पेहाओ चत्तारिचरितसंपन्नो । । ८७ ॥ वृ-शुक्लघ्यानसुभावितचित्तश्चिन्तयति घ्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्य तदभावादिति गाथार्थः ।। ताश्चैताः Page #573 -------------------------------------------------------------------------- ________________ ११८ आवश्यक-मूलसूत्रम् -२-४/२१ आसवदारावाए तह संसारासुहानुभावं च । भवसंताणमनंतं वत्थूणं विपरिणामंच ।। ८८ ॥ वृ- आश्रवद्वाराणि-मिथ्यात्वादीनि तदपायान्-दुःखलक्षणान्, तथा संसारानुभावं च, 'धी संसारो' इत्यादि, भवसन्तानमनन्तंभाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामंच सचेतनाचेतनानां सव्वट्ठाणाणि असासयाणी'त्यादि, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति । उक्तमनुप्रेक्षाद्वारम्, इदानीं लेश्याद्वाराभिधित्सयाऽऽह सुक्काए लेसाए दो ततियं परमसुक्कलेस्साए । थिरयाजिय सेलेसिं लेसाईयं परमसुक्कं ।। ८९ ।। वृ- सामान्येन शुक्लायां लेश्यायां 'द्वे' आद्ये उक्तलक्षणे 'तृतीयम्' उक्तलक्षणमेव, परमशुक्ललेश्यायां 'स्थिरताजितशैलेशं' मेरोरपि निष्प्रकम्पतरमित्यर्थः, लेश्यातीतं 'परमशुक्लं' चतुर्थमिति । उक्तं लेश्याद्वारम्, अधुना लिङ्गद्वारं विवरीषुस्तेषां नामप्रमाणस्वरूपगुणभावनार्थमाह अवहासंमोहविवेगविउसग्गा तस्स होति लिंगाई । लिंगिज्जइजेहिं मुनी सुक्कज्झाणोवगयचित्तो ।।९० ॥ वृ-अवधासम्मोहविवेकव्युत्सर्गाः 'तस्य' शुक्लध्यानस्य भवन्ति लिङ्गानि, लिङ्गयते' गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति गाथाक्षरार्थः । । अधुना भावार्थमाह- . ___ चालिज्जइबीभेइय धीरो न परीसहोवसग्गेहिं । सुहमेसुनसंमुज्झइ भावेसुन देवमावासु ।। ९१ ।। वृ-चाल्यतेध्यानात्नपरीषहोपसगैर्बिभेति वा 'धीरः' बुद्धिमान् स्थिरोवा नतेभ्य इत्यवधलिङ्गं, 'सूक्ष्मेषु अत्यन्तगहनेषु 'न संमुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाथाक्षरार्थः ।। देहविवित्तं पेच्छइ अप्पाणं तह व सव्वसंजोगे। देहोवहिवोसगं निस्संगो सव्वहा कुणइ ।। ९२ ।। वृ-देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्ग, देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोतिव्युत्सर्गलिङ्गीमति गाथार्थः । । गतं लिङ्गद्वारं, साम्प्रतंफलद्वारमुच्यते, इह च लाघवार्थं प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाघशुक्लद्वयफलत्वाद्, अत आह होति सुहासवसंवरविणिज्जरामरसुहाई विउलाई । जाणवरस्स फलाइंसुहानुबंधीनि धम्मस्स ।। ९३ ॥ वृ- भवन्ति 'शुभाश्रवसंवर विनिर्जरामरसुखानि' शुभाश्रवः पुण्याश्रवः संवरः अशुभकर्मागमनिरोधः विनिर्जराकर्मक्षयःअमर सुखानि-देव सुखानि, एतानि च दीर्घस्थिति विशुद्धयुपपाताभ्यां 'विपुलानि' विस्तीर्णानि 'ध्यान वरस्य' ध्यात प्रधानस्य फलानि शुभानुबन्धानि' सुकुलप्रत्यायातिपुनः बोधिलाभभोगप्रव्रज्याकेवल शैलेश्य पवर्गानुबन्धीनि 'धर्मस्य ध्यान स्येति गाथार्थः । उक्तानि धर्मफलानि अधुना शुक्लमधिकृत्याह तेय विसेसेणसुभासवादओऽनुत्तरामर सुहंच । Page #574 -------------------------------------------------------------------------- ________________ अध्ययनं-४- [नि.१२७१] ११९ दोण्हं सुक्काण फलं परिनिव्वाणं परिल्लाणं ॥९४ ॥ वृ-ते च विशेषेण 'शुभाश्रवादयः' अनन्तरोदिताः, अनुत्तराभरसुखं च द्वयोः शुक्लयोः फलमाघयोः ‘परिनिर्वाणं' मोक्षगमनं परिल्लाणं ति चरमयोद्धयोरितिग्गथार्थः ।। अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति आसवदारा संसारहेयवो जंन धम्मसुक्केसु । संसारकारणाइंतओधुवंधम्मसुक्काई ।।९५ ॥ वृ-आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मात्र शुक्लधर्मयोर्भवन्ति संसारकारणानि तस्माद 'ध्रुवं’ नियमेन धर्मशुक्ले इति । संसारप्रतिपक्षतया च मोक्षहेतुर्ध्यानमित्यावेदयन्नाह संवरविनज्जराओ मोक्खस्स पहो तवो पहो तासिं । झाणं च पहाणंगंतवस्सतो मोक्खहेऊयं ।। ९६ ।। वृ-संवरनिर्जरे मोक्षस्य पन्थाः' अपवर्गस्य मार्गः,तपः पन्थाः' मार्गाः 'तयोः' संवरनिर्जरयोः घ्यानं च प्रधाननाएं तपसः आत्रकारणत्वात, ततो मोक्षहेतुस्तद्ध्यानमिति गाथार्थः ।। अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह अंबरलोहमहीनं कमसो जहमलकलकपंकाणं । सोज्झावणयणसोसे साहेतिजलाणलाइच्चा ।। ९७ ।। वृ- अम्बरलोहमहीनां' वस्त्रलोहार्द्रक्षितीनां क्रमशः' क्रमेण यथा मलकलङ्कपकानां यथासङ्ख्य शोध्यपनयनशोषान् यथासङ्ख्यमेव साधयन्ति' निर्विर्तयन्ति जलानलादित्या इति गाथार्थः ।। तह सोज्झाइसमत्वा जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा कम्ममलकलंकपकाणं ।। ९८ ॥ वृ- तथा शोघ्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां घ्यानमेव जलानलसूर्याः कर्मैव मलकलङ्कपङ्कास्तेषामिति गाथार्थः ।। तापोसोसो भेओ जोगाणं झाणओ जहा निययं । __ तह तावसोसभेया कम्मस्सवि झाइणो नियमा ।।९९ ॥ वृ-तापः शोषोभेदो योगनां 'घ्यानतः' घ्यानात् यथा 'नियतम्' अवश्यं,तत्रतापः-दुःखं तत एवशोषः-दौर्बल्यं तत एव भेदः-विदारणं योगानां-वागादीनां, 'तथा' तेनैव प्रकारेण तापशोषभेदाः कर्मणोऽपि भवन्ति, कस्य?- 'घ्यायिनः' न यदृच्छया नियमेनेतिगाथार्थः ।। जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं झाणाणसणाइजोगेहिं ।। १००॥ वृ- यथा 'रोगाशयशमनं’ रोगनिदानचिकित्सा 'विशोषणविरेचनौषधविधिभिः' अभोजनविरेकौषधप्रकारैः, तथा 'कर्मामयशमनं कर्मरोगचिकित्सा घ्यानानशनादिभिर्योगैः, आदिशब्दाद् घ्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथार्थः ।। किंच जह चिरसंचियमिंधनमनलो पवणसहिओ दुर्य दहइ । तह कम्मेधनभमियं खणेण झाणानलो डहइ ।। १०१ ॥ वृ- यथा 'चिरसञ्चितं' प्रभूतकालसञ्चितम् ‘इन्धन' काष्ठादि ‘अनलः' अग्निः ‘पवनसहितः' Page #575 -------------------------------------------------------------------------- ________________ १२० आवश्यक-मूलसूत्रम् -२- ४/२१ वायुसमन्वितः द्रुतं' शीभ्रं च दहति भस्मीकरोति, तथा दुःखतापहेतुत्वात कमैवेन्धनं कर्मेन्धनम् 'अमितम्' अनेकभवोपात्तमनन्तं 'क्षणेन' समयेन घ्यानमनल इव ध्यानानलः असौ ‘दहति' भस्मीकरोतीतिगाथार्थः ।। जह वा घनसंघाया खणेण पवणाहया विलिज्जंति । झाणवणावया तह कम्मघना विलिज्जति ।। १०२ ॥ - यथा वा 'घनसङ्घाताः' मेधौधाः क्षणेन 'पवनाहताः' वायुप्रेरिता विलयं-विनाशं यान्तिगच्छन्ति, 'घ्यानपवनावधूता' घ्यानवायुविक्षिप्ताः तथा कर्मैव जीवस्वभावावरणादधनाः २, उक्तं "स्थितः शीतांशुवज्जीवः, प्रकृत्याभावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद ।।'' इत्यादि, 'विलीयन्ते विनाशमुपयान्तीति। किं चेदमन्यद?, इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति न कसायसमुत्थेहि व वाहिज्जइ मानसेहिं दुक्खेहिं । साविसायसोगाइएहिं झाणोवगयचित्तो ।। १०३ ॥ वृ- 'नकषायसमुत्थैश्च' नक्रोधाधुद्भवैश्च बाध्यते' पीड्यतेमानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते 'ईर्ष्याविषादशोकादिभिः' तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या विषाद: वैक्लव्यं शोकः-दैन्यम्, आदिशब्दाद् हर्षादिपरिग्रहः, घ्यानोपगतचित्त इति प्रकटार्थमयं गाथार्थः ।। सीयायवहाइएहि य सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिच्चलचित्तो न वहिज्जइ निजरापेही । । १०४ ।। वृ- इह कारणे कार्योपचारात् शीतातपादिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः, शरीरैः 'सुबहुप्रकारैः' अनेक भेदैः ‘घ्यानसुनिश्चलचित्तः' ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुं तत एव, 'निर्जरापेक्षी' कर्मक्षयापेक्षक इतिगाथार्थः ।। उक्तं फलद्वारम्, अधुनोपसंहरन्नाह इय सव्वगुणाधानं दिट्ठादिट्ठसुहसाहणं झाणं । सुपसत्थं सद्धैवं नेयं झेयं च निच्चंपि ।। १०५ ॥ वृ- 'इय' एवमुक्तेन प्रकारेण 'सर्वगुणाधानम्' अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात सुष्ठु प्रशस्तं २, तीर्थकरगणधरादिभिरासेविततवात, यतश्चेववमतः, श्रद्धेयं नान्यथैतदिति भावनया 'ज्ञेयं' ज्ञातव्यं स्वरूपतः 'ध्येयम' अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शनज्ञानचारित्राण्यासेवितानि भवन्ति, नित्यमपि' सर्वकालभपि, आह-एवं सर्वक्रियालोपः प्राप्नोति, न तदासेवनस्यापि तत्त्वतो ध्यानत्वात, नास्ति काचिदसौ क्रिया यया साधूनां घ्यानं न भवतीति गाथार्थः ।। __ मू. (२२) पडिक्कमामि पंचहि किरियाहिं काइयाए अहिगरणियाए पाउसिवाए पारितावणियाए पाणाइवायकिरियाए वृ. प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथाः'काइयाए' इत्यादि, चीयत इति कायः, कायेन निर्वृत्ता काधिकी तया, सा पुनस्त्रिधा-अविरतकायिकी Page #576 -------------------------------------------------------------------------- ________________ अध्ययनं ४ - [ नि. १२७१] १२१ - ? दुष्प्रणिहितकायिकी उपरतकायिकी, (च) तत्र मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्चाऽऽघा अविरतस्य कायिकी - उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया दुष्प्रणिहितकायिकी प्रमत्तसंयतस्य, सा पुनर्द्विधा इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकीच, तत्राऽऽद्येन्द्रियैः श्रोत्रादिभिर्दुष्प्रणिहितस्य इष्टानिष्टविषयप्राप्तौ मनाक सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी एवं नोइन्द्रियेण मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीयाऽप्रमत्तसंयतस्य- उपरतस्यसावद्ययोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी १, अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम- अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता-अधिकरीणकी तया, सा पुनर्द्विधाअधिकरणप्रवर्तिनी निर्वर्तिनी च तत्र प्रवर्तिनी चक्रमहः पशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खङ्गादिनिर्वर्तिनी, अलभन्यैरुदाहरणैः, अनयोरेवान्तः पातित्वात्तेषां गताऽऽधिकरणिकीर, प्रद्वेपःमत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्रद्वेषिकी च, आद्या जीवे प्रद्वेपं गच्छतः, द्वितीया पुनरजीवे, तथाहि पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया ३, परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी तया, असावपि द्विधैवस्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापमिति, तथा च अन्यरुष्टोऽपि स्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारतापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वतः द्वितीय परहस्तेन कायरतः, गता चतुर्थी ४, प्राणतिपातः प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गाघर्थ वा गिरिपतनादिना स्वप्राणातिपातं करोति, तथा क्रोधमानमायालोभमोहवशाच्च परप्राणातिपातमिति, क्रोधेनाऽऽक्रुष्टः रुष्टो वा व्यापादयति, मानेन जात्यादिभिहींलितः, माययाऽपकारिणं विश्वासेन, लोभेन शौकरिकः, मोहेन संसारमोचकः स्मार्ती वा याग इति, गता पञ्चमी ५ । ܩܩ - क्रियाऽधिकाराच्च शिष्यहितायानुपात्ता अपि सूत्रे अन्या अपि विशतिः क्रियाः प्रदर्श्यन्ते, तंजहाआरंभिया १ परिगहिया २ मायावत्तिया ३ मिच्छादंसणवत्तिया ४ अपच्चक्खाणकिरिया ५ दिट्टिया ६ पुट्टिया ७ पाडुच्चिया ८ सामंतोवणिवाइया ९ नेसत्थिया १० साहत्थिया ११ आणमणिया १२ वियारणिया १३ अणाभोगवत्तिया १४ अणवकखवत्तिया १५ पओगकिरिया १६ समुयाणकिरिया १७ पेज्जवत्तिया १८ दोसवत्तिया १९ ईरियावहिया २० चेत्ति, तत्थारंभिया दुविहा- जीवारंभिया य अजीवारंभिया य जीवारंभिया जं जीवे आरंभइ अजीवारंभिया - अजीवे आरंभइ १, पारिग्गहिया किरिया दुविहा- जीवपारिग्गहिया अजीवपारिगहिया य, जीवपारिगहिया जीवे परिगिण्हइ, अजीवपारिगहिया- अजीवे परिगिण्हइ २, मायावत्तिया किरिया दुविहा- आयभाववंचणा य परभाववंचणा य, आयभाववंचणा अप्पणोच्चयं भावं गूहइ नियडीमंतो उज्जुभावं दंसेह, संजमाइसिढिलो वा करणफडाडोवं दरिसेइ, परभाववंचणया तं तं आयरति जेण परो वंचिज्जइ कूडलेहकरणाहिं ३, मिच्छादंसणवत्तिया किरिया दुविहाअनभिग्गहियमिच्छादंसणवत्तिया य अभिग्गहियमिच्छादंसणवत्तिया य, अनभिग्गहियमिच्छा Page #577 -------------------------------------------------------------------------- ________________ १२२ आवश्यक - मूलसूत्रम् - २- ४/२२ दंसणवत्तया असंणीण संणीणवि जेहिं न किंचि कुतित्थियमयं पडिवन्नं, अभिग्गहियमिच्छादंसणवत्तिया किरिया दुविहा- हीनाइस्तिदंसणे य तव्वइरित्तदंसणे य, हीना जहा अंगुटुपव्वमेत्तो अप्पा वत्त सामागतं लभेत्तो वालग्गमेत्तो परमाणुमेत्तो हृदये जाज्वल्यमानस्तिष्ठति भ्रूललाटमध्ये वा, इत्येवमादि, अहिगा जहा पंचधनुसइगो अप्पा सव्वगओ अकत्ता अचेयणो इत्येवमादि, एवं हीनाइरित्तदंसणं, तव्वइरितदंसणं नास्त्येवाऽऽत्मीयो वा भावः नास्त्ययं लोकः न परलोकः असत्स्वभावाः सर्वभावा इत्येवमादि, अपच्चक्खाणकिरिया अविरतानामेव, तेषां न किञ्चिदू विरतिर (तम) स्ति, सा दुविहा- जीव अपच्चक्खाणकिरिया अजीवऽपच्चक्खाणकिरिया य, न केसुइ जीवेसु अजीवेय वा विरती अत्थित्ति ५, दिट्टिया किरिया दुविहा, तंजहा जीवदिट्टिया य अजीवदिट्टीया य, जीवदिडीया आसाईणं चक्खुदंसणवत्तियाए गच्छइ, अजीवदिट्टिया चित्तकम्माईणं ६, पुट्टिया किरिया दुविहा पत्ता - जीवपुट्ठिया अजीवपुट्ठिया य, जीवपुठिया जा जीवाहियारं पुच्छइ रागेण वा दोसेवा, अजीवाहिगारं वा, अहवा पुट्ठियत्ति फरिसणकिरिया, तत्थ जीवफरिसणकिरिया इत्थी पुरिसं नपुंसगं वा स्पृशति, संघट्टेइत्ति भणियं होइ, अजीवेसु सुहनिमित्तं मियलोमाइ वत्थजायं मोत्तिगोदि वा रयणजायं स्पृशति ७, पाडुच्चिया किरिया दुविहा- जीवपाडुच्चिया अजीवपाडुच्चिया, जीवं पहुच जो बंध सा जीवपाडुधिया, जो पुण अजीवं पडुच रागदोसुब्भवो सा अजीवपाडुच्चिया ८, सामंतोवणिवाइया समन्तादनुपत्तीति सामंतोवणिवाइया सा दुविहा- जीवसामंतोवणिवाइया य अजीवसामंतोवणिवाइया य, जीवसामंतोवणिवाइया जहा एगरस संडो तं जनो जहा जहा पलोएइ संसय तहा तहा सो हरिसं गच्छइ, अजीवेवि रहकम्माई, अहवा सामंतोवणिवाइया दुविहा सामंतोवणिवाइया य सव्वसामंतोवणिवाइया य, देससामंतोवणिवाइया प्रेक्षकान् प्रति यकदेशेनागमो भवत्यसंयतानां सा देससामंतोवणिवाइया, सव्वसामंतोवणिवाइया य यत्र सर्वतः समन्तात् प्रेक्षकाणामागमो भवति सा सव्वसामंतोवणिवाइया, अहवा समन्तादनुपतन्ति प्रमत्तसंजयाणं अन्नपाणं प्रति अवंगुरिते संपातिमा सत्ता विनस्संति ९, नेसत्थिया किरिया दुविहाजीवनेसत्थिया य अजीवनेसत्थि या य, जीवनेसत्थिया रायाइसंदेसाउ जहा उदगस्स जंतादीहिं, अजीव सत्थिया जहा पहाणकंडाईण गोफणधनुहमाइहिं निसिरइ, अहवा नेसत्थिया जीवे जीवं निसिरइ पुत्तं सीसं वा, अजीवे सूत्रव्यपेतं निसिरइ वस्त्रं पात्रं वा, सृज विसर्ग इति १०, साहित्थिया किरिया दुविहा- जीवसाहत्थिया अजीवसाहत्थिया य, जीवसाहत्थिया जं जीवेण जीवं मारेइ, अजीव साहित्थिया जहा असिमाईहिं, अहवा जीवसाहत्थिया जं जीवं सहत्थेण तालेइ, अजीव साहित्थिया अजीवं सहत्थेण तालेइ वत्थं पत्तं वा ११, आणमणिया किरिया दुबिहाजीवणमणिया अजीव आणमणिया य, जीवाणमणी जीवं आज्ञापयति परेण, अजीवं वा आणवावेइ १२, वेयारणिया दुविहा- जीववेयारणिया य अजीववेयारणिया य, जीववेयारणिया जीवं विदारे, स्फोटयतीत्यर्थः एवमजीवमपि अहवा जीवमजीवं वा आभासिएस विक्केमाणो दो भासिउ वा विदारेइ परियच्छावेइत्ति भणियं होइ, अहवा जीवं वियारेइ असंतगुणेहिं एरिसो तारिलो तुमंति अजीवं वा वेतारणबुद्धीए भाइ - एरिसं एयंति १३, , अनाभोगवत्तिया किरिया दुविहा- अनाभोग आदियणाय अनाभोगनिक्खेवणाय, अनाभोगोअन्नाणं आदियणआ-गहणं निक्खिवणं-ठवणं, तं ग्रहणं निक्खिवणं वा अनाभोगेण अपमजियाइ Page #578 -------------------------------------------------------------------------- ________________ १२३ अध्ययनं-४- (नि. १२७१] गिण्हइ निक्खिवइत्ति वा, अहवा अनाभोगकिरिया दुविहा-आयाणनिक्खिवणाभोगकिरिया य . उक्कमणअनाभोगकिरिया य, तत्थादाननिविखवणअनाभोगकिरिया रओहरणेण अपमजियाइ पत्तचीवराणं आदानं निक्खेवं वा करेइ, उक्कमणअनाभोगकिरिया लंघणपवणधावणअसमिक्खगपणागमणाइ १४, अनवकंखवत्तिया किरिया दुविहा-इहलोइयअनवकंखवत्तिया य परलोइयअनवकंखवत्तिया य, इहलोयअनवकंखवत्तिया लोयविरुद्धाइं चोरिक्काईणि करेइ जेहिं वहबंधणानि इह चेव पावेइ, परलोयअनवकंखवत्तिया हिंसाईणि कम्माणि करेमाणो परलोयं नावकंखइ १५, पओयकिरिया तिविहा पन्नत्ता तं०मनप्पओयकिरिया वइप्पओयकिरिया कायप्पओयकिरिया य, तत्थ मनप्पओयकिरिया अट्टरुद्दज्झाई इन्द्रियप्रसृतौ अनियमियमन इति, वइप्पओगो-बायाजोगो जो तित्थगरेहिं सावजाई गरहिओतंसेच्छाएभासइ, कायप्पओयकिरिया कायप्पमत्तस्स गमनागमनकुंचणपसारणाइचेठा कायस्स १६, समुदानकिरिया समगमुपादानं समुदानं, समुदाओ अट्ठ कम्माई, तेसिं जाए उवायाणं कजई सा समुदानकिरिया, सा दुविहा-देसोवघायसमुदानकिरिया सव्वोवघायसमुदानकिरिया, तत्थ देसोवघाएण समुदानकिरिया कज्जाइ कोइ कस्सइ इंदियदेसोवघायं करेइ, सव्वोवघायसमुदानकिरिया सव्वप्पयारेण इंदियविनासं करेइ १७, पेज्जवत्तिया पेम्म राग इत्यर्थः, सा दुविहामायानिस्थि लोभनिस्सिया य, अहवा तं वयणं उदाहरह जेण परस्स रामो भवइ १८॥ दोसवत्तिया अप्रीतिकारिका सा दुविहा-कोहनिस्सिया य माननिस्सिया य, कोहनिस्सिया अप्पणा कुंप्पड़, परस्सया कोहमुप्पादेह, माननिस्सिया सयं पमज्जइपरस्सस वा मानमुप्पाएइ, इरियाचहिया किरिया दुविहा-कज्जभाणा वेइज्माणा य, सा अप्पमत्तसंजयस्स वीयरायछउमत्थरस केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स निक्खिवमाणस्सवा जावचक्खुपम्हनिवायमविसुहमा किरिया इरियावहिया कज्जइ,सा पढमसमए बद्धा बिइयसमए वेइया सा बद्धा पुट्ठा वेइया निजिन्ना सेअकाले अकंमंसे यावि भवइ । एयाओ पंचवीस किरियाओ ।। मू. (२३) पडिकमामि पंचहिँ कामगुणेहि-सद्देणं रूवेणं रसेणं गंधेणं फासेणं । पडिकमामि पंचहिं महव्वएहि,पाणाइवायाओवेरमणं मुसावायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओं वेरमणं परिगहाओवेरमणं । पडिक्कमामि पंचहिं समिहिं-ईरियासभिइएभासासमिइएएसणासमिइए आयाणभंडमत्तनिक्खेवणासमिइए उच्चारपासवणखेलजल्लसिंधाणपारिद्वावणियासमिइए ।। वृ- प्रतिक्रमामि पञ्चभिः कामगुणैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतेन योऽतिचारः कृतः, तद्यथा-शब्देनेत्यादि, तत्रकाम्यन्त इति कामाः-शब्दादयस्त एवस्वस्वरूपगुणबन्धहेतुत्वाद्गुणा इति, तथाहि-शब्दाद्यासक्तः कर्मणा बद्धयत इति भावना ।। प्रतिक्रमामि पञ्चभिर्महाव्रतैः करणभूतैर्योऽतिचारः कृतः, औदयिकभावगमनेन यत्खण्डनं कृतमित्यर्थः, कथं पुनः करणता महाव्रतानामतिचारं प्रति ?, उच्यते, प्रतिषिद्धकरणादिनैव, किंविशिष्टानि पुनस्तानि?, तत्स्वरूपाभिधित्सयाऽऽह-प्राणातिपाताद्विरमणमित्यादीनि क्षुण्णत्वान्न विद्रियन्ते, प्रतिक्रमामि पञ्चभिः समितिभिः करणभूताभिर्योऽतिचारः कृतः, तघथा-र्यासमित्या भाषासमित्येत्यादि, तत्र ___ Page #579 -------------------------------------------------------------------------- ________________ १२४ आवश्यक-मूलसूत्रम् -२- ४/२३ संपूर्वस्य 'इण् गता' वित्यस्य क्तिनप्रत्ययान्तस्य समितिर्भवति, सम-एकीभावेनेतिः समितिः, शोभनैकाग्रपरिणामचेष्टेत्यर्थः, ईर्यायां समितिरीर्यासमितिस्तया, ईर्याविषये एकीभावेन चेष्टनमित्यर्थः, तथा च-ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिनाभूत्वा गमनागमनं कर्तव्यमिति, __ भाषणं भाषा तद्विषया समिति षासमि तिस्तया, उक्तं च- "भाषासमिति म हितमितासन्दिग्धार्थभाषणं" एषणागवेषणादिभेदाशङ्कादिलक्षणावा तस्यांसमितिरेषणासमितिस्तया, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्य' मिति, आदानभाण्डमात्रनिक्षेपणा समितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिः सुन्दरचेष्टेत्यर्थः, तया, इह च सप्त भङ्गाभवन्ति-पत्ताइन पडिलेहइन पमज्जइ, चउभंगो, तत्थ वउत्थे चत्तारि गमादुप्पडिलेहियं दुप्पमज्जियं चउभंगो, आइल्ल छ अप्पसत्था, चरिमो पसत्थो, उच्चारप्रश्रवणखेलसिंधाणजलल्लानां परिस्थापनिका तद्विषया समितिः सुन्दरचेष्टेत्यर्थः, तया, उच्चारः-पुरीषं, प्रश्रवणं-मूत्रं, खेलः-श्लेष्मा, सिङ्घानं-नासिकोद्भवः श्लेष्मा, जल्ल:-मलः, अत्रापित एव सप्त भङ्गा इति, इह च उदाहरणानि, ईरियासमिए उदाहरणं- एगो साहू ईरियासमिए जुत्तो, सक्कस्स आसनं चलियं, सक्केण देवमन्झे पसंसिओ मिच्छादिट्ठी देवो असदहतो आगओ मच्छियप्पमाणाओ मंडुक्कलियाओ विउव्वइ पच्छओ य हत्थी, गई न भिंदइ, हत्थिणा उक्खिविय पाडिओ, न सरीरं पेहइ, सत्ता मेमारियजीवदयापरिणओ ।अहवाईरियासमिए अरहन्नओ, देवयाए पाओछिन्नो, अन्नाए संधिओ ! भासासमिए-साहू, भिक्खड्डा नयररोहएकोइ निग्गंथो बाहिं कडए हिडंतो केणइ पुट्ठो केवइय आसहत्थी तह निचयो दारुधन्नमाईणं | निम्विन्नाऽनिम्विन्ना नागरया बेंति मंसमिओ ।। बेइ न जाणाभोत्ति सज्झायझाणजोगवक्खित्ता। हिंडता न वि पेच्छह ? नवि सुणह किह हुतो बेंति ।। बहुं सुणेइ कन्नेहीत्यादि वसुदेवपुव्वजम्मं आहरणंएसणाए समिए । मगहा नंदिग्गामो गोयमधिज्जाइचक्कयरो ।। १ ॥ तस्स य धारिणी भज्जा गब्भो तीएकयाइआहूओ। धिज्जाइमओ छम्मास गब्भ धिज्जाइणी जाए ।।२।। माउलसंवडणकम्मकरणवेयारणा यलोएणं । नत्थि तुह एत्थ किचिवि तो बेती माउलो तं च ।।३॥ मा सुण लोयस्स तुभंधूयाओ तित्रितेसिजेट्टयरं । दाहामि करे कमं पकओ पत्तो य वीवाहो ।। ४ ।। सा नेच्छ ईविसन्नो माउलओ बेइ बिइय दाहामि । सावि य तहेव निच्छइतइयत्ती निच्छए सावि ।। निम्विन्ननंदिवद्धणआयरियाणं सगासि निक्खंतो । जाओ छट्टहखमओ गिण्हइयमभिगहमिभंतु ॥६॥ Page #580 -------------------------------------------------------------------------- ________________ १२५ अध्ययनं -४- [नि. १२७१] बालगिलाणाईयं वेयावञ्चं मए उ कायव्वं । तंकुणइ तिव्वसद्धो खायजसो सक्कगुणकित्ती ।।७॥ असद्दहेण देवस्स आगमो कुणइ दो समणरुवे । अतिसारगहियमेगो अडविठिओ अइगओ बीओ ।।८॥ बेति गिलाणो पडिओ वेयावच्चं तुसद्दहे जोउ । सो उदेऊ खिप्पंसुर्य चतंनंदिसेनेणं ।।९॥ छटोववासपारणयमाणियं कवलधेत्तुकामेण । तंसुयमेत रहसुट्टिओयभण केण कज्जति । १०॥ पानगदव्वं च तहिं जनत्थितेन बेइ कज्जंतु । निग्गय हिंडतो कुणइअनेसनं नविय पेल्लेइ ।।११॥ इय एक्कवारबितियं च हिंडिओ लद्ध ततियवारंभि । अनुकंपाए तरंतो तओ गओ तस्सगासं तु ।।१२।। खरफरुसनिहुरेहिं अक्कोसइ सो गिलाणओ रुट्टो । हे मंदग्ग! फुक्किय तूससितंनाममेत्तेणं ।।१३॥ साहुबगारित्ति अह समुद्दिसिउमाओ । एयाएऽवत्थाएतं अच्छसि भत्तलोभिल्लो ।।१४ ॥ अमियभिव मन्नमाणोतंफरुसगिरंतु सो उसंभंतो । चलणगओखामेइधुवइ व तं असुइमललितं ।।१५॥ उठेह वयामोत्तीतह काहामी जहा हु अचिरेणं । होहिह निरुआ तुब्भे बेती न वएमि गंतुंजे ।।१६।। आरुहया पिट्ठीए आरुढो ताहे तो पयारंच | परमासुइदुग्गंधं मुय पट्ठीए फरुसंच ।।१७॥ बेइ गिरं धिम्मुंडिय!, वेगविघाओ कओत्ति दुक्खविओ । इय बहुविहमक्कोसइपए पए सोऽविभगवंतु ।।१८ ॥ __ नगणे फरुसगिरं नयावि तंदुसइतारिसं गंधं । चंदनभिव भन्नतो मिच्छामिह दुक्कडं भणइ ।।१९ ॥ चिंतेइ किह करेमी किह हु समाही हविज्ज साहुस्स? । इय बहुविहप्पयारं नवि तिन्नोजाहे खोहेउं ।।२०।। ताहे अभित्थुणंतो सुरो गओ आगओ य इयरो य । आलोएइ गुरूहि य धनोत्ति तओ अनुसट्ठो ।।२१।। जह तेनं नवि पेल्लिय एसण इय एसणाइ जइयव्वं । अहवावि इमं अन्नं आहरणं दिट्टिवादीयं ।।२२॥ जह केइपंच संजय तण्हछुहकिलंतसुमहमद्धाणं । उत्तिणा वेयालिय पत्ता गामंच ते एगं ।।२३ ।। Page #581 -------------------------------------------------------------------------- ________________ आवश्यक - मूलसूत्रम् - २- ४ / २३ भगति पानगं ते लोगो य तहिं अनेसनं कुण । न गहिय न लद्धभियर का लगया तिसाभिभूया य । ॥ २४ ॥ चउत्थीए उदाहरणं - आयरिएण साहू भणिओ-गामं वच्चामो, उग्गाहिए संते केणइ कारणेण ठिया, एको एत्ताए पडिलेहियाणित्ति काउं ठवेउमारद्धो, साहूहिं चोइओ भगइ किमित्थ सप्पो अच्छइ ?, सन्निहियाए देवया सप्पो विउधिओ, एस जहन्न ओऽ सभिओ, अन्नो तेनेव विहिणा पडिलेहित्ता ठवेइ, सो उक्कोसओ समिओ, एत्थ उदाहरणं एक्कस्स आयरियस्स पंच सीससयाई, तेसिमेगो सेट्टिसुओ पव्वइओ, सो जो जो साहू एइ तस्स तस्स दंडगं निक्खिवइ, एवं तस्स उट्ठियस्स अन्नो एइ अन्नो जाइ, तहावि सो भगवं अतुरियं अचवलं उवरिं हेट्ठा य पमज्जिय ठवेइ, एवं बहुएणवि कालेन न परितम्मइ १२६ चरिमाए समिए पन्नत्तमिणं तु वीयराएहिं । आहरणं धम्मरुई परिठावणसमिइउवउत्तो | ११ || काइयसमाहिपरिद्रावणे य गहिओ अभिग्गहो तेनं । सक्कप्पसंसा अस्सद्दहणे देवागमविउव्वे ॥ १२ ॥ सुबहुं पिवीलियाओ वाहा जवावि काइयसमाही । अन्नो य उद्विओ हू साहू बेंती तओ गाढं || ३ || अयं च काइयाओ बेई अच्छसुपरिवेमित्ति । निग्गए निसिरे जहियं पिवीलिया ओसरे तत्थ ||४ | साहू य किलाभिज्जइ पपिए ता वारिओ य देवेणं । सामाइए निसिद्धो मा पिय देवो य आउट्टो ||५ ॥ वंदितु गओ बितियं तु दिट्ठिवाइयं खुड्डए उएको । तेन न पेहिय थंडिल्ल काइया लोभओ राओ || ६ || थंडिलं न पेहियंती न वोसिरे देवयाए उज्जोओ । अनुकंपाए कओ से दिट्ठा भूमित्ति वोसिरियं ॥ ७ ॥ एसो समिओ भणिओ अन्नो पुण असमिओ इमो भणिओ । सो काइयभोमा एक्केकं नवरि पडिलेहे ॥ १८ ॥ नवि तिन्नि तिन्नि पेहे बेह किमित्थं निविट्टो होजुट्टो । काऊण उट्टरूवं च निविट्ठा देवया तत्थ ॥ ९ ॥ सो उडिओ य राओ तत्थ गओ नवरि पेच्छए उट्टं ! बितियं च गओ तत्थवि ततियंपि य तत्थवि निविट्ठो ||१०|| तो अन्नो उडविओ तेसुंपि तहेव देवया भणिओ । कीस न वि सत्तवीसं पेहिसी ? सम्म पडिवन्नो ||११॥ उच्चाराई एसा परिडावण वन्निया समासेणं । बेइ किमेत्तियं चय परिठप्प आहु अन्नंपि ? ।।१२ ॥ भण्णइ अन्नंपत्थी किह तं किह वा परिट्ठवेयव्वं । Page #582 -------------------------------------------------------------------------- ________________ १२७ अध्ययनं. ४- [नि. १२७१] संबंधेणेएणं परिठावणिजुत्तिमायाया ।।१३॥ परिट्ठावणियविहिं वोच्छमि धीरपुरिसपन्नतं । जं नाऊण सुविहिया पवयणसारं सवलहंति ।।१॥ वृ- परितैः-सर्वैः प्रकारैः स्थापनं परिस्थापनम-अपुनर्ग्रहणतया न्यास इत्यर्थः, तेन निर्वृत्ता पारिस्थापनिकी तस्या विधिः-प्रकारः पारिस्थापनिकाविधस्तं वक्ष्ये'अभिधास्ये, किं स्वबुद्धयोत्प्रेक्ष्य ?, नेत्याह-'धीरपुरुषप्रज्ञप्तम्' अर्थसूत्राभ्यां तीर्थकरगणधरप्ररूपितमित्यर्थः, तत्रैकान्ततो वीर्यान्तरायापगमाद्धीरपुरुषः-तीर्थकरो गणधरस्तुधीः-बुद्धिस्तया विराजत इतिधीरः । आह-यद्ययं पारिस्थापनिकाविधि/रपुरुषाभ्यां प्ररूपित एव किमर्थं प्रतिपाद्यत इत्युच्यते-धीरपुरुषषाभ्यां प्रपञ्चेन प्रज्ञप्तः स एव संक्षेपरुचिसत्त्वानुग्रहायेह सक्षेपेणोच्यत इत्यदोषः, किंविशिष्टं विधिमत आह-यं 'ज्ञात्वा' विज्ञाय ‘सुविहिताः' शोभनं विहितम-अनुष्ठानं येषां ते सुविहिताः, साधव इत्यर्थः, किं ?-प्रवचनस्य सारः प्रवचनसन्दोहस्तम "उपलभन्ति' जानन्तीत्यर्थः । । सा पुनः पारिस्थापनिक्योघतः एकेन्द्रियनोएकेन्द्रियपरिस्थाप्यवस्तुभेदेन द्विधा भवति, आह एगेंदियनोएगेंदियपारिद्वावणिया समासओ दुविहा । एएसिं तुपयाणं पत्तेय परूवणं वोच्छं ।।२।। वृ- एकेन्द्रिया:पृथिव्यादयः, नोएकेन्द्रियाः-त्रसादयस्तेषां पारिस्थापनिकी-एकेन्द्रियनोएकेन्द्रियपारिस्थापनिकी, 'समासतः' संक्षेपेण 'द्विधा' द्विप्रकारा प्रज्ञप्तोक्तेनैव प्रकारेण, 'एएसिंतुपयाणं पत्तेय परूवणंवोच्छं' अनयोः पदयोरेकेन्द्रियनोएकेन्द्रियलक्षणयोः 'प्रत्येकं पृथक्पृथक् 'प्ररूपणां' स्वरूपकथनां वक्ष्ये-अभिधास्य इति गाथार्थः ।। तत्रैकेन्द्रियपारिस्थापनिकीप्रतिपिपादयिषया तत्स्वरूपभेवादौ प्रतिपादयन्नाह पुढवी आउक्काए तेऊ वाऊ वणस्साचेव । एगेदिय पंचविहा तज्जायतहा य अतज्जाय ।।३॥ वृ- पृथिव्यप्कायस्तेजो वायुर्नवनस्पतिश्चैव एवमेकेन्द्रियाः पञ्चविधाः, एकं त्वगिन्द्रियं येषां ते एकेन्द्रिया: 'पञ्चविधाः' पञ्चप्रकाराः, एतेषां चैकेन्द्रियाणां पारिस्थापनिकी द्विविधा भवति, कथमित्याह-तज्जाय तहा य अतज्जाय' तज्जातपारिस्थापनिकी अतज्जातपारिस्थापनिकी च, अनयोर्भावार्थमुपरिष्टाद्वक्ष्यतीति गाथार्थः ।। आह-सति ग्रहणसम्भवेऽतिरिक्तस्य परिस्थापनं भवति, तत्रपृथिव्यादीनां कथं ग्रहणमित्यत आह दुविहं च होइ गहणं आयसमुत्थं च परसमुत्थं च । एक्कक्कंपिय दुविहं आभोगे तह अनाभोगे ।।४॥ वृ-'द्विविधंतु' द्विप्रकारं च भवति ‘ग्रहणं पृथिव्यादीनां, कथम्?-'आत्मसमुत्थं च परसमुत्थं च' आत्मसमुत्थं च स्वयमेव गृह्णतः परसमुत्थं परस्माद्वृतः, पुनरैकैकमपि द्विविधं भवति, कथमित्याह-'आभोए तह अनाभोए' आभोगनम् आभोगः, उपयोगविशेष इत्यर्थः, तस्मिन्त्राभोगे सति, तथाऽनाभोगे, अनुपयोग इत्यर्थः, अयं गाथाक्षरार्थः ।। अयं पुनर्भावार्थो वर्तते-तत्थ ताव आयसमुत्थंकहंच आभोएणहोज्ज?,साहू अहिणा खइओ विसं वाखइयं विसप्फोडिया वा उठ्ठिया, तत्थ जो अचित्तो पुढविकाओ केणइ आणिओ सोमणिज्जइ, नत्थि आणिल्लओ, ताहे अप्पणावि Page #583 -------------------------------------------------------------------------- ________________ १२८ आवश्यक-मूलसूत्रम् -२- ४/२३ आनिज्जइ, तत्थवि न होज्ज अचित्तो ताहे मोसो, अंतो हलखणणकुड्डभासुआनिज्जइ, न होज्ज ताहे अडवीओ पंथे वंभिए वा दवदड्डए वा, न होज्ज पच्छा सचित्तोविधेप्पइ, आसुकारी वा कज्जं होज्जो लद्धो सो आनिज्जइ, एवं लोणंपि जाणतो, अनाभोइएण-तेन लोणं मगियं अचित्तंति काऊणं मीसं सचित्तं वा धेतूण आगओ, पच्छा नायं तत्थेव छड्डेयघं, खंडे वा मग्गिए एयं खंडंति लोणं दिन्नं, तंपि तहिं चैव विगिंचियघ, न देज्ज ताहे तं अप्पणा विगिंचियध्वं, एयं आयसमुत्थं दुविहंपि । परसमुत्थं आभोगेण ताव सचित्तदेसमट्टिया लोणं वा कज्जनिमित्तेण दिन्नं, मग्गिएण अनाभोगेणखंडमग्गियं लोणं देज्जतस्सेव दायचं,नेच्छेन्जताहे पुच्छिज्ज-कओतुब्भेहिं आणियं ?, जत्थ साहइ तत्थ विगिंचिज्जइ, न साहेज्ज न जाणामोत्ति वा भणेज्जा ताहे उवलक्खेयघं वन्नगंधरसफासेहि, तत्थ आगरे परिढविज्जइ, नथि आगरो पंथे वा वटुंति विगालो वा जाओ ताहे सुक्कगंमहुरगं कप्परं मग्गिज्जइ, न होज्ज कप्परं ताहे वडपत्ते पिप्पलपत्ते वा काऊण परिविज्जइ ? आउकाएदुविहंगहणं आयाए नायं अनायंच, एवं परेणविनायं अनायं च, आयाए जाणंतस्स विसकुंभो हणियधब्यो विसफोडिया वा सिंचियघा विसं वा खइयं मुच्छाए वा पडिओ गिलाणो वा, एवभाइसु (कज्जेसु) पुघमचित्तंपच्छा मीसं अहुनाधोयं तंदुलोदयाइ आउरे कज्जे सचित्तंपि, कए कज्जे सेसं तत्थेव परिठविज्जइ, न देज्ज ताहे पुच्छिज्जइ-कओ आनीयं?,जइ साहेइ तत्थ परिठवेयव्वं आगरे, नसाहेज्जानवाजाणेज्जापच्छा वनाहिं उवलक्खेउं तत्थ परिवेइ, अनाभोगा कोंकणेसु पाणियं अंबिलं च एगस्थ वेतियाए अच्छइ, अविरइया मणिया भणइ-एत्तो गिण्हाहि, तेन अंबिलंति पाणियं गहियं, नाए तत्थेव छुभेज्जा, अह न देइ ताहे आगरे, एवं अनाभोगा आयसमुत्थं, परमसमुत्थं जाणंती अनुकंपाए देइ, न एते भगवंतो पाणियस्सरसं जाणंति हरदोदगं दिज्जा, पडिनीययाए वा देज्जा, एयाणि से वयाणि भज्जंतुत्ति, नाए तत्थेव साहरियव्वं, न देज्ज जओ आणियंतं ठाणंपुच्छिज्जइ, तत्थ नेऊ परिविज्जइ,नजाणेज्जा वन्नाहि लक्खिज्जइ, ताहे नइपाणियं नए विगिचेज्जा एवं तलागपाणियं तलाए अगडवाक्सिरमाइसु सट्ठाणेसु विगिंधिज्जइ, जइ सुकं तडागपाणियं वडपत्तं पिप्पलपत्तं वा अड्डेऊण सणियं विगिंचइ, जह उज्जरा न जायंति, पत्ताणं असईए भायणस्स कन्ना जाव हेट्ठा सणियं उदयं अल्लियाविज्जइ ताहे विगिंचिज्जइ, अह कूओदयंताहे जइकूकतडा उल्ल तत्थ सणियं निसिरइ, अनुल्लसिओ सुक्कतडा होज्जा उल्लगं च ठाणं नत्थि ताहे भाणं सिक्करण जडिज्जइ, भूले दोरो बज्झइ, उसकावेउ पाणियं सिमसंपत्तं मूलदोरो उक्खिप्पइ, ताहे पलोट्टइ, नस्थि कूवो दूरे वा तेनसावयभयं होज्जा ताहे सीयलए महुररुक्खस्स वा हेट्ठा सपडिग्गहं वोसिरइ, न होज्ज पायं ता उल्लियं पुहविकायं मगित्ता तेन परिट्ठवेइ, असइ सुकंपि उण्होदएण उल्लेत्ता पच्छा परिढविज्जइ, निव्वाधाए चिखल्लेखडं खणिऊण पत्तपणालेज विगिंचइ, सोहिं च करेंति, एसा विही, जं पडिनियत्ताए आउक्काएण मीसेउं दिन्नं तं विगिंचेइ, जं संजयस्स पुवगहिए पाणिए आउक्काओ अनाभोगेन दिन्नो जइ परिणओ भुंजइ, नवि परिणमइ जेण कालेण थंडिलं पावइ विगिंचियघं, जत्थ हरतणुया पडेज्जातं कालं पडिच्छित्ता विगिंचिज्जइ । तेउकाओ तहेव आयसमुत्थो अहोएण संजयस्स अगनिक्कारण कज्जं जायं-अहिडक्को वा डंभिज्जइ फोडिया वा वायगंठीवाअन्त्रवृद्धिर्वा, वसहीएदीहजाईओपविट्ठो, पोट्टसूलंवा तावेयव्यं, एवभाहिं आनिएकज्जे कए तत्थेव पडिछुडभइ, नदेति तो तेहिं कटेहिंजो अगनी तज्जाइओ तत्थेव Page #584 -------------------------------------------------------------------------- ________________ १२९ अध्ययनं-४- [नि. १२७१] विगिंचिज्जइ, न होज्जसोविन देज्ज वाताहे तज्जाएणछारेण उच्छाइज्जइ, पच्छाअन्नजाइएणवि, दिवएसु तेल्लं गालिज्जइ वत्ती य निप्पीलिज्जइ मल्लगसंपुडए कीरइ पच्छा अहाउगं पालेइ, भत्तपच्चक्खायगाइसु मल्लगसंपुडए काऊण अच्छत्ति, सारक्खिज्जइ, कए कज्जे तहेव विवेगो, अनाभोगेणखेलमल्लगालोयच्छारादिसु, तहेव परो आभोएण छारेण दिज्ज वसहीएअगनिं जोइक्खं वा करेज्ज तहेव विवेगो, अनाभोएणवि एएचेव पूयलियं वा सइगालं देज्जा, तहेव विवेगो । वाउक्काए आयसमुत्थं आभोएण कह?, वत्थिणा दिइएणवा कज्जं, सो कयाइसचित्तो अचित्तो वा मीसो वा भवइ, कालो दुविहो-निद्धो लुक्खो य, निद्धो तिविहो-उक्कोसाइ, लुक्खोवि तिविहोउक्कोसाइ, उक्कोसए सीए जाहे धंतो भवइ ताहे जाव पढमपोरिसी ताव अचित्तो बितियाए मीसो तीतयाए सचित्तो, मज्झिमए सीए बितियाए आरद्धो चउत्थीए सचित्तो भवइ, मंदसीए तइयाए आरद्धो पंचमाए पोरिसए सचित्तो, उण्हकाले मंदउण्हे मज्झे उक्कोसे दिवसा नवरि दो तिन्नि चत्तारि पंच य, एवं वत्थिस्स दइयस्स पुघद्धंतस्स एसेव कालविभागो, जो पुणताहे चेव धमित्ता पाणियं उत्तारिज्जइ, तस्स य पढमे हत्थसए अचित्तो बितिए मीसो तइए सचित्तो, कालविभागो नत्थि, जेण पाणियं पगतीए सीयलं, पुव्वं अचित्तो मणिज्जइपच्छा मीसो पच्छा सचित्तोत्ति । अनाभोएन एस अचित्तोत्ति मीसगसचित्ता गहिया, परोवि एवं चेव जाणतो वा देज्जा अजाणतो वा, नाए तस्सेव अनिच्छंते उव्वरगं सकवाडं पविसित्ता सणियं मुंचइ, पच्छा सालाएवि, पच्छा वनानिगुंजे महुरे, पच्छा संधाडियाउवि जयणाए, एवं दइयस्सवि, सचित्तो वा अचित्तो वा मीसो वा होउ सव्वस्सवि एस विही, मा अन्नं विराहेहित्ति । वणस्सइकाइयस्सवि आयसमुत्थं आभोएणं गिलाणाइकज्जेमूलाईणगहण होज्जा, अनाभोएन गहियं भत्ते वा लोट्टो पडिओ पिट्ठगंवा कुक्कुसा वा, सोचेवपोरिसिविभागो, दुकुट्टिओ चिरंपिहोज्जा, परो अल्लगेण मिसियगंचवलगमीसियाणिवा पील्लूणि कूरओडियाए वा अंतो छोणं करमद्दएहिं वा सभं कंजिओअन्नयरो बीयकाओपडिओअहोज्जा, तिलाण वा एवं गहणं होज्जा, निवं तिलमाइसु होज्जा, जइ आभोगगहियं आभोगेन वा दिन्नं विवेगो, अनाभोगगहिए अनाभोगदिन्ने वा जइ तरइ विगिंचिउं पढमं परपाए, सपाए, संथारए लट्ठीए वा पणओ हवेज्जा ताहे उण्हं सीयं व नाऊण विगिचणा, एसोवि वणस्सइकाओ पच्छा अंतोकाए एसिं विगिंचणविही, अल्लगंअल्लगखेत्ते सेसाणी आगरे, असइ आगरस्स निव्वाधाए महुराए भूमीए, अंतो वा कप्परे वा पत्ते वा, एस बिहित्ति ।। अत्र तज्जातातज्जातपारिस्थापनिकी प्रत्येकं पृथिव्यादीनां प्रदर्शितैव, भाष्यकारः सामान्येन तल्लक्षणप्रतिपादनायाहभा. (२०५) तज्जायपरिट्ठवणा आगरमाईसु होइ बोद्धव्वा । अतज्जायपरिट्ठवणा कप्परमाईसुबोद्वधव्वा ।। वृ-तज्जाते-तुल्यजातीये पारिस्थापनिकारसा आगरादिषु परिस्थापनं कुर्वतो भवति ज्ञातव्या, आकराः पृथिव्याद्याकराः प्रदर्शिता एव, अतज्जातीये-भिन्नजातीये परिस्थापनिका २ सा पुनः कर्परादिषु यथा (योग) परिस्थापनं कुर्वतो बोद्धव्येतिगाथार्थः । । गतैकेन्द्रियपरिस्थापनिका, अधुना नोएकेन्द्रियपारिस्थापनिकांप्रतिपादयत्राह2519 Page #585 -------------------------------------------------------------------------- ________________ आवश्यक-मूलसूत्रम् -२- ४/२३ नोएगिदिएहिंजासासादुविहा होइ आनुपुच्चीए। तसपाणेहिं सुविहिया ! नायव्या नोतसेहिं च ।।५।। वृ-एकेन्द्रियानभवन्तीतिनोएकेन्द्रियाः-प्रसादयस्तैः करणभूतैरितितृतीया, अथवा तेषु सत्सु तद्विषया वेतसप्तमी, एवमन्यत्रापि योज्यं, याऽसौ पारिस्थापनिकासा दि(वि)धा' द्विप्रकारा भवति 'आनुपूर्व्या परिपाट्या, द्वैविध्यमेव दर्शयति-तसपाणेहिं सुविहिया नायव्वा नेतसेहिंच' वसन्तीति असाः साचतेप्राणिनश्चेतिसमासस्तैः करणभूतैः सुविहितेति सुशिष्यामन्त्राणम, अनेन कुशिष्याय न देवमिति दर्शयति, ज्ञातव्या-विज्ञेया 'नोतसेहिं च' त्रसा न भवन्तीति नोत्रसा-आहारादयस्तैः करणभूतैरिति गाथार्थः ।। तसपाणेहिं जा सा सा दुविहा होइआनुपुब्बीए । विगलिंदियतसेहिं जाणे पंचिंदिएहिं च ।।६॥ वृ- त्रसप्राणिभिर्याऽसौ सा द्वि(वि)धा भवति आनुपूर्व्या, 'विकलेन्द्रिया' द्वीन्द्रियादयश्चतुरिन्द्रियपर्यन्तास्तैश्च, 'जाणि ति जानीहि पश्चेन्द्रियैश्चेति गाथार्थः ।। विगलिंदिएहिं जा सा सा तिविहा होइ आनुपुव्वीए । बियतियचउरो याविय तज्जाया तहाअतज्जाया । ७॥ वृ-विकलेन्द्रियैर्याऽसौ सा त्रिविधा भवति आनुपूा, 'बियतियचउरो यावि य' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाँश्चाधिकृत्य, साच प्रत्येकं द्विभेदा, तथा चाह-'तज्जाय तहा अतज्जाया' तज्जातेतुल्यजातीये या क्रियतेसा तज्जाता, तथा अतज्जाता-अतज्जाते या क्रियत इति गाथार्थः । भावार्थस्त्वयं-बेइंदियाणं आयसमुत्थं जलुगा गंडाइसु कज्जेसु गहिया तत्थेव विगिचिज्जइ, सत्तुया वा आलेवणनिमित्तं ऊरणियासंसत्ता गहिया विसोहित्ता आयरे विगिचेति, असइ आगरस्स सत्तुएहिं समं निव्वाधाए, संसत्तदेसे वा कत्थइहोज्ज अनाभोगगहणतं देसं चेवन गंतघं, असिवाहिं गमेज्जा जत्थ सत्तुया तत्थ कूरंमगइ, नलहइ तद्देवसिए सत्तुएमगइ, असए वितिए जाव ततिए, असइ पडिलेहिय गिण्हइ, वेला वा अइक्कामइ अद्धाणं वा, संकिया वा मत्ते धेप्पंति, बाहिं उज्जाने देउले पडिसयस्स वा बाहिं रयत्ताणं पत्थरिऊणं उवरि एक घणमसिणं पडलं तत्थ पल्लच्छिज्जंति, तिन्नि ऊरणयपडिलेहणाओ, नत्थि जइ ताहे पुणो पडिलेहणाओ, तिन्नि मुट्टिओ गहाय जइ सुद्धा परिभुज्जंति, एगमि दिढे पुणोवि मूलाओ पडिलेहिज्जंति, जे जत्थ पाणा ते मल्लए सत्तुएहिं समं ठविजंति, आगराइसु विगिंचइ, नस्थि बीयराहिएसु विगिंचइ, एवं जत्थ पाणयंपि बीयपाए पडिलेहिता उग्गाहिएछुब्भइ, संसत्तंजायं रसएहिं ताहे सपडिगहं बोसिरउ, नत्थि पायंताहेअंबिलिं पाडिहारियं मग्गउ, नो लहेज्ज सुक्कयं अंबिलिं उल्लेऊणं असइ अन्नभिवि अंबिलिबीवाणि छोढूण विगिंचइ, नस्थि बीयरहिएसु विगिंचइ, पच्छा पडिस्सए पाडिहारिए वा अपाडिहारियं वा तिकालं पडिलेहेइ दिने दिने, जया परिणयं तहा विगिंचइ, भायणं च पडिअप्पिज्जइ, नत्थि भायणं ताहे अडवीए अनागमनपहे छाहीए जो चिक्खल्लो तत्थ ख९ खणिऊण निच्छिडं लिंपित्ता पत्तणालेणं जयणाए छुभइ, एक्कसिपाणएणंभमाडेइ, तंपितत्थेव छुब्भइ, एवं तिन्न्धिरे, पच्छा कप्पेइ सोहकठेहि यमालं करेंति चिक्खिल्लेणं लिंपइ कंटयछायाए य उच्छाएइ, तेन यभाणएणंसीयलपाणयंन लयइ, अवसावणेण कूरेण य भविज्जइ, एवं दो तिन्नि वा दिवसे, संसत्तगंच पानयं असंतत्तगं च एगो न Page #586 -------------------------------------------------------------------------- ________________ १३१ अध्ययनं -४- [नि. १२७१] धरे, गंधेन विसंसिज्जइ, संसत्तं च गहाय न हिंडिज्जइ, विराहणा होज्ज, संसत्तं गहाय न समुद्दिसिज्जइ, जइपरिस्संताजेन हिंडंतिते लिति,जेयपाणा दिहातेमया होज्जा, एगेणपडिलेहियं बीएणततिएणं, सुद्धं परिभुजंति, एवं चेव महियस्सवि गालियदहियस्स नवनीयस्स य का विही?, महीएएगाउट्टी छुब्भइ, तत्थ तत्थदीसंति,असइमहियस्स का दिही?, गोरसधोवणे, पच्छा उण्होदयं सियलविज्जइ, पच्छामहुरे चाउलोदए, तेसुसुद्धं परिभुज्जइ, असुद्धे तहेव विवेगोदहियस्स, पच्छओ उयन्ता नियत्ते पडिलेहिज्जइ, तीराए सुत्तेसुवि एस विही, परोवि आभोयणाभोयाए तानि दिज्जा। तेइंदियाण गहणं सत्तुयपाणाण पुव्वभणिओ विही, तिलकीडयावि तहेव दहिए वा रल्ला तहेव छगणकिमिओवि तहेव संधारगो वा गाहिओ धुणाइणा नाए तहेव तारिसए कट्टे संकामिज्जइ, उद्देहियाहिं गहिए पोत्ते नत्थि तस्स विगिचणया, ताहे तेसिंवि लोढाइज्जइ, तत्थ अइंति लोए, छप्पइयाउ विसामिज्जति सत्तदिवसे, कारणगमनं ताहे सीयलए निघायाए, एवमाणं तहेव आगरे निव्याघाए विवेगो, कीडियाहिं संसत्ते पाणएजइ जीवंति खिप्पं गलिज्जइ, अहे पडियालेवाडेणेब हत्थेण उद्धरेयघव्या, अलेवडयं चेव पानयं होइ, एवं मक्खियावि, संधाडएणपुण एगो भत्तं गेण्हइ माचेव छुब्भइ, बीओपानयं, हत्थो अलेवाडओ चेव, जइवि कीडियाउमइयाउतहविगलिज्जंति, इहरहा मेहंउवहणंतिमच्छियाहिं वमी हवइ, जइतंदुलोयगमाइसु पूरयओताहे पगासे भायणेछुहित्ता पोत्तेणदद्दरओ कीरइ, ताहे कोसएणंखोरएणवाउक्कड्डिज्जइ, थोवएण पाणएणसभं विगिंचिज्जइ, आउकायं गमित्ता कट्टेण गहाय उदयस्स ढोइज्जइ,ताहे अप्पणा चेव तत्थ पडइ, एवमाइतेइंदियाणं, पूयलिया कीडियाहिं संसत्तिया होज्जा, सुझाओ वा कूरो, ताहे झुसिरे विविखरिज्जइ, तहेव तत्थ ताओ पविसंति, मुहत्तयं च रक्खिज्जइजाव विप्पसरियाओ। __ चउरिंदियाणं आसमक्खिया अखिंमि अक्खरा उकड्डिज्जइत्तिधेप्पइ, परहत्थे भत्ते पानए वा जइ मच्छियातं अनेसणिज्जं,संजयहत्थे उद्धरिज्जइ, नेहेपडिया छारेणगुंडिज्जइ, कोत्थलगारिया वा वच्छत्थे पाए वा घरं करेज्जा सघविवेगो, असइ छिदित्ता, अह अन्नंमि य घरए संकामिजंति, संथारए मंकुणाणंपुष्वगहिए तहेव धेप्पमाणेपायपुंछणेवा, जइतिन्नि वेलाउपडिलेहिज्जंतो दिवसे २ संसज्जइ ताहे तारिसएहि चेव कडेहिं संकामिजंति, दंडए एवं चेव, भमरस्सवि तहेव विवेगो, सअंडए सकट्टो विवेगो, पूतरयस्स पुव्वणिओ विवेगो, एवमाइ जहासंभवं भिसां कायव्वा । गता विकलेन्द्रियत्रसपारिस्थापनिकी, अधुना पञ्चेन्द्रियसपारिस्थापनिकां विवृण्वन्नाह पंचिंदिएहिं जासासा दुविहा होइआनुपुव्वीए । मनुएहिं च सुविहिया, नायव्वा नोयमनुएहिं ।।८ ॥ वृ- पञ्च स्पर्शादीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मनुषयादयस्तैः करणभूतैस्तेषु वा सत्सु तद्विषयाऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, मनुष्यैस्तु सुविहिता ! ज्ञातव्या, 'नोमनुष्यैश्च तिर्यग्भिः,चशब्दस्य व्यवहितः सम्बन्धइति गाथाक्षरार्थः ।। भावार्थ तूपरिष्टाद्वक्ष्यामः मनुएहिं खलुजा सा सा दुविहा होइ आनुपुव्वीए । संजयमनुएहिं तह नायव्वाऽसंजएहिं च ।।९॥ वृ-मनुष्यैः खलुः याऽसौ सा द्विविधाभवति आनुपूर्व्यासंयतममनुष्यैस्तथा ज्ञातव्याऽसंयतैचैति गाथार्थः ।। भावार्थ तूपरिष्टाद्वक्ष्यामः Page #587 -------------------------------------------------------------------------- ________________ १३२ आवश्यक-मूलसूत्रम् -२. ४/२३ संजयमनुएहिं जा सा सादुविहा होइआनुपुव्वीए । सच्चित्तेहिं सुविहिया ! अच्चित्तेहिं च नायव्वा ||१०॥ वृ. 'संयतमनुष्यैः' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, सह चित्तेन वर्तन्त इति सचित्तास्तैः-जीवद्भिरित्यर्थः, सुविहितेति पूर्ववत 'अच्चित्तेहिं च नायव्व'त्ति अविद्यमानचित्तैश्च-मृतैरित्यर्थः, ज्ञातव्या-विज्ञेयेतिगाथाक्षरार्थः । । इत्थं तावदुद्देशः कृतः, अधुना भावार्थः प्रतिपाद्यते, तत्र यथा सचित्तसंयतानां ग्रहणपारिस्थापनिकासम्भवस्तथा प्रतिपादयनराह अनभोग कारणेण व नपुंसमाईसु होइ सच्चित्ता । वोसिरणं तु नपुंसे सेसे कालं पडिक्खिज्जा ।।११॥ वृ- आभोगनमाभोगः-उपयोगविशेषः न आभोगः अनाभोगस्तेन 'कारणेन वा' अशिवादिलक्षणेन ‘नपुंसकादिषु' दीक्षितेषु सत्सु भवति ‘सचित्ता' इति व्यवहारतः सचित्तमनुष्यसंयतपरिस्थापनिकेति भावना, आदिशब्दाज्जड्डादिपरिग्रहः, तत्र चायं विधिः-योऽनाभोगेन दीक्षितः स आभोगित्वे सति व्युत्सृज्यते, तथा चाह-वोसिरणं तु नपुंसे'त्ति व्युत्सृजनं-परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः, तुशब्दोऽनाभोगदीक्षित इति विशेषयति, 'सेसे कालं पडिक्खिज्जत्ति शेषः कारणदीक्षितो जड्डादिर्वा, तत्र 'कालन्ति यावता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणंच प्रतीक्ष्येत, न तावद्ध्युत्सृजेत इति गाथाक्षरार्थः ।। अथ किं तत्कारणं येनासौ दीक्ष्यत इति?, तत्रानेकभेदं कारणमुपदर्शयन्नाह असिवे ओमोयरिए रायदुढे भए व आगाढे । गेलन्ने उत्तिमढे नाणे तवदंसणचरित्ते ।।१२॥ वृ- ‘अशिवं' व्यन्तरकृतं व्यसनम् ‘अवमौदर्य' दुर्भिक्षं राजद्विष्ट' राजा द्विष्ट इति 'भयं' प्रत्यनीकेभ्यः ‘अगाढं भृशम, अयं चागादशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु ग्लानत्वं' ग्लानभावः ‘उत्तमार्थः' कालधर्मः, 'ज्ञानं' श्रुतादि तथा 'दर्शन' तत्प्रभावकशास्त्रलक्षणं 'चारित्रं' प्रतीतम, एतेष्वशिवादिषूपकुरुते यो नपुंसकादिरसौदीक्ष्यते इति, उक्तंच 'रायदुभएसुं ताणट्ट निवस्स वाऽभिगमणट्ठा । वेज्जो वसयं तस्स व तप्पिस्सइ वा गिलाणस्स ।। गुरुणोव्य अप्पणो वा नाणा गिण्हमाणि तप्पिहिई। अचरणदेसा निते तप्पे ओमासिवेहिं वा ।। एएहि कारणेहिं आगाढेहिं तु जो उपव्वावे । पंडा सोलसयं कएउकज्जे विगिचणया ।। जोसो असिवाइकारणेहिं पव्वाविज्जइनपुंसगो सो दुविहो-जाणओय अजाणओय, जाणओ जाणइजह साहूणं न वट्टइ नपुंसओ पव्वावेउं, अयाणओ नजाणइ, तत्थ जाणओ पन्नविज्जइ जह नवट्टइतुझ पव्वज्जा, नाणाइमग्गविराहणातेभविस्सइ,ता घरत्थो चेव साहूणं वट्टसुतो ते विउल निज्जरा भविस्सइ, जइइच्छइलटुं, अहन इच्छइतो तस्सअयाणयस्सय कारणे पव्याविज्जमाणाणं इमाजयणा की कडिपट्टए य छिहली कत्तरिया भंड लोय पाढे य । Page #588 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [नि. १२७१] धम्मकहसन्निराउल बवहारविकिंचणं कुज्जा || १३ ॥ वृ- कडिपट्टगं चास्य कुर्यात्, शिखां चान्विछतः कर्तरिकया केशापनयनं 'भंडु' त्ति मुण्डनं वा लोचं वा पाढं च विवरीयं धर्मकथां संज्ञिनः कथयेत राजकुले व्यवहारम, इत्थं विगिञ्चनं कुर्यादिति गाथाक्षरार्थः ।। भावार्थस्त्वयंपव्वयंतस्स कडिपट्टओ से कीरइ, भणइ य-अम्हाण पघयंताण एवं चेव कयं, सिहली नाम सिहा सा न मुंडिज्जइ, लोओ न कीरइ, कत्तरीए से केसा कम्पिज्जंति, छुरेण वा मुंडिज्जइ, नेच्छमाणे लो ओवि कीरइ, जो नज्जइ जनेन जहा एस नपुंसगो, अनज्जंतेवि एवं चेव कीरइ जनपञ्चयनिमित्तं, वरं जणी जाणंतो जहा एस गिहत्थो चेव । पाढग्गहणेण दुबिहा सिक्खागहणसिक्खा आसेवणसिक्खा य, तत्थ गहणसिक्खाए मिक्खुमाईणं मयाई सिक्खविज्जंति, अनिच्छमाणे जाणि ससमए परित्थियमयाइं ताणि पाढिज्जंति, तंपि अणिच्छंते ससमयवत्तव्वयाएव अन्नाभिहाणेहिं अत्थविसंवादणाणि पाढिज्जंति, अहवा कमेणं उल्लत्थपल्लत्था से आलावया दिज्जति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणं न गाहिज्जइ, किंतु'वीयारगोयरे येरसंजुओ रत्तिं दूरे तरुणाणं । गाह ममंपितओ थेरा गाहिंति जत्तेण ।। वेगकहा विसयाण य निंदा उट्टनिसियणे गुत्ता । चुक्कखलिए य बहुसो सरोसभिव तज्जए तरुणा ।। सरोसं तज्जिज्जह वरं विप्परिणमंतो, धम्मका पाढितिव, कयकज्जा वा से धम्मक्खति । माण परंपलोयं अनुव्वाया दिक्ख नो तुज्झं ।। सन्नित्ति दारं । । एवं पन्नविओ जाहे नेच्छइ ताहे 'संनि खरकंभिया वा भेसिंति, कओ इस संविग्गो ? । निवसट्टे वा दिक्खिओ एएहिं अनाए पडिसेहो ।। सन्नी - सावओ खरकंभिओ अहभद्दओ वा पुछ्गमिओ तं भेसेइ-कओ एस तुज्झ भज्झे नपुंसओ, सिग्घ नासउ, मा णं ववरोवेहोमोत्ति, साहुणोवि तं नपुंसगं वयंति - हरे एस अनारिओ मा ववरोविज्जिहिसि, सिग्धं नस्ससु, जइ नट्ठो लट्ठ, अह कयाइ सो रायउलं उवद्वावेज्जा-एए ममं दिक्खिऊण धाडंति एवं सो य ववहारं करेज्जा 'अन्नाए' इति जइ रायउलेणं न नाओ एएहिं चेव दिक्खिओ अन्ने वा जाणंतया नत्थि तरहे भन्नइन एस समणो पेच्छइ से नेवत्थं चोलपट्टकाइ, किं अम्ह एरिसं नेवत्थंति ?, अह तेन पुव्वं चेव ताणि नेच्छियाणि ताहे भण्णइ एस सयंगिहीयलिंगी, ताहे सो भाइ अज्झाविओ मि एएहिं चेव पडिसेहो, किंचऽहीतं ?, तो । छलियकहा कड्डूइ कत्थ जई कत्थ छलियाई ? | | १४ | १३३ पुव्वावरसंजुतं वेगकरं सतंतमविरुद्धं । पोराणमद्धमागहभासानिययं हवइ सुत्तं ।। १५ ।। जे सुत्तगुणा वृत्ता तद्विवरीयाणि गाहए पुव्विं । निच्छिन्नकारणाणं सा चेव विगिंचणे जयणा ||१६ ॥ Page #589 -------------------------------------------------------------------------- ________________ १३४ आवश्यक-मूलसूत्रम् -२- ४/२३ वृ-गाथात्रयं सूत्रसिद्धं, अह कयाई सो बहुसयणो रायवल्लहो वान सक्कइ विगिंचिउं तत्थ इमा जयणा कावालिए सरक्खे तव्वन्नियवसहलिंगरूवेणं । वेडंबगपव्यइए कायव्य विहीए वोसिरणं ।।१७।। वृ. 'कावालिए'त्ति वृथाभागीत्यर्थः, कापालिकलिङ्गरूपेण तेन सह भवति, 'सरक्खयो'त्ति सरजस्कलिङ्गरूपेण, भौतलिङ्गरूपेणेत्यर्थः, 'तव्यन्निए तिरक्तपट्टलिङ्गरूपेण इत्थं वेडुंबगपव्वइए' नरेन्द्रादिविशिष्टकुलोद्गतो वेडुम्बगो भण्यते, तस्मिन प्रव्रजिते सति कर्तव्यं विधिना' उक्तलक्षणेन 'व्युत्सृजन' परित्याग इति गाथार्थः ।। भावार्थस्त्वयं निववल्लभबहुपक्खंभिवावि तरुणवसहाभिण बेंति । भिन्नकहाओ भट्ठाणघडइइह वञ्च परतित्थी ।।१८॥ तुमए समगं आमंति निग्गओ भिक्खमाइलक्खेणं । नासइ भिक्खुकमाइसु छोणतओवि विपलाइ ।।१९॥ वृ-गाथाद्वयं निगदसिद्धं, एसा नपुंसगविगिंचणा भणिया, इदानिंजड्डवत्तव्यया तिविहो य होइ जड्डो भासा सरीरे य करणजड्डोय । भासाजड्डो तिविहो जलमम्मण एलमूओय ।।२०॥ वृ-तत्थ जलमूयओ जहा जलेबुड्डो भासमाणो बुडुबुडेइ, नसे किंचिवि परियच्छिज्जइएरिसो जस्स सद्दो सो जलमूओ, एलओ जहा बुब्बुएइएलगमूओ, मम्मणो जस्स वायाउ खंचिज्जइ, एसो कयाइ पव्वाावेज्जा मेहावित्तिकाउंजलमूयएलमूया न कप्पंति पव्वावेउं किं कारणं? दंसणनाणचरिते तवे यसमिसुकारणजोए य । उवदिपिन गेण्हइजलमूओएलमूओय ।।२१।। नाणायट्ठा दिक्खाभासाजड्डो अपञ्चलो तस्स । सो यबहिरो य नियमा गाहण उड्डाइ अहिगरणे ।।२२॥ तिविहो सरीरजड्डो पंथे भिक्खे य होइवंदनए । एएहि कारणेहिं जड्डस्स न कप्पई दिक्खा ।।२३ ॥ अद्धाणे पलिमंथो भिक्खायरियाए अपरिहत्थोय । दोसासरीरजड्डे गच्छे पुण सो अणुन्नाओ | २४ ॥ वृ- गाथाचतुष्कं सूत्रसिद्धं, कारणंतरेण तत्थ य अन्नेवि इमे भवे दोसा, उड्डुस्साओ अपरक्कमो य गेलन्नलाधवगिअहिउदए। जडुस्स य आगाढे गेलन्न असमाहिमरणं च ।।२५ ॥ सेएण कक्खमाई कुच्छे न धुवणुप्पिलावणा पाणा । नस्थि गलओ य चोरो निदिय मुंडाइवाए य ।।२६॥ इरियासमिई भासेसणाय आयाणसमिगुत्तीसु । नवि ठाइचरणकरणे कम्मुदएणं करणजड्डो ।।२७॥ एसोवि न दिक्खिज्जइ उस्सगेणमह दिक्खिओ होज्जा । Page #590 -------------------------------------------------------------------------- ________________ अध्ययनं-४- [नि. १२७१] १३५ कारणगएण केणइ तत्थ विहिं उवरिवोच्छाभि ।।२८ ॥ वृ-गाथाचतुष्कं निगदसिद्धं, तत्थ जो सो मम्मणो सो पव्वाविज्जइ, तत्थ विही भणइ मोत्तुं गिलाणकजंदुम्भेहं पडियरइजाव छम्भासा । एक्केके छम्भासा जस्स व दटुं विगिंचणया ।।२९॥ वृ- एक्वेक्केसु कुले गणे संधे छम्मासा पडिचरिज्जइ जस्स व दटुं विगिचणया जड्डुत्तणस्स भवइ तस्सेव सो अहवा जस्सेव दटुं लट्ठो भवइ तस्स सो होइ न होइ तओ विगिंचणया, सरीरजड्डो जावज्जीवंपिपरियरिज्जइ . जो पुण करणे जड्डो उक्कोसं तस्स होति छम्मासा । कुलगणसंघनिवेयण एवं तु विहिं तहिं कुज्जा ।।३०॥ वृ-इयं प्रकटाथैव, एसा सचित्तमनुयसंजयविगिंचणया,इदानिअचित्तसंजाणं पारिठ्ठावणविही भण्णइ, ते पुणएवं होज्जा आसुक्कारगिलाणे पच्चक्खाए व आनुपुव्वीए । अच्चित्तसंजयाणं वोच्छामि विहीइ वोसिरणं ।।३१॥ वृ- करणं-कारः, अचित्तीकरणं गृह्यते, आशु-शीधं कार आशुकारः, तद्धेतुत्वादहिविषविशूचिकादयो गृह्यन्ते, तैर्यः खल्वचित्तीभूतः, 'गिलाणे'त्ति ग्लानः-मन्दश्च सन् य इति, 'प्रत्याख्यातेवाऽऽनुपूर्व्या' करणशरीरपरिकर्मकरणानुक्रमेणभक्ते वा प्रत्याख्यातेसतियोऽचित्तीभूत इति भावार्थः, एतेषामचित्तसंयतानां 'वक्ष्ये' अभिधास्ये 'विधिना' जिनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागमिति गाथार्थः ।। एव य कालगयंभी मुनिना सुत्तत्थगहियसारेणं । नहु कायव्व विसाओ कायव्व विहीएवोसिरणं ।।३२॥ वृ- ‘एवं च एतेन प्रकारेण 'कालगते' साधौ मृते सति मुनिना' अन्येन साधुना, किम्भूतेन ?'सूत्रार्थगृहीतसारेण' गीतार्थेनेत्यर्थः, 'नहु' नैव कर्तव्यः 'विषादः' स्नेहादिसमुत्थः सम्मोह इत्यर्थः कर्तव्यं किन्तु विधिना' प्रवचनोक्तेन प्रकारेण 'व्युत्सृजनं' परित्यागरूपमिति गाथार्थः ।। अधुनाऽधिकृतविधिप्रतिपादनाय द्वारगाथाद्वयमाह नियुक्तिकारःनि. (१२७२) पडिलेहणा दिसा नंतएय काले दिया यराओय । कुसपडिमा पानगनियत्तणे यतणसीसउवगरणे ।। नि. (१२७३) उट्ठाणणामगहणे पयाहिणे काउसग्गकरणे य । खमणे य असज्झाएतत्तो अवलोयणेचेव ।। वृ. 'पडिलेहण'तिप्रत्युपेक्षणा महास्थाण्डिल्यस्य कार्या दिसत्ति दिग्विभागनिरूपणा च नंतए यत्ति गच्छमपेक्ष्य सदौपग्रहिकं नन्तकं-मृताच्छादनसमर्थ वस्त्र धारणीयं, जातिपरश्च निर्देशोऽयं, यतो जघन्यतस्त्रीणि धारणीयानि, चशब्दात्तथाविधं काष्ठं च ग्राह्यं, 'काले दिया य राओ यत्ति काले दिवा च रात्रौ मृते सति यथोचितं लाञ्छनादि कर्तव्यं कुसपडिम'त्ति नक्षत्राण्यालोच्य कुशपडिमाद्वयमेकं वा कार्य न वेति ‘पानगि त्ति उपघातरक्षार्थे पानं गृह्यते, 'नियत्तणेय'त्ति कथञ्चित्स्थाण्डिल्यातिक्रमे भ्रमित्वाऽऽगन्तव्यं नतेनैवपथा, 'तणे'त्ति समानितृणानिदातव्यानि, Page #591 -------------------------------------------------------------------------- ________________ १३६ आवश्यक-मूलसूत्रम् -२ - ४/२३ 'सीसं'तिग्रामं यतः शिरः कार्य ‘उवगरणे'त्तिचिह्नार्थ रजोहरणाघुपकरणंमुच्यते, गाथासमासार्थः । 'उठाणे ति उत्थाने सति शबस्य ग्रामत्यागादि कार्य 'नामगहणे'त्ति यदि कस्यचित सर्वेषां वा नाम गृह्णति ततो लोचादि कार्य ‘पयाहिणे'त्ति परिस्थाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव निवर्तितव्यं, 'काउसगकरणे'त्ति परिस्थापिते वसतो आगम्य कायोत्सर्गकरणंचासेवनीयं 'खमणे य असज्झाए' रत्नाधिकादौ मृते क्षपणं चास्वाध्यायश्च कार्यः, न सर्वस्मिन, 'तत्तो अवलोयणे चेव' ततोऽन्यदिने परिज्ञानार्थभवलोकनं च कार्य, गाथासमासार्थः ।। अधुना प्रतिद्वारमवयवार्थः प्रतिपाद्यते, तत्राऽऽघद्वारावयवार्थाभिधित्सयाऽऽह[प्र.१] जहियं तुमासकप्पं वासावासंचसंवसे साहू । गीयत्था पढम चिय तत्थ महाथंडिले पेहे ।। वृ-'यत्रैव' ग्रामादौमासकल्पं वासावासंच' वषाकल्पंसंवसन्ति साधवः' गीतार्थाः प्रथममेव तत्र 'महास्थाण्डिल्यानि' मृतोज्झनस्थानानि पेहे'त्ति प्रत्युपेक्षेत त्रीणि, एष विधिरित्ययं गाथार्थः । इयं चान्यकर्तृकी गाथा, दिग्द्वारनिरूपणायाह दिसा अवरदक्खिणा दक्खिणा य अवरा य दक्खिणा पुव्वा । अवरुत्तरा य पुव्वा उत्तरपुव्वुत्तरा चेव ||३३ !! पउरन्नपाणपढमा बीयाए भत्तपान न लहंति । तइयाए उदहीमा नत्थि चउत्थीए सज्झाओ ||३४ ॥ वंचमियाए असंखडि छट्ठीए गणविभेयणंजाण । सत्तमिए गेलन्नं मरणं पुण अट्टमी बिंति ||३५॥ वृ- इमीणं वक्खाणं-अवरदक्खिणाए दिसाए महाथंडिल्लं पेहियव्यं, एतीसे इमे गुणा भवंतिभत्तपानउवगरणसमाही भवइ, एयाए दिसाए तिन्निमहाथंडिल्लाणिपडिलेहिज्जति, तंजहा-आसन्ने मझे दूरे, किं कारणं तिन्नि पडिलेहिज्जंति?, वाधाओ होज्जा, खेतं किडं, उदएण वा पलावियं, हरियकाओ वा जाओ, पाणेहिं वा संसत्तं, गामो वा निविट्ठो सत्थो वा आवासिओ, पढमदिसाए विज्जमाणीए जइ दक्खिणदिसाए पडिलेहिंति तो इमे दोसा-भत्तपाने न लहंति, अलहंते संजमविराहणं पावंति, एसणं वा पल्लंति, जं वा भिक्खं अलभमाणा मासकप्पंभंजंति, वच्चंताण य पंथे विराधना दुविहासंजमायाएतं पार्वति, तम्हापढमा पडिलेहेधा, जया पुणपढमाए असई वाधाओ वा उदगं तेना वाला तया बिइया पडिलेहिज्जति, बिझ्याए विज्जमाणीएजइ तइयं पडिलेहेइ तो उवगरणंनलहंति, तेन विना जंपावंति, चउत्था दक्खिणपुव्वातत्थ पुण सज्झायं न कुणंति, पंचमीया अवरुत्तरा, एताए कलहो संजयगिहत्थअन्नउत्थेहिं सद्धिं, तत्थ उड्डाहो विराधना य,छट्ठी पुधा, ताए गणभेओ चारितभेओवा, सत्तमिया उत्तरा, तत्थ गेलनं जं च परियावणाइ, पुव्युत्तरा अन्नपि मारेति, एए दोसा तम्हा पढमाए दिसाए पडिलेहेयव्वं, तीए असइ विइयाए पडिलेएयव्वं, तीए सो चेव गुणो जो पढमाए, बिझ्याए विज्जमाणीए जइ तइयाए पडिलेहेइ सो चेव दोसो जो तइयाए, एवं जाव चरिमाए पडिलेहेमाणस्स जो चरिमाए दोसो सो भवइ, बिइयाए दिसाए अविज्जमाणीए तइयाए दिसाए पडिलेहेयव्यं, तीए सो चेव गुणो जो पढमाए, तइयाए दिसाए विज्जमाणीए जइ चउत्थं पडिलेहेइ सो चेव दोसो जो चउत्थीए, एवं जाव चरिमाए दोसो सो भवइ, एवं सेसाओवि दिसाओ Page #592 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७३] १३७ नेयव्वाओ । दिसित्ति बिइयं दारं गयं, इदानिं 'नंतए'त्ति, वित्थारायाभेणं जं पमाणं भणियं तओ वित्थारेणवि आयामेणवि जं अरेगं लहइचोक्खसुइयं सेयं च जत्थ मलो नत्थि चित्तलं वा नभवइ सुइयं सुगंधिताणि गच्छे जीविउवक्कमणनिमित्तं धारेयव्याणि जहन्नेण तिन्नि, एग पत्थरिज्जइएगेण पाउणीओ बझंति, तइयं उवरिं पाउणिज्जंति, एयाणि तिनि जहन्त्रेण उक्कोसेण गच्छं नाऊण बहुयाणिवि धिप्पंति, जइ न गेण्हइ पच्छित्तं पावेइ, आणा विराधना दुविहा, मइलकुचेले निज्जंते दुटुं लोगोभणइ-इहलोएचेव एसा अवस्था परलोए पावतरिया, चोक्खुसुइएहं पसंसति लोओ-अहो लट्ठो धम्मोति पघज्जभुवगच्छंति सावयधम्म पडिवज्जंति, अहवा नत्थि णंतयंति रयणीए नीणेहामित्ति अच्छावेइ तत्थ उट्ठाणा दोसो, तत्थ विराधना नामं कस्सइ गिण्हेज्जा तत्थ विराधना, तम्हा घेत्तव्याणि नंतयाणि, ताणि पुण वसहा सारवेंति, पक्खियचाउम्मासियसंवच्छरिए पडिलेहिजंति, इहरहा मइलिज्जंति दिवसे दिवसे पडिलेहिज्जताणि, एत्थ गाहा पुव्वं दव्वालोयण पुब्बिं गहणं नंतकट्ठस्स । गच्छंमि एस कप्पो अनिमित्त होउवक्कमणं ।।३६॥ वृ- इमीसे अक्खरगमनिया-पुव्वं ठायंता चेव तणडगलछाराइ दघमालोअंति, पुब्बिं गहणं च कट्ठस्स तत्थ अन्नत्थ वा, तत्थ कट्टस्स गहणे को विही ? वसहीए ठायंतओ चेव सागारियसंतयं वहणकटुं पलोअंति, किंनिमित्तं वहणकट्ठ अवलोइज्जइ?, कोइ अनिमित्तमरणेण कालं करेज राओ ताहे जइ सागारियं वहणकट्ठ अनुन्नवणट्ठाए तं उठ्वेति ता 'आउज्जो ओ' आउज्जोयणा अहिगरणदो सो तम्हा उन उट्टवेयव्वो, जइएगो साहू समत्थो तं नीणेउं ताहे कळं न धैप्पइ, अह न तरइ तो जत्तिया सक्केइ तो तेन पुव्वपडिलेहिएण कट्ठण नीणेति, तं च कहूं तत्थेव जइ परिठवेंति तो अन्नेण गहिए अहिगरणं, सागारिओ वा तं अपेच्छंतो एएहिं नीणियंति पदुट्टो वोच्छेयं कडगमद्दा करेज्जा तम्हा आनेयव्वं, जइपुण आणेत्ता तहेव पवेसंति तो सागारिओ दट्टण मिच्छत्तं गच्छेज्जा, एए भांति जहा अम्ह अदिन्नं न कप्पइ इमं चऽणेहिं गहियंति, अहवा भणेज्ज-समणा ! पुणोवि तं चेव आणेहत्ति, अहो नेहि हदुसरक्खावि जिया, दुगुंछेज्जमयगं वहिऊण मम घरं आणेन्ति उड्डाई करेज्जा वोच्छेयं वा करेज्जा, जम्हा एए दोसा तम्हा आणेत्ता एक्को तं धेत्तूणबाहिं अच्छंति, सेसा अइन्ति, जइताव सागारिओणउठेइताहे आणित्ता तहेव ठवेंतिजह आसी, अह उडिओताहे साहेतितुब्भे पासुतल्लया अम्हेंहिं न उठविया, रत्तिं चेव कालगओ साहू, सो तुब्भच्चाए वहणीए नीनिओ, सा किं पठिविज्जउ आनिज्जउ?.जंसोभणइ तं कीरइ. अह तेहिं अजाणिज्जंतेहिं ठविए पच्छा सागारिएण नायं जहा एएहिं एयाए वहणीए परिडविउं परिझुवियन्ति, तत्थ उद्धरुट्ठो अणुनेवव्यो, आयरिया कइयवेण पुच्छंति-केणइ कयं ? अमुएणंति, किं पुण अनापुच्छाए करेसि ?, सो सागारियपुरओ अंबाडेऊण निच्छुडभइ कइयवेण, जइ सागारिओ भणइ-मा निच्छुब्भउ, मा पुणो एवं कुज्जा, तोलठ्ठ,अह भणइ-मा अच्छउ पच्छा सोअन्नाए वसहीएठाइ, बितिज्जिओसे दिज्जउ, माइठ्ठाणेणकोइसाहूभणइ-मम एस नियओ जइ निच्छुडभइतो अहंपि गच्छामि, अहवासागारिएणं समं कोइकलहेइ, सोवि निच्छुब्भइ, सो से बितिज्जओ होइ, जइबहिया पञ्चवाओ वसहीवा नत्थि ताहे सव्वे नेति । नंतकट्ठदारंगयं इदानं कालेत्ति दारं, सो य दिवसओ कालं करेज्ज राओ वा सहसा कालगयंमी मुणिणा सुत्तस्थगहियसारेण । Page #593 -------------------------------------------------------------------------- ________________ १३८ आवश्यक-मूलसूत्रम् -२- ४/२३ न विसाओ कायव्यो कायवा विहीइ वोसिरणं ।।३७॥ सहसा कालगयंमित्ति आसुक्कारिणा जं वेलंकालगओ निकारण कारणे भवे निरोहो । छेयणबंधनजग्गणकाइयमत्ते य हत्थउडे ।।३८।। ___ अन्नाविट्ठसरीरे पंता वा देवया त उद्वेज्जा । काइयं डब्बहत्थेण मा उडे बुज्झ गुल्झया! ।।३९ ॥ वित्तासेज्ज हसेज्जवभीमंवा अट्टहास मुंचेज्जा। आभीएणं तत्थ उ कायव्य विहीए वोसिरणं ।।४०॥ वृ. इमीणं वक्खाणं-'जं वेलं कालगओ'त्ति जाए वेलाए कालगओ दिया वा राओ वा सो ताहे वेलाए नेयव्यो 'निक्कारण'त्ति एवं ताव निक्कारणे 'कारणे भवे निरोहोत्ति कारणे पुणो भवे निरोहो नाम-अच्छाविज्जइ, किं च कारणं, ? रत्ति ताव आरक्खिय तेनयसावयभयाइ बारं वा ताव न उग्घाडिज्जइ महाजननाओ वा सो तंभि गामे नयरे वा दंङिगाहिं वा आयरिओ वा सो तंभि नयरे सद्देसु वा लोगविक्खाओ वा भत्तपच्चक्खाओ वा सन्नायगा वा से भणंति-जहा अम्हं अपुच्छाएन नीणेयघोत्ति, अहवा तंभि लोगस्स एस ठवणा-जहा रत्तिं न नीणियव्यो, एएण कारणेणं रत्तीएन नीणिज्जइ, दिवसओवि चोक्खाणं नंतयाणं असए दंडिओवा एइ नीइ वा तेन दिवसओ संविक्खाविज्जइ, एवं कारणेण निरुद्धस्स इमा विही 'छेयण बंधन' इत्यादि, जो सो मओ सो लंछिज्जइ, 'बंधन'न्तिअंगुट्ठाइ बज्झंति, संरो वा परिझवणनिमित्तं दौरेहिं उगाहिज्जइ, 'जग्गण न्ति जे सेहा बाला अपरिणया य ते ओसारिन्जंति, जे गीयत्था अभी जियनिद्दा उवायकुसला आसुक्कारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कयकरणा अप्पभाइणो एरिसा ते जागरंति, 'काइयमत्ते यं'त्ति जागरंतेहिं काइयामत्तो न परिढविज्जइ 'हत्थउडे 'त्ति जइ उद्वेइ तो ताओ काइयमत्ताओ हत्थउडेणं काइयं गहाय सिंचंति, जइ पुण जागरंता अच्छिदिय अबंधिव तं सरीरं जागरंति सुवंति वा आणा दोसा, कहं ?- अन्नाइट्टसरीरे' अन्याविष्टशरीरं सामान्येन तावद् व्यन्तराधिष्ठितमाख्यायते विसेसे पुण पंता वा देवया वा उद्वेज्जा, पंता नाम पडणीया, सा पंता देवया छलेज्जा कलेवरे पविसिउं उद्वेज्ज वा पणच्चाए वा आहाविज्ज वा, जम्हा एए दोसा तम्हा छिदिउंबंधिउंवा जांगरेययघं, अह कयाइजागरंताणविउट्ठिज्जाताहे इमा विही 'काइयंडव्वहत्थेणं' जो सो काइयमत्तओ ताओ काइयं- पासवणं 'इव्वेण(हत्थे)णे'ति वामहत्थेण वा, इमं च वुच्चइ'मा उडेबुज्झगुज्झागा'मा संथाराओ उद्देहित्ति, बुज्झ मा पमत्तो भव, गुज्झगा इति देवा, तहा जागरंताणं जइ कहंचि इमे दोसा भवंति 'वितासेज्ज हसेज्ज व भीमं वा अट्टहास मुंचेन्जा' तत्थ वित्तासणं-विगरालस्वाइदरिसणं हसणं-साभावियहासं चेव भीमं बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सद्दो तं मुंचेज्जा वा, तत्थ किं कायव्वं ?-'अभीएणं' अबीहंतेनं 'तत्थ' वित्तासणाइंमि ‘कायघं' करयेव्वं विहीए पुघुत्ताए पडिवज्जमाणाए वा 'वोसिरणं तिपरिट्ठवणं, तत्थ जाहे एव कालगओ ताहे चेव हत्थपाया उज्जुया कज्जति, पच्छा थद्धा न तीरंति उज्जुया करेउं, अच्छीण सेसं मीलिज्जंति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणिसंधाणाणि अंगुलिअंतराणं तत्थ सिं फालिज्जइ, पायंगुढेसु हत्थंगुट्टएसु य बज्झइ, आहरणभाणि कहिज्जंति, एवं जागरंति, एसा Page #594 -------------------------------------------------------------------------- ________________ १३९ अध्ययनं-४- [नि. १२७३] विही कायव्वा । कालेत्ति दारं सप्पसंगं गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा ___ दोन्नि यदिवड्डखेत्ते दब्भमया पुत्तला उकायव्वा । समखेत्तंमि उ एक्को अवडऽभीएन कायव्यो ।।४१॥ वृ-द्वौच सार्द्धक्षेत्रे, नक्षत्र इतिगभ्यते,दर्भमयौ पुत्तलको कार्यो, समक्षेत्रेच एकः, अवड्डऽभीए न कायव्यो'त्ति उपार्द्धभोगिषवभीचिनक्षत्रे च न कर्तव्यः पुत्तलक इति गाथाक्षरार्थः ।। एवमन्यासामपिस्वबुद्धयाऽक्षरगमनिका कार्या, भावार्थतु वक्ष्यामः, प्रकृतगाथाभावार्थः-कालगए समणे नक्खत्तं पलोइज्जइ, जइ न पलोएति असमाचारी, पलोइए पणयालीसमुहुत्तेसु नक्खत्तेसु दोन्नि कज्जंति, अकरणे अन्ने दो कड्ढेइ, काणि पुणपणयालीसमुहुत्ताणि?, उच्यते तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ।।४२ ॥ तीसमुहुतेसु पुण पन्नरससु एगो कीरइ, अकरणे एवं चेव कड्डइ, तीसमुहुत्तियाणि पुण इमाणि अस्सिणिकित्तियमियसिर पुस्सो मह फगुहत्थ चित्ताय । अनुराह मूल साढा सवणधनिट्ठा यभद्दवया ।।४३॥ तह रेवइत्ति एए पन्नरस हवंति तीसइमुहत्ता । नक्खत्ता नायव्वा परिवणविहीय कुसलेणं ।।४४ ॥ वृ-पनरसमुहुत्तिएसु पुणअभीइंमि य एक्कोविन कीरइ, तानि पुण एयानि सयभिसया भरणीओ अद्दा अस्सेस साइजेवाय । एएछनक्खत्ता पनरसमुहत्तसंजोगा ।।४५॥ वृ-कुसपडिमत्ति दारं गयं, इदानिं पाणयंतिदारं सुत्तत्थतदुभयविऊ पुरओ धेत्तूण पाणय कुसे य । गच्छइयजउड्डाहो परिवेऊण आयमण ।।४६॥ वृ. इमाए वक्खाणं-आगमविहिन्नू भत्तएण समं असंसठ्ठपाणयं कुसा य समच्छेया अवरोप्परमसंबद्धा हत्थचउरंगुलप्पमाणाधेत्तुंपुरओ (पिट्ठओ)अणवयखंतो गच्छइथंडिलाभिमुहो जेणपुधं थंडिल्लं दिटुं, दडभासइकेसराणि चुणाणिवा धिप्पंति, जइसागारियं तो परिद्ववेत्ता हत्थपाए सोअंति य आयमंति य जेहिं बूढो, आयमणग्गहणेणं जहा जहा उड्डाहो न होइ तहा तहा सूयणंति गाथार्थः ।।इदानि नियत्तणित्ति दारं थंडिलवाघाएणं अहवावि अनिच्छिए अनाभोगा । भमिऊण उवागच्छे तेनेव पहेण न नियत्ते ।।४७॥ वृ- एवं निज्जमाणे थंडिल्लस्स वाधाएण, वाधाओ पुणतं उदयहरियसंमीसं होज्जा अनाभोगेन वा अनिच्छियं थंडिलं तो भीमऊण पयाहिणं अकरेंतेहं उवागच्छियघ, जइतेनेव मग्गेण नियत्तंति तो असमायारी, कयाइ उडेज्जा, सो यजओ चेव उठेइ तओ चेव पहावेइ, पच्छा जओ चेव उठेइ तओचेव पहावेइ, जओ गामोतओ पहावेज्जा, तम्हा भमिऊणजओथंडिलं उवहारियं तत्थ गंतव्वं, नतेनेव पहेणं, नियत्तिणित्ति दारं ___ कुसमुट्ठी एगाए अद्वोच्छिनाइ एत्थ धाराए । Page #595 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - २- ४ / २३ संथारं संथरेज्जा सद्वत्थ समो उ कायव्वो । ।४८ ॥ वृ- जाहे थंडिलं पमज्जियं भवइ ताहे कुसमुट्ठीए एगाए अघोच्छिन्नाए धाराए संधारो संथरिज्जइ, सोय सव्वत्थ समो कायव्वो, विसमंमि इमे दोसा विसमा जइ होज्ज तणा उवरि मज्झे व हेडओ वावि । मरणं गेलनं वा तिपि उ निद्दिसे तत्थ ॥ १४९ ॥ उवरिं आयरियाणं मज्झे वसहाण हेडि भिक्खूणं । तिहपि रक्खणड्डा सव्वत्थ समा उ कायद्वा ॥ १५० ॥ वृ- गाथाद्वयमपि पाठसिद्धं, जइ पुण तणा न होज्जा तो इमो विहीजत्थ य नत्थि तणाई चुन्नेहिं तत्थ केसरेहिं बा । काव्वोऽत्थ ककारो हेड तकारं च बंधेज्जा ।।५१ ॥ वृ- जत्थ तणा न विज्जति तत्थ चुन्नेहिं नागकेसरेहिं वा अव्वोच्छिन्नाए धाराए ककारो कायव्वो हेड्डा य तकारो बंधयघो, अइ चुन्नाणं केसराणं वा फ्लेवयाहिंवि किरिइ । तणत्ति दारं ग इयाणिं सीसत्तिजाए दिलाएगामो तत्तो सीसं तु होइ कायव्वं । उतरक्खणट्टा एस विही से समासेणं । । ५२ ॥ वृ- इमीए वक्खाणं-जाणे दिलाए गामो परिद्वविज्जंतस्स तओ सीसं कायव्वं, पडिस्सयाओऽवि नीतेहिं पुव्वं नीणेयव्वा पच्छा सीसं, किंनिमित्तं ?, 'उहेंतरक्खणड्डा' जओ उडेइ तओ चेव गच्छइ सपsिहुत्ते गच्छंते अमंगलंतिकट्टु । सीसत्ति दारं, इदानिं उवगरणेत्ति दारं चिण्हडा उवगरण दोसा उ भवे अचिंधकरणंभि । १४० मिच्छत्त सो व राया व कुणइ गामाण वहकरणं । । ५३ ॥ वृ- इमीए वक्खाणं- पराविज्जंते अहाजायमुवगरणं उवेयव्वं मुहपोत्तिया रयहरणं चोलपट्टओ य, जइ एवं न ठवेंति असमाचारी आणाविराधना, तत्थ दिने जनेन दंडिओ सोचा कुविओ उद्दविओत्ति गामवहणं करेज्जमिच्छत्तं वा गच्छेज्ज, जहा उज्जेनयस्स तघन्नियलिंगेणं कालगयस्स मिच्छत्तं जायं तव्वन्नियपरिसेवणाए, पच्छा आयरिएहिं पडिबोहिओ, जस्स वा गामस्स सगासे परिविओ सो गामो कालेण पडिवइरं दवाविज्जइ दंडिएण, एए दोसा जम्हा अचिन्धकरणे । उवगरणेत्ति दारं गयं, इदानिं उट्ठाणेत्ति दारं, तत्थ गाहाओ सहि निवेसण साही गाममज्झे य गामदारे य । अंतरउज्जाणंतर निसीहिया उट्ठिए वोच्छं । । ५४ ॥ वसहिनिवेसणसाही गामद्धं गाम मोत्तव्वो । मंडलकंडुद्देसे निसीहिया चेव रज्जं तु || ५५ ॥ वृ- इमीणं वक्खाणं-कलेवरं नीणेज्जमाणं बसहीए चेव उडेइ वसही मोत्तव्वा, निवेसने उट्ठेइ निवेसणं मोत्तव्वं, निवेसणंति एगद्दारं वइपरिक्खित्तं अनेगधरं फलिहियं, साहीए उट्ठेइ साही मोत्तव्या, साही घराण पंती, गाममज्झे उट्ठेइ गामद्धं मोत्तव्वं, गामद्दारे उडेइ गामो मोत्तव्यो, गामस्स उज्जानस्स य अंतरा उट्ठेइ मंडल मोतघं, मंडलति विसयमंडलं, उज्जाणे उट्ठेइ कंडं मोत्तघं, कंडंति देसखंड मंडलाओ महल्लतरं भन्नइ, उज्जानस्स य निसीहियाए य अंतरा उट्ठेइ देसो मोत्तव्वो, निसीहियाए Page #596 -------------------------------------------------------------------------- ________________ अध्ययनं-४- [नि. १२७३) १४१ उडेइरज्जं मोत्तव्यं, एवं ता निज्जंतस्स विही, तंभि परिविए गीयत्था एगपास मुहुत्तं संविक्खंति, कयावि परिठ्ठविओवि उडेज्जा, तत्थ निसीहियाए जइ उद्वेइ तत्थेव पडिओ उवस्सओ मोत्तव्यो, निसीहियाए उज्जानस्स य अंतरा जइ पडइ निवेसणं मोत्तव्वं, उज्जाणे पडइ साहि मोत्तव्वा, उज्जानस्स गामस्स य अंतरा जइ पडइ गामद्धं मोत्तव्यं, गामदारे पडइ गामो मोत्तव्यो, गाममझे पडइमंडलं मोत्तव्वं, साहीए पडइ कंडो मोत्तव्यो, निवेसणे पडइदेसो मोत्तव्यो, वसहीए पडइ रज्जं मोत्तव्वं, तथा चाह भाष्यकारः भा.(२०६) वच्चांते जो उकमो कलेवर पवेसणंभिवोच्चत्यो । नवरं पुण नाणत्तंगामदारंभिबोद्धव्यं ।। वृ- अत्र विपर्यस्तत्रमेऽङ्गीकृते तुल्यतैव नानात्वं, तथा च निर्गमनेऽपि ग्रामद्वारोत्थाने ग्रामपरित्याग उक्तः, इहापिस एवेति तुल्यता, निज्जूढोजइ बिइयं वारंएत्तिदोरज्जणिमोत्तव्वाणि, तइयाए तिन्निरज्जाणि, तेन परं बहुसोऽविवारे पविसंते तिन्नि चेव रज्जाणि मोत्तवाणि असिवाइकारणेहिं तत्थ वसंताण जस्स जो उत्तवो। अभिगीहयाणभिगहिओ सा तस्स उ जोगपरिवुट्टी ॥५६॥ वृ- इमीएवक्खाणं-जइबहिया असिवाहिं कारणेहि न निगच्छंति ताहे तत्थेव वसंता जोगवुडिं करेंतिनमोक्कारइत्ता पोरिसिं करेंति,पोरिसित्तापुरिमर्द,सइसामत्थे आयंबिलं पारेइ, असइ निव्वीयं, असमत्थो जइ तो एक्कासणयं, एवं सबिइयं, पुरिमड्डतित्ता चउत्थं, चउत्थइत्ता छटुं, एवं विभासा । उट्ठाणेत्तिगयं, इदानि नामगहणेति दारं गिण्हइ नाम एगस्स दोण्हमहवावि होज्झसव्वेसि । स्विप्पं तुलोयकरणं परिन्नगणभेयबारसमं ।।५७॥ वृ-इमीए वक्खाणं-जावइयाणं नामं गेण्हइ तावइयाणं खिप्पं लोयकरणं परिनं ति बारसमं च दिज्जइ, अतरंतस्स दसमं अट्ठमं छटुं चउत्थाइ वा, गणभेओ य कीरइ, ते गणाओ य णिन्ति । नामग्गहणेत्ति दारं गयं, इदानिं पयाहिणेत्ति दारं जो जहियं सो ततो नियत्तह फ्याहिणं न कायव्वं । उट्ठाणाई दोसा विराधना बालवुड्डा । ।५८ ॥ वृ-इमीए वक्खाणं-परिहवेत्ताजोजओसो तओचेव नियत्तिति, पयाहिणं न करेइ, जइ करिति उठेइ विराधना बालवुड्डाणं, जओ सो जदहिमुहो ठविओ तओ चेव धावइ । पयाहिणेत्ति पयं गयं, इदानि काउस्सग्गकरणेत्ति दारं गाहा उहाणाई दोसा उहोति तस्थेव काउसगंमि । आगम्मुवस्सयं गुरुसगासे विहीए उस्सग्गो ।।५९॥ वृ. इमीए वक्खाणं-कोइ भणेज्जा-तत्थेव किमिति काउस्सगो न कीरइ ?, भन्नंति-उठाणा दोसा हवंति, तओ आगम्म चेइहरं गच्छंति, चेइयाइं वंदित्ता संतिनिमित्तं अजियसंतित्थयं पढंति, तिन्निवा थुइओ परिहायमाणाओकड्डिज्जंति, तओ आगंतुंआयरियसगासे अविहिपारिद्वावणियाए काउस्सगो कीरइ, एतावान वृद्धसम्प्रदायः, आयरणा पुण ओमच्छगरयहरणेण गमनागमनं किर आलोइज्जइ, तओ जाव इरिया पडिक्कमिज्जइ तओ चेइयाई वंदित्तेत्यादि सिवे विही, असिवे न Page #597 -------------------------------------------------------------------------- ________________ १४२ आवश्यक - मूलसूत्रम् - २- ४ / २३ कीरइ, जो पडिस्सए अच्छइ सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमज्जइत्ति काउस्सग्गदारं गयं, इदानिं खमणासज्झायस्स दारा भन्नंति खमणेय असज्झाए राइनिय महानिणाय नियगा वा । सेसेसु नत्थि खमणं नेव असज्झाइयं होइ । । ६० ॥ वृक्षपणं अस्वाध्यायश्च जइ 'राइणिओ'त्ति आयरिओत्ति ' महानिनाओ' ति महाजननाओ नियगा वा सन्नायगा वा से अत्थि, तेसिं अधितित्ति कीरइ, 'सेसेसु नत्थि खमणं' सेसेसु साहुसु न कीरइ खमणं, नेव असज्झाइयं होइ, सज्झाओवि कीरइत्ति भणियं, एवं ताव सिवे, असिवे खमणं नत्थि जोगवुड्डी कीरइ, काउस्सग्गो अविहविगिंचणियाए न कीरइ, पडिस्सए मुहुत्तयं संचिक्खाविज्जइ जाव उवउत्तो, तत्थ अहाजायं न कीरइ, तत्थ जेण संधारएण नीणिओ सो विकरणो कीरइ, जइ न करेंति असमाचारी पवड्डर, अहिगरणं आणेज्ज वा देवया पंता तम्हा विकरणो कायव्वो, खमणासज्झागदारा गया, अवलोयणेत्ति दारं अवरज्जुस्स तत्तो सुत्तत्थविसारएहिं थिरएहिं । अवलोयण कायद्वा सुहासुहगइनि मित्तट्ठा ॥ ६१ ॥ जं दिसि विकड्डियं खलु सरीरयं अक्खुयं तु संविक्खे । तं दिसि सिवं वयंती सुत्तत्थविसारया धीरा ||६२ ॥ वृ- एएसिं वक्खाणं- 'अवरुज्ज (रज्ज) यस्स'ति बिइयदिणंभि अवलोयणं च कायव्वं, सुहासुहजाणणत्थं गइजाणणत्थं च तं पुण कस्स धेप्पइ ? - आयरियस्स महिड्डियस्स भत्तपच्चखाइयस्स अन्नो वा जो महातवस्सी, 'जं दिसं तं सरीरं कड्डियं तं दिसं सुभिक्खं सुहविहारं च वदंति, अह तत्थेव संविक्खियं अक्खुयं ताहे तंभि देसे सिवं सुभिक्खं सुहविहारं च भवइ, जइदिवसे अच्छइ तइवरिसाणि सुीभक्खं, एयं सुहासुहं, इदानिं ववहारओ गई भागामि एत्थ य थलकरणे विमाणिओ जोइसिओ वाणमंतर समंभि । गड्ढा भवणवासी एस गई से समासे । । ६३ ॥ वृ- निगदसिद्धैव व्याख्यातं द्वारगाथाद्वयं, साम्प्रतं तस्मिन्नैव द्वारगाथाद्वितये यो विधिरुक्तः स सर्वः क्वक कर्तव्यः क्व वा न कर्तव्य इति प्रतिपादयन्नाह एसा उ विही सव्वा कायव्वा सिंमि जो जहिं बसइ । असिवे खमण विवड्डी काउस्सग्गं च वज्जेज्जा ।।६४ ॥ वृ- 'एसे 'ति अनंतरखक्खायविही मेरा सीमा आयरणा इति एगठ्ठा, 'कायव्या' करेयव्वा तुशब्दोऽवधारणे ववहिय संबंधओ कायव्यो एवं, कंमि ? 'सिवंभित्ति प्रान्तदेवताकृतोपसर्गवर्जिते काले 'जो' साहू 'जहिं' खेत्ते वसई, असिवे कहं ? असिवे खमणं विवज्जइ, किं पुण?, जोगविवड्डी कीरइ, 'काउस्सगं च वज्जेज्जा' काउस्सग्गो व न कीरइ ।। साम्प्रतमुक्तार्थोपसंहारार्थ गाथामाहएसो दिसाविभागो नायव्वो दुविहदव्वहरणंच । वोसिरणं अवलोयण सुहासुहगविसेसोय ।। ६५ ।। वृ- 'एसो' इति अनंतरदारगाहादुयस्सऽत्थो किं ? - 'दिसाविभागो नायव्वो' दिसिविभागो नाम अचित्तसंजयपरिद्वावणियविहिं पर दिसिप्पदरिसणं संखेवेण दिसिपडिवज्जावणंति भणियं होइ. Page #598 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७३ ] १४३ अहवा दिसिविभागो मूलदारगहणं, सेसदारोवलक्खणं चेयं दट्ट्घं, अचित्तसंजयपारिट्ठावणियं पइ एसो दारविवेओ नायघोत्ति भणियं होइ, 'दुविहदव्वहरणं चे 'तिदुविहदव्वं नाम पुव्वकालगहियं कुसाइ नायव्वमिति अनुवट्टए, 'वोसिरणं' ति संजयसरीरस्स परिवणं 'अवलोयणं' बिइयदिने निरिक्खणंति 'सुहासु हगइविसेसो य'त्ति सुहासुहगतिविसमो वंतराइ उववायभेया यत्ति भणियं होइ, एसा अचित्तसंजयपारिडावणिया भणिया, इदानिं असंजयमणुस्साणं भन्नइ, तत्थ गाहाअस्संजयमनुएहि जा सा दुविहाय आनुपुच्चीए । सच्चितेहिं सुविहिया ! अच्चित्तेहिं च नायव्वा ||६६ ॥ वृ- इयं निगदसिद्धैव, तत्थ सचित्तेहिं भन्नइ, कहं पुण तीए संभवोत्ति ?, आहकप्पठ्ठगरूयस्स उ वोसिरणं संजयाण वसहीए । उदयपह बहुसमागम विपज्जहालोयणं कुज्जा ।।६७ ॥ वृ- काइ अविरइया संजयाण वसहीए कप्पट्ठगरूवं साहरेज्जा, सा तिहिं कारणेहिं छुडभेज्जा, किं ? -एएसिं उड्डाहो भवउत्ति छुहेज्जा पडिनीययाए, काइ साहम्मिणी लिंगत्थी एएहिं मम लिंग हरियंति एएण पडिणिवेसेण कम्पट्टगरूवं पडियस्सयसभीवे साहरेज्जा, अहवा चरिया तव्वन्निगिणी बोडिगिणी पाहुडिया वा मा अम्हाणं अजसो भविस्सइ तओ संजओवस्सगसमीवे ठवेज्जा एएसिं उड्डाओ होउत्ति, अनुकंपाए काइ दुक्काले दारयरूवं छड्डिउंकामा चिंतेइ एए भगवंतो सत्ताहियट्ठाए उडिया, एतेसिं वसहीए साहरामि, एए सिं भत्तं पानं वा दाहिंति, अहवा कहिंवि सेज्जायरेसु वा इयरघरेसु वा छुभिस्संति, अओ साहुवस्सए परिद्ववेज्जा, भएणकाइ य रंडा पउत्थवइया साहरेज्जा, एए अनुकंपइहिंति, तत्थ का विही ? - दिवसे २ वसही वसहेहिं चत्तारि वारा परियंचियघा, पच्चसे पओए अवरण्हे अड्डस्ते, मामा एए दोसा होहिंति, जइ विगिचंती दिट्ठा ताहे बोलो कीरइ एसा इत्थिया दारय छड्डेऊण पलाया, ताहे लोगो एइ पेच्छइ य तं ताहे सो लोगो जं जाणउ तं करेउ, अह न दिट्टा ताहे विगिंचिज्जइ, उदयपहे जनो वा जत्थ पएसे पए निग्गओ अच्छइ तत्थ ठवेत्ता पडिचरइ ओहो जहा लोगो न जाणइ जहा किंचि पडिक्खंतो अच्छा, जहा तं सुणएण कारण वा मज्जारेण वा न मारिज्जइ, जाहे केणइ दिट्ठं ताहे सो ओसरइ । सचित्तासंजयमनुयपरिद्वावणिया गया, इदानिं अचित्तासंजयमणुयपरिद्वावणिया भन्नइ पडिनीयसरीरछुहणे वणीमगासु होइ अच्चित्ता । तोवेक्खकालकरणं विप्पजहविगिंचणं कुज्जा ।।६८ ॥ # वृ- पडिनीओ कोइ वणीमगसरीरं छुहेज्ज जहा एएसिं उड्डाहो भवउत्ति, वणीमगो वा तत्थ गंतूण मओ, केणइ वा मारेऊण एत्थ निद्दोसंति छड्डिओ, अविरइयाए मनुस्सेग वा उक्कललंबियं होज्जा, तत्थ तहेव बोलं करेति, लोगस्स कहिज्जइ एसो णट्ठोत्ति, उक्कलंविए निधिन्त्रेण वारेंताणं रडंताणं मारिओ अप्पा होज्जा ताहे दिट्ठे कालक्खेवी कायव्वो, पडिलेहिऊण जइ कोइ नत्थि ताहे जत्थ कस्सइ निवेसणं न होइ तत्थ विगिंचिज्जइ उप्पेक्खेज्ज वा, पओसो वट्टइ संचरइ लोगो ताहे निस्संचरे विवेगो जहा एत्थ आएसे न उवेक्खेयघो ताहे चेव विगिंचिज्जइ अइपहाए संचिक्खावेत्ता अप्पसागारिए विगिंचिज्जइ, जइ नत्थि कोइ पडियरइ, अह कोड़ पडियरइ तस्सेव उवरिं छुडभइ, एवं विप्पजहणा, विगिंचणा नामं जं तत्थ तस्स भंडोवगरणं तस्स विवेगो, जइ रुहिरं ताहे न छड्डेज्जइ, Page #599 -------------------------------------------------------------------------- ________________ १४४ आवश्यक-मूलसूत्रम् -२- ४/२३ एक्काहा वा विहा वामगो नज्जिहित्ति, ताहेबोलकरणविभासा |अचित्तासंजयमणुयपारिठ्ठावणिया गया, इदानि नोमनुयपारिट्ठावणिया भन्नइ नोमनुएहिं जा सा तिरिएहिं सा य होइ दुविहा उ । सच्चित्तेहि सुविहया! अच्चित्तेहिं च नायन्ना ।।६९।। वृ-निगदसिद्धा, दुविहंपि एगगाहाए भण्णइ ___ चाउलोयगमाहिं जलचरमाण होइ सच्चित्ता । जलथलखहकालगए अचित्ते विगिचणं कुज्जा ।।७० ॥ वृ- इमीए वक्खाणं-नोमनुस्सा २ सचित्ता अचित्ता य, सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनिज्जुत्तीए तत्थ निवुड्डओ आसि मच्छओ मंडुक्कलिया वा, तं धेतूण थेवेण पाणिएणसहनिज्जइ, पाणियमंडुक्को पाणियं दखूण उडेइ, मच्छओबल छुब्भइ, आइगहोण संसठ्ठपाणएण वा गोरसकुंडएवा तेल्लभायणे वा एवं सञ्चित्ता, अञ्चित्ताअनिमिसओ केणइआनीओ पविखणा पडिनीएण वा, थलयरो उंदुरो घरकोइलो एवमा, खहचरो हंसवायसमयूरा, जत्थ सदोसं तत्थ विवेगो अप्पसागारिए बोलकरणवा, निद्दोसे जाहेरुचइताहे विगिचइ । तसपाणपारिट्ठावणिया गया, इदानिंनोतसाणपारिठ्ठावणिया भन्नइ नोतसपाणेहिं जासा दुविहा होइ आनुपुव्वीए । आहारंभि सुविहिआ! नायव्वा नोअआहारे ।।७१॥ वृ-नोतस निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थ आहारंभि उजा सा सा दुविहा होइ आनुपुव्वीए । जाया चेव सुविहिया! नायव्वा तह अजाया य ।।७२॥ दृ-'आहारे' आहारविषये याऽसौ पारिस्थापनिकासा द्विविधा' द्विप्रकाराभवति 'आनुपूर्व्या' परिपान्याः वैविध्यं दर्शयति- 'जाया चेव सुविहिया ! नायव्वा तह अजाया य' तत्र दोषात् परित्यागार्हाहारविषया या सा जाता, ततश्च जाता चैव 'सुविहिता' इत्यामन्त्रणं प्राग्वत, ज्ञातव्या, तथाऽजाता च, तत्रातिरिक्तनिवघाहारपरित्यागविषयाऽजातोच्यत इति गाथार्थः ।। तत्र जातां स्वयमेव प्रतिपादयन्नाह आहाकम्मे य तहा लोहविसे आभिओगिए गहिए । एएण होइ जाया वोच्छंसे विहीए वोसिरणं ।।७३ ।। वृ-आधाकर्म-प्रतीतं तस्मिन्नाधाकर्मणिच तथा 'लोहविसे आभिओगिए गहिए'त्ति लोभाद्गृते 'विसे त्ति विषकृते गृहीते ‘आभिओगिए'त्ति वशीकरणाय मन्त्राभिसंस्कृते गृहीते सति कथञ्चिन्मक्षिकाव्यापत्तिचेतोऽन्यथात्वादिलिगत्तश्चज्ञातेसति 'एतेन' आधाकर्मादिना दोषेण भवति 'जाता' पारिस्थापनिका दोषात्परित्यागार्हाहारविषयेत्यर्थः, 'वोच्छंसे विहीएवोसिरणं नि वक्ष्येऽस्या विधिना-जिनोक्तेन व्युत्सर्जनं-परित्यागमित्यर्थः, ।। एप्तमनावाए अच्चित्ते थंडिल्ले गुरुवइडे । छारेण अक्कामित्ता तिवाणं वासणं कुज्जा ।।७४॥ वृ-एकान्ते 'अनापाते' स्त्र्याधापातरहिते 'अचेतने' चेतनाविकले 'स्थाण्डिल्ये' भूभागे Page #600 -------------------------------------------------------------------------- ________________ १४५ अध्ययनं -४- [नि. १२७३] _ 'गुरूपदिष्टे' गुरुणा व्याख्याते, अनेनाविधिज्ञेन परिस्थापनं न कार्यमिति दर्शयति, 'छारेण अक्कमित्ता' भस्मना सम्मिथ्य 'तिहाणं सावणं कुज्जति सामान्येन तिस्रो वाराः श्रावणं कुर्यात् अमुकदोषदुष्टमिदं व्युत्सृजामि एवं, विशेषतस्तु विषकृताभियोगिकादेरेवापकारकस्यैष विधिः, न त्वाधाकमदिः, तद्गतं प्रसङ्गेनेहैव भणिष्याम इति गाथार्थः । अजाततपारिस्थापनिकी आयरिए य गिलाणे पाडणए दुल्लहे सहसलाहे | एसा खलुअज्जाया वोच्छं से विहिए वोसिरणं ।।७५ ॥ वृ-आचार्ये सत्यधिकंगृहीतं किच्चद, एवं ग्लाने प्राधूर्णकदुर्लभेवा विशिष्टद्रव्येसतिसहसलाभेविशिष्टस्य कथञ्चिल्लाभे सति अतिरिक्तग्रहणसम्भवः, तस्य च या पारिस्थापनिका एषा खलु 'अजाता' अदुष्टाधिकाहारपरित्यागविषयेत्यर्थः, 'वोच्छं से विहीए वोसिरणं' प्राग्वदिति गाथार्थः एणंतमनायगए अच्चित्ते थंडिले गुरुवइढे । आलोए तिन्निपुंजे तिट्ठाणं सावणं कुज्जा ।।७६ ॥ वृ-पूर्वाद्धं प्राग्वत् 'आलोए'त्ति प्रकाशे त्रीन् पुञ्जान् कुर्यात्, अत एव मूलगुणदुष्टे त्वेकमुत्तरगुणदुष्टे तु द्वाविति प्रसङ्गः, तथा 'तिट्ठाणं सावणं कुज्जत्ति पूर्ववदयं गाथार्थः ।। गताऽऽहारपारिस्थापनिका, अधुना नोआहारपारिस्थापनिका प्रतिपादयति ___ नोआहारंभी जासासा दुविहा होइ आनुपुटवीए । उवगरणंभि सुविहिया! नायव्वा नोयउवगरणे ||७७ ।। वृ-निगदसिद्धा, नवरं नोउपकरणं श्लेष्मादि गृह्यते, उवगरणंभिउजासा सा दुविहा होइआनुपुवीए । जाया चेव सुविहिया! नायव्वा तह अजाया य ।।७८ ॥ वृ-निगदसिद्धैव, नवरमुपकरणं वस्त्रादि, जाया य वत्थपाए वंका पाए य चीवरंकुज्जा । अज्जायवत्थपाए वोच्चत्थे तुच्छपाए य । प्र.१ ॥ वृ-जाता च वस्त्रे पात्रे च वक्तव्या, चोदनाभिप्रायस्तावद्वस्त्रे मूलगुणादिदुष्टे वङ्कानि पात्रेच चीवरं कुर्यात्, अजाता च वक्तव्या-वस्त्रे पात्रे च 'वोच्चत्थे तुच्छपाए य' चोदनाभिप्रायो वस्त्रं विपर्यस्तं-ऋजु स्थाप्यते पात्रं च ऋजुस्थाप्यत इति, सिद्धान्तं त वक्ष्यामः, एष तावद् गाथार्थः ।। इयं चान्यकर्तृकी गाथा । दुविहा जायमजाया अभिओगविसे यसुद्धऽसुद्धा य । एगंचदोन्नि तिन्निय मूलुत्तरसुद्धजाणट्ठा ।।७९ ।। वृ-द्विविधा जाताअजातापारिस्थापनिका-आभिओगिकी विषेच अशुद्धाशुद्धाच, तत्रशुद्धा अजाता भविष्यति, अयं व प्राग्निर्दिष्टः सिद्धान्तः- ‘एगं च दोन्नि तिन्नि य मूलुत्तरसुद्धि जाणाहि' मूलगुणाऽसुद्धे एको ग्रन्थिः पात्रेच रेखा, उत्तरगुणासुद्धे द्वौ, शुद्ध त्रय इतिगाथार्थः ।। अवयवार्थस्तु गाथाद्वयस्याप्ययंसामाचार्यभिजीत इति-उवगरणेनोउवगरणेय, उवगरणेजाया अजायाय, जाया वत्थे पाए य, अजायावि वत्थे पत्ते य, जाया नाम वत्थपायं मूलगुणसुद्धं उत्तरगुणअसुद्धं वा 125/10 Page #601 -------------------------------------------------------------------------- ________________ १४६ आवश्यक-मूलसूत्रम् -२-४/२३ अभिओगेण वा विसेण वा, जइ विसेण आभिओगियं वा वत्थं पायं वा खंडाखंडिं काऊण विगिंचियव्वं, सावणा य तहेव, जानि अइरित्ताणि वत्थपायाणि कालगए वा पडिभगो वा साहारणगहिए वा जाएज एत्थ का विगिंचणविही?, चोयओ भणइ-आभिओगविसाणं तहेव खंडाखंडिं काऊण विगिचणं मूलगुणअसुद्धवत्थस्स एवं वंकं कीरइ, उत्तरगुणअसुद्धस्स दोन्नि वंकाणि, सुद्धं उजुयं विगिंचिजइ, पाए मूलगुणऽसुद्धे एगं चीरं दिज्जइ, उत्तरगुणअसुद्धे दोन्नि चीरखंडाणि पाए छुब्भंति, सुद्धं तुच्छं कीरइ-रितयंति भणियं होइ, आयरिया भणंति-एवं सुद्धपि असुद्धंभवइ, कह?, उज्जुयं ठवियं, एगेण वेकेण मूलगुणअसुद्धं जायं,दोहिंउत्तरगुणअसुद्धं, एकवंकं दुवंकं वा होजा दुवंकं एकवंकं वा होजा, एवं मूलगुणे उत्तरगुणो होज्जा उत्तरगुणेवामूलगुणो होजा, एवं चेव पाएवि होजा, एगं चीवरं निग्गयं मूलगुणासुद्धं जायं, दोहिं विणिग्गएहिं सुद्धं जायं, जे य तेहिं वत्थपाएहिं परिभुंजिएहिं दोसा तेसिं आवत्ती भवइ, तम्हा जं भणियं ते तं न जुतं, तओ कहं दाउं विगिंचियव्वं ?, आयरिया भणंति-मूलगुणे असुद्धे वत्थे एगो गंठी कीरइ उत्तरगुणअसुद्धे दोन्नि सुद्धे तिन्नि एवं वत्थे, पाए मूलगुणअसुद्धे अंतो अठ्ठए एगसहियारेहा कीरइ, उत्तरगुणअसुद्धे दोन्नि, सुद्धे तिनिहाओ, एवं नायं होइ, जाणएण कायव्वाणि, कहिं परिट्टवेयव्वाणि ?-एगंतमनावाए सह पत्ताबंधरयत्ताणेण, असइ पडिलेहणियाए दोरेण मुहे बज्झइ, उद्धमुहाणि ठविजंति, असइ ठाणस्स पासलियं ठविजइ, जओ वा आगमो तओ पुष्फयं कीरइ, एयाए विहीए विगिंचिज्जइ, जइ कोइआगारो पावइतहाविवोसठ्ठाऽहिगरणा सुद्धासाहणो,जेहिंअन्नेहिंसाहहिं गहियाणिजइकारणे महियाणि ताणि य सुद्धा जावज्जीवाए सुद्धा साहुणो, जेहिं अन्नेहिं साहूहिं गहियाणि जइ कारणे गहियाणि ताणि य सुद्धा जावज्जीवाए परिभुजंति, मूलगुणउत्तरगुणेसु उम्पन्ने ते विगिंचइ, गतोपकरणपारिस्थापनिका, अधुना नोउपकरणपारिस्थापनिका प्रतिपाद्यते, आह च नोउवगरणेजासा चउब्विहा होइआनुपुवीए | उच्चारे पासवणे खेले सिंधाणए चेव ।।८०॥ वृ-निगदसिद्धैव, विधि भणति उच्चारंकुव्वंतो छायं तसपाणरक्खणट्ठाए । कायदुयदिसाभिग्गहे य दो चेवऽभिगिण्हे । ८१॥ पुढविंतसपाणसमुट्ठिएहिं एत्थं तुहोइ चउभंगो । पढमपयं पसत्थं सेसाणि उ अप्पसत्याणि ।।८२॥ इमीणं वक्खाणं-जस्स गहणी संसज्जइतेन छायाए वोसिरियव्वं, केरिसियाए छायाए?-जोताव लोगस्स उवभोगरुक्खो तत्थ न वोसिरिजइ, निरुवभोगेवोसिरिजइ, तत्थवि जासयाओ पमाणाओ निग्गया तत्थेव वोसिरिजइ, असइ पुणनिग्गयाएतत्थेव वोसिरिजइ असति रुक्खाणं कारणंछाया कीइतेसु परिणएसु वच्चइ, काया दोन्नि-तसकाओ थावरकाओ य, जइ पडिलेहेइवि पमज्जइऽवि एगिदियावि रखिया तसावि, अह पडिलेहेइ न पमज्जइ तो थावरा रक्खिया तसा परिचत्ता, अह न पडिलेहेइपमाइथावरा परिचता तसारक्खिया,इयरस्थ दोविपरिचत्ता, सुप्पडिलेहियसुप्पमज्जिएसुवि पढम पयं पसत्यं, विइयतइए एक्के क्केण चउत्थं दोहिवि अप्पसत्थं, पढमं आयरियव्वं सेसा परिहरियव्वा, दिसाभिगहे. Page #602 -------------------------------------------------------------------------- ________________ १४७ अध्ययनं -४- [नि. १२७३] _ 'उभे मूत्रपुरीषेच, दिवाकुर्यादुदमुखः । रात्रौ दक्षिणतश्चैव, तस्य आयुर्न हीयते ।।' दो चेव एयाउ अभिगेण्हंति, डगलगहणे तहेव चउभंगो, सूरिये गामे एवमाइ विभासा कायव्वा जहासंभवं ।। अधुना शिष्यानुशास्तिपरां परिसमाप्तिगाथामाह गुरुमूलेवि वसंता अनुकूल जे न होति उगुरुणं । एएसिंतु पयाणं दूरंदूरेणतेहोति ।। वृ-'गुरुमूले' गुर्वन्तिकेऽपि 'वसन्तः' निवसमानाः अनुकूला ये न भवन्त्येवगुरुणाम्, एतेषां ‘पदानां उक्तलक्षणानां, तुशब्दादन्येषां च दूरंदूरेणतेभवन्ति, अविनीतत्वात्तेषां श्रुतापरिणतेरिति गाथार्थः ।। पारिस्थापनिकेयं समाप्तेति ।। मू. (२४) पडिक्कमाभि छहिं जीवनिकाएहिं-पुढविकाएणं आउकाएणं तेउकाएणं वाउकाएण वणस्सइकाएणं तसकाएणं । पडिकमाभि छहिं लेसाहिं-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए || पडिक्कमामि सत्तहिं भयट्ठाणेहिं । अट्टहिं मयठाणेहिं । नवहि बंभचरेगुत्तीहिं । दसविहे समणधम्मे । एक्कारसहिं उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहिं किरियाठाणेहिं । ___ वृ- प्रतिक्रमामि षङ्गिर्जीवनिकायैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्यो मया दैवसिको. ऽतिचारः कृतः, तद्यथा-पृथिवीकायेनेत्यादि । प्रतिक्रमामि षङ्गिर्लेश्याभिः करणभूताभिर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-कृष्णलेश्ययेत्यादि कृष्णादिद्रव्यसाचिव्यात्, परिणामोय आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।। कृष्णादिद्रव्याणि तु सकलप्रकृतिनिष्यन्दभूतानि, आसां च स्वरुपं जम्बूखादकद्दष्टान्तेन ग्रामघातकदृष्टान्तेन च प्रतिपाद्यते'जह जंबुतरुवरेगो सुपक्कफलभरियनभियसालग्गो । दिट्ठोछहिं पुरिसेहिंते बिंती जंबुभक्खेमो ।। किह पुण? ते बेंतेको आरुहमाणाणजीवसंदेहो । तोछिदिऊणमूले पाडेगुंताहे भक्खेमो ।। बितिआह एद्दहेणं किं छिन्नेणं तरुण अम्हंति? । साहा महल्ल छिंदह तइओ बेंती पसाहाओ ।। गोच्छे चउत्थओ उन पंचमओ वेति गेण्हह फलाइं । छट्टो बेंती पडिया एएच्चिय खाह घेत्तुंजे || दिटुंतस्सोवणओ जो वेति तरुवि छिन्नमूलाओ । सो वट्टइ किण्हाए सालमहल्ला उनीलाए ।। हवइ पसाहा काऊ गोच्छा तेऊफला यं पम्हाए । पडियाए सुक्कलेसा अहवा अन्नं उदाहरणं ।। चोरा गामवहत्थं विनिग्गया एगो बेतिघाएह । जं पेच्छह सव्वं दुपयंचचउप्पयं वावि ।। बिइओ मानुस पुरिसे यतइओ साउहे चउत्थे य । Page #603 -------------------------------------------------------------------------- ________________ १४८ आवश्यक- मूलसूत्रम् - २- ४ /२४ पंचमओ जुज्झते छट्टो पुण तत्थिमं भणइ ।। एकं ता हरह धनं बीयं माह मा कुणह एवं । केवल हरह धनंती उवसंहारो इमो तेसिं ।। सव्वे मरिहत्ती वट्टइ सो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमो सुक्कलेसाए ।। आदिल्लतिन्नि एत्थं अपसत्था उवरिमा पसत्था उ । अपसत्थासुं वट्टिय न वट्टियं जं पसत्थासुं ।। एसइयारो एयासु होइ तस्स य पडिक्कमामित्ति । पडिकूलं वट्टामी जं भणियं पुणो न सेवेमि ।। प्रतिक्रमामि सप्तभिर्भयस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, तत्र भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि - आश्रया भयस्थानानि इहलोकादीनि, तथा चाह सङ्ग्रहणिकारः- इहपरलोयादानमकम्हा आजीवमरणमसिलोए त्ति अस्य गाथाशकलस्य व्याख्या- 'इहरपलोअ' त्ति इहलोकभयं परलोकभयं तत्र मनुष्यादिसजातीयादन्यस्मान्मनुष्यादेरेव सकाशात् भयमिहलोकभयं, विजातीयात्तु तिर्यग्देवादेः सकाशाद्भयं परलोकभयम्, आदीयतइत्यादानं धनं तदर्थ चौरादिभ्यो यद्भयं तदादानभयम्, अकस्मादेवबाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य रात्र्यादौ भयम् अकस्माद्भयं, 'आजीवे' ति आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं, मरणाद्भयं मरणभयं प्रतीतमेव, 'असिलोगो' त्ति अश्लाघाभयम्-अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्तत इति गाथाशकलाक्षरार्थः । । मदः - मानस्तस्य स्थानानि - पर्याया भेदा मदस्थानानि, इह च प्रतिक्रमामीति वर्तते, अष्टभिर्मदस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेष्वायोज्यं, कानि पुनरष्टौ मदस्थानानि ?, अत आह सङ्ग्रहणिकारःजाईकुलबलरुवे तवईसरिए सुए लाहे ।। अस्य व्याख्या- कश्चिन्नरेन्द्रानिः प्रव्रजितो जातिमदं करोति, एवं कुलबलरुपतपएश्चर्यश्रुतलाभेष्वपि योज्यमिति ।। नवभिर्ब्रह्मचर्यगुप्तिभिः, शेषं पूर्ववत्, ताश्चेमाः वसहिकहनिसिज्जिदिये कुडुंतरपुच्वकीलियपणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ ।। न वृ- ब्रह्मचारिणा तप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं, स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां मोहनसंसक्तानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यं, न प्रणीतं भोक्तव्यं, स्निग्धमित्यर्थः नातिमात्राहारोपभोगः कार्यः, न विभूषा कार्या, एतानव ब्रह्मचर्यगुप्तय इति गाथार्थः । । श्रमण:- प्राग्निरुपितशब्दार्थस्तस्य धमः - क्षान्त्यादिलक्षणस्तस्मिन् दशविधे-दशप्रकारे श्रमणधर्मे सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना । दशविधधर्मस्वरुपप्रतिपादनायाह खंतीय मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे । Page #604 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [ नि. १२७३] सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ।। क्षान्तिः श्रमणधर्मः, क्रोधविवेक इत्यर्थः, चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावः मार्दवं मानपरित्यागेन वर्तनमित्यर्थः, तथा ऋजुभाव आर्जवं मायापरित्यागः, मोचनं मुक्तिः, लोभपरित्याग इति भावना, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणः 'बोद्धव्यः' विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतं, शौचं संयमं प्रति निरुपलेपता, आकिञ्चन्यंच, कनकादिरहिततेत्यर्थः, ब्रह्मचर्य च, एष यतिधर्मः, अयं गाथाक्षरार्थः । । अन्ये त्वेवं वदन्ति खंती मुर्ती, अजय मद्दव तह लाघवे तवे चेव । संयम चियाग किंचण बोद्धव्वे बंभचेरे य ।। १४९ तत्र लाघवम्-अप्रतिबद्धता, त्यागः संयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वत्, गुप्त्यादीनां चाऽऽद्यदण्डकोत्त्कानामपीहोपन्यासोऽन्यविशेषाभिधानाददृष्ट इति ।। एकादशभिरुपासक प्रतिमाभिः करणभूताभिर्योऽतिचार इति, उपासकाः श्रावकास्तेषां प्रतिमाः- प्रतिज्ञा दर्शनादिगुणयुक्ताः कार्या इत्यर्थः, उपासकप्रतिमाः, ताश्चैता एकादशेतिदंसणवयसामाइय पोसहपडिमा अबंभ सच्चित्ते । आरंभपेसउद्दिट्ठ वज्जए समणभूए व ।। वृ- दर्शनप्रतिमा, एवं व्रतसामायिकपौषधप्रतिमा अब्रह्मसचित्तआरम्भप्रेष्यउद्दिष्टवर्जकः श्रमणभूतश्चेति, अयमासां भावार्थ: सम्मदंसणसंकाइसल्लपामुक्कसंजुओ जोउ । सेसणुगविप्पक्को एसा खलु होंति पडिमा उ ।। बिइया पुन वयधारी सामाइयकडो य तइयया होइ । होइ चउत्थी चउसि अट्ठमिमाईसु दियहेसु ।। पोसह चउव्विहंपी पडिपुन्नं सम्म जो उ अनुपाले । पंचम पोसहकाले पडिमं कुणएगराईयं । । असिणाणवियडभोई पगासभोइत्ति जं भणिय होइ । दिवसओ न रत्ति भुंजे मउलिकडो कच्छ नवि रोहे ।। दिय बंभयारि राई परिमाणकडे अपोसहीएसुं । पोसहिए रत्तिंमि य नियमेणं बंभयारी य ।। इय जाव पंच मासा विहरइ हु पंचमा भवे पडिमा । छट्टीए बंभयारी य विहरे जाव छम्मासा ।। सत्तम सत्त उ मासे नवि आहारे सचित्तमाहारं । जं जं हेल्लाणं तं तो परिमाण सव्वंपि ।। आरंभसयंकरणं अड्ठ्ठमिया अट्टमास वज्रेइ । नवमानव मासे पण पेसारंभे विवज्जेइ ।। दसमा पुन दस मासे उद्दिकयंपि भत्त नवि भुंजे । सो होई छुरमुंडो छिहलिं वा धारए जाहिं ।। Page #605 -------------------------------------------------------------------------- ________________ १५० आवश्यक-मूलसूत्रम् -२-४/२४ जं निहियमत्थजायं पुच्छंति नियाणनवरिसोआह । जइजाणे तो साहे अहनवितो बेति नवि जाणे ।। खुरमुंडो लोओ वारयहरण पडिगहंच गेण्हिता । समणब्भूओ विहरे नवरिं सन्नायगा उवरि ।। ममिकारअवोच्छिन्ने वच्चइसन्नायपल्लि दुईजे । तत्थवि साहुव्व जहा गिण्हइ फासुंतुआहारं ।। एसा एक्कारसमा इक्कारसमासियासु एयासु । पन्नवणवितहअसद्दहाणभावाउ अइयारो ।। द्वादशभिभिक्षुप्रतिमाभिः प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया प्राग्वत्, तत्रोद्मोत्पादनैषणादिशुद्धभिक्षाशिनो भिक्षवः-साधवस्तेषां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, ताश्चेमा मासाई सत्ता पढमाबितिसत्त (सत्त) राइदिना । अहराई एगराई भिक्खूपडिमाणबारसगं ।। मासाद्याः सप्तान्ताः 'प्रथमाद्वित्रिसप्त (सप्त) रात्रिदिवा' प्रथमासप्तरात्रिकी, द्वितीया सप्तरात्रिकी, तृतीया सप्तरात्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकमिति । अयमासां भावार्थः। पडिवाइसंपुन्नो संघयणधिइजुओ महासत्तो । पडिमाउ जिनमयंमी संमं गुरुणा अनुन्नाओ ।। गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना । नवमस्स तइयक्त्थु होइजहन्नो सुयाभिगमो ।। वोसठ्ठचत्तदेही उवसग्गसहो जहेब जिनकप्पी । एसण अभिगहीयाभत्तंच अलेवयं तस्स ।। गच्छा विनिक्खमित्ता पडिवज्जे मासियं महापडिमं । दत्तेगभोयणस्सा पानस्सविएगजामासं ।। पच्छा गच्छमईए एव दुमासि तिमासि जा सत्त । नवरं दत्तीवुड्डीजासत्त उसत्तमासीए ।। तत्तोय अट्ठमीया हवइहू पढमसत्तराइंदी । तीय चउत्थचउत्थेणऽपानएणं अह विसेसी ।। तथा चाऽऽगम:-“पढमसत्तराईदियाणं भिक्खूपडिमं पडिवन्नस्सअनगारस्स कप्यइसे चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे" त्यादि, उत्ताणगपासल्लीणसज्जीवावि ठाणे ठाइत्ता । सहउवसग्गे घोरे दिव्वाईतत्थ अविकंपो।। दोच्चावि एरिसच्चिय बहिया गामाइयाण नवरंतु । उक्कुडलगंसाई डंडाइतिउव्व ठाइत्ता ।। तच्चाएविएवं नवरं ठाणंतु तस्स गोदोही । Page #606 -------------------------------------------------------------------------- ________________ अध्ययनं-४- [नि. १२७३] वीरासनमहवावी ठाइज्जव अंबखजोवा ।। एमेव अहोराई छठ्ठ भत्तं अपानयं नवरं। गामनयराण बहिया वग्घारियपाणिए ठाणं ।। एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीपब्भारगए अनिमिसनयनेगट्ठिीए ।। साहट्टु दोविपाए वग्धारियपाणि ठायई ठाणं । वाधारिलंबियभुओ सेस दसासुंजहा भणियं ।। त्रयोदशभिः क्रियास्थानः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्योऽतिचारः कृत इति, क्रिया पूर्ववत्, करणं क्रिया, कर्मबन्धनिबन्धना चेष्टेत्यर्थः, तस्याः स्थानानि-भेदाः पर्याया अर्थायानयेत्यादयः क्रियास्थानानि, तानि पुनस्त्रयोदशभवन्तीति, आहच सङ्गहणिकारः अट्ठानट्ठा हिसाऽकम्हा दिट्ठीय मोसऽदिन्नेय । __अब्भत्थमाणमेत्ते मायालोहे रियावहिया ।। वृ- अर्थाय क्रिया, अनर्थाय क्रिया, हिंसायै क्रिया, अकस्मात् क्रिया, 'दिट्ठिय' ति दृष्टिविपर्यासक्रियाचसूचनात्सत्रमितिकृत्वा, मषाक्रियाऽदत्तादानक्रियाच,अध्यात्मक्रिया, मानक्रिया, मित्रदोषक्रिया, मायाक्रिया, लोभक्रिया ईर्यापथक्रिया, अयमासां भावार्थः तसथावरभूएहिं जो दंडं निसिरईहकजमि । आय परस्स व अट्ठा अट्ठादंडं तयं बेति ।। जोपुन सरडाईयं थावरकायंचवणलयाईयं । मारेत्तुं छिदिऊण व छड्डे एसो अनट्ठाए ।। अहिमाइवेरियस्स व हिंसिंसु हिंसइव्व हिंसिहिई । जो दंडं आरबभइ हिंसादंडोभवे एसो ।। अन्नहाए निसिरइ कंडाइअन्नमाहेणजोउ । जो व नियंतो सस्सं छिंदिजा सालिमाईय ।। एस अकम्हादंडो दिडिविवज्जासओ इमो होइ। जो मित्तममित्तंती काउंघाएइ अहवावि ।। गामाईघाएसु व अतेन तेनंति वावि घाएज्जा । दिट्ठिविवज्जासे सो किरियाठाणं तुपंचमयं ।। आयट्ठा नायगाइणवावि अट्ठाए जो मुसंवयइ । सो मोसपञ्चईओ दंडो छट्टो हवइ एसो ।। एमेव आयनायगअट्ठा जो गेण्हइ अदिन्नं तु । एसो अदिन्नवत्ती अज्झत्थीओ इमो होइ ।। नवि कोवि किंचि भणई तहविहु हियएण दुम्मनो किंपि । तस्सऽज्झत्थी संसइचउरो ठाणा इमे तस्स । कोहोमानो माया लोहो अज्झत्थकिरिय एवेसो । Page #607 -------------------------------------------------------------------------- ________________ १५२ आवश्यक-मूलसूत्रम् -२- ४/२४ जो पुणजाइमयाई अविहेणं तुमानेनं ।। मत्तो हीलेइ परं खिंसइ परिभवइमाणवत्तेसा । मायपिइनायगाईण जो पुण अप्पेवि अवराहे ।। तिव्वं दंडं करेइडहणंकणबंधतालणाईयं । तं मित्तदोसवत्ती किरियाठाणं हवइ दसमं ।। एक्कारसमं भाया अन्नं हिययंमि अन्न वायाए । अन्नं आयरई या स कम्मुणा गूढसामत्थो ।। मायावत्ती एसा तत्तो पुण लोहवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेसु ।। तह इत्थी कामेसुं गिद्धो अप्पाणयं च रक्खंतो। अन्नेसिं सत्ताणं वहबंधणमारणं कुणइ ।। एसो उलोहवित्ती इरियावहियं अओ पवक्खामि । इह खलुअनगारस्सा समिईगुत्तीसुगुत्तस्स ।। सययं तुअप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहुमा विहु इरियावहिया किरिय एसा ।। मू. (२५) चोद्दसहिंभूयगामेहिं पन्नरसहिं परमाहमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारसविहे अबंभे एगूणवीसाए नायज्झयणेहिं वीसाए असमाहिठाणेहि ।। वृ. चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत्, भूतानि-जीवास्तेषां ग्रामाः-समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति एगिदियसुहुमियरा सन्नियर पणिंदिया य सबीतिचऊ । पजत्तापज्जत्तो भेएणं चोद्दसग्गामा ।। वृ. एकेन्द्रियाः पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः, पञ्चैन्द्रियाश्च, संज्ञिनोऽसंज्ञिनश्चेति भावना, 'सबीतिचउ'त्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति, एवं चतुर्दशप्रकारो प्रदर्शितः, अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह सङ्गहणिकारः. मिच्छट्टिी सासायणे य तह सम्ममिच्छविट्ठी य___ अविरयसम्मद्दिट्टी विरयाविरए पमत्ते य ।। तत्तो य अप्पमत्तो नियट्टिअनियट्टिबायरे सुहुमे । उवसंतखीणमोहे होइ सजोगी अजोगीय ।। गाथाद्वयस्य व्याख्या-कश्चिद्भतग्रामो मिथ्यादृष्टिः, तथा सास्वादनधान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इतिसास्वादनः, क्वणघण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तम् "उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स | सासायणसमत्तं तदंतरालंमि छावलियं ।।" Page #608 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७३] १५३ तथा सम्यग्मिथ्यादृष्टिश्च सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टिः-देशविरतिरहितः सम्यग्दृष्टिः, विरताविरतः-श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, 'नियट्टिअनियट्टिबायरो' ति निवृत्तिबादरोऽनिवृत्तिबादरश्च, तत्र क्षपकश्रेण्यन्तर्गतो जीवग्रामः, क्षीणदर्शनसप्तकः निवृत्तिबादरो भण्यते, तत ऊर्वे लोभानुवेदनं यावदनिवृत्तिबादरः, 'सुहुमे'त्ति लोभाणून वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोह: श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोगी अनिरुद्धयोगःभवस्थकेवलिग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो हस्वपञ्चाक्षरोगिरणमात्रकालं यावत् इति गाथाद्वयसमासार्थः ।। व्यासार्थस्तु प्रज्ञापनादिभ्योऽवसेयः ।। पञ्चदशभिः परमाधार्मिकैः, क्रिया पूर्ववत्, परमाश्च तेऽधार्मिकाश्च २, संक्लिष्टपरिणामत्वात्परमाधार्मिकाः, तानभिधित्सुराह सङ्गहणिकारः अंबे अंबरिसी चेव, सामे असबले इय रुद्दोवरुद्दकाले य, महाकालेत्ति आवरे ।। असिफ्ते धनकुंभे, वालू वेयरणी इय । खरस्सरे महाघोसे, एए पन्नरसाहिया ।। इदंगाथाद्वयं सूत्रकृन्नियुक्तिगाथाभिरेव प्रकटाभियाख्यायतेधाडेंति पहातिय हणंति बंधंति तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ।। ओहयहए यतहियं निस्सन्ने कप्पणीहिं कप्पंति । बिदलियचटुलयछिन्ने अंबरिसा तत्थ नेरइए ।। साडणपाडणतुन्नण विंधण (बंधण) रज्जूतल(लय)प्पहारेहिं । सामा नेरइयाणं पवत्तयंती अपुन्नाणं ।। अंतगयफेफ साणिय हिययं कालेजफुप्फुसे चुन्ने । सबला नेरझ्याणं पवत्तयंती अपुन्नाणं ।। असिसत्तिकुंततोमरसूलतिसूलेसु सूइचिइयासु । पोएंति रुद्दकम्मा नरयपाला तहिं रोदा ।।। भंजंतिअंगमंगाणि ऊरु बाह सिराणि करचरणे । कप्पंति कप्पणीहि उवरुद्दा पावकम्मरए ।। मीरासुसुंडएसु य कंडूसुपयणगेसु य पयंति । कुंभीसु यलोहीसु य पयंति काला उनेरझ्या ।। कप्पिंति कागिनीमंसगाणिं छिंदंति सीहपुच्छाणि । खायंति य नेरइए महाकाला पावकम्मरए ।। हत्थे पाएऊरुबाहू य सिरंच अंगुवंगाणि । छिंदंति पगामंतु असिनेरइया उनेरइए ।। कन्नोट्ठनासकरचरणदसणथणपूअऊरुबाहूणं । छेयणभेयण साडणअसिपत्तधर्हि पाडिंति ।। Page #609 -------------------------------------------------------------------------- ________________ १५४ आवश्यक-मूलसूत्रम् -२- ४/२५ कुंमीसु य पइणीसुय लोहीसुंकंडुलोहकुंभीसु । कुंभी उनरयपाला हणंति पाइंति नरएसु ।। तडतडतडस्स भुंजति भज्जणे कलंबुवालुयापट्टे । वालुयगा नेरइया लोलेंतिअंबरतलंमि ।। वसपूयरुहिरकेसद्विवाहिणी कलकलंतजउसोत्तं । वेयरणिनिरयपाला नेरइएऊ पवाहति ।। कप्पंति करगतेहिं कप्पंति परोप्परं परसुएहिं | संबलियमारुहंती खरस्सरा तत्थ नेरइए ।। भीए य पलायंते समंतओ तत्थ ते निरंभंति । पसुणो जहा पसुवहे महधोसा तत्थ नेरइए । षोडशभिर्गाथाषोडशैः सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनैरित्यर्थः, क्रिया पूर्ववत्, तानि पुनरमून्यध्ययनानि समयो वेयालीयं उवसग्गपरिन्नथीपरिना य । निरयविभत्तीवीरत्थओ य कुसीलाण परिहासा ।। वीरियधम्मसमाही मग्गसमोसरणं अहतहं गंथो । जमईयं तहगाहासोलसमं होइ अज्झयणं ।। गाथाद्वयं निगदसिद्धमेव । सप्तदशविधे संयमे, सप्तदशविधे-सप्तदशप्रकारे संयमे सति, तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रियायोजना पूर्ववत्, सप्तदशविधसंयमप्रतिपादनायाह पुढविदगअगनिमारुयवणस्सइ बित्ति चउपणिंदिअज्जीवो । पेहुप्पेहपमज्जण परिट्ठवण मनो वईकाए ।। व्याख्याः पुढवाइयाण जावय पंचदियसंजमो भवे तेसिं । संघट्टणाइन करे तिविहेणं करणजोएणं ।।१।। अज्जीवेहिवि जेहिंगहिएहिं असंजमो हवइ जइणो ! जह पोत्थदूसपणए तणपणए चम्मपणए य ।।२।। गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य । एवं पोत्थयपणयं पन्नतं वीयराएहिं ।।३।। बाहल्लपुहुतेहिं गंडीपोत्थो उतुल्लगो दीहो । कच्छवि अंतेतणुओ मज्झे पिहुलो मुणेयव्वो ।।४।। चउरंगुलदीहो वा वट्टागिइ मुट्ठिपोत्थओ अहवा । चउरंगुलदीहोच्चिय चउरस्सो वावि विन्नेओ ।।५॥ संपुडओ दुगमाई फलगावोच्छं छिवाडिमेताहे । तनुपत्तूसियरुवो होइ छिवाडीबुहा बेति ।।६।। Page #610 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [ नि. १२७३] हो वा हसो वा जो पिहुलो होइ अप्पबाहुल्ले । तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह । ॥७ ॥ दुविहं च दूसपणयं समासओ तंपि होइ नायव्वं । अप्पडिलेहियपणयं दुप्पडिलेहं च विन्नेयं ॥ १८ ॥ अप्पडिलेहियदूसे तूली उवहाणगं च नायव्वं । गंडवणालिंगणि मसूर चेव पोत्तमए । १९ ॥ पल्हवि कोयवि पावार नवयए तहा य दाढिगालीओ । दुप्पडिलेहियदूसे एयं बीयं भवे पणयं ||१०|| पल्हवि हत्थत्थर कोयवओ रुयपूरिओ पडओ । दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया 1199 ॥ तणपणयं पुण भणियं जिनेहिं जियरायदोसमोहेहिं । साली वीही कोद्दवरालग स्नेतणाईच ॥ १२ ॥ अलएलगाविमहिसी मिगाणमइणंच पंचमं होइ । तलिगा खल्लग बज्झे कोसग कत्ती य बीयं तु । 1१३॥ अह विडहिरन्नाई ताइन गिण्हइ असंजमो साहू । ठाणा जत्थ चेते पेहपमजितु तत्थ करे || १४ || एसा पेहवा पुणो यदुविहा उ होइ नायव्वा । वाघारावावारे वावारे जह उ गामस्स || १५ || एसो उक्खिगो हू अव्वाबारे जहा विनस्संतं । किं एवं नु उवेक्खसि दुविहाए वेत्थ अहिगारो ।।१६ || वावारुवेक्ख तहियं संभोइय सीयमाणा चोएइ । चोई इयरपी पावयणीयमि कजमि || १७ ॥ अव्वावार उवेक्खा नवि चोएइ गिहिं तु सीयंतं । कम्मेसुं बहुविहेसुं संजम एसो उवेक्खाए ।।१८ ॥ पाए सागारिए अपमजित्तावि संजमो होइ । ते चैव पमते असागारिए संजमो होइ । । १९ ॥ पाणेहिं संसत्तं भत्तं पानमहवावि अविसुद्धं । उवगरणपत्तमाई जं वा अइरित्त होजाहि ॥ २० ॥ तं परिठवणविहीए अवहट्टु संजमो भवे एसो । अकुलसलमणवइरोहे कुसलाण उदीरणं जं तु ॥ २१ ॥ मनवइसंजम एसो कार पुण जं अवस्सकज्जमि । गमनागमनं भवई तओवउत्तो कुणइ संमं । ॥ २२ ॥ तव्वजं कुम्मस्सव सुसमाहियपाणिपायकायस्स । हवई य कायसंजमो चिट्टंतस्सेव साहुस्स ।। २३ ॥ १५५ Page #611 -------------------------------------------------------------------------- ________________ १५६ आवश्यक-मूलसूत्रम् -२- ४/२५ अष्टादशप्रकारे अब्रह्मणि-अब्रह्मचर्येसति तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेणयोऽतिचारः कृत इति, क्रिया पूर्ववत्, तत्राष्टादशविधाब्रह्मप्रतिपादनायाह सङ्ग्रहणिकारः ओरालियं च दिव्वं मनवइकाएण करणजोएणं । अनुमोयणकारवणे करणेणऽद्वारसाबंभ ।। वृ- इह मूलतो द्विधाऽब्रह्म भवति-औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां, चशब्दस्य व्यवहितः सम्बन्धः, मनोवाक्कायाः करणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरुपितं, पश्चानुपूर्योपन्यासः, अब्रह्माष्टादशविधं भवति, इयं भावना-औदारिकं स्वयं न करोति मनसा ३, नान्येन कारयतिमनसा ३,कुर्वन्तं नानुमोदतेमनसा ३, एवं वैक्रियमपि । प्राकतशैल्या छान्दसत्वाच्चैकोनर्विशतिभिर्शाताध्ययनैरिति वेदितव्यं, पाठान्तरं वा-'एगूणवीसाहिं नायज्झयणेहिंति' एवमन्यत्रापि द्रष्टव्यं, क्रिया पूर्ववत्, ज्ञाताध्ययनानिज्ञाताधर्मकथान्तर्वर्तीनि, तान्येकोनविंशति अभिधानतः प्रतिपादयन्नाह सङ्ग्रहणिकारः उक्खित्तणाएसंघाडे, अंडे कुम्मे यसेलए | तुंबे य रोहिणी मल्ली, मागंदी चंदिमा इय ।। दावहवे उदगणाए, मंडुक्के तेयली इय । नंदिफले अवरकंका, ओयन्ने सुसुपुंडरिया ।। गाथाद्वयं निगदसिद्धं, । विंशतिभिरसमाधिस्थानैः, क्रिया प्राग्वदेव,तानि चामूनि दवदवचारऽपमज्जिय दुपमज्जियऽइरित्तसिज्जआसणिए । राइनियपरिभासिय थेरब्भूओवधाईय ।। संजलणकोहणो पिट्ठिमंसिएऽभिक्खऽभिक्खमोहारी । अहिकरणकरोईरण अकालसज्झायकारी या ।। .. ससरक्खपाणिपाए सद्दकरो कलह झंझकारी य । सूरप्पमाणभोती वीसइमे एसणासमिए ।। गाथात्रयम्, अस्य व्याख्या-समाधानं समाधिः-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थः, न समाधिरसमाधिस्तस्य स्थानानि-आश्रया भेदाः पर्याया असमाधिस्थानान्युच्यन्ते, दवदवचारि दुयं दुयं निरवेक्खो वच्चंतोइहेव अप्पाणंपडणादिणा असमाहीए जोएइ, अन्ने यसत्तेबाधते असमाहीए जोएइ, सतवहजणिएण य कंमुणा परलोएवि अप्पाणं असमाहीए जोएइ, अतो द्रुत २ गन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगं स्वबुद्ध्याऽक्षरगमनिका कार्येति, अपज्जिएठाणे निसीयणतुयट्टणाइआयरंतोअप्पाणंविच्छुगडंकादिणा सत्ते य संघट्टणादिणा असमाहीए जोएइ, एवं दुपमजिएवि आयरंतो, अइरिते सेजाआसणिएति अइरित्ताए सेजाए घंधसालाए अन्नेवि आवासेंति अहिगरणाइणा अप्पाणं परेय असमाहीएजोएइ आसनं-पीढफलगाइ तंपि अइरित्तमसमाहीए जोएइ, रायणियपरिभासी राइणिओ-आयरिओ जोयइ, वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवकारी असुद्धचित्तत्तणओ अप्पाणं परे य असमाहीए जोयइ, थेरोवघाइथेरा-आयरिया गुरखोतेआयारदोसेण सीलदोसेणय नाणाईहिंउवहणति, उवहणंतो टुङ्गचित्तत्तणओ अप्पाणमन्नेय असमाहीए जोएइ, भूयाणि एगिदिया तेअणट्ठाएउवहणइउवहणतो Page #612 -------------------------------------------------------------------------- ________________ अध्ययनं ४ - [ नि. १२७३ ] १५७ असमाहीए जोएइ, संजलणोत्ति मुहुत्ते २ रुसइ रुसंतो अप्पाणनन्ने य असमाहीए जोएइ, कोहणोत्ति सइ कुद्धो अच्चंतकुद्धा भवइ, सो य परमप्पाणं च असमाहीए जोएइ, एवं क्रिया वक्तव्या, पिट्ठिमंसिएत्ति परंमुहस्स अवन्नं भणइ, अभिक्खभिक्खमोहारीति अभिक्खणमोहारिणी भासं भासइ जहा दासो तुमं चोरो वत्ति जं वा संकियं तं निस्संकियं भणइ एवं चेवत्ति, अहिगरणकरोदीरण अहिगरणाई करेति अन्नेसिं कलहेइत्ति भणियं होति यन्त्रादीनि वा उदीरति, उवसंताणि पुनो उदीरेति, अकालसज्झायकारी य कालियसुयं उग्घाडापोरिसीए पढइ, पंतदेवया असमाहीए जो एइ, ससरक्खपाणिपाओ भवइ ससरक्खपाणिपाए सह सरक्खेण ससरक्खे अथंडिल्ला थंडिल्लं संकमंतो न पमज्जइ थंडिल्लाओवि अथंडिल्लं कण्हभोमाइसु विभासा ससरक्खपाणिपाए, ससरक्खेहिं हत्थेहिं भिक्खं गेहइ अहवा अनंतरहियाए पुढवीए निसीयणाइ करेंतो ससरक्खपाणिपाओ भवति, सद्दं करे असंखडबोलं करेइ विगालेवि महया सद्देण उ वएइ वेरत्तियं वा गारित्थयं भासं भासइ, कलहकरेत्ति अप्पणा कलहं करेइ तं करेइ जेण कलहो भवइ, झंझकारी य जेण २ गणस्स भेओ भवइ सव्वो वा गणो झंझविओ अच्छइ तारिसं भासइ करेइ वा, सूरप्पमाणभोइत्ति सूर एव प्रमाणं तस्स उदियमेत्ते आद्धो जाव न अत्थमेइ ताव भुंजइ सज्झायमाई न करेति, पडिचोइओ रुसइ, अजीरगाई य असमाहि उप्पज्जइ, एसणाऽसमिएत्ति अणेसणं न परिहरइ पडिचोइओ साहूहिं समं भंडइ, अपरिहंतो य कायाणमुवरोहे वट्ट, वट्टंतो अप्पाणं असमाहीए जोएइत्ति गाथात्रयसमासार्थः । । विस्तरस्तु दशाख्याद् ग्रन्थान्तरादवसेय इति, मू. (२६) एक्कवीसाए सबलेहिं बावीसाए परीसहेहिं तेवीसाए सूयगडज्झयणेहिं चउवीसाए देवेहि पंचवीसाए भावणाहिं छवीसाए दसाकप्पववहाराणं उद्देसणकालेहिं सत्तावीसविहे अनगारचरिते अट्ठावीसविहे आयारकप्पे एगूणतीसाए पावसुयपसंगेहिं तीसाए मोहणियठाणेहिं एगतीसाइ सिद्धाइगुणेहिं बत्तीसाए जोगसंगहेहिं । बृ- एकविंशतिभिः शबलैः क्रिया प्राग्वत्, तत्र शबलं चित्रमाख्यायते, शबलचारित्रनिमित्तत्वात् करकर्मकरणादयः क्रियाविशेषाः शबला भण्यन्ते, तथा चोक्तं अवराहमि पयणुए जेण उ मूलं न वच्चई साहू । सबलेति तं चरितं तम्हा सबलत्तणं बेंति ।। तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह तंजह उ हत्थकम्पं कुव्र्वते मेहुणं च सेवते । राई च भुंजमाणे आहाकंमं च भुंजते ॥ १ ॥ तत्तो य रायपिंडं कीयं पामिच्च अभिहडं छेजं । भुंजते सबले ऊ पच्चक्खियऽभिक्खभुंजइय ||२ ॥ छम्मासभंतर ओ गणागणं संकमं करेंते य । मासभंतर तिन्निय दगलेवा ऊकरेमाणो ||३ || मासन्धंतरओ वा माइठाणाइं तिन्नि करेमाण । पाणाइवायडहिं कुव्वते मुसं वयंते य ॥ ४ ॥ गिण्हंते य अदिन आउट्टि तह अनंतरहियाए । Page #613 -------------------------------------------------------------------------- ________________ १५८ आवश्यक - मूलसूत्रम् - २- ४ / २६ पुढवीय ठाणसेजं निसीहियं वावि चेतेइ ॥ ५ ॥ एवं ससणिद्धाए ससरक्खाचित्तमंतसिललेलुं । कोलावासपइट्ठा कोल घुणा तेसि आवासो || ६ || संडसपाणसबीओ आव उसंताणए भवे तहियं । ठाणाइ चेयमाणो सबले आउट्टिआएउ || ७ || आउट्टि मूलकंदे पुप्फे य फले य बीयहरिए य । भुंजते सबलेए तहेव संवच्छरस्संतो ||८ ॥ देसे दगलेवे कुव्वं तह माइकठ्ठाण दस य वरिसन्तो । आउट्टिय सीउदगं वग्धारियहत्थमत्ते य || ९ || दवीए भायणेण व दीयतं भत्तपाण घेत्तूणं । भुंजइ सबलो एसो इगवीसो होइ नायव्वो ||१०|| आसां व्याख्या- हत्थकम्मं सयं करेति परेण वा करेंते सबले १ मेहुणं च दिव्वाइ ३ अइक्कमाइसु तिसु सालंबणे य सेवते सबले २, राई च भुंजमाणेत्ति, एत्थ चउभंगो दिया गेण्हइ दिया भुंजइ ह्वा (४) अतिक्कमाइसु ४ सबले, सालंबणे पुण जयणाए, संनिहिमाईसु पडिसेवणाए चेव, एवमन्यत्रापि द्रष्टव्यं ३, 'आहाकंमं च भुंजंते' प्रकटार्थे ४ रायपिंड ५ कीय ६ पामिच्च ७ अभिहड ८ अच्छेज ९ पसिद्धा 'पच्चक्खियभिक्ख भुंजइ य' असई पच्चक्खिय २ भुंजए सबले १०, अंतो छहं मासाणं गणाओ गणसंकर्म करेंते सबले अन्नत्थ नाणदंसणचरितठ्ठयाए ११, 'मासब्धंतर तिन्नि य दगलेवे ऊ करेमाणे' लेवोत्ति नाभिप्पमाणमुदगं, भणियं च ''जंघद्धा संघट्टो नाभी लेवो परेण लेवुवरि" त्ति, अंतो मासस्स तिन्नि उदगलेवे उत्तरंते सबले १२, तिन्निय माइट्टाणाई पच्छायणाईणि कुणमा सबले १३, आउट्टआए उपेत्य पुढवाइ पाणाइवायं कुणमाणे सबले १४, मुसं वयंते सबले १५, अदिन्नं च गिण्हमाणे सबले १६, अनंतरहियाए सचित्तपुढवीए ठाणं काउस्सग्गं सेज्जं सयणं निसीहियं च कुणमाणे सबले, ससणिद्धे दगेण ससरक्खा पुढविरएण, चित्तमंतसिला सचेयणा सिलत्ति भणियं होति लेलू लेडू, कोला घुणा तेसिमावासो घुणखइयं कडं, तत्थ ठाणाई करेमाणे सबले, एवं सह अंडाईहिं जं तत्थवि ठाणाइ चेएमाणो सबले १७, आउट्टिआए मूलाई भुंजते सबले १८, वरिसस्तो दस दगलेवे य माइट्ठाणाई कुव्वंते सबले, १९-२० सींओदगवग्घारिय हत्थमत्तेण गलंतेनंति भणियं होइ, एवं दव्वीए गलंतीए भायणेण य दिचंतं घेत्तूण भुंजमाणे सबले २१ अयं च समासार्थः व्यासार्थस्तु दशाख्यग्रन्थान्तरादवसेयः, एवमसम्मोहार्थ दशानुसारेण सबलस्वरुपमभिहितं सङ्ग्रहणिकारस्त्वेवमाह वरिसंतो दस मासस्स तिन्नि दगलेवमाइठाणोई । आउट्टिया करेंतो वेहालियादिन्नमेहुन्ने || निसिभत्तकम्मनिवपिंड कीयमाई अभिक्खसंवरिए । कंदाई भुंजते उदउल्लहत्थाइ गहणं च ।। सच्चित्तसिलाकोले परविणिवाई ससिणिद्ध ससरक्खो । छम्मासंतो गणसंकर्म च करकंममिइ सबले ।। Page #614 -------------------------------------------------------------------------- ________________ अध्ययनं -४- नि. १२७३] १५९ अस्य गाथात्रयस्यापिव्याख्या प्राग्निरुपितसबलानुसारेणकार्या । द्वाविंशतिभिः परीषहै:, क्रिया पूर्ववत्, तत्र "मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः” सम्यग्दर्शनादिमार्गाच्यवनार्थे ज्ञानावरणीयादिकर्मनिर्जरार्थ च परि-समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्याः-सहितव्या इत्यर्थः, परीषहांस्तान् स्वरुपेणाभिधित्सुराह खुहा पिवासा सीउण्हं दंसाचेला रइथिओ । चरियानिसीहिया सेज्जा अक्कोस वह जायणा ।। अलाभ रोगतणफासा मलसक्कारपरीसहा । पन्ना अन्नाणसंमत्तं हइबावीस परीसहा ।। वृ-क्षुत्परीषहः-क्षुद्वेदनामुदितामशेषवेदनातिशायिनी सम्यग्विषहमाणस्य जठरान्त्रविदाहिनीमागमविहितेनान्धसा शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात्क्षुत्परीषहः, १,एवं पिपासापरीषहोऽपिद्रष्टव्यः २, 'सीय'ति शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि परिगृह्णीयात् परिभुजीत वा, नापिशीतार्तोऽग्निं ज्वालयेत् अन्यज्यालितंया नाऽऽसेवयेत्, एवमनुतिष्ठता शीतपरीषहजयः कृतोभवति ३, 'उण्ह' उष्णपरितप्तोऽपि न जलावगाहनस्नानव्यजनवातादि वाञ्छयेत्, नैवातपत्राशुष्णत्राणायाऽऽददीतेति, उष्णमापतितंसम्यक् सहेत्एवमनुतिष्ठतोष्णपरीषहजयः कृतोभवति ४, दसति दंशमशकादिभिर्दश्यमानोऽपिन ततः स्थानादपगच्छेत्, न च तदपनयनार्थे धूमादिना यतेत, नच व्यजनादिना निवारयेदिति, एवमनुतिष्ठाता दंशपरिषहजयः कृतो भवति ५, एवमन्यत्रापि क्रिया योज्या, 'अचेल त्ति अमहाधनमूल्यानि खण्डितानि जीर्णानि च वासांसि धारयेत् न च तथाविधो दैन्यं गच्छेत्, तथा चागमः परिजुन्नेहिं वत्थेहिं, होक्खामित्ति अचेलए । अहुवा सचेलए होक्खं, इति भिक्खून चिंतए ।। इत्यादि ६, 'अरति त्तिविहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यतेतत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव संसारस्वभावमालोच्य भवितव्यं, 'इत्थीउत्ति न स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितनयनविभ्रमादिचेष्टां चिन्तयेत्, न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षमार्गार्गलासुकामबुद्ध्येति ८, 'चरिय'त्ति वर्जितालस्यो ग्रामनगरकलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासंचर्यामाचरेदिति ९, 'निसीहिय'ति निषीद्गत्यस्यामिति निषद्या-स्थानं तत् स्त्रीपशुपण्डकविवर्जितां वसति सेवेत पश्चाद्भाविनस्त्विष्टानिष्टोपसर्गान् सम्यगधिसहेत १०, सेजत्ति शय्यासंस्तारकः-चम्पकादिपट्टो मूदुकठिनादिभेदेनोचावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्मको वातत्र नोद्विजेत ११, 'अक्कोस'ति आक्रोश:-अनिष्टवचनं तच्छुत्वा सत्येतरालोचनया न कुप्येत १२, 'वह'त्ति वधः- . ताडनं पाणिपार्णिलताकशादिभिः, तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहेत, स्वकृतकर्मफलमुपनतमित्येवमभिसंचिन्तयेत् १३, 'जायण'त्ति याचनं मार्गणं, भिक्षोर्हि वस्त्रपात्रानपानप्रतिश्रयादि परतो लब्धव्यं सर्वमेव, शालीनतया च न याव्चां प्रत्याद्रियते, साधुना तुप्रागल्भ्यभाजा सजाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कामिति, एवमनुतिष्ठता याचापरीषहजयः कृतो भवति १४, 'अलाभ'त्ति याचितालाभेऽपि प्रसन्नचेतसैवाविकृतवदनेन Page #615 -------------------------------------------------------------------------- ________________ १६० आवश्यक मूलसूत्रम् -२- ४ / २६ भवितव्यं १५, 'रोग' त्ति रोगः - ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते, गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक् सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठता रोगपरी षहजयः कृतो भवति १६, 'तणफास 'त्ति अशुषिरतृणस्य दर्भादिः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनां च तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान् भूमावास्तीर्य संस्तारोत्तरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्तजीर्णत्वात्, तथाऽपि तं परुषकुशदभादितृणस्पर्शे सम्यक् सहेत १७, 'मल' त्ति स्वेदवारिसम्पर्कात्कठिनीभूतं रजो मलोऽभिधीयते स वपुत्रि स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिलषेत्-अभिलाषं कुर्यात् १८, 'सक्कारपरीसहे' त्ति सत्कारो भक्तपानवस्त्रपात्रादीनां परतो लाभः पुरस्कारःसद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात् १९, 'पन' ति प्रज्ञायतेऽनयेति प्रज्ञा-बुद्ध्यतिशयः, तत्प्राप्तौ न गर्वमुद्वहेत् २०, 'अन्नाणं' ति कर्मविपाकजादज्ञानान्नोद्विजेत २१, 'असंमत्तं' ति असम्यक्त्वपरीपहः, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति असभ्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधर्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुदलात्मकौ ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिको धर्माधर्मौ ततः स्वानुभवत्वादात्मपरिणामरुपत्वात् प्रत्यक्षविरोधः देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके कार्याभावात् दुष्षमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तीव्र वेदनार्ताः, पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीष हजयो भवति, 'वावीस परीसह 'त्ति एते द्वाविंशतिपरीषहा इति गाथाद्वयार्थः । । त्रयोविंशतिभिः सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि पुंडरीयकरियद्वाणं आहारपरिनपच्चक्खाणकिरियाय । अनगारअद्दनालंद सोलसाई च तेवीसं ।। , गाथा निगदसिद्धैव ।। चतुर्विंशतिभिर्देवैः क्रिया पूर्ववत्, तानुपर्शयन्नाहभवनवन जोइवेमाणिया य दस अट्टपंचएगविहा । इइ चउवीसं देवा केइ पुन बेति अरहंता ।। इयमपि निगदसिद्धैव ।। पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत्, प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्चेमा: - इरियासभिए सया जए, उवेह भुंजेज व पानभोयणं । आयाणनिक्केवदुर्गुछ संजए, समाहिए संजमए मनोवई । अहस्ससच्चे अनुवाइ भासए, जे कोहलोहभयमेव वज्रए । सदीहरायं समुपेहिया सिया, मुणी हू मोसं परिवज्जए सया ।। सयमेव उग्गहज्जायणे, घडे मतिमं निसम्म सइ भिक्खु उग्गहं । अनुन्नविय भुंजिज पाणभोयणं, जाइत्ता साहंभियाण उग्गहं || Page #616 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७३] आहारगुत्ते अविभूसियप्पा, इत्थिं न निन्झाइन संथवेजा । बुद्धो मुनी खुड्डकहं न कुज्जा, धम्मानुपेहीसंधए बंभचेरं ।। जे सद्दस्वरुवंरसगंधैमागए, फासे य संपप्प मणुन्नपावए । गिहीपदोसन करेज पंडिए, सहोइदंते विरए अकिंचणे ।। गाथाः पञ्च, आसांव्याख्या-ईरणम् ईया, गमनमित्यर्थः, तस्यांसमितः-सम्यगित ईर्यासमितः, ईसिमितता प्रथमभावना यतोऽसमितःप्राणिनो हिंसेदतः सदा यतः-सर्वकालमुपयुक्तः सन् ‘उवेह भुंजेज व पानभोयणं' 'उवेह'त्ति अवलोक्य मुजीत पानभोजनं, अनवलोक्य भुञ्जानः प्राणिनो हिंसेत, अवलोक्य भोक्तव्यं द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, आदाननिक्षेपौपात्रादेग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सति-करोत्यादाननिक्षेपजुगुप्सकः, अजुगुप्सन् प्राणिनो हिंस्यात् तृतीयभावना, संयतः-साधुः समाहितः सन् संयमे 'मणोवइत्तिअदुष्टं मनः प्रवर्तयेत्, दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपिपञ्चमी भावना, गताः प्रथमव्रतभावनाः द्वितीयव्रतभावनाः प्रोच्यन्ते- 'अहस्ससच्चे'त्ति अहास्यात् सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात्, अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य-पर्यालोच्य भाषेत, अन्यथाऽनृतमपिब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत्, सइत्थम्भूतो दीर्धरात्रंमोक्षं समुपेक्ष्य-सामीप्येन द्रष्टा (दृष्ट्रा) 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधदिभ्योऽनृतभाषणादिति भावनात्रयं, गता द्वितीयव्रतभावनाः तृतीय व्रतभावनाः प्रोध्यन्ते 'स्वयमेव' आत्मनैवप्रभुप्रभुसंदिष्टं वाऽधिकृत्यअवग्रहयाञ्चायां प्रवर्तते अनुविचिन्त्यान्यन्थऽदत्तं गृह्णीयात् प्रथमभावना, 'घडे मइमं निसम्मत्ति तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमान् निशम्य आकर्ण्य प्रतिग्रहदातृवचनमन्यथा तददत्तं गृह्णीयात्, परिभोग इति द्वितीया भावना, 'सइभिक्खु उग्गहं' तिसदा भिक्षुखग्रहस्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं संगृह्णीयात्, तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम्, अन्यथाऽदत्तं गृह्णीयात् चतुर्थी भावना, याचित्या साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयव्रतविराधनेति पञ्चमीभावना, उक्तास्तृतीयव्रतभावनाः साम्प्रतं चतुर्थव्रतभावनाः प्रोच्यन्ते-‘आहारगुत्ते'त्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात्प्रथमा भावना, अविभूषितात्मास्याद्-विभूषांन कुर्याद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न संथवेज्जत्ति न स्त्र्यादिसंसक्तां वसति सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः-अवगततत्त्वः मुनिः-साधुःक्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधकः स्यात् पञ्चमी भावना, 'धम्म (धम्मानु) पेही संधए बंभचेरं'तिनिगदसिद्धम्, उक्ताश्चतुर्थव्रतभावनाः पञ्चमव्रतभावनाः प्रोच्यन्ते-यः शब्दरुपरसगन्धानागतान्, प्राकृतशैल्यालाक्षणिकोऽनुस्वारः, स्पर्शाश्च संप्राप्य मनोज्ञपापकान्-इष्टानिष्टानित्यर्थः,गद्धिम्-अभिष्वङ्गलक्षणां, प्रद्वेषः प्रकटस्तंन कुर्यात् पण्डितः,स भवति दान्तो विरतोऽकिञ्चन इति, अन्यथाऽभिष्वङ्गादेःपञ्चममहाव्रतविराधना स्यात्, पञ्चापिभावनाः,उक्ताः पञ्चमहाव्रतभावनाः, अथवाऽसम्मोहार्थे यथाक्रमं प्रकटार्थाभिरेव 12511 Page #617 -------------------------------------------------------------------------- ________________ १६२ आवश्यक-मूलसूत्रम् -२- ४/२६ भाष्यगाथाभिः प्रोच्यन्ते "पणवीस भावणाओ पंचण्ह महव्वयाणमेयाओ। भणियाओ जिनगणहरपुन्जेहिं नवरसुत्तमि ।।१॥ इरियासमिइ पढमा आलोइयभत्तपानभोई य । आयाणभंडनिक्खेवणाय समिई भवे तइया ।।२।। मनसमिई वयसमिई पाणइयायंमि होति पंचेव । हासपरिहारअनुवीइभासणा कोहलोहभयपरिना ।।३।। एस मुसावायस्स अदिन्नदाणस्स होतिमा पंच । पहुसंदिट्ट पहू वा पढमोग्गह जाए अनुवीई ।।४।। उगाहणसील बिइया तत्थोग्गेण्हेज उग्गहं जहियं । तणडगलमल्लगाई अनुन्नवेज्जा तहिं तहियं ।।५।। तच्चमि उपहंत अनुन्नवे सारिउग्गहे जाउ । तावइय मेर काउंन कप्पई बाहिरा तस्स ।।६।। भावन चउत्थ साहमियाणसामन्नमन्नपाणं तु । संघाडगमाईणं भुंजेज अनुन्नवियए उ ।।७।। पंचमियं गंतूणं साहम्मियउग्गहं अनुनविया । ठाणाईचेएजा पंचेव अदिन्नदाणस्स ।1८॥ बंभवयभावनाओ नो अइमायापणीयमाहारे । दोच्च अविभूसणा ऊ विभूसवत्तीन उ हवेज्जा ।।९।। तच्चा भावन इत्थीण इंदिया मनहरा न निज्झाए । सयनासना विचित्ता इत्थिपसुविवजिया सेज्जा ।।१०॥ एस चउत्थान कहे इत्थीण कहं तु पंचमा एसा । सदा रुवा गंधा रसफासा पंचमी एए ||११॥ रागद्दोसविवजण अपरिगहभावणाउ पंचेव । सव्वा पणवीसेया एयासुन वट्टियं जंतु ।।१२॥ षड्विंशतिभिर्दशाकल्पव्यवहाराणामुद्देशनकालैः, क्रिया पूर्ववत्, तानेवोद्देशनकालान्श्रुतोपचारान् दर्शयन्नाह सङ्ग्रहणिकारः दस उद्देसणकाला दसाण कप्पस्स होति छच्चेव । दस चेव ववहारस्स वहोति सव्वेवि छव्वीसं ।। निगदसिद्धा । सप्तविंशतिप्रकारेऽनगारचारित्रे सति-साधुचारित्रेसति तद्विषयो वा प्रतिषिद्धादिना प्रकारेण योऽतिचारः कृत इति प्राग्वत्, सप्तविंशतिभेदान् प्रतिपादयन्नाह सङ्गहणिकारः वयछक्कमिंदियाणं च निग्गहोभावकरणसच्चं च । खमयाविरागयाविय मनमाईणं निरोहो य ।। कायाण छक्क जोगाण जुत्तया वेयणाऽहियासणया । Page #618 -------------------------------------------------------------------------- ________________ अध्ययनं -४. [नि. १२७३] १६३ तह मारणंतियऽहियासणाय एएऽनगारगुणा ।। वृ- व्रतषट्कं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः,भावसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं चबाह्यं प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमाक्रोधनिग्रहः, विरागतालोभनिग्रहः, मनोवाक्कायानामकुशलानामकरणंकुशलानामनिरोधश्च, कायानां-पृथिव्यादीनांषटकं, सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेदनाशीतादिलक्षणा तदभिसहना वा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुद्धया मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इति गाथाद्वयार्थः ।। अष्टाविंशतिविध आचार एवाऽऽचारप्रकल्पः, क्रिया पूर्ववत्, अष्टाविंशतिभेदान् दर्शयति सत्थपरिना लोगो विजओ य सीओसणिज्ज संमत्तं । आवंतिधुवविमोहो उवहाणसुय महापरिन्ना य ।। पिंडेसणसिजि रिया भासजाया यवत्थपाएसा । उग्गहपडिमा सत्तेक्कतयं भावणविभुत्तीओ ।। उम्घायमनुग्धायं आरुवणा तिविहमो निसीहं तु । इय अट्ठावीसविहो आयारपकप्पणामोऽयं ।। गाथात्रयं निगदसिद्धमेव, एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः-तथाऽऽसेवनारुपाइति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः अठ्ठनिभित्तंगाइं दिव्वुप्पायंतलिक्खभोमंच | अंगसरलक्खणवंजणंचतिविहं पुणोक्केवं ।। सुत्तं वित्ती तह वत्तियं च पावसुय अउणतीसविहं । ____गंधव्वनट्टवत्थु आउंधनुवेयसंजुतं ।। वृ- अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यपृट्टहासादिविषयम्, उत्पातं-सहजरुधिरवृष्ट्यादिविषयम्, अन्तरिक्ष-ग्रहभेदादिविषयं,भौम-भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम्, अङ्गम्-अङ्गविषयं स्वरं-स्वरविषयं, व्यञ्जन-मषादि तद्विषयं, तथा च-अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानत्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकंच, इत्यनेन भेदेन दिव्वाईण सरुवं अंगविवज्जाणहोति सत्तण्हं । सुत्तं सहस्स लक्खो य वित्ती तह कोडि वक्खाणं ।। अंगस्स सयसहस्सं सुत्तं वित्तीय कोडि विन्नेया । वक्खाणं अपरिभियं इयमेव य वत्तियं जाण ।। पापश्रुतमेकोनत्रिंशद्विधं, कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'वत्थुति वास्तुविद्या आउ'न्ति वैद्यकं, शेष प्रकटार्थं ।। त्रिंशद्भिर्मोहनीयस्थानैः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च'अट्टविहंपि य कम्म भणियं मोहोत्तिजं समासेण मित्यादि, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि-निमित्तानिभेदाः पर्यायामोहनीयस्थानानि, तान्यभिधित्सुराह सहणिकारः Page #619 -------------------------------------------------------------------------- ________________ १६४ आवश्यक-मूलसूत्रम् -२- ४/२६ 'वारिमज्झेवगाहित्ता, तसे पाणे विहिंसई । छाएउ मुहं हत्थेणं, अंतोनायं गलेरवं ।।१॥ सीसावेढेण वेढिता, संकिलेसेण मारए । सीसंमिजे य आहेतुं, दुहमारेण हिंसई ।।२॥ बहुजनस्स नेयारं, दीवंताणंच पाणिणं । साहारणे गिलाणंभि, पहू किच्चंन कुव्वइ ।।३।। साहू अकम्मधम्माउ, जेभंसेइ उवट्टिए। नेयाउयस्समगस्स, अवगारंमि वट्टइ ।।४।। जिनाणं नंतपाणीणं, अवनं जो उभासई । आयरियउवज्झाए, खिंसई मंदबुद्वीए ।।५।। तेसिमेव य नाणीणं, संमंनो पडितप्पइ । पुणो पुणो अहिगरणं, उप्पाए तित्थभेयए ।।६ ॥ जाणं आहमिए जोए, पउंजइपुणो पुणो । कामे वमित्ता पत्थेइ, इहऽनभविए इय ।।७॥ भिक्खूणंबहुसुएऽहंति, जोमासइऽबहुस्सुए। तहा य अतवस्सी उ, जो तवस्सित्तिऽहं वए ।।८ ॥ आयतेएण बहुजनं, अंतोधूमेण हिंसई । अकिच्चमप्पणा काउं, कयमेएणभासइ ।।९।। नियहुवहिपणिहीए, पलिउंचे साइजोगजुत्ते य । बेई सव्वं मुसं वयसि, अक्खीणझंझएसया ।।१०॥ अद्धाणंभि पवेसित्ता जो, धनं हरइ पाणिणं । वीसंभित्ता उवाएणं, दारे तस्सेव लुब्भई ।।११।। अभिक्खमकुमारेहिं, कुमारेऽहंति पासइ । एवं अवंभवारीवि, बंभयारित्तिऽहं वए ।।१२।। जेणेविस्सरियं नीए, वित्ते तस्सेव लुभइ । तप्पभावुठिए वावि, अंतरायं करेइसे ।।१३॥ सेनावई पसत्थारं, भत्तारंवावि हिंसई । .' रहस्स वावि निगमस्स, नायगं सेटिमेव वा ।।१४।। अपस्समाणो पस्सामि, अहं देवेति वा वए । अवन्नेणं व देवाणं, महामोहं पकुव्वइ 11१५॥ वृ- 'वारिमझे' पाणियमज्झे 'अवगाहित्तत्ति तिव्वेण मनसा पाएण अक्कमित्ता तसे पाणेइत्थिमाई विहिंसइ, 'से' तस्स महामोहमुप्पाएमाणे संकिलिङ्कचित्तत्तणओ य भवसयदुहवेयणिज्जं अप्पणो महामोहं पकुव्वइ, एवं सर्वत्र क्रिया वाच्या १, तथा छाएउ’ ढंकिउं मुहं 'हत्थेणं ति उवलक्खणमिदमन्नाणि य कन्नाईणि 'अंतोनदंति हिदए सदुक्खमारसंतं 'गलेरवं' गलएण अचंतं Page #620 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७३] १६५ रडति हिंसति २, ‘सीसावेढेण' अल्लचंमाइणा करणाभिक्खणं वेढेत्ता 'संकिलेसेण' तिव्वासुहपरिणामेण 'मारए' हिंसइ जीवंति ३, सीसंमिजे य आहेतु-मोगगराइणा विभिदिय सीसं 'दुहमारेण' महामोहजणगेण हिंसइत्ति ४, बहुजणस्स नेयारंति-पहुं सामित्ति भणियं होइ, दीवं समुद्दमिव वुज्झमाणाणं संसारे आसासथाणभूयं ताणं च-अन्नपाणाइणा ताणकारिणं 'पाणिणं' जीवाणं तं च हिंसइ, से तं विहंसते बहुजणसंभोहकारणेण महामोहं पकुव्वइ ५, साहारणे-सामन्ने गिलाणंमि पहू-समत्थो उवएसेण सइकरणेण वा तप्पिउं तहवि 'किच्चं' ओसहजायणाइ महाघोरपरिणामो न कुव्वइ सेऽवि महामोहं पकुव्वइ, सव्वसामन्नो य गिलाणो भवइ, तथाजिनोपदेशाद, उक्तंच "किं भंते!जो गिलाणंपडियरइसे धन्ने उदाहजे तुमंदसणेण पडिवाइ?,गोयमा ।जे गिलाणं पडियरइ, से केणटेणंभंते! एवं बुच्चइ?,गोयमा! जे गिलाणं पडियरइसे मंदंसनेनं पडिवाइजे मं दंसणेण पडिवज्जइसे गिलाणं पडियरइत्ति, आणाकरणसारंखु अरहंताणं सणं, सेतेणद्वेणं गोयमा! एवं वुच्चइ-जे गिलाणं पडियरइसे मंपडिवाइ, जे मंपडिवञ्जइसे गिलाणं पडिवञ्जईत्यादि ६, तहा 'साहं तवस्सिं अकम्म-बलात्कारेण धम्माओ-सुयचरित्तभेयाओ जे महामोहपरिणामे भंसेतित्तिविनिवारेइ उवट्ठियं-सामीप्येन स्थितं ७, नेयाउयस्स-नयनशीलस्य मगस्स-नाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतोअवगारंमि वट्टइ, नाणे-'काया वया यतेच्चिय' एवमाइणा, दंसणे एतेजीवाणंताकहमसंखेन्झपएसियंमिलोयंमिठाएजा?,एवमाइणा, चारिते जीवबहुताउ कहमहिंसगत्तंति चरणाभाव' इत्यादिना ८, तथा जिनाणं-तित्थगराणं अनंतणाणीणं-केवलीणं अवनं-निदि जो महाघोरपरिणामो 'पभासइ' भणति, कथं ?, ज्ञेयाऽनन्तत्वात्सर्वार्थज्ञानस्याभाव एव, तथा च "अजवि धावति नाणं अजवि लोओ अनंतओ होइ । अज्जविन तुहं कोई पावइ सव्वन्नुयं जीवो ।। एवमाइपभासइ, नपुणज्जाणति जहा खीणावरणो जुगवं लोगमलोगं जिनो पगासेइ । क्वगयधणपडलो इव परिभिययं देसमाइयो ।। आयरियउवज्झाएपसिद्धे 'खिसइ' निदइ जच्चाईहिं, अबहुस्सुया वा एए तहावि अम्हेवि एएसिं तु सगासे किंपि कहंचि अवहारियंति ‘मंदबुद्धीए' बालेत्ति भणियं होइ १०, 'तेसिमेव'य आयरिओवज्झायाणं परमबंधूणं परमोवगारीणं'णाणीणन्तिगुणोवलक्खणं गुणेहिं पभाविए पुणो तेसिं चेव कजे समुप्पन्ने 'समं न पडितप्पई आहारोवगरणाईहिं नोवजुज्जेय ११, 'पुणो पुणो'त्ति असई 'अहिगरणं' जो तिस्साइ 'उप्पाए' कहेइ निवजत्ताइ 'तित्थभेयए' नाणाइमग्गविराहणत्थंति भणियं होइ १२, जागं आहमिए जोए-वसीकरणाइलक्खणे पउंजइ 'पुणो पुणो' असइत्ति १३, 'कामे' इच्छामयणभेयभिन्ने ‘वमेत्ता' चइऊण, पव्वजमब्भुवगम्म ‘पत्थेइ' अभिलसइ इहभविएमानुस्से चेव अन्नभविए-दिव्वे १४, ‘अभिक्खणं २' पुणो २ बहुस्सुएऽहंति जो भासए, बहुस्सुए (बहुस्सुएण) अन्नेण वा पुट्ठोस तुम बहुस्सुओ?,आमंतिभणइतुहिको वा अच्छइ, साहवो चेव बहुस्सुएत्ति भणति १५, अतवस्सी तवस्सित्ति विभासा १६, 'जायतेएण' अग्गिणा बहुजनं घरे Page #621 -------------------------------------------------------------------------- ________________ १६६ आवश्यक - मूलसूत्रम् -२- ४ / २६ छोढुं 'अंतो धूमेण' अभिमतरे धूमं काऊण हिंसइ १७, 'अकिच्चं ' पाणाइवायाइ अप्पणा काउं कयमेण भासइ- अन्नस्स उत्थोभं देइ १८, 'नियडुवहिपणिहीए पलिउंचइ' नियडी अन्नहाकरणक्खणा माया उवही तं करेइ जेण तं पच्छाइजइ अन्नहाकयं पणिही एवंभूत एव (च) रइ, अनेन प्रकारेण 'पलिउंचइ' बंचेइत्ति भणियं होइ १९, साइजोगजुत्ते य-अशुभमनोयोगयुक्तश्च २०, 'वेति' भणइ सव्वं मुसं वयइ सभाए २१, 'अक्खीणझंझए सया' अक्षीणकलह इत्यर्थः, झंझा - कलहो २२, 'अद्धाणंमि' पंथे 'पवेसेत्ता' नेऊण विस्संभेण जो धणंसुवन्नाई हरइ पाणिणं-अच्छिंदइ २३, जीवाणं, विसंभेत्ता - -उवाएण केणइ अतुलं पीइं काऊण पुणो दारे-कलत्ते 'तरसेव' जेण समं पीई कया तत्थ लुब्भइ २४, 'अभिक्खणं' पुणो २ अकुमारे संते कुमारेऽहंति भासइ २५, एवमबंभयारिंभि विभासा २६, जेणेविस्सरियं नीए-एश्चर्य प्रापित इत्यर्थः, 'वित्ते ' धणे तस्सेव संतिए लुब्भइ २७, तप्पभावुट्ठिए वावि-लोगसंमयत्तणं पत्ते तस्सेव केणइ पगारेण अंतरायं करेइ २८ सेनावई रायाणुत्रायं वा चाउरंतसामिं पसत्थारं- लेहारियमाइ भत्तारं वा विहिंसइ रहस्स वावि निगमस्स जहासंखं नायगं सेहिमेव बा, निगमो - वणिसंधाओ २९, अम्यस्समाणो माइट्ठाणेण वासामि अहं देवत्ति वा ए ३०, 'अवन्त्रेणं च देवाणं' जह किं तेहिं कामगद्दहेहिं जे अम्हं न उवकरेंति, महामोहं पकुव्वइ कलुसियचित्तणओ ३१, अयमधिकृतगाथानामर्थः । एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, सितं ध्मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः युगपद्भाविनो न क्रमभाविन इत्यर्थः, तानेवोपदर्शयन्नाह सङ्ग्रहणिकारः पडिसेहेण संठाणवण्णगंधरसफासवेएय । पणपणदपणइतिहा इगतीसमकायसंगरुहा || वृ- प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां कियद्भेदानां ? - पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामिति, किम् ? - एगत्रिंशत्सिद्धादिगुणा भवन्ति, 'अकायसंगरुह' त्ति अकाय:- अशरीरः असङ्गःसङ्गवर्जितः अरुहः - अजन्मा, एभिः सहैकत्रिंशद्भवन्ति, तथा चोक्तं- "से न दीहे न हस्से न बट्टे न तसे न चउसे न परिमंडले ५ न किण्हे न नीले न लोहिए न हालिदे न सुकिले ५ न सुब्मिगंधे न दुभिगंधे २ न तित्ते न कड्डुए न कसाए न अंबिले न महुरे ५ न कक्खड़े न मउए न गरुए न लहुए न सीए न उन्हे न निद्धे न लुक्खे न काए न संगे न रुहे न इत्थी न पुरिसे न नपुंसए,” प्रकारान्तरेण सिद्धादिगुणान् प्रदर्शयन्नाह अहवा कंमे नव दरिसणंनि चत्तारि आउए पंच । आइम अंते सेसे दोदो खीणभिलावेण इगतीसं ।। वृ- 'अथवे 'ति व्याख्यान्तरप्रदर्शनार्थः, 'कर्मणि' कर्मविषया क्षीणाभिलापेनैकत्रिंशद्गुणा भवन्ति, तत्र नव दर्शनावरणीये, नवभेदा इति क्षीणचक्षुर्दर्शनावरणः ४ क्षीणनिद्रः ५, चत्वार आयुष्के - क्षीणनरकायुष्कः ४ 'पंच आइमे' त्ति आये ज्ञानावरणीयाख्ये कर्मणि पञ्चक्षीणाभिनिबोधिकज्ञानावरणः ५ 'अंते त्ति अन्त्ये- अन्तराये कर्मणि पञ्चैव क्षीणदानान्तरायः ५ शेषकमणि वेदनीयमोहनीयनामगोत्रलक्षणे द्वौ भेदौ भवतः, क्षीणसातावेदनीयः क्षीणासातावेदनीयः क्षीणदर्शनमोहनीयः क्षीणचारित्रमोहनीयः क्षीणाशुभनाम क्षीणशुभनाम क्षीणनीचैर्गोत्रः क्षीणोच्चैर्गोत्र इति गाथार्थः ।। Page #622 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२७३] १६७ द्वात्रिंशभिर्योगसङ्ग्रहैः, क्रिया पूर्ववत्, इह युज्यन्त इति योगाः-मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङ्ग्रहणानि योगसङ्गहाः प्रशस्तयोगसङ्गनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकारःनि.(१२७४) आलोयणा निरवलावे, आवईसुदढम्मया । अनिस्सिओवहाणे य, सिक्खा निप्पडिकम्मया ।। नि. (१२७५) अन्नायया अलोहे य, तितिक्खो अज्जवे सुई । सम्मदिट्ठी समाहीय, आयारे विनओवए ।। नि.(१२७६) धिई मई य संवेगे, पणिही सुविहि संवेर । अत्तदोसोवसंहारो, सव्यकामविरत्तिया ।। नि.(१२७७) पच्चक्खाणा विउस्सगे, अप्पमाए लवालवे । झाणसंवरजोगेय, उद्दए मारणंतिए ।। नि. (१२७८) संगाणं च परित्रां, पायच्छित्तकरणे इय । आराधना य मरणंते, बत्तीसं जोगसंगहा ।। वृ-'आलोयणतिप्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्यय सम्यगालोचनादातव्या १, निरवलावे तिआचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरुवे इत्यादि २, आवतीसुदढधम्मत'त्ति तथायोगसङग्रहायैव सर्वेणसाधुनाऽऽपत्सु द्रव्यादिभेदासुदृढधर्मता कार्या, आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः, ३, ‘अनिस्सिओवहाणेत्ति प्रशस्तयोगसङग्रहायैवानिश्रितोपधानंच कार्यम्, अथवाऽनिश्रित उपधाने च यत्नः कार्यः, उपदधातीत्युपधान-तपः ननिश्रितमनिश्रितम् ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितंच तदुपधानं चेति समासः ४, 'सिक्ख'त्ति प्रशस्तयोगसङग्रहायैव शिक्षाऽऽसेवितव्या, साच द्विप्रकारा भवति-ग्रहणशिक्षाऽऽसेवनाशिक्षा च ५, 'निप्पडिकम्मय'त्ति प्रशस्तयोगसङ्गहायैव निप्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति ६ प्रथमगाथासमासार्थः ।। ___'अनायय'त्ति तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सगृहीता भवन्तीत्यतत्सर्वत्र योज्यं ७, अलोहे तिअलोभश्चकार्यः, अथवाऽलोभे यलः कार्यः ८, तितिक्ख'त्ति तितिक्षा कार्या, परीषहादि जय इत्यर्थः ९, 'अज्जवे'त्ति ऋजुभावः-आर्जवं तच्च कर्तव्यं १०, 'सुइ'त्तिशुचिनाभवितव्यं, संयमवतेत्यर्थः ११, सम्मदिट्ठि'त्ति सम्यग्-अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धेरित्यर्थः १२, समाधिश्च कार्यः, समाधानं समाधिः-चेतसः स्वास्थ्यं १३, 'आचारे विनओवए'त्ति द्वारद्वयम्, आचारोपगः स्यात्, न मायां कुर्यादित्यर्थः १४, तथा विनयोपगः स्यात्न मानं कुर्यादित्यर्थः १५, द्वितीयगाथासमासार्थः ।। धिईमईय'त्तिधृतिर्मतिश्च कार्या, धृतिप्रधानामतिरित्यर्थः १६, संवेगे'त्ति संवेगः कार्यः १७, पणिहित्ति प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः १८, 'सुविहि'त्ति सुविधिः कार्यः १९, संवरे'त्तिसंवरः कार्यः, न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि २०, 'अत्तदोसोवसंहारे'त्ति आत्मदोषोपसंहारः कार्यः २१, Page #623 -------------------------------------------------------------------------- ________________ १६८ आवश्यक-मूलसूत्रम् -२. ४/२६ 'सव्वकामविरत्तय'ति सर्वकामविरक्तता भावनीया २२, इतितृतीयगाथासमासार्थः ।। _ 'पच्चक्खाणे'त्ति मूलगुणउत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्वयं २३-२४, 'विउस्सग्गे'त्ति विविध उत्सर्गो व्युत्सर्गः सच कार्य इति द्रव्यभावभेदभिन्नः, २५ अप्पमाए'त्तिन प्रमादोऽप्रमाद:, अप्रमादः कार्यः २६, ‘लवालवे त्ति कालोपलक्षणंक्षणे २ सामाचार्यनुष्ठानं कार्य २७, 'झाणसंवरजोगे'तिध्यानसंवरयोगश्च कार्यः,ध्यानमेव संवरयोगः, २८, ‘उदये मारणंतिए'त्ति वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्य इति २९ चतुर्थगाथासमासार्थः ।। 'संगाणं च परिन्न'त्ति सङ्गानांचज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभावेन परिज्ञा कार्या ३०, पायच्छित्तकरणे इय' प्रायश्चित्तकरणं व कार्य ३१ आराधना य मरणंति'ति आराधना च मरणान्ते कार्या, मरणकाल इत्यर्थः, ३२ एते द्वात्रिंशद्द्योगसङ्ग्रहा इति पञ्चमगाथासमासार्थः । आद्यद्वाराभिधित्सयाऽऽहनि.(१२७९) उज्जेनि अट्टणे खलु सीहगिरिसोपारए य पुहइवई! . मच्छियमल्ले दूल्लकूविए फलिहमल्ले य ।। दृ- उज्जेनित्तिनयरी, तीए जियसत्तूरनो अट्टणो मल्लो अतीव बलवं, सोपारए पट्टणेपुहइवईराया सिंहगिरी नाम मल्लवल्लहो, पतिवरिसमट्टणजओहामिएण अनेन मच्छियमल्ले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुल्लकूवियाएगामे फलिहमल्ले कएत्ति । एवमक्षरगमनिकाऽन्यासामपिस्वबुद्ध्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथाप्रतिबद्धकथानकमपि विनेयजनहितायोच्यतेउज्जेनीनयरीए जियसतू राया, तस्स अट्टणो मल्लो सव्वरलेसु अजेओ, इओ य समुदतीरे सोपारयं नयरं, तत्थ सीहगिरी राया, सोय मल्लाणं जो जिनइ तस्स बहुं दव्वं, सो व अट्टणो तत्थ गंतूण वरिसे २ पडायं गिण्हइ, राया चिंतेइ-एस अन्नाओ रजाओ आगंतूण पडायं हरइ, एस मम ओहावणत्ति पडिमल्लं मग्गइ, तेन एगो मच्छिओ दिह्रो वसं पिबंतो, बलं चसे विन्नासियं, नाऊणपोसिओ, पुनरवि अट्टणो आगओ, सो य किर महो होहितित्ति अनागयं चेव सयाओ नयराओ अप्पणो पत्थयणस्स अवल्लं भरिऊण अव्वाबाहेणं एइ, संपत्तो य सोपारयं, जुद्धे पराजिओ मच्छियमल्लेणं, गओ य सयं आवासं चिंतेइ, एयस्स वुड्डी तरुणयस्स मम हानी, अन्नं मलं मग्गइ, सुणइ य-सुरवाए अस्थित्ति, एएणभरुयच्छाहरणीए गामे दूरल्लकूवियाएकरिसगो दिट्ठो-एगेण हत्थेण हलं वाहेइएगेण फलहिओ उप्पाडेइ, तं च दखूण ठिओ पेच्छामि से आहारंति, आवल्ला मुक्का, भज्जा व से भत्तंगहाय आगया, पत्थिया, कूरस्स उज्झमजीएघडओपेच्छइ, जिमिओ सन्नाभूमिगओ, तत्थवि पेच्छइसव्वं वत्तियं, वेगालिओ वसहिं तस्स य घरे मग्गइ, दिन्ना, ठिओ, संकहाए पुच्छइ,-का जीविया ?, तेन कहिए भणइ-अहं अट्टणो तुम ईसरं करेमित्ति, तीसे भजाए से कप्पासमोल्लं दिन्नं, अवल्ला य, सा सवलद्धा उञ्जेनिं गया, वमनविरेयनानि कयाणि पोसिओ निजुद्धं च सिक्खाविओ, पुनरवि महिमाकाले तेनेव विहिना आगओ, पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एगोवि न पराजिओ, राया बिइयदिवसे होहितित्ति अइगओ, इमेवि सए सए आलए गया, अट्टणेण फलहियमल्लो भणिओकहेहि पुत्ता ! तेन कहियं, मक्खित्ताऽक्खेवेणं पुणनवीकयं, मच्छियस्सवि रन्ना संमद्दगा पेसिया, भणइ-अहं तस्स पिउपि न बिभेमि, को सो वराओ ? बितियदिवसे समजुज्झा, ततियदिवसे अंवियपहारो वइसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेन फलहिग्गाहेण गहिओ सीसे, तं कुंडियनालगंपिव एगंतेपडियं, सक्कारिओ गओ उज्जेणिं, पंचलक्खणाणभोगाण आभागी Page #624 -------------------------------------------------------------------------- ________________ अध्ययनं - ४- [नि. १२७९] १६९ जाओ, इयरोमओ, एवं जहा पडागातहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा मल्लो तहा साहू, पहारा अवराहा, जो तेगुरुणो आलोएइसो निस्सल्लो निव्वाणपडागंतेलोक्करंगमज्झे हरइ, एवं आलोयणं प्रतियोगसङ्गहोभवति ।एएसीस गुणा, निरवलावस्स जो अन्नस्सनकहेइएरिसमेतेन पडिसेवियंति, एस्थ उदाहरणगाहानि. (१२८०) दंतपुरदंतचक्के सच्चवदी दोहले य वणयरए । धनमित्त धनसिरीयपउमसिरी चेव दढमित्तो ।। वृ-कथानकादवसेया, तच्चेद-दंतपुरे नयरे दंतचक्को राया, सच्चवईदेवी, तीसे दोहलो-कहं दतंमए पासाए अभिरमिजइ?, रायाए पुच्छिय, दंतनिमित्तं घोसावियं रन्ना जहा-उचियं मोल्लं देमि, जो न देइ तस्स राया सरीरनिगहं करेइ, तत्थेव नयरे धनमित्तो वाणियओ, तस्स दो भारियाओ, धनसिरी महंती पउमसिरी तु डहरिया पीययरी यत्ति, अन्नया सवत्तीणं भंडणं, धनसिरी भणइ-किं तुमं एवं गचिया ? किं तुज्झ महाओ अहियं, जहा सच्चवईएतहा ते किंपासाओ कीरेज्जा,?,साभणइ-जइ न कीरइ तो अहं नेवत्ति उवगरए (वरए) बारं बंधित्ता ठिया, वाणियओ आगओ पुच्छइ-कहिं पउमसिरी? दासीहिं कहियं, तत्थेव अइयओ, पसाएइ, न पसीयइत्ति, जइ नत्थिन जीवामि, तस्स मित्तो दट्टमित्तो नाम, सो आगओ, तेन पुच्छियं, सव्वं कहेइ, भणइ-कीरउ, मा इमाए मरतीए तुमंपि मरिजासि, तुमंमि मरते अहं रायाए य घोसावियं, तो पच्छन्नं कायव्वं ताहे सो दढमित्तो पुलिंदगपाउग्गाणि मणीयमलत्तगं कंकणं च गहाय अडविं गओ, दंता लद्धा पुंजो कओ, तेन तणपिंडिगाण मज्झे बंधित्ता सगडं भरेत्ता आणीया, नयरे पवेसिज्जतेसु वसहेण तणपिंडगा कड्डिया, तओ खडत्तिदंतो पडिओ, नगरगोत्तिएहिं दिट्टो गहिओ रायाए उवणीओ, बज्झो नीणिज्जइ, धनमित्तो सोऊण आगओ,रायाए पायवडिओ विन्नवेइ, जहाएएमए आणाविया, सोपुच्छिओ भणइ-अहमेयं नयाणाभि कोत्ति, एवंते अवरोप्परंभणंति, रायाएसवहसावियापुच्छिया, अभओ दिन्नो, परिकहियं, पूएत्ता विसज्जिया, एवं निरवलावेण होयव्वं आयरिएणं । बितिओ-एगेणएगस्स हत्थेभाणं वा किंचि पणामियं, अंतरा पडियं, तत्थ भाणियव्वं-मम दोसो इयरेणावि ममंति । निरवलादेत्ति गयं २ । इदानि आवईसुदढधम्मत्तणं कायव्वं, एवं जोगासंगहिया भवंति, ताओय आवइओचत्तारि, तं०दव्वावई ४, उदाहरणगाहानि. (१२८१) उज्जेनीए धनवसु अनगारे धम्मघोस चंपाए । अडवीए सत्थविब्भम बोसिरणं सिज्झणा चेव ।। वृ-कथानकादवसेया, तच्चेदं-उज्जेनी नयरी, तत्थ वसूवाणियओ, सो चंपंजातुकामो उग्घोसणं कारेइ जह (नाए) धन्नो, एवं अनुन्नवेइ धम्मघोसो नामणगारो, तेसु दूरं अडविमइगएसु पुलिदेहि विलोलिओ सत्थो इओ तइओ नट्ठो, सो अनगारो अनेन लोएण समं अडविं पविट्ठो, ते मूलाणि खायंति पाणियं च पियंति, सो निमंतिजइ, नेच्छइ आहारज्जाए, एगत्थ सिलायले भत्तं पच्चक्खायं, अदीनस्स अहियासेमाणस्स केवलनाणमुप्पन्नं सिद्धो, दढधम्मयाएजोगा संगहिया, एसा दव्वावई, खेत्तावई खेत्ताणं असईए कालावई ओमोदरियाइ, भावावईए उदाहरणगाहानि. (१२८२) महुराए जउण राया जउणावंकण दंडमनगारे । वहणंच कालकरणं सक्कागमनंच पव्वजा ।। Page #625 -------------------------------------------------------------------------- ________________ १७० आवश्यक-मूलसूत्रम् -२- ४/२६ वृ. कथानकादवसेया, तच्चेदं-महुराए नयरीए जउणो राया, जउणावंकं उज्जानं अवरेण, तत्थ जउणाएकोप्परो दिन्नो, तत्थ दंडो अनगारो आयावेइ, सो रायाए नितेन दिट्ठो, तेन रोसेण असिणा सीसं छिन्नं, अन्ने भणंति-फलेणआहओ, सब्वेहिंवि मनुस्सेहिं पत्थररासी कओ, कोवोदयं पइ तस्स आवई, कालगओ सिद्धो, देवागमणं महिमाकरणं सक्कागमनं पालएगं विमाणेण, तस्सवि य रनो अधिती जाया, वजेणभेसिओसक्केण-जइपव्वइसितोमुच्चसि, पव्वइओ,थेराण अंतिए अभिगहं गेण्हइ-जइ भिक्खागओ संभरामि नजेमेमि, जइ दरजिमिओ ता सेसगं विगिंचामि, एवं तेन किर भगवया एगमवि दिवसं नाऽऽहारियं, तस्सवि दव्वाचई, दंडस्स भावावई, आवईसु दढधम्मतत्ति गयं ३ । इदानि अनिस्सिओवहाणेत्ति, न निश्रितमनिश्चितं, द्रव्योपधानं उपधानकमेव भावोपधानं तपः,सो किर अनिस्सिओ कायव्यो इह परत्थ य, जहा केणकओ? एत्थोदाहरणगाहानि.(१२८३) पाडलिपुत्त महागिरि अनसुहत्थीय सेट्ठि वसुभूती । वइदिस उज्जेनीए जियपडिमा एलकच्छं च ।। वृ. इमीए वक्खाणं-अजथूलभद्दस्स दो सीसा-अज्जमहागिरि अज्जसुहत्थी य, महागिरी अजसुहत्थिस्स उवज्झाया, महागिरी गणं सुहत्थिस्स दाऊण वोच्छिन्नो जिनकप्पोत्ति, तहवि अपडिबद्धया होउत्ति गच्छपडिबद्धा जिनकप्पपरिकम्मं करेंति, ते विहरंता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी,तेसिं अंतियं धम्म सोच्चा सावगो जाओ, सी अन्नया भणइअजसुहत्थिं-भयवं! मज्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लगई, तुब्भेवि ता अनभिजोएणं गंतूणं कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविठ्ठो, ते दट्टण सहसा उढिओ, वसुभूती भणइ तुब्भवि अन्ने आयरिया?, ताहे सुहत्थी तेसिं गुणसंथवं करेइ, जहा-जिनकप्पो अतीतो तहावि एए एवं परिकम्मं करेंति, एवं तेसिं चिरं कहित्ता अनुव्वयाणिय दाऊण गओ सुहत्थी, तेन वसुभूइना जेमित्ता ते भणिया-जइ एरिसो साहू एज तो से तुब्भे उज्झंतगाणि एवं करेज, एवं दिन्ने महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविट्ठा, तं अपुब्बकरणं दखूण चिंतेइ-दव्वओ ४, नायं जहा नाओ अहंति तहेव अब्भमिते नियत्ताभणंति-अज्जो ! अनेसना कया, केणं! तुमे जेणसि कल्लं अभुडिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अजमहागिरी एककच्छं गया गयणपदगं वंदया, तस्स कहं एलगच्छं नामं?, तं पुव्वं दसन्नपुर नगरमासी, तत्थ साविया एगस्स मिच्छदिहिस्स दिना, वेयालियं आवस्सयं करेति पच्चक्खाइय, __ 'सो भणइ-किं रत्तिं उठ्ठित्ता कोइ जेमेइ ?, एवं उवहसइ, अन्नया सो भणइ अहंपि पच्चक्खामि, साभणइ-भंजिहिसि, सोभणइ-किंअन्नयावि अहं रत्तिं उद्देत्ता जेमेमि?, दिन्नं, देवया चिंतेइ-सावियं उव्वासेइ अञ्ज नं उवालभामि, तस्स भगिणी तत्थेव वसइ, तीसे रुवेण रत्तिं पहेणयं गहाय आगया, पच्चक्खइओ, सावियाए वारिओ भणइ-तुब्भच्चएहिं आलपालेहिं किं ?, देवया आगया भणइ-किं साविए ! सा भणइ-मम एस अजसोत्ति ताहे अन्नस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्तालाइयाणि, तओ से सयणोभणइ-तुब्भं अच्छीणिएलगस्स जारिसाणित्ति, तेन सव्वं कहियं, सड्ढो जाओ, जणो कोउहल्लेण एति पेच्छगो, सव्वरज्जे फुडं भन्नई कओ एसि?, जत्थ सो एलकच्छओ, अन्ने भणंति-सो राया, ताहे दसन्नपुरस्स एलकच्छं नाम जायं, तत्थ गयगपयओ पव्वओ, तस्स उप्पत्ती, तत्थेव दसन्नपुरे दसन्नभद्दोराया, तस्स पंचसयाणिदेवीणोरोहो, Page #626 -------------------------------------------------------------------------- ________________ १७१ अध्ययनं -४- [नि. १२८३] एवं सो जोव्वणेण रुवेण य पडिबद्धो एरिसं अन्नस्स नस्थित्ति, तेणं कालेणं तेणं समएणं भगवओ महावीरस्स दसन्नकूडे समोसरणं, ताहे सो चिंतेइ-तहा कल्ले वंदामि जहा केणइनअन्नेण वंदियपुवो, तं च अज्झत्थियं सक्को नाऊण एइ, इमोवि महया इड्डीए निगओ वंदिओ य सव्विड्डीए, सक्कोवि एरावणं विलग्गो, तत्थअट्ठदंते विउब्वेइ, एक्के के दंते अट्टल वावीओ एक्केक्काए वावीएअट्ट पउमाई एकेकं पउमं अट्ठपत्तं पत्ते य २ बत्तीसइबद्धनाडगं, एवं सो सव्विड्डीए एरावणविलम्पो आयाहिणं पयाहिणं करेइ, ताहे तस्स हथिस्स दसन्नकूडे पव्वए य पयाणि देवप्पहावेण उठ्ठियाणि, तेन नामं कयं गयग्गपदग्गोत्ति, ताहे सो दसन्नभद्दो तं पेच्छिऊण एरिसा कओ अम्हारिसाणमिद्धी?, ___ अहो कएल्लओऽनेन धम्मो, अहमविकरेमि, ताहे सोपव्वयइ, एसा गयणपयस्स उप्पत्ती, तत्थ महागिरीहिं भत्तं पच्चक्खायं देवत्तंगया,महत्थीवि उज्जेनिं जियपडिमवंदया गया, उज्जाणे ठिया, भीणया य साहुणो-वसहिं मगहत्ति, तत्थ एगो संधाइगो सुभदाए सिट्ठिभज्जाए घरं भिक्खस्स अइगओ' पुच्छिया ताए-कओ भगवंतो?, तेहिं भणियं-सुहत्थिस्स, वसहि मग्गमो, जाणसालाउ दरिसियाउ,तत्थ ठिया, अन्नयापओसकाले आयरिया नलिणिगुम्मं अज्झयणंपरियट्टति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसाहिं भज्जहिंसमं उपललइ, तेन सुत्तविबुद्धेण सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणतो २ उदिन्नो, बाहिं निग्गओ, कत्थ एरिसंति जा सरिया, तेसि मूलं गओ,साहइ-अहं अवंतिसुकुमालोत्तिनलिणिगुम्मे देवो आसि,तस्स उस्सुगोपव्वयामि, असमत्थो य अहंसामन्नपरियागंपालेउं. इंगिणिं साहेमि.तेवि भोयाविता. तेनं पुच्छियत्ति,नेच्छति,सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिन्नं, मसाणे कंथरे कुंडगं, तत्थ भत्तं पच्चक्खायं, सुकुमालएहिं पाएहिं लोहियगंधेण सिवाए सपेल्लियाए आगमनं, सिवा एगं पायं खायइ, एगं चिल्लगाणि, पढमे जामे जन्नुयाणि बीए ऊरू तइए पोट्टे कालगओ, गंधोदगपुष्फवासं, आयरियाणं आलोयणा, भज्जाणं परंपरं पुच्छा, आयरिएहिं कहियं, सव्विड्डीए सुण्हाहिं समं गया मसाणं, पव्वइयाओ य, एगा गुम्विणी नियत्ता, तेसिं पुत्तो तत्थ देवकुलं करेइ, तंइयाणिं महाकालं जायं, लोएण परिगहियं, उत्तरचूलियाए भणियं पाडलिपुत्तेति, समत्तं अणिस्सियतवो महागिरीणं ४ । इदानि सिक्खत्ति पयं, सा दुविहा-गहणसिक्खा आसेवणासिक्खा य, तत्थनि. (१२८४) खितिवणउसभकुसगं रायगिह चंपपाडलीपुत्तं । नंदे सगडाले थूलभद्दसिरिए वररुची य ।। वृ.- एईए वक्खाणं-अतीतअद्धाए खिइपइट्ठियं नयरं, जियसत्तू राया, तस्स नयरस्स वत्थूणि उस्सन्नाणि, अन्नं नयरहाणं वत्थुपाढएहिं मगावेइ, तेहिं एगचणयक्खेत्तं अतीव पुप्फेहिं फलेहि य उववेयं दटुं, चणयनयरं निवेसियं, कालेन तस्स वत्थूणि खीणाणि, पुणेवि वत्थुमग्गिज्जइ, तत्थ एगो वसहो अन्नेहिं पारद्धो एगमि रन्ने अच्छइ, न तीरइ अन्नेहि वसहेहिं पराजिणिउं, तत्थ उसभपुरं निवेसियं, पुनरवि कालेण उच्छन्नं, पुनेवि मगंति कुसथंवो दिट्ठो अतीवपमाणाकितिविसिट्ठो, तत्थ कुसग्गपुरं जायं, तंमि य काले पसेण राया, तं च नयरं पुणो २ अग्गिना उज्झइ, ताहे लोगभयजनननिमित्तं घोसावेइ-जस्सघरे अग्गी उढेइ सो नगराओ निच्छुडभइ, तत्थ महानसियाणं पमाएण रनो चेव धराओ अग्गी उडिओ, ते सच्चपइन्ना रायाणो-जइ अप्पगं न सासयामि तो कह अन्नंति निग्गओ नयराओ, तस्स गाउयमित्ते ठिओ, ताहे दंडभडभोइया वाणियगा य तत्थ वच्चंति ___ Page #627 -------------------------------------------------------------------------- ________________ १७२ आवश्यक-मूलसूत्रम् -२- ४/२६ भणंति-कहिं वच्चह?,आह-रायगिहंति, कओ एह ? रायगिहाओ, एवं नयरं रायगिह जायं, जया य राइणो गिहे अग्गी उढिओ तओ कुमार जं जस्स पियं आसो हत्थी वातं तेन नीणिए सेणिएणभंभा नीणया, राया पुच्छइ-केण किं नीणियंति?, अन्नो भणइ-मए हत्थी आसो एवमाइ, सेणिओ पुच्छिओ-भंभा, ताहेराया भणइ सेणियं-एसते तत्थ सारोभंभित्ति?,सेणिओभणइ-आमं,सोय रनो अचंतपिओ, तेन से नामं कयं-भंभिसारोत्ति, सो रन्नो पिओ लक्खणजुत्तोत्ति, मा अन्नेहिं मारज्जिहित्ति न किंचिवि देइ, सेसा कुमारा भडचडगरेण निति, सेणिओ ते दगुण अधितिं करेति, सो तओ निष्फिडिओ बेन्नायडंगओ, जहा नमोक्कारे - अचियत्त भोगऽदानं निग्गम बिन्नायडे य कासवए। लाभ घरनयन नत्तुग धूया सुस्सूसिया दिना ।। पेसण आपुच्छणया पंडरकुड्डत्ति गमनमभिसेओ । दोहल नाम निरुत्ती कह पिया भेत्ति रायगिहे ।। आगमनऽमच्चमगण खुडग छगणे यकस्सतं? तुझं । कणं माऊआणण विभूसणा वारणा माऊ ।। तंच सेणियं उज्जेनिओ पज्जोओ रोहओ जाइ, सो य उइन्नो,सेणिओ बीहेइ, अभओ भणइमा संकह, नासेमि से वायंति, तेन खंधावारणिवेसजाण एण भूमीगया दिणारा लोहसंधाडएसु निक्खाया दंडवासस्थाणेस, सो आगओ रोहइ, जुझिया कवि दिवसे, पच्छा अभओ लोहं देइ, जहा तव दंडिया सव्वे सेणिएण भिन्ना नास माऽप्पिहिसि, अहव न पच्चओ अमुगस्स दंडस्स अमुगं पएसंखणह, तेन खयं, दिट्ठो, नट्ठो य, पच्छा सेणिएणबलं विलोलियं, तेय रायाणो सव्वे पकहितिनएयस्सकारी अम्हे, अभएणएसा माया कया, तेन पत्तीयं । अत्रया सो अत्थाणीए भणइ-सो मम नत्थि? जोतं आणेज्ज, अन्नया एगागणिया भणइ-अहं आणेमि, नवरं ममबितिज्जिगा दिज्जंतु, दिनाओ से सत्त वितिज्जिगाओजाओ से रुचंतिमज्झिमवयाओ, मनुस्साविथेरा, तेहिंसमं पवहणेसु बहुएण य भत्तपानेन य पुव्वं व संजइमूले कवडसत्तणं गहेऊण गयाओ, अन्नेसु य गामनयरेसु जत्थ संजया सड्वा य तहिं २ अइंतिओ सुट्यरं बहुसुयाओ जायाओ, रायगिहंगयाओ, बाहिं उज्जाने ठियाउचेइयाणिवंदंतीउघरचेइयपरिखाडीए अभवघरमइगयाओ निसीहियत्ति, अभओदलूणं उम्मुक्कभूसणाउ उठ्ठिओसागयं निसीहियाएत्ति?,चेइयाणि दरिसियाणि वंदियाणिय, अभयं वंदिऊण निविट्ठाओ, जम्मभूमीउ निक्खमणणाणणिव्वाणभूमीओ वंदावेति, पुच्छइ-कओ?,ताओ कहेंति-उजेनीए अमुगोवाणियपुत्तौ तस्स य भज्जा, सो कालगओ, तस्स भज्जाओ अम्हे पव्वइउकामाओ, न तीरंति पव्वइएहिं चेइयाहिं वंदिउं पट्ठियव्वए, भणियाओ पाहणियाउ होइ,भणंति-अब्भत्तट्ठियाओ अम्हे, सचिरं अच्छित्तागयाओ, बितियदिवसे अभओ एक्कगो आसेणं पगे पगओ, एह मम घरे पारेधत्ति, भणंति-इमं पारगं तुब्भे पारेह, चिंतेइ-मा मम घरं न जाहिति भणइ-एवं होउ, पजिमिओ, संजोइउं महुं पाइओ सुत्तो, ताहे आसरहेण पलाविओ, अंतरा अन्नेवि राह पुव्वाछिया, एवं परंपरेण उज्जेणिं पाविओ, उवणीओ पज्जोयस्स, भणिओकहितेपंडिच्चं?,धम्मच्छलेणवंचिओ, बद्धो, पुव्वाणीयासे भज्जासा उवणीया, तीसे का उप्पत्तीसेणियस्स विज्जाहरो मित्तो तेन मित्तया थिरा होउत्ति सेणिएण से सेना नाम भगिनी दिन्ना निबंधे Page #628 -------------------------------------------------------------------------- ________________ १७३ अध्ययनं-४- [नि.१२८४] कए, साविय विज्जाहरस्स इट्ठा, एसाधरणिगोयरा अम्हं पवहाएत्ति विज्जाहरिहिंमारिया, तीस धूया सा तेनमा एसाविमारिज्जिहितित्ति सेणियस्स उवणीया खिज्जिओ (उज्झिया) य,साजोव्वणत्था अभयस्स दिना, सा विज्जाहरी अभयस्स इट्टा, सेसाहिं महिलाहिं मायंगी उलग्गिया, ताहिं विज्जाहिं जहा नमोक्कारे किंखदियउदाहरणे जाव पच्चंतेहिं उज्झिया तावसेहिं दिट्ठा पुच्छिया कओसित्ति?, तीए कहियं, ते य सेणियस्स पव्वया तावसता, तेहिं अम्ह नत्तुगित्ति सारविया, अन्नया पट्टविया सिवाए उज्जेनी नेऊण दिन्ना, एवं तीए समं अभओ वसइ, तस्स पज्जोयस्स चत्तारि स्यणाणिलोहजंधो लेहारओ अग्गिभीरुरहोऽनलगिरी हत्थि सिवा देवित्ति, अन्नया सो लोहजंधो भरुयच्छं विसज्जिओ, ते लोकाय चिंतेन्ति___ एस एगदिवसेण एइ पंचवीसजोयणाणि, पुणो २ सद्दाविज्जामो, एयं मारेमो, जो अन्नो होहिति सो गणिएहिं दिवसेहिं एहिति, एच्चिरंपि कालं सुहिया होमो, तस्स संबलं पदिन्नं, सो नेच्छइ, ताहे विहीएसे दवावियं, तत्थवि से विससंजोइया मोयगा दिन्ना, सेसगंसंबलं हरियं,सो कइविजोयणाणि गंतुंनदीतीरेखामित्ति जावसउणो वारेइ, उद्वेत्ता पहाविओ, पुणो दूरंगंतुंपरखाइओ,तत्थवि वारिओ तइयंपि वारिओ, तेन चिंतियं-भवियव्वं कारनेनंति पज्जोयस्स मूलं गओ, निवेइयं रायकज्जं, तं चसे परिकहियं, अमओ वियक्खणोत्ति सद्दाविओ,तंचसे परिकहियं,अभओतं अग्वाइउं संबलं भणइ-एत्थ दव्वसंजोएादिट्ठीविसोसप्पो सम्मुच्छिमोजाओ, जइ उग्धाडियं होतं तो दिट्टीविसेण सप्पेणखाइओ होइ(तो),तो किं कज्जउ?,वणनिउंजे मुएज्जहइ, परंमुहो मुक्को, वणाणिदड्डागि, सो अन्तोमुहत्तेण मओ, तुदो राया, भणिओ-बंधविमोक्खवज्जं वरं वरेहित्ति, भणइ-तुभं चेव थे अच्छउ, अन्नयाऽनलगिरी वियट्टोन तीरइधेत्तुं, अभओ पुच्छिओ,भणइ-उदायनो गायउत्ति, तो उदायनो कहं बद्धोत्ति-तस्स य पज्जोयस्स धूया वासवदत्ता नाम, सा बहुयाउ कलाउ सिक्खाविया, गंधव्वेण उदयनोपहाणो सोधेप्पउत्ति, केण उवाएणंति?,सो किरजंहत्थिं पेच्छइ तत्थ गायइ बंधपि न याणइ, एवं कालो वच्चइ, इमेण जंतमओ हत्थी काराविओ, तं सिक्खावेइ, तस्स विसयए चारिज्जइ, तस्स वणचरेण कहियं, सो गओ तत्थ, खंधावारो परंतेहिं अच्छा, सो गायइ हत्थी ठिओ टुक्को गहिओ य आणिओ य, भणिओ-मम धूया काणा तं सिक्खावेहि मा तं पेच्छसुमासा तुमंदखूण लज्जिहिति, तीसेवि कहियं-उवज्झाओ कोढिउत्ति मादच्छिहिसित्ति, सो य जवणियंतरिओ तं सिक्खावेइ, सा तस्स सरेण हीरइ कोढिओत्ति न जोएति, अन्नया चिंतेइ-जइ पेच्छामि,तंचिंतेन्ती अन्नहा पढइ,तेनरुटेण भणिया-किं काणे! विणासेहि?,सा भणइ-कोढिया ! न याणसि अप्पाणयं, तेन चिंतियं जारिसो अहं कोढिओ तारिसा एसावि काणत्ति, जवणिया फालिया, दिवा, अवरोप्परंसंजोगोजाओ, नवरंकंचणमालादासी जाणइ अम्मधायसाचेव, अन्नया आलणखंभाओऽनलगिरी फिडिओ, रायाए अभओपुच्छिओ-उदायनो निगायउत्ति,ताहे उदायनो भणिओ, सोभणइ-भद्दवति हस्थिणिंआरुहिऊणं अहं दारिंगा य गायामो, जवणियंतरियाणि गाणिं गीयंति, हत्थी गेएण अक्खित्तो गहिओ, इमाणिवि पलायाणि, एस बीओ वरो, अभएण भणियंएसोवितुब्भंचेवपासे अच्छठ, अनेभणंति-उज्जानियागओपज्जोओ इमादारिया निम्माया तत्थ गाविज्जिहित्ति, तस्स य जोगंधरायाणो अमच्चो, सो उम्मत्तगवेसेण पढइ यदि तां चैव तां चैव, तां चैवाऽऽयतलोचानाम् । Page #629 -------------------------------------------------------------------------- ________________ १७४ न हराम नृपस्यार्थे, नाहं योगंधरायणः । । सोय पज्जोएण दिट्ठो, ठिओ काइयं पवोसरिडं, नायरो य कओ पिसाउत्ति, सा य कंचनमाला विभिन्नरहस्सा, वसंतमेंठेणवि चत्तारि मुत्तधडियाओ विलइयाओ धोसवती वीणा, कच्छाए बज्झतीए सकुरओ नाम मंतीए अंधलो भणइ कक्षीयां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति || ܚ ताहे सव्वजनसमुदओ, मज्झे उदयनो, भणइ आवश्यक मूलसूत्रम् - २- ४ / २६ एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती वासवदत्ता उदयनश्च ।। पहाविया हत्थिणी, अनलगिरी जाव संनज्झइ ताव पणवीसं जोयगाणि गयाणि संनट्टो मग्गलगो, अदूरागए घडिया भग्गा, जाव तं उस्सिंधइ अन्नाणिवि पंचवीसं, एवं तिन्निवि, नगरं च अइगओ । अन्नया उज्जेनीए अग्गी उद्विओ, नयरं इज्झइ, अभओ पुच्छिओ, सो भणइ-विषस्य विषमौषधं अग्नेरग्निरेव, ताहे अग्गी अन्नो अग्गी कओ, ताहे ठिओ, तइओ वरो, एसवि अच्छउ | अन्नया उज्जेनीए असिवं उट्टियं, अभओ पुच्छिओ भगइ-अब्भितरियाए अत्थाणीए देवी ओ विहूसियाओ एज्जंतु, जा तुभे रायालंकारविभूसिए जिनइ तं मम कहेज्जइ, तहेव कथं, राया पलोएति, सव्या हुत्ती ठायंति, सिवए राया जिओ, कहियं तव चुल्लमाउगाए, भणइ रत्तिं अवसन्ना कुंभबलिए अच्चणियं करेउ, जं भूयं उट्ठेइ तरस मुहे कूरं छुडभइ, तहेव कयंति, तियचउके अट्टालए य जाहे सा देवया सिवारूवेणं वासइ ताहे कूरं छुब्भइ, भाइ य- अहं सिवा गोपालगभायत्ति, एवं सव्वाणिवि निज्जियाणि, संती जाया, तत्थ चउत्थो वरी । ताहे अभओ चिंतेइ केच्चिरं अच्छाभो ?, जामोत्ति, भणइ-भट्टारगा ! वरा दिज्जंतु, वरेहि पुत्ता !, भणइ नलगिरिंभि हत्थिमि तुब्भेहिं मिण्ठेहिं सिवाए उच्छंगे निवन्नो (अग्गिंसाहंभि) अग्गिभीरुस्स रहस्स दारुएहिं चियगा कीरउ, तत्थ पविसामि, राया विसन्नो, तुट्ठो सकारेडं विसज्जिओ, ताहे अम ओ भाइ- अहं तु भेहिं छलेणं आनिओ, तुम्भे दिवसओ आइचं दीवियं काऊण रडतं नयरमज्झेण जड़ न हरामि तो अग्गिं अतीमित्ति, तं भज्जं हाय गओ, किंचि कालं रावगिहे अच्छित्ता दो गणियादारियाओ अप्पडिरूवाओ गहाय वाणियगवेसेण उज्जेनीए रायमग्गोगाढं आवारिं गेण्हइ, अन्नया दिट्ठाउ पज्जोएण, ताहिं विसविलासाहिं दिट्ठीहिं निभाइओ अंजली य से कया, अइयओ नियगभवणं, दूर्ती पेसेइ, ताहिं परिकुवियाहिं धाडिया, भणइ-राया न होहित्ति, वीयदिवसे सणियगं आरुसियाउ, तइयदिवसे भणिया-सत्तमे दिवसे देवकुले अम्ह देवजन्नगो तत्थ विरहो, इयरहा भाया रक्खड़, तेन य सरिसगो मनूसो पज्जोउत्ति नाम काऊण उम्मत्तओ कओ, भणइ-मम एस भाया सारवेमि नं, कि करेमि ? एरिसो भाइणेही, सो रुट्टो रुट्ठो नासइ, पुणो हकविऊण रडतो पुणो २ आणिज्जइ उट्ठेह रे अभुगा अमुगा अहं पज्जोओ हीरामित्ति, तेन सत्तमे दिवसे दूती पेसिया, एउ एक्कल्लउत्ति भणिओ आगओ, गवक्खए विलग्गो, मनुस्सेहिं पडिबद्धो पल्लंकेण समं, हीरइ दिवसओ नयरमज्झेण, विहीकरणमूलेण पुच्छिज्जइ, भाइ-विज्जधरं नेज्जइ, अग्गओ आसरहेहिं उक्खित्तो पाविओ रायगिहं, सेणियस्स कहियं, असिं अछित्ता आगओ, Page #630 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२८४] १७५ अभएण वारिओ, किं कज्जउ?, सक्कारित्ता विसज्जिओ, पी जाया परोप्परं, एवं ताव अभयस्स उट्टाणपरियावणिया, तस्स सेणियस्स चेल्लणा देवी, तीसे उट्ठाणपारियावणिया कहिज्जइ, तत्थ रायगिहे पसेणइसंतिओ नागनामा रहिओ, तस्स सुलसाभज्जा, सो अपुत्तओ इंदक्खंदादी नमसइ, सा साविया नेच्छइ, अन्नं परिणेहि, सो भणइ-तव पुत्तो तेन कज्ज, तेन वेज्जोवएसेण तिहिं सयसहस्सेहि तिन्नि तेलकुलवा पक्का, सक्कालए संलावो-एरिसा सुलसा सावियत्ति, देवो आगओ साहू, तज्जातियरवेण निसीहिया कया, उद्वित्ता वंदइ, भणइ-किमागमनं तुझं?, सयहस्सापायतेल्लं तं देहि, वेज्जेण उवइटुं, देमित्ति अतिगया, उत्तारंतीए मिन्नं,अन्नपाकं गहाय निग्गया, तंपि भिन्नं, तइयंपि भिन्नं, तुट्ठो य साहइ, जहाविर्हि बत्तीसंगुलियाउ देइ, कमेण खाहि, बत्तीसं पुत्ता होहिन्ति, जया य ते किंचि पओयणं ताहे संभरिज्जासि एहामित्ति, ताए चिंतियं-केच्चिरं बाललवाणं असुइयं मल्लेस्सामि, एयाहिंसव्वहिंविएगोपुत्तो हुज्जा, खइयाओ, तओनाया बत्तीसं, पोट्टेवड्डइ, अद्धितीए उस्सग्गं ठिया, देवो आगओ, पुच्छइ, साहइ-सव्वाओ खइओ, सो भणइ-दुद्द ते कयं एगाउया होहिंति, देवेण उवसामियं उ असायं, कालेणं बत्तीसं पुत्ता जाया, सेणियस्स सरिसव्वया वडंति, तेऽविरहिया जाया, देवदिन्नत्ति विक्खाया । इओ य वेसालिओ चेडओ हेहयकुलसंभूओ तस्स देवीणं अन्नमन्नाणं सत धूयाओ, तंजहापभावपउमाव मियाव सिवाजेद्यासुजेडा चेल्लणत्तिसो चेडओ सावओपरविवाहकारणस्सपञ्चक्खायं (ति) धूयाओ कस्सइन देइ,ताओ मादिमिस्सग्गाहिं रायाणिं पुच्छित्तां अन्नेसिं इच्छियाणं सरिसयाणं देइ, पभावती वीईभए नयरे उदायनस्स दिन्ना पउमाव चंपाए दहिवायणरस मियाव कोसंबीए सयाणियस्स सिवा उज्जेनीए पज्जोयस्स जेट्ठा कुंडग्गामे वद्धमाणसामिणो जेट्ठस्स नंदिवद्धणस्स दिन्ना, सुजेट्ठा चेल्लणा य कनयाओ अच्छंति, तं अंतेउरं परिव्वायगा अइगया ससमयं तासिं कहेइ, सुजेट्टाए निप्पिट्टपसिणवागरणा कया मुहमक्कडियाहिं निच्छूढा पओसमावन्ना निग्गया, अमरिसेण सुजेट्ठास्वं चित्तफलहे काऊण सेणिधरमागया, दिट्ठा सेणिएण, पुच्छिया, कहियं, अधिति करेड़, दूओ विसज्जियो वरगो, तंभणइ चेडगो-किहहं वाहियकुले देमित्ति पडिसिद्धो, घोरतरा अधिती जाया, अभयागमोजहा नाए, पुच्छिअकहियं-अच्छह वीसत्था, आनेमित्ति, अतिगओ निययभवनं उवायं चिंतेंतो वाणियरूवं करेइ, सरभेयवन्नभेयाउ काऊण सेवालिं गओ, कनंतेउरसमीवे आवणं गिण्हइ, चित्तपडए सेणियस्स रूवं लिहइ, जाहे ताओ कन्नतेउरवासीओ केज्जगस्स एइ ताहे सुबई देइ, ताओवि यदाणमाणसंगहियाओ करेइ, पुच्छंति-किमेयं चित्तपट्टए?, भणइ-सेणिओ अम्ह मी, किं एरिसं तस्स रूवं?, अभओ भणइ-को समत्थो तस्स रूवं काउं?, जं वा तं वा लिहियं, दासचेडीहिं कन्नतेउरे कहियं, ताओ भणियाओ-आणेह ताव तं पट्टगं, दासीहि मग्गिओ न देइ, मा मज्झ सामिए अवन्नंकाहिहि, बहुयाहिजायणियाहिं दिन्नो, पच्छन्नं पवेसिओ, दिट्ठोसुजेट्टाए, दासीओ विभिन्नरहस्साओ कयाओ, सो वाणियओ भणिओ-कहं सेणिओ भत्ता भविज्जइ?, सो भणइजइएवं तो इहंचेव सेणियं आणेमि, आणओ सेणिओ, पच्छन्ना सुरंगाखया, जाव कन्नतेउरं, सुजेट्टा चेल्लणं आपुच्छइ-जामि सेणिएण समंति, दोवि पहावियाओ, जाव सुजेट्ठा आभरणाणं गया ताव मनुस्सा सुरुंगाए उब्बुडा चेल्लणंगहाय गया, सुजेट्टाए आराडी मुक्का, चेडगोसंनद्धो, वीरंगओ रहिओ भणइ-भट्टारगा!मातुब्भेवच्चेह, अहं आनेमिति निग्गओ, पच्छओ लग्गइ, तत्थ दरीए एगो रहमग्गो, Page #631 -------------------------------------------------------------------------- ________________ १७६ आवश्यक-मूलसूत्रम् -२- ४/२६ तत्थ ते बत्तीसपिसुलसापुत्ता ठिता, ते वीरंगएण एक्केण सरेण मारिया, जाव सो ते रहे ओसारेह ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ सुजेलृ संलवइ, साभणइ-अहं चेल्लणा, सेणिओभणइ-सुजेतुरिया तुमंचेव, सेणियस्स हरिसोवि विसाओवि विसाओ रहियमारणेण हरिसोचेल्लणालंभेण, चेल्लणाएवि हरिसोतस्स रूवेणं विसादो भगिनीवचणेण, सुजिट्ठावि धिस्थु कामभोगाणंति पव्वतिया, चेल्लणाएवि पुत्तो जाओ कोणिओ नाम, तस्स का उप्पत्ती ?, एणं पञ्चंतणयरं, तत्थ जियसत्तुरन्नो पुत्तो सुमंगलो, अमञ्चपुत्तो सेणगोत्ति पोट्टिओ, से हरिज्जइ, पाणिएउच्चोलएहिमारिज्जइसो दुक्खाविज्जइ सुमंगलेण,सोतेन निव्वेएण बालतवस्सी पव्वइओ, सुमंगलोवि राया जाओ, अन्नया सो तेन ओगासेण वोलेंतोपेच्छइतंबालतवस्सिंग, रना पुच्छियं-को एसत्ति ?, लोगो भणइ-एस एरिसं तवं करेति, रायाए अनुकंपा जाया, पुचि दुक्खावियगो, निमंतिओमम घरे पारेहित्ति, मासक्खमणेपुन्ने गओ, रायापडिलग्गो न दिन्नं दारपालेहि दारं, पुणोविउद्वियं पविट्ठो, संभरिओ, पुणो गओ निमंतेइ, आगओ, पुणोविपडिलगोराया, पुणोवि उट्ठियं पविट्ठो, पुणोवि निमंतेइ तइयं, सो तइयाए आगओ दुवारपालेहिं पिट्टिओ, जइवाराएइ तइवारा राया पडिलगइ, सो निगओ, अह अधितीए निगओ पव्वइओ एइणा धरिसिओ, नियाणं करेइएयस्स वहाए उववज्जामित्ति, कालगओ, अप्पिड्डिओ वाणमंतरो जाओ, सोऽपिराया तावसभत्तो तावसो पव्वइओ सोवि वाणमंतरो जाओ, पुब्बिं राया सेणिओ जाओ, कुंडीसमणो कोणिओ, जं चेव चेल्लणाए पोट्टे उववन्नो तं चेव चिंतेइ-कहं रायाणं अक्खीहिं न पेक्खेज्जा?, तीए चिंतियंएयस्स गब्भस्स दोसोत्ति गभ, साडणेहिविन पडइ, डोहलकाले दोहलो, किह?, सेणियस्सउदरवलिमसाणिखायज्जा,अपूरतेपरिहायइ, नय अक्खाइ, निब्बंधे सवहसावियाए कहियं, तओ अभयस्स कहियं, ससगचंमेण समं भंसं कप्पेत्ता वीलए उवरि दिन्नं, तीसे ओलोयणगयाए पिच्छमाणीए दिज्जइ, राया अलियपमुच्छियाणि करेइ, चेल्लणा जाहेसेणियं चिंतेइ ताहे अद्धितीय उप्पज्जइ, जाहे गब्भं चिंतेइ ताहे कहं सव्वं खाएज्जति ?, एवं विनीओ दोहलो, नवहिं मासेहिं दारगो जाओ, रनो निवेइयं, तुट्टो, दासीए छड्डाविओ असोगवणियाए, कहियं सेणियस्स, आगओ, अंबाडिया, किं से पढमपुत्तो उज्झिओत्ति?, गओ असोगवणियं, तेनं सो उज्जीविओ, असोगचंदो से नामं कयं, तत्थवि कुकुडिपिछएणं कोणंगुलीऽहिविद्धा, सुकुमालिया सान पउणइ, कूणिया जाया, ताहे से दारएहि नामं कयं कूणिओति, जाहे यतं अंगुलिं पूइ गलंति सेणिओ मुहे करेइ ताहे ठाति, इयरहा रोवइ, सोय संवड्डइ, इओ य अन्ने दो पुत्ता चेल्लणाए जायाहल्लो विहल्लोय, अन्नेसेणियस्स बहवे पुत्ता अन्नासिंदेवीणं, जाहे यकिर उज्जानियाखंधावारो जाओ, ताहेचेल्लणाकोणियस्सगुलमोयए पेसेइहल्लविहल्लाणंखंडकए, तेन वरेण कोणिओ चिंतइएएसेणिओ मम देहत्ति पओसं वहइ, अन्नया कोणियस्स अट्टहिं रायकन्नाहिं समं विवाहो जाओ, जाव उप्पिं पासायवरगओ विहरइ, एसा कोणियस्स उप्पत्ती परिकहिया ।सेणियस्स किर रन्नो जावतियं रज्जस्स मोल्लं तावतियं देवदिन्नस्स हारस्स सेयणगस्स गंधहत्थिस्स, एएसि उट्ठाणं पकिहेयव्यं, हारस्स का उप्पत्ती-कोसंबीएनयरी धिज्जाइणी गुम्विणी पई भणइ-धयमोल्लं विढवेहि, कंमगामि?, भणइरायाणपुप्फेहि ओलगाहि, नय वारिज्जिहिसि, सोय उलग्गिओपुप्फफलादीहिं, एवं कालो बच्चइ, पज्जोओ य कोसंबिं आगच्छइ, सो य सयाणिओ तस्स भएण जउणाए दाहिणं कूलं उट्टवित्ता Page #632 -------------------------------------------------------------------------- ________________ अध्ययनं -४. नि. १२८४] 999 उत्तरकूलं एइ, सो य पज्जोओ न तरइ जउणं उत्तरिउं, कोसंबीए दक्खिणपासे खंधावारं निवेसित्ता चिट्ठइ, ताबेइ-जे यतस्स तणहारिगातेसिंवायस्सिओ गहियओ कन्ननासादि छिंदइ सयाणियमनुस्सा एवं परिखीणा, एगाए रत्त ए पलाओ, तं च तेन पुप्फपुडियागएण दिटुं, रन्नो य निवेइयं, राया तुट्टो भणइ-किं देमि?, भणति-बंभणिं, पुच्छामि, पुच्छित्ता भणइ-अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेइ दिवसे २ दीनारं देइ दक्खिणं, एवं ते कुमारामच्या चिंतेति-एस रनो अग्गासणिओ दानमाणगिहीओ कीरउत्ति ते दीनारा देति, खद्धादाणिओ जाओ, पुत्तावि से जाया, सो तं बहुयं जेमेयव्वं, न तीरइ, ताहे दक्खिणालोभेण वमेर जिमिओ, पच्छा से कोढो जाओ, अभिग्रस्तस्तेन, ताहे कुमारामच्च भणंति पुत्ते ! जेमेइ, ताणवि तहेव, संतती कालंतरेण पिउणा लज्जिमारद्धा, पच्छिमे से निलओ कओ, ताओवि से सुण्हाओ न तहा वट्टिउमारद्धाओ, पुत्तावि नाढायंति, तेन चिंतियं-एयाणि मम दव्वेण वड्डियाणि मम चेव नाढायंति, तहा करेमि जहेयाणिवि वसनं पाविंति, अन्नया तेन पुत्ता सद्दाविया, भणइ-पुत्ता ! किं मम जीविएणं?, अम्ह कुलपरंपरागओ पसुवहोतं करेमि, तो अनसनं काहाभि, तेहिं से कालगओ छगलओ, दिन्नो, सो तेन अप्पगं उल्लिहावेइ, उल्लोलियाओ यखवावेइ, जाहे नायं सुगहिओ एस कोढेणंति ताहे लोभाणि उप्पाडेइ फुसित्ति एन्ति, ताहे मारेत्ताभणइ-तुब्भेहिं चेव एस खाएयव्यो, तेहिं खइओ, कोढेण गहियाणि, सोवि उल्लेत्ता नट्ठो, एगत्थ अडवीए पव्वयदरीए नानाविहाणं रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया, सोसारएण उण्हेण कक्कोजाओ,तं निविन्नो पियइ, तेनं पोटें भिन्नं, सोहिए सज्जो जाओ,आगओ सगिह, जणो भणइ-किह ते न, भणइ-देवेहि मे नासियं, ताणि पेच्छइ-सडसडिताणि, किह तो तुब्भेवि मम खिंसह?,ताहे ताणभणंति-किंतुमे पावियाणि?,भणइ-बाढति,सोजणेण खिंसिओ, ताहेनट्ठो गओ रायगिहंदारवालिएण समंदारे वसइ, तत्थ बारजक्खणीए सो मरुओभुंजइ, अन्नया बहूउंडेरया खड्या, सामिस्स समोसरणं, सो बारवालिओतंठवेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेइ, तिसाइओमओबावीए मंडुक्कोजाओ, पुवभवं संभरइ, उत्तिन्नो वावीएपहाइओ सामिवंदओ, सेणिओ य नीति, तत्थेगेण बारवालिओ किसोरेण अक्तोमओ देवो जाओ, सक्को सेणियं पसंसइ, सो समोसरणे सेणियस्समूले कोढियरूवेणं निविट्ठोतं चिरिका फोडित्ता सिंचइ, तत्थ सामिणा छियं, भणइ-मर सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सासन्निया, उहिए समोसरणे पलोइओ, न तीरइनाउं देवोत्ति गओ धरं, बिइयदिवसे पए आगओ, पुच्छइ-सो कोत्ति?, तओ सेडुगवत्तंत सामी कहेइ, जाव देवो जाओ, ता तुब्भेहिं छीए किं एवं भणइ ?,भगवं ममं भणइ-किं संसारे अच्छह निव्वाणं गच्छेति, तुमं पुणजावजीवसितावसुहंमओ नरयं जाहिसित्ति, अभओ इहविचेइयसाहुपूयाए पुनं समज्जिणइमओ देवलोगंजाहिति, कालो जइजीवइ दिवसे २ पंच महिससयाज्ञवावाएइमओ नरणे गच्छइ, राया भणइ-अहं तुब्भेहिं नाहेहिं कीस नस्यं जाभि ? केन उवाएण वा न गच्छेज्जा?, सामी भणइ-जइ कविलं माहणिं भिक्खं दावेसि कालसूरियं सूर्ण मोएसि तो न गच्छसि नरयं, वीमंसियाणिसव्वप्पगारेण नेच्छंति, सोय किर अभवसिद्धीओ कालो, धिज्जाइयाणिया कविला न पडिवज्जइ जिनवयणं, सेणिएण धिज्जाइणी भणिया सामेण-साहू 125/12] Page #633 -------------------------------------------------------------------------- ________________ १७८ आवश्यक-मूलसूत्रम् -२.४/२६ वंदाहि, सा नेच्छइ, मारेमि ते, तहावि नेच्छइ, कालोविनेच्छइत्ति, भणइ-मम गुणेण एत्तिओजणो सुहिओ नगरं च, एत्थ को दोसो ?, तस्स पुत्तो पालगो नाम सो अभएण उवसामिओ, कालो मरिउमारद्धो, तस्स पंचमहिसगसयधातेहिं से ऊणंअहे सत्तमया पाउगं, अन्नया महिससयाणि पंच पुत्तेण से पलावियाणि, तेन विभंगेण दिवाणि मारियाणिय,सोलस य रोगायंका पाउब्भूया विवरीया इंदियत्था जाया जं दुगंधं तं सुगंधं मन्नइ, पुत्तेण य से अभयस्स कहियं, ताहे चंदनिउदगं दिज्जइ, भणइ-अहो मिटुं विटेण आलिप्पइ पूइमंसं आहारो, एवं किसिऊण मओ अहे सत्तमं गओ, ताहे सयणेण पुत्तो से ठविज्जइ सो नेच्छइ, मा नरगं जाइस्सामित्ति सो नेच्छइ, ताई भणंति-अम्हे विगिंचिस्सामो तुमं नवरं एक्कं मारेहि सेसए सव्वे परियणो मारेहिति, इत्थीए महिसओ बिइए कुहाडो य रत्तचंदनेनं रतकणवीरेहि, दोवि डंडीया मा तेन कुहाडएण अप्पा हओ पडिओ विलवइ, सयनं भणइ-एवं दुक्खं अवणेह, भणंती-न तीरंति, तो कह भणह-अम्हे विगिंचामोत्ति?, एवं पसंगेण भणियं, तेन देवेणं सेणियस्स तुडेण अट्ठारसवंको हारो दिन्नो दोन्नि य अक्खलियवट्टा दिन्ना, सो हारो चेल्लणाए दिन्नो पियत्ति काउं, वट्टा नंदाए, ताएरुहाएकिमहंचेडरूवत्तिकाऊण अनिरखिया खंभे आवडिया भग्गा, तत्थ एगमि कुंडलजुयलं एगंमि देवदूसजयुलं, तुट्टाए गहियाणि, एवं हारस्स उम्पत्ती। सेयणगस्स का उप्पत्ती ?, एगस्थ वने हत्थिजूहं परिवसइ, तंभि जूहे एगो हत्थी जाए जाए हत्थिचेल्लए मारेइ, एगा गुठ्विणी हत्थिणिगा, सा य ओसरिता एकल्लिया चरइ, अन्नया कयाइ तणपिंडियं सीसे काऊणतावसासमंगया, तेसिं तावसाणं पाएसु पडिया, तेहिं नायंसरणागया वरा, अन्नया तत्थचरंती वियाया पुत्तं, हथिजूहेणसमंचरंती छिदेण आगंतूणथणं देइ, एवं संवड्डइ, तत्थ तावसपुत्ता पुप्फजाओ सिंचंति, सोवि सोंडाए पाणियं नेऊण सिंचइ, ताहे नामं कयं सेयणओत्ति, संवडिओ मयगलो जाओ, ताहे नेन जूहव मारिओ, अप्पणा जुहं पडिवन्नो, अन्नया तेहिं तावसेहि रायागामंदाहितित्ति मोयगेहि लोभित्ता रायगिहनीओ, नयरं पवेसेताबद्धो सालाए, अन्नया कुलवती तेनचेवपुव्वब्भासेण दुक्को किं पुत्ता सेयणग ओच्छगंच सेपणामेइ, तेन सोमारिओ, अन्ने भणंतिजूहवइत्तणे ठिएणंमा अन्नावि वियातित्तितेतावसउडया भगा तेहिं ताबसेहिं रूद्वेहिं सेणियस्सरनो कहियं, ताहे सेणिएण गहिओ, एसा सेयणगस्स उप्पत्ती । पुत्वभवो तस्स-एगो धिज्जाइओ जन्नं जयइ, तस्सदासो तेन जन्नवाडे ठविओ, सोभणइ-जइसेसं ममदेहि तो ठामि इयरहान, एवं होउत्ति सोवि ठिओ, सेसं साहूण देइ, देवाउयं निबद्धं देगलोगाओ चुओ सेणियस्स पुत्तो नंदिसेनो जाओ, धिज्जाइओऽवि संसारहिंडित्ता सेयणगो जाओ, जाहे किरनंदिसेनो विलग्गइ ताहे ओहयमनसंकप्पो भवइ, विमणो होइ, ओहिणा जाणइ, सामीपुच्छिओ, एवं सव्वं कहेइ, एस सेयणगस्स पुव्वभवो । __ अभओ किर सामि पुच्छइको अपच्छिमो रायरिसित्ति ?, सामिना उदायनो वागरिओ, अओ परं बद्धमउडा न पव्वयंति, ताहे अभएण रज्जं दिज्जमाणं न इच्छियं, पच्छा सेणिओ चिंतेइकोणियस्सरज्जं दिज्जिहित्ति हल्लस्स हत्थी दिन्नो विहल्लस्स देवदिन्नो हारो, अभएण पव्वयंतेन नंदाए य खोमजुयलं कुंडलजुयलं हल्लविहल्लाणं दिन्नाणि, महया विभवेण अभओ समाऊओ पव्वइओ, अन्नया कोणिओ कालादीहि दसहिं कुमारेहि समंमंतेइ-सेणियं बंधेत्ता एक्कारसभाए रज्जं करेमोत्ति, तेहिं पडिसुयं, सेणिओ बद्धो, पुव्वण्हे अवरण्हे य कससयं दवावेइ, चेल्लणाइ कयाइ ढोयं न देइ, For Priv Page #634 -------------------------------------------------------------------------- ________________ अध्ययनं ४ - [ नि. १२८४] १७९ भत्तं वारियं, पाणियं न देइ, ताहे चेल्लणा कहवि कुम्मासे वाले हिं बंधित्ता सयाउं च सुरं पवेसेइ, सा किर धोवइ सयवारे सुरा पाणियं सव्वं होइ । अन्नया तस्स पउमावईए देवीए पुत्ती उदायितकुमारो जेमंतस्स उच्छंगे ठिओ, सोथाले मुत्तेति, न चालेइ मा दूमिज्जिहित्ति (जत्तिए) मुत्तियं तत्तियं कूरं अवनेइ, मायं भणति-अम्मो ! अन्नस्सवि कस्सवि पुत्तो एप्पिओ अत्थि ?, मायाएसो भणिओदुरात्मन् तव अंगुली किमिए वमंती पिया मुहे काऊण अच्छियाइओ, इयरहा तुमं रोवंतो अच्छियाइओ, ताहे चित्तं मउयं जायं, भाइ-किह ?, तो खाइ पुण मम गुलमोयए पेसेइ ?, देवी भणइ-मए ते कया, जं तुमं सदा पिइवेरिओ उदरे आरद्धोत्ति सव्वं कहेइ, तहावि तुज्झ पिया न विरज्जइ, सो तुमे पिया एवं वसनं पाविओ, तस्स अरती जाया, सुणेतओ चेव उट्ठाय लोहदंडं गहाय नियलणि भंजामित्ति पहाविओ, रक्खवालगा नेहेणं भांति एस सो पावो लोहदंडं गहाय एइत्ति, सेणिएण चिंतियं-न नज्जइ कुमारेण मारेहितित्ति तालउडं विसं खइयं जाव एइ ताव मओ, सुट्टयां अधिती जाया ताहे डहिऊण घरमागओ रजधुरामुक्कतत्तीओ तं चैव चिंतंतो अच्छइ, कुमारामच्चेहिं चिंतियं-नट्टं रज्जं होइत्ति तंबिए सासणे लिहित्ता अक्खराणि जुनं काऊण राइणो उवनीयं, एवं पिउणो कीरइ पिंडदाणादी, नित्थारिज्जइ, तप्पभिति पिंडनिवेयणा पवत्ता, एवं कालेण विसोगो जाओ, पुणरवि सयणपरिभोए य पियसंतिए दट्ठूण अद्धिती होद्दित्ति तओ निग्गओ चंपारायहाणीं करेइ, ते हल्लविहल्ला सेयणएण गंधहत्थिणा समं सभवणेसु य उज्जानेसु य पुक्खरिणीएसु अभिरमंति, सोवि हत्थी अंतेउरियाए अभिरमावेइ, ते य पउमावई पेच्छइ, नयरमज्झेण य ते हल्लविहल्ला हारेण कुंडलेहि य देवदुसेण विभूसिया हत्थिखंधवरगया दडूण अद्धितिं पगया कोणियं विन्नवेइ, सो नेच्छइ पिउणा दिन्नंति, एवं बहुसो २ भणंतीए चित्तं उप्पन्नं, अन्नया हल्लविहल्ले भणइ-रजं अद्धं अद्वेण बिर्गिचामो सेयणगं मम देह, ते हिमा सुरक्खं चिंतियं देमोत्ति भणति गया सभवणं, एक्काए स्तीए सअंतेउरपरिवारा वेसालिं अजमूलं गया, कोणियस्स कहियं नट्ठा कुमारा, तेन चिंतियं-तेवि न जाया हत्थीवि नत्थि, चेडयस्स दुयं पेसइ, अमरिसिओ, जइ गया कुमारा गया नाम, हत्थिं पेसेह, चेडगो भणइ - जहा तुमं मम नत्तुओ तहा एएवि, कह इयाणि सरणागयाण हरामि न देमित्ति दूओ पडिगओ, कहियं च, पुणोवि दुयं पठ्ठवेइ-देह, न देह तो जुज्झसज्जा होह एमित्ति, भणड़-जहा ते रुच्चइ, ताहे कोणिएण कालाइया कुमारा दसवि आवाहिया, तत्थेक्ककस्स तिन्नि २ हत्थिसहस्सा तिन्नि २ आससहस्सा तिन्नि २ रहसहस्सा तिन्नि २ मनुस्सकोडिओ कोणियस्सवि एत्तियं सव्वाणिवि तित्तीसं ३३, तं सोऊण चेडएण अट्टारसगणरायाणो मेलिया, एवं ते चेडएण समं एगूणवीसं रायाणो, तेसिंपि तिन्नि २ हत्थिसहस्साणि तह चेव नवरं सव्वं संखेवेण सत्तावन्नं, ताहे जुद्धं संपलग्गं, कोणियस्स कालो दंडणायगो, दो वूहा काया, कोणिस्स गरुडवूहो चेडगस्स सागरवूहो, सो जुज्झतो कालो ताव गओ जाव चेडगो, चेडएण य एगस्स य सरस्स अभिग्गहो कओ, सो य अमोहो, तेन सो कालो मारिओ, भग्गं कोणियवलं, पडिनियत्ता सए २ आवासे गया, एवं दसहि दिवसेहिं दसवि मारिया चेडएण कालादीया, एक्कारसमे दिवसे कोणिओ अट्टमभत्तं गिues, सक्कचमरा आगया, सक्को भणइ - चेडगो सावगोत्ति अहं न पहरामि नवरं सारक्खामि, एत्थ दो संगामा महासिलाकंड ओ रहमुसलो भाणियव्वो जहा पन्नत्तीए, ते किर चमरेण चिउब्विया, ताहे चेडगस्स सरो वइरपडिरुवगे अप्फिडिओ, गणरायाणो नट्ठा सणयरेसु गया, चेडगोवि वेसालिं गओ, Page #635 -------------------------------------------------------------------------- ________________ १८० आवश्यक - मूलसूत्रम् - २- ४ / २६ रोहगसज्जो ठिओ, एवं बारस वरिसा जाया रोहिजंतस्स, एत्थ य रोहए हल्लविहल्ला सेयणएण निग्गया बलं मारेंति दिवे दिवे, कोणिओवि परिखिज्जइ हत्थिणा, चिंतेइ को उवाओ जेण मारिजेज्जा ?, कुमारामच्चा भणंति-जइ नवरं हत्थी मारिज्जइ, अमरिसिओ भाइ मारिज्जउ, ताहे इंगालखड्डा कया, ताहे सेयणओ ओहिणा पेच्छइ न वोलेइ खड्डे, कुमारा भणंति-तुज्झ निमित्तं इमं आवई पत्ता तोवि निच्छसि ?, ताहे सेयणएण खंधाओ ओयारिया, सो य ताए खड्डाए पडिओ मओ रयणप्पहाए नेरइओ उववन्नो, तेवि कुमारा सामिस्स सीसत्ति वोसिरंति देवयाए साहरिया जत्थ भयवं तित्थयरो विहरइ, तहिव नयरी न पडइ, कोणियरस चिंता, ताहे कूलवालगस्स रुड्ढा देवया आगासे भणइ 'समणे जइ कूलवालए मागहियं गणियं लगेहिती । लाया य असोगचंदए, वेसालिं नगरिं गहिस्सइ ।। सुर्णेतओ चेव चंपं गओ कूलवालयं पुच्छइ, कहियं, मागाहिया सद्दाविया विडसाविया जाया, पहाविया, का तीसे उप्पत्ती जहा नमोक्कारे पारिणासियबुद्धीए थूमेति'सिद्धसिलायलगमणं खुड्डुगसिललोट्टणा य विक्खंभो । सावो मिच्छावाइत्ति निग्गओ कूलवालतवो || तावसपल्ली नइवारणं च कोहे य कोणिए कहणं । माहिगमनं वंदन मोदगअइसार आननया ।। पडिचरणोभासणया कोणियगणियत्ति गमननिग्गमनं । वेसालि जहा घेप्पइ उदिक्ख जओ गवेसामि || वेसालिगमण मग्गण साईकारावणे य आउदा । थूम नरिंदनिवारण इट्टगनिक्कालणविनासो || पडियागमने रोहण गद्दभहलवाहणापइन्नाय | चेडगनिगम वहपरिणओ य माया उवालद्धो ।। कोणिओ भाइ चेडग ? किं करेमि ?, जाव पुक्खरिणीओ उठ्ठेमि ताब मा नगरी अतीहि, तेन पडिवन्नं, चेडगो सव्वलोहियं पडिमं गलए बंधिऊण उइन्नो, धरणेण सभवणं नीओ कालगओ देवलोगं गओ, बेसालिजनो सव्वो महेसरेण नीलवंतंमि साहरिओ । को महेसरोत्ति ?, तस्सेव चेडगस्स धूया सुजेट्ठा वेगा पव्वइया, सा उवस्सयस्संतो आयावेइ, इओ य पेढालगो नाम परिव्वायओ विज्जासिद्धो विजाउ दाउकामो पुरिसं मग्गाइ, जइ बंभचारिणीए पुत्तो होज्जा तो समत्थो होज्जा, तं आयावेंती दवणं धूमिगावामोहं काऊण विजाविवज्रासो तत्थ सेरितु काले जाए गन्भे अतिसयणाणीहिं कहियं न एयाए कामविकारो जाओ, सङ्घयकुले वङ्काविओ, समोसरणं गओ साहूणीहिं सह, तत्थ य कालसंदीवो वंदित्ता सामिं पुच्छइकओ मे भयं ?, सामिणा भणियं एयाओ सच्चतीओ, ताहे तस्स मूलं गओ, अवन्नाए भाइ- अरे तुमं मरी मारेहिसित्ति पाएसु बला पाडिओ, संवडिओ, परिव्वायगेण तेन संजतीणं हिओ, विज्जाओ सिक्खाविओ, महारो हिणिं च साहेइ, इमं सत्तमं भवं, पंचसु मारिओ, छठ्ठे छम्मासावसेसाउएण नेच्छिया, अह साहेतुमाराद्धो अनाहमडए चितियं काऊण उज्जालेत्ता अल्लचंमं वियडित्ता वामेण अंगुएण ताव चंकमइ जाव कठ्ठाणि जलंति, एत्यंतरे कालसंदीवो आगओ कठ्ठाणि छुम्भइ, सत्तस्ते गए देवया सयं उवट्टिया - मा विग्धं करेहि, अहं एयस्स सिज्झिउकामा, सिद्धा भणइ Page #636 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२८४] १८१ एणं अंगं परिचय जेन पविसामि सरीरं, तेन निलाडेण पडिच्छिया, तेन अइयया, तत्थ बिलं जायं, देवयाएसे तुठाए तइयंअच्छिंकयं, तेन पेढालोमारिओ, कीस नेनंमममायारायधूयत्ति विद्धंसिया, तेन से रुद्दो नामंजायं, पच्छा कालसंदीवं आभोएइ, दिट्ठो, पलाओ, मगाओ लग्गइ, एवं हेट्टा उवरिं च नासइ, कालसंदीवेण तिन्नि पुराणि विउव्विता, सामिपायमूले अच्छइ, तानि देवयाणि पहओ, ताहेतानिभणंति-अम्हे विजाओ,सोभट्टारगपायमूलंगओत्ति तत्थ गओ, एकमेकं खामिओ, अन्ने भणंति-लवणे महापायाले मारिओ, पच्छा सो विज्ञाचक्कवट्टी तिसंझं सव्वतित्थगरे वंदित्ता नट्ट च दाइत्ता पच्छा अभिरमइ, तेन इंदेण नाम कयं महेसरोत्ति, सोवि किर धेजाइयाण पओसमावन्नो धिजाइयकत्रगाण सयं २ विनासेइ, अन्नेसुअंतउरेसुअभिरमइ, तस्सय भणंति दो सीसा-नंदीसरो नंदी य, एवं पुप्फएणविमानेन अभिरमइ, एवं कालो वच्चइ, अन्नया उज्जेनीए पजोयस्सअंतेउरे सिवं मोत्तूणं सेसाओ विदूंसेइ, पजोओ चिंतेइ-को उवाओ होजा जेण एसो विनासेजा ?, तत्थेगा उमा नाम गणिया रुवस्सिणी, साकिर धूवरगहणंगेण्हइ जाहे तेनंतेन एइ, एवं वच्चइकाले उइन्नो, ताए दोन्नि पुप्फाणि वियसियं मउलियं च, मउलियं पणामियं, महेसरेण विवसियस्स हत्थो पसारिओ, सा मउलं पणामेइ एयस्स तुज्झे अरहसित्ति, कहं ?, ताहे भणइ-एरिसिओ कन्नाओ ममं ताव पेच्छह, तीए सह संवसइ हियहियओ कओ, एवं वच्चइ कालो, सा घुच्छइ-काए वेलाए देवयाओ ओसरंति ?, तेन सिठ्ठ-जाहे मेहुणं सेवामि, तीए रन्नो सिट्ठ मा ममं मारेहित्ति, पुरिसेहिं अंगस्स उवरि जोगादरिसिया,एवं रक्खामो, तेय पोएण भणिया-सह एयाए मारेह मा यदुरारद्धं करेहिह, ताहे मनुस्सा पच्छन्नं गया, तेहिं संसट्ठो मारिओसहतीए, ताहे नंदीसरो ताहि विजाहिं अहिडिओ आगासे सिलं विउव्वित्ताभणइ-हादास!मओसित्ति, ताहेसनगरोराया उल्लपडसाड़गोखमाहिएगावराहंति, सो भणइ-एयस्सजइतव्वत्थं अच्छेह तोमुयामि, एयं च नयरे २ एवं अवाउडियंठावेहत्ति तो मुयामि, तो पडिवन्नो,ताहेआययणाणिकारावियाणि, एसामहेसरस्स उप्पत्ती । ताहे नगरिं सुन्नियं कोणिओ अइगओ गद्दभनंगलेण गाहाविया, एत्थंतरे सेणियभजाओ कालियादिमादियाओ पुच्छंति भगवं तित्थयरं-अम्हं पुत्ता संगमाओ एंति नवत्ति जहा निरयावलियाएताहे पव्वइयाओ, ताहे कोणिओ चंपं आगओ, तत्थ सामी समोसढो, ताहे कोणिओ चिंतेइ-बया मम हत्थी चक्कवडीओ एवं आसरहाओ जामिपुच्छामि सामीं अहं चक्कवट्टी होमिनहोमित्ति निग्गओ सव्वबलसमुदएण, वंदित्ता भणइ-केवइया चक्कवट्टी एस्सा?,सामीभणइ-सव्वे अतीता, पुणो भणइ-कहिं उववज्जिस्सामि?, छठ्ठीए पुढवीए, तमसद्दहतो सव्वाणि एगिदियाणि लोहमयाणि रयणाणि करेइ,ताहे सव्वबलेणं तिमिसगुहं गओ अट्टमेणं भत्तेण, भणइ कयमालगो-अतीता बारस चक्कवट्टिणो जाहित्ति, नेच्छइ, हत्थिविलग्गो मणी हत्थिमत्थए काऊणदंडेण दुवारं आहणइ, ताहे कयमालगेण आहओमओ छढेि गओ, ताहे रायाणो उदाइं ठावंति, उदाइस्स चिंता जाया-एत्थ नयरे मम पिया आसि, अद्धितीए अन्नं नयरं कारावेइ, मगह वत्थुति पेसिया, तेवि एगाए पाडलाए उवरि अवदारिएण तुंडेन चासं पासंति, कीडगासे अप्पणा चेव मुहं अतिति,फिह सा पाडलित्ति, दो महुराओ-दक्खिणा उत्तरा य, उत्तरमहुराओ वाणिगदारगो दक्खिणमहुरं दिसाजत्ताएगओ, तस्स तत्थ एगेण वाणियगेण सह मित्तया, तस्स भगिनी अन्निया, तेन भत्तं कयं, सा य जेमंतस्स वीयणणं धरेइ, सोतंपाएसुआरंभ निवन्नेतिअज्झोववन्नो, मग्गाविया, ताणि भणंति-जइइहं चेव Page #637 -------------------------------------------------------------------------- ________________ १८२ आवश्यक मूलसूत्रम् - २- ४ / २६ अच्छसि जाव एक्कंपि ता दारगरुवं जायं तो देमो, पडियन्नं, दिन्ना, एवं कालो वच्चइ, अन्नया तस्स दारगस्स अंमापितीहिं लेहो विसजिओ-अम्हे अंधलीभूयाणि जइ जीवंताणि पेच्छसि तो एहि, सो लेहो उवणीओ, सो तंवाए अंसूणि मुयमाणो, तीए दिट्ठो, पुच्छइ, न किंचि साहइ, तीए लेहो गहिओ, वाइ भइ मा अधितिं करेहि, आपुच्छामि, ताए कहियं सव्वं अम्हापिऊणं, कहिए विसज्जियाणि, निग्गयाणि दक्खिणमहुराओ, साय अन्निया गुव्विणी, सा अंतरा पंथे वियाया, सो चिंतेइ अम्मापियरो नाम कहिंतित्ति न कयं, ताहे रमावेंतो परियणो भणेइ अन्नियाए पुत्तोति, कालेण पत्ताणि, तेहिवि से तं चैव नामं कयं अन्नं न पइडिहित्ति, ताहे सो अन्नियपुत्तो उम्मुक्कबालभावो भोगे अवहाय पव्वइओ, थेरतणे विहरमाणो गंगायडे पुप्फभद्दं नामं नयरं गओ ससीसपरिवारो, पुप्फकेऊ राया पुप्फवती देवी, तीसे जमलगाणि दारगो दारिगा य जायाणि पुप्फचूलो पुप्फचूला य अन्नमन्नमणुस्ताणि, तेन रायाए चिंतियं जइ विओइअंति तो मरंति, ता एयाणि चैव मिहुनगं करेमि, मेलित्ता नागरा पुच्छिया- एत्थं रयणमुप्पा तस्स को ववसाइ राया नवरे वा अंतेउरे वा ? एवं पत्तियावेइ, माया वारंतीए संजोगो घडाविओ, अभिरमंति, सा देवी साविया तेन निव्वेएण पव्वइया, देवो जाओ, ओहिणा पेच्छइ धूयं, तओ से अज्झहिओ नेहो, मा नरगं गच्छिहित्ति सुमिणए नए दंसेइ, सा भीया रायाणं अवयासेइ, एवं रत्तिं २, ताहे पासंडिणो सद्दाविया, कहेह केरिसा नरया ?, ते कहिति, ते अन्नारिसग्गा, पच्छा अन्नियपुत्ता पुच्छिया, ते कहेउमारद्धा- 'निच्चंधयारतमसा०, सा भाइ- किं तुम्भेहिवि सुमिणओ दिड्डो ?, आयरिया भणंति-तित्थयरोवएसोत्ति, एवं गओ कालेणं देवो देवलोयं दरिसेइ, तत्थवि तहेव पासंडिणो पुच्छिया जाहे न याणंति ताहे अन्नियपुत्ता पुच्छिया, तेहिं कहिया देवलोगा, सा भणइ - किह नरगा न गंमति ?, तेन साहुधम्मो कहिओ, रायाणं च आपुच्छइ, तेन भणियं-मुएमि जइ इहं चेव मम गिहे भिक्खं गिण्हइत्ति, तीए पडिस्सुर्य, पव्वइया, तत्थ य ते आयरिया जंधाबलपरिहीणा ओमे पव्वइयगे विसज्जेत्ता तत्थेव विहरंति, ताहे सा भिक्खं अंतेउराओ आनेइ, एवं कालो वच्चइ, अन्नया तीसे भगवईए सोभनेनऽज्झवसाणेण केवलनाणमुप्पनं, केवली किर पुव्वपत्तं विनयं न लंघेइ, अन्नया जं आयरियाण हियइच्छियं तं आनेइ, सिंभकाले य जेण सिंभो न उप्पज्जइ, एवं सेसेहिवि, ताहे ते भणंति-जंमए चिंतियं तं चेव आनीयं, भणइ - जाणामि, किह ?, अइसएण, केण ?, केवलेन, केवली आसाइओत्ति खामिओ, अन्ने भणति - वासे पड़ते आणियं, ताहे भांति - किह अज्जे ! वासे पडते आणेसि ?, सा भणइ जेण २ अन्तेन आगया, कह जाणासि ?, असएण, खामेइ, अद्धितिं पगओ, ताहे सो केवली भाइ-तुम्भेवि चरमसरीरा सिज्झिहिह गंगं उत्तरंता, तो ताहे चेव पउत्तिन्नरे, नावावि जेण २ पासेनऽवलग्गइतं तं निवुड्डुइ मज्झे उट्टिया सव्वावि निबुड्डा, तेहिं पाणीए छूढो, नाणं उप्पन्नं, देवेहि महिमा कया, पयागं तत्थ तित्थं पवत्तं, से सीसकरोडी मच्छकच्छमेहिं खज्जुंती एगत्थ उच्छलिया पुलिणे, सा इओ तओ छुब्भमाणा एत्थ लगा, तत्थ पाडलिबीयं कहवि पविट्टं, दाहिणाओ हणुगाओ करोडिं भिदंतो पायगो उडिओ, विसालो पायवो जाओ, तत्थ तं चासं पासंति, चिंतेंति- एत्थ नयरे रायस्स सयमेव रवणाणि एहिंति तं नरं निवेसिंति, तत्थ सुत्ताणि पसारिज्जति, नेमित्तिओ भणइ-ताव जाहि सिवा वासेति तओ नियत्तेज्जासित्ति, ताहे पुव्वाओ अंताओ अवरामुहो गओ तत्थ सिवा उडिया नियत्तो, उत्तराहुत्तो तत्थवि, पुणोवि पुव्वाहुत्तो गओ तत्थवि, दक्खिणहुत्तो तत्थवि सिवाए वासिय, तं किर वीयणगसंठियं Page #638 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२८४] १८३ नयरं, नयरणाभिएय उदाइणा चेइहरं कारावियं, एसा पाडलिपुत्तस्स उप्पत्ती । सो उदाई तत्थ ठिओ रजं भुंजइ, सोयराया ते डंडे अभिक्खणं ओलग्गाबेइ, ते चिंतेतिकहमहो एयाए धाडीए मुच्चिजामो ?, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रजं हियं, सो राया नट्ठो, तस्स पुत्तोभमंतो उज्जेणिमागओ, एगरायायं ओलगइ, सोय बहुसो २ परिभवइ उदाहस्स, ताहे सो रायपुत्तोपायवडिओ विन्नवेइ-अहं तस्स पीइंपिबामि नवरं मम बितिजिओहोजासि, तेन पडिस्सूयं, गओ पाडलिपुत्तं, बाहिरिगमज्झमिगपरिसासु ओलग्गिऊण छिद्दमलभमाणो साहूणो अतिति, ते अतीतमाने पेच्छइ, ताहे एगस्स आयरियस्स मूले पव्वइओ, सव्वा परिसा आराहिया तस्स पजाया, सो राया अहमिचउद्दसीसु पोसहं करेइ, तत्थायरिया अतिति धम्मकहानिमित्तं, अन्नया वेयालियं, आयरिया भणंति-गेण्हह उवगरणं राउलमतीमो, ताहे सो झडित्ति उट्टिओ, गहियं उवगरणं, पुव्वसंगोविया कंकलोहकत्तियासावि गहिया, पच्छन्नं कया, अतिगया राउलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता, रायावि पसुत्तो, तेन उठ्ठित्ता रनो सीसे निवेसिया, तत्थेव अहिलग्गो निग्गओ, थागइल्लगावि न वारिति पव्वइओत्ति, रुहिरेण आयरिया पच्चालिया, उठ्ठिया, पेच्छंति रायाणगं वावाइयं, मा पवयणस्स उड्डाहो होहिइत्ति आलोइयपडिकतो अप्पणो सीसं छिदेइ, कालगओ सो एवं । इओ यण्हावियसालिगए नावियदुयक्खरओ उवज्झायस्स कहेइ-जहा ममऽज्जऽतेन नयरं वेढियं, पहाए दिट्ट,सो सुमिणसत्थंजाणइ, ताहे घरं नेऊण मत्थओधोओ धूया य से दिन्ना, दिप्पिउमारतो, सीयाए नयरं हिंडाविजइ, सोवि राया अंतेउरसेजावलीहिं दिवो सहसा, कुवियं,नायओ, अउत्तोत्ति अन्नेण दारेणं नीणिओ सक्कारिओ, आसो अहियासिओ, अभिंतरा हिंडाविओ मज्झे हिंडाविओ बाहिं निगओरायकुलाओ तस्सोहावियदासस्सयटिंअडेइ पेच्छइयनं तेयसा जलंतं, रायाभिसेएण अहिसित्तोराया जाओ,तेयडंडभडभोइया दासोत्ति तहा विणयं न करेंति, सोचिंतेइजइ विनयं न करेले कस्स अहं रायत्ति अत्थाणीओ उठ्ठित्ता निग्गओ, पुणो पविठो, ते न उठेति, तेन भणियंगेण्हह एएगोहेत्ति, ते अवरोप्परं दळूण हसंति,तेन अमरिसेण अत्थाणिमंडलियाए लिप्पकम्मनिम्मियं पडिहारजुयलंपलोइयं, ताहेतेन सरभसुद्धाइएणअसिहत्थेण मारिया केइनट्ठा, पच्छा विनयं उवट्ठिया, स्वामिओ राया, तस्स कुमारामच्या नत्थि, सो मगई। इओ य कविलो नाम बंभणो नयरबाहिरियाए वसइ, वेयालियं च साहुणो आगया दुक्खं वियाले अतियंतुमित्ति तस्स अग्निहोत्तस्स घरए ठिया, सो वंभणो चिंतेइ-पुच्छामि ता ने किंचि जाणंति नवत्ति?, पुच्छिया, परिकहियं आयरिएहेिं, सहो जाओ तंचेवरयणिं, एवं काले वच्चंते अन्नया अन्ने साहुणो तस्स घरेवासारत्तिं ठिया, तस्स य पुत्तो जायमेत्तओअंबारेवईहिंगहिओ, सोसाहूणभावणाणि कप्ताणं हेट्ठा ठविओ, नट्ठा वाणमंतरी, तीसे पया थिरा जाया, कप्पओत्ति से नाम कयं, तानि दोविकालगयाणि, इमोवि चोइससुविजाहाणेसुसुपरिणिढिओ नाम लभइ पाडलिपुत्ते, सोय संतोसेन दानं न इच्छइ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहि खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स अइगमननिग्गमणपहे एगो मरुओ, तस्सधूया जाल्लसतबाहिणा गहिया, लाघवं सरीस्स नत्थेि अतीवरुविणित्ति न कोइ वरेइ, महती जाया, रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइबंभवज्झा एसा, कप्पगो सच्चसंघो तस्स उवाएणदेमि, तेन दारे अगडे खओ, तत्थ ठविया, तेणंतेन For Priva Page #639 -------------------------------------------------------------------------- ________________ १८४ आवश्यक-मूलसूत्रम् -२-४/२६ य कप्पगोऽतीति, महया सद्देण पकुविओ-भो भो कविला! अगडे पडिया जो नित्थारेइ तस्सेवेसा, तं सोऊणं कप्पगो किवाए धाविओ उत्तारिया यऽणेण, भणिओ य-सच्चसंधो होञ्जासि पुतगत्ति, ताहे तेन जनवायभएण पडिवन्ना, तेन पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुयं-कप्पओ पंडिओत्ति, सद्दाविओ विन्नविओ य रायाणं भणइ-अहं ग्रासाच्छादनं विनिर्मुच्य परिग्रहं न करेमि, कह इमं किच्चं संपडिवजामि?, न तीरइनिरवराहस्स किंची काउं, ताहे सोराया छिद्दाइमगइ, अन्नया रायाए जायाए साहीए निल्लेवगो सो सद्दाविओ, तुमं कप्पगस्स पोत्ताइंधोवसि नवत्ति?, भणइ-धोवामि, ताहेरायाएभणिओ-जइएताहे अप्पेइ तो मा दिज्जासित्ति, अन्नया इंदमहे से भणइ भज्जा-से ममवेताई पोताई रयाविहि, सो नेच्छइ, सा अभिक्खणं वड्डेइ, तेन पडिवन्नं, तेन नीयाणि रयगहरं, सो भणइ-जहं विना मोल्लेण स्यामि, सो छणदिवसे पमग्गिओ, अजहिजोत्ति कालं हरइ, सो छणो वोलीणो, तहवि न देइ, बीए वरिसे न दिन्नाणि, तइएवि वरिसे दिये २ मग्गइन देइ, तस्स रोसो जाओ, भणइ-कप्पगो न होमि जइ तव रुहिरेण न स्यामि, अगिं पविसामि, अन्नदिवसे गओछुरियं घेत्तूण, सोस्यओभज्जभणइ-आनेहित्ति, दिनाणि, तस्स पोट्ट फालित्ता रुहिरेण रयाणि, रयगभञ्जा भणइ-रायाए सो वारिओ किमेएण अवरद्धं ?,कप्पस्स चिंता जाया-एस रनो माया, तया मए कुमारामच्चत्तणं नेच्छियंति, जइ पव्वइओ होतो किमेयं होयंति, वच्चामि. सयं मा गोहेहि नेञ्जीहामित्ति गओ रायकुलं, राया उद्विओ, भणइसंदिसह किं करेमि!, तं मम वितप्पं चिंतियंति, सोभणइ-महाराय! जंभणसितं करेमि, स्यगसेणी आगया, रायाए समं उल्लवेंतं दलूण नट्ठा, कुमारामच्चो ठिओ, एवं सव्वं रज्जं तदायत्तं ठियं, पुत्तावि से जाया, तीसे अन्नाणंच ईसरधूयाणं, अन्नया कप्पगपुत्तस्स विवाहो, तेन चिंतियं-संतेउरस्सस्नो भत्तं दायव्यं, आहरणाणिरनो निजोगो घडिजइ, जो नंदेण कुमारामञ्चो फेडिओसो तस्स छिद्दाणि मग्गइ, कप्पगदासी दानमानसंगहिया कया, जो य तव सामिस्स दिवसोदंतोतं कहेहदिवे २, तीए पडिवत्रं, अत्रया भणइ-रन्नो निजोगो घडिजइ, पुटवामच्चो य जो फेडिओ तेन छिदं लद्धं, रायाए पायवडिओ विन्नवेइ-जइवि अम्हे तुम्ह अविगणिया तहावि तुब्भं संतिगाणि सित्थाणि धरति अजवि तेन अवस्सं कहेयव्वं जहा किर कम्पओ तुझं अहियं चिंतिन्तो पुत्तं रज्जे ठविउकामो, रजनिजोगो सञ्जिजइ, पेसविया रायपुरिसा, सकुडुबो कूवे छूढो, कोद्दवोदणसेइया पाणियगलंतिया य दिज्जइ, सव्वं ताहे सोभणइ___ एएण सव्वेहिंवि मारियव्वं, जो ने एगो कुलुद्धारयं करेइ वेरनिजायणंचसो जेमेउ, ताणिभणंति अम्हे असमत्थाणि, भत्तं पञ्चक्खामो, पच्चक्खायं, गयाणि देवलोगं, कप्पगो जेमेइ, पच्चंतरातीहि य सुयं जहा कप्पगो विणासिओ, जामो गेण्हामोत्ति, आगएहिं पाडलिपुत्तं रोहियं, नंदो चिंतेइ-जइ कप्पगो होतो न एवं अभिद्दवंतो, पुच्छिया बारवाला-अत्थितत्थ कोइ भत्तं पडिच्छइ?, जो तस्स दासो सोविमहामंतित्ति, तेहिंभणियं-अस्थि, ताहे आसंदएणउक्खित्ता नीणिओ, पिल्लुक्किओ विजेहिं संधुकिओ आउसे कारिए पागारे दरिसिओ कप्पगो, दरिसिओ कप्पगोत्तिते भीया दंडासासंकिया जाया, नंदं परिहीणंनाऊणसुकृतरं अभिद्दवंति, ताहे लेहो विसजिओ,जोतुज्झसव्वेसिं अभिमओ सो एउ तो संधी वा जंतुन्भे भणिहिह तं करेहित्ति, तेहिं दूओ विसजिओ, कप्पओ विनिग्गओ, नदीमझे मिलिया, कप्पगो नावाए हत्थसत्राहिं लवइ, उच्छुकलावस्स हेट्ठा उवरिंच छिन्नस्स मज्झे Page #640 -------------------------------------------------------------------------- ________________ अध्ययनं ४ - [ नि. १२८४] १८५ किं होहि, दहिकुंडस्स हेडा उवरिं च छिन्नस्स धसत्ति पडियस्स किं होहिइत्ति ?, एवं भणित्ता तं पयाहिणं करेंतो पडिनियत्तो, इयरोवि विलक्खो नियत्तो पुच्छिओ लज्जइ अक्खिउं, पलवइ वडुगोत्ति अक्खायं, नट्ठा, नंदोवि कप्पण भणिओ-सन्नह, पच्छ आसहत्थी य गहिया, पुणोवि ठविओ तंमि ठाणे, सो य निओगामच्चो विणासिओ, तस्स कप्पगस्स बंसो नंदवंसेण समं अनुवत्तइ, नवमए नंदे कप्पगवंसपसूओ सगडालो, थूलभद्दो से पुत्तो सिरिओ य, सत्त धीयरी य जक्खा जक्खदिन्ना भूया भूयदिन्ना सेणा वेणा रेणा, इओ य वररुइ धिज्जाइओ नंदं अट्ठसएणं सिलोगाणमोलग्गड़, सो राया तुट्टो सगडालमुहं पलोएइ, सो मिच्छत्तंतिकाउंन पसंसेइ, तेन भज्जा स ओलग्गिया, पुच्छिओ भणइभत्ता तेन पसंसइ, तीए भणियं अहं पसंसावेमि, तओ सो तीए भणिओ, पच्छा भाइ-किह मिच्छत्तं पसंसामित्ति ?, एवं दिवसे २ महिलाए करणिकारिओ अन्नया भणइ-सुभासियंति, ताहे दीनाराणं अट्ठसय दिन्नं पच्छा दिने २ पदिण्णो, सगडालो चिंतेइ - निडिओ रायकोसोत्ति, नंद भणइ - भट्टारगा ! किं तुडभे एयस्स देह ?, तुब्भे पसंसिओत्ति, भणइ- अहं पसंसामि लोइयकव्याणि अनट्टाणि पढइ, राया भाइकह लोइयकव्वाणि?, सगडालो भणइ-मम धूयाओवि पढंति, किमंग पुण अन्नो लोगो ?, जक्खा एपि सुयं गिoes, बितिया दोहि तझ्या तिहि वाराहि, ताओ अन्नया पविसंति अंतेउरं, जवणियंतरियाओ ठवियाओ, वररुई आगओ थुणइ, पच्छा जक्खाए पढियं बितियाए दोन्नितइयाए तिन्निवारा सुयं पढियं एवं सत्तहिवि, रायाए पत्तियं, वररुईस्स दानं वारियं, पच्छा सो ते दीनारे रत्तिं गंगाजले जंते वेइ, ताहे दिवस ओ थुणइ गंगं, पच्छा पाएण आहणइ, गंगा देइत्ति एवं लोगो भाइ, कालंतरेण रायाए सुयं, सगडालस्स कहेइ-तस्स किर गंगा देइ, सगडालो भणइ - जइ मए गए देइ तो देइ, कल्लं वच्चामि तेन पच्चइगो पुरिसो पेसिओ विगाले पच्छन्नं अच्छसु जं वररुई ठवेइतं आनेजासि, गएण आनिया पोहलिया सगडालस्स दिन्ना, गोसे नंदोवि गओ, पेच्छइ थुणंतं, थुए निब्बुडो, हत्थेहि पाएहि य जंतं माइ, नत्थि, विलक्खो जाओ, ताहे सगडालो पोट्टलियं स्नो दरिसेइ, ओहामिओ गओ, पुणोवि छिद्दाणि मग्गइ सगडालस्स एएण सव्वं खोडियंति, अन्नया सिरीयस्स विवाहो, रनो अनुओगो सज्जिज्जइ, वररुणा तस्स दासी ओलग्गिया, तीए कहियं रन्नो भत्तं सज्जिज्जइ आजोगी य, ताहे तेन चिंतियं एवं छिड्डु, डिंभरुवाणि मोयगे दाऊण इमं पाढेइ “रायनंदु नवि जाणइ जं सगडालो काहिइ । रायनंद मारेत्ता तो सिरियं रज्जे ठवेहित्ति ।। ताइ पढंति, रायाए सुयं, गवेसामि, तं दिट्ठ, कुविओ राया, जओ जओ सगडालो पाएसु पडइ तओ तओ पराहुत्तो ठाइ, सगडालो घरं गओ, सिरिओ नंदस्स पडिहारो, तं भाइ- किमहं मरामि सव्वाणिवि मरंतु ?, तुमं ममं स्नो पायवडियं मारेहि, सो कन्ने ठएइ, सगडालो भाइ-अहं तालउड विसं खामि, पायवडिओ य पमओ, तुमं ममं पायवडियं मारेहिसि, तेन पडिस्सुयं, ताहे मारिओ, राया उडिओ, हाहा अकजं !, सिरियत्ति, भणइ जो तुज्झ पावो सो अम्हवि पावो, सकारिओ सिरियओ, भणिओ, कुमारामचत्तणं पडिवज्जसु, सो भणइ-ममं जेट्टो भाया थूलभद्दो बारसमं वरिसं गणिया घरं पविट्ठस्स, सो सद्दाविओ भणइ - चिंतेमि, सो भाइ- असोगवणियाए चिंतेहि, सो तत्थ अइयओ चिंतेइ केरिसया भोगा रञ्जवक्खित्ताणं ?, पुणरवि नरयं जाइव्वं होहितित्ति, एते नामेरिसया Page #641 -------------------------------------------------------------------------- ________________ १८६ आवश्यक मूलसूत्रम् -२- ४ / २६ भोगा तओ पंचमुट्टियं लोयं काऊण कंबलरयणं छिंदित्ता रयहरणं करेत्ता स्नो पासमागओ धम्मेण वड्डाह एवं चिंतियं, राया भणइ सुचिंतियं, निग्गओ, राया भणइ-पेच्छह कवडत्तणेण गणियाधरं पविसह नवित्ति, आगासतलगओ पेच्छइ, जहा मतकडेवरस्स जनो अवसरइ मुहाणि य ठएइ, सो भगवं तव जाइ, राया भाइ-निव्विन्नकामभोगो भगवंति, सिरिओ ठविओ, सो संभूयविजयरस पासे पव्वइओ, सिरियओवि किर भाइनेहेण कोसाए गणियाए घरं अल्लियइ, साय अनुरत्ता थूलभदे अन्नं मनुस्सं नेच्छर, तीसे कोसाए डहरिया भगिणी उवकोसा, तीए सह वररुई चिट्ठइ, सो सिरिओ तस्स छिद्दाणि मग्गाइ, भाउज्जायाए मूले भणइ एयस्स निमित्तेण अम्हे पितिमरणं पत्ता, भाइवि ओगं च पत्ता, तुझ विओओ जाओ, एयं सुरं पाएहि, तीए भणिया-तुमं मत्तिया एस अमत्तओ जं वा तं वा भणिहिसि, एयंपि पाएहि, सा पपाइया, सो नेच्छइ, अलाहि ममं तुमे, ताहे सो तीए अविओगं मगंतो चंदपभं सुरं पियइ, लोगो जाणाइ खीरंति, कोसाए सिरियरस कहियं, राया सिरियं भणइएरिसो मम हिओ तव पियाऽऽसी, सिरिओ भाइ- सच्चं सामी !, एएण मत्तवालएण एवं अम्ह कयं, राया भणइ - किं मज्जुं पियइ ?, पियइ, कहं ?, तो पेच्छइ, सो राउलंगओ, तेनुप्पलं भावियं मगुस्सहत्थे दिन्नं, एयं घररुइस्स दिजाहि, इमाणि अन्नेसिं, सो अत्थाणीए पहाइओ, तं वररुइस्स दिन्नं, तेनुस्सिंधियं, भिंगारेण आगयं निच्छूढं, चाउव्वेज्ज्रेण पायच्छित्तं से तत्तं तउयं पेज्जाविओ, मओ । थूलभद्दसामीवि संभूयविजयाणं सगासे घोराकारं तवं करेइ, विहरंतो पाडलिपुत्तमागओ, तिन्नि अनगारा अभिगृहं गिण्हंति एगो सीहगुहाए, तं पेच्छंतो सीहो उवसंतो, अन्नो सप्पवसहीए, सोवि दिट्ठीविसो उवसंतो, अन्नो कूवफलए, थूलभद्दो कोसाए बरं, सा तुट्टा परीसहपराजिओ आगोत्ति, भणइ - किं करेमि ?, उज्जान घरे ठाणं देहि, दिन्नो, रत्तिं सव्वालंकारविहूसिया आगया, चाडुयं पकया, सो मंद इव निक्कंपोन सक्कए खोहेउं, ताहे धम्मं पडिसुणड़, साविया जाया, भणइ - जइ रायावसेणं अत्रेण समं वसेज्जा इयरहा बंभचारिणियावयं सा गिण्हइ, ताहे सीहगुहाओ आगओ चत्तारि मासे उपवासं काऊण, आयरिएहि ईसित्ति अभुट्टिओ, भणियं-सागयं दुक्करकारगस्सत्ति ?, एवं सप्पइत्तो कूवफलइत्तोवि, थूलभद्दसामीवि तत्थेव गणियाघरे भिक्खं गेहइ, सोवि चउमासेषु पुन्नेसु आमओ, आयरिया संमेण अभुडिया, भणियंसागयं ते अइदुक्कर २ कारगत्ति ?, ते भगति तिन्निवि-पेच्छह आयरिया रागं वहति अमच्चपुत्तोति, बितियवरिसारते सीहगुहाखमओ गणियावरं वच्चामि अभिग्गहं गेहs, आयरिया उवउत्ता, वारिओ, अपडिसुर्णेतो गओ, वसही मग्गिया, दिन्ना, सासभावेणं उरालियासरीरा विभूसिया अविभूसियावि, धम्मं सुणेइ, तीसे सरीरे सो अज्झोववन्नो, ओभासइ, सा तुट्ठा परीसहपराजिओ आगओत्ति, भणइ-किं करेमि ?, उज्जान घरे ठाणं देहि, दिन्नो, रत्तिं सव्वालंकारविहूसिया आगया, चाडुयं पकया, सो मंदरो इव निकंपी न सक्कए खोहेउं, ताहे धम्मं पडसुणइ, साविया जाया, भणइ - जइ रायावसेणं अन्नेण समं वसेज्जा इयरहा बंभचारिणियावयं सा गिues, ताहे सीहगुहाओ आगओ चत्तारि मासे उववासं काऊण, आयरिएहि ईसित्ति अभुट्टिओ, भणियं - सागयं दुक्करकारगरसत्ति ?, एवं सम्पइतो कूवफलइत्तोवि, थूलभदसामीवि तत्थेव गणियाघरे भिक्खं गेहइ, सोवि चउमासेसु पुत्रेसु आगओ, आयरिया संभमेण अब्भुट्टिया, भणियं सागयं ते अइदुक्कर २ कारगत्ति ?, ते भांति तिन्निवि-पेच्छह आयरिया रागं वहति अमचपुत्तोत्ति, बितियवरिसारते सीहगुहाखमओ गणियाधरं वच्चामि अभिग्गहं गेण्हइ, आयरिया उवउत्ता, वारिओ, Page #642 -------------------------------------------------------------------------- ________________ १८७ अध्ययनं -४- [नि. १२८४] अपडिसुणेतो गओ, वसही मणिया, दिना, सासभावेणं उरालियसरीरा विभूसिया अविभूसियावि, धम्मं सुणेइ, तीसेसरीरे सो अज्झोववन्नो, ओभासइ,सा नेच्छइ, भणइ-जइनवरि किंचि देसि, किं देमि?,सयसहस्सं, सोमग्गिउमारद्धो, नेपालविसए सावगोराया, जो तहिंजाइतस्ससयसहस्समोल्लं कंबलं देइ, सो तंगओ, दिन्नो रायाणएण, एइ, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासइ-सयसहस्सं एइ, सो चोरसेनावई जाणइ, नवरं एजंतं संजयं पेच्छइ, वोलीणो, पुणोवि वासइ-सयसहस्सं गयं, तेन सेनावइणा गंतूण पलोइओ, भणइ-अस्थि कंबलो गणियाए नेमि, मुक्को, गओ, तीसे दिनो, ताए चंदणियाएछूढो, सो वारेइ-मा विणासेहि, साभणइ-तुमं एवं सोयसि अप्पयंनसोयसि, तुमंपि एरिसो चेव होहिसि, उवसामिओ, लद्धा बुद्धी, इच्छामित्ति मिच्छामिदुक्कडं, गओ, पुणोवि आलोएता विहरइ, आयरिएण भणियं-एवं अइदुक्करदुक्करकारगो थूलभद्दो, पुव्वपरिचिया असाविया यथूलभद्देण अहियासिया य, इदानिं सड्ढा तुमे अदिट्ठदोसा पत्थियत्ति उवालद्धो, एवं ते विहरंति, एवं सा गणिया रहियस्स दिन्ना नंदेन, थूलभद्दसामिणो अभिक्खणं गुणगहणं करेइ, न तहा उवचरइ, सो तीए अप्पणो विन्नाणंदरिसिउकामो असोगवणियं नेइ, भूमीगएण अंबगपिंडी पाडिया, कंडपुंखे अन्नोन्नं लायंतेन हत्थब्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया, तहविन तूसइ, भणइ-किं सिक्खियस्स दुक्करं?,साभणइ-पेच्छ ममंति, सिद्धत्थगरासिमि नच्चिया सूईणं अग्गयंमि य, सो आउट्टो, सा भणइ नदुक्कर तोडिय अंबलुंबिया न दुक्करं नच्चिउ सिक्खियाए । तंदुक्करं तं च महानुभावं, जं सो मुनी पमयवणंमि वुच्छो ।। तीए सोविसावओकओ ।तमि य काले बारवरिसिओ दुक्कालो जाओ,संजयाइतओ समुद्दतीरे अच्छित्ता पुनरवि पाडलिपुत्ते मिलिया, तेसिं अन्नस्स उद्देसी अन्नस्स खंडं एवं संघातंतेहिं एक्कारस अंगाणिसंधाइयाणि, दिविवाओ नत्थि, नेपालवत्तिणीएय भद्दबाहू अच्छंतिचोद्दसपुटवी, तेसिं संघेण संघाडओ पठविओ दिट्टिवायं वाएहित्ति, गंतूण निवेइयं संघकजं, ते भणंति-दुक्कालनिमित्तं महापानं न पविट्ठोमि, इयाणि पविट्ठो, ती न जाइ वायणं दाउं, पडिनियत्तेहिं संघस्स अक्खायं, तेहिं अन्नो सिंघाडओ विसजिओ, जो संघस्स आणं वइझमइ तस्स को दंडो?, ते गया, कहियं, भणइ ओघाडिजइ, ते भणंति, मा उग्घाडेह पेसेह मेहावी सत्त पडियाओ देमि, भिक्खायरिवाए आगओ १ कालवेलाए २ सन्नाए आगओ ३ वेयालियाए ४ पडिपुच्छा आवस्सए तिन्नि ७, महापानं किर जया अइयओ होइ तया उप्पन्ने कजे अंतोमुत्तेण चउद्दस पुव्वाणि अनुपेहइ, उक्कइओवक्कझ्याणि करेइ, ताहे थूलभद्दप्पमुहाणं पंच मेहावीणं सयाणि गयाणि, ते प (प)ढिया वायणं, मासेणं एगेणं दोहिं तिहिंसव्वे ऊसरियान तरंतिपडिपुच्छएण पढिउं, नवरंथूलभद्दसामी ठिओ, थेवावसेसे महापाने पुच्छिओ-नहु किलंमसि?, भणइ-न किलामामि, खमाहि कंचि कालं तो दिवसं सव्वं वायणं देमि, पुच्छइ-किं पढियं कित्तियं वासेसं?,आयरियाभणंति-अट्ठासीय सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तोऊणतरेणं कालेणंपढिहिसिमा विसायं वच्च, समत्तेमहापाणे पढियाणी नव पुव्वाणि दसमं च दोहिं च दोहिं वत्थूहिँ ऊणं, एयंमि अंतरे विहरता गया पाडलिपुत्तं, थूलभद्दस्सयताओसत्तविभगिनीओ पव्वइयाओ, आयरिएभाउगंच बंदिउंनिगयाओ, उज्जाने किर ठविएल्लगा आयरिया, वंदत्तिपुच्छंति-कहिं जेट्ठजो?, एयाए देउलियाए गुणेइत्ति, तेनं ताओ Page #643 -------------------------------------------------------------------------- ________________ १८८ आवश्यक-मूलसूत्रम् -२- ४/२६ दिट्ठाओ, तेन चिंतियं-भगिनीनं इडिं दरिसेमित्ति सीहरुवं विउव्वइ, ताओ सीहं पेच्छंति, ताओ नहाओ, भणंति-सीहेण खइओ, आयरिया भणंति-न सो सीहो थूलभद्दो सो, ता जाह एत्ताह, आगयाओवंदिओ, खेमं कुसलंपुच्छइ, जहा सिरियओ पव्वइओ अब्भत्तट्टेणकालगओ, महाविदेहे य पुच्छिया तित्थयरा, देवयाए नीया, अज्जा ! दो अज्झयणाणि भावनाविमुत्ती आनियानि, एवं वंदित्तो गयाओ, विइयदिवसे उद्देसकाले उवढिओ, न उदिसंति, किं कारणं?, उवउत्तो, तेन जाणियं, कल्लत्तणगेण, भणइ,-न पुणो काहामि, ते भणंति-न तुर्म काहिसि, अन्ने काहिति, पच्छा महया किलेसेण पडिवन्ना, उवरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा पुन अन्नस्स दाहिसि, ते चत्तारि तओ वोच्छिन्ना, दसमस्स दो पच्छिमाणि वत्थूणि वोच्छिन्नाणि, दस पुव्वाणि अनुसऑति । । एवं शिक्षा प्रति योगाः सङ्ग्रहीता भवन्ति यथास्थूलभद्रस्वामिनः । शिक्षेति गतं ५ । इदानि निप्पडिक्कमयत्ति, निप्पडिकम्मत्तणेण योगाः सङ्गृह्यन्ते, तत्र वैधर्योदाहरणमाहनि. (१२८५) पइठाणे नागवसूनागसिरी नागदत्त पव्वज्जा । एगविहा सट्ठाणे देवय साहू य बिल्लगिरे ।। वृ.अस्याश्चार्थः कथानकादवसेयः, तच्चेदम्-पइटाणेनयरे नागवसूसेट्ठी नागसिरी भञ्जा, सड्ढाणि दोवि, तेसिं पुत्तो नागदत्तो निम्विनकामभोगो पव्वइओ, सो य पेच्छइ जिनकप्पियाण पूयासक्करे, विभासा जहा ववहारे पडिमापडिव नाणय पडिनियत्ताणंपूयाविभासा, सोभणइ-अहंपिजिनकप्पं पडिवजामि, आयरिएहिं वारिओ, न ठाइ, सयं चेवपडिवज्जइ, निगओ, एगस्थ वाणमंतरघरे पडिमंठिओ, देवयाएसम्मदिवियाएमा विनिस्सिहितित्ति इत्थिरुवेणउवहारंगहाय आगया, वाणमंतरं अञ्चित्ता भणइ-गिण्ह खवणत्ति, पललभूयंकूरं भक्खरुवाणि नानापगाररुवाणि गहियाणि, खाइत्ता, रत्तिं पडिमंठिओ, जिनकप्पियत्तंन मुंचति,पोट्टसरणी जाया, देवयाए आयरियाणकहियं, सो सीसो अमुगत्थ, साहू पेसिया, आणिओ, देवयाए भणियं-बिल्लगिरं दिजहित्ति दिन्नं, ठियं, सिक्खविओ य-नएवं कायव्यं । निप्पडिकंमत्तिगयं ६ । इदानिंअन्नायएत्ति, कोऽर्थः १ -पुट्विं परीसहसमत्थाणं जं उवहाणं कीरइतंजहा लोगो न याणाइ तहा कायव्वंति, नार्य वा कयं न नजजा पच्छन्नं वा कयं नज्जेज्जा, तत्रोदाहरणगाहानि. (१२८६) कोसंबिय जियसेने धम्मवसू थम्मघोस धम्मजसे । विगयभया विनयवई इड्डिविभूसा य परिकम्मे ।। वृ-इमीए वक्खाणं-कोसंबीए अजियसेनोराया, धारिणी तस्सदेवी, तत्थविधम्मवसू आयरिया, ताणं दो सीसा-धम्मघोसो धम्मजसो य, विनयमई मयहरिया, विगयभया तीए सिस्सिणीया, तीए भत्तं पच्चक्खायं, संघेण महया इड्डिसक्कारेण निजामिया, विभासा, ते धम्मवसुसीसा दोवि परिकम्म करेंति, इओयनि. (१२८७) उज्जेनिवंतिवद्धणपालगसुयरद्ववद्धणे चेव । धारिय(णि) अवंतिसेणे मणिप्पभा बच्छगातीरे ।। वृ-उजेणीए पजोयसुया दो भायरो पालगो गोपालओ य, गोपालओ पव्वइओ, पालगस्स दो पुत्ता-अवंतिवद्धणो दवद्धणोय, पालगोअवंतिवद्धणेरायाणंरट्टवद्धणंजुवरायाणंठवित्ता पव्वइओ, रतुवद्धणस्स भज्जाधारिणी, तीसे पुत्तो अवंतिसेणो | अन्नया उज्जाणे राइणा धारिणी सव्यंगे वीसत्ता Page #644 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १२८७] १८९ अच्छंती दिट्ठा, अज्झोववन्नो, दूती पेसिया, सा नेच्छइ, पुणो २ पेसइ, तीए अधोभावेन भणियंभाउस्सवि नलजसि?, ताहेतेन सो मारिओ, विभासा, तंमि वियाले सयाणि आभरणगाणि गहाय कोसंविं सत्थो वच्चइ, तत्थ एगस्स वुड्डस्स वाणियगस्स उवल्लीणा, गया कोसंवि, संजइओ पुच्छत्ति रन्नो जाणसालाए ठियाओ तत्थ गया, वंदित्ता साविया पब्वइया, तीए गब्भो अहुणोववन्नो साहुणो माण पव्वाविहिति(त्ति) तंन अक्खियं, पच्छा नाए मयहरियाए पुच्छिया-सब्भावेण कहिओ जहा रसुवद्धणभजाऽहं, संजतीमज्झेऽसागारियं अच्छाविया, वियायारत्तिं,मा साहूणं उड्डाहो होहितित्ति नाममुद्दा आभरणाणि य उक्खिणित्ता रन्नो अंगणए ठवित्ता पच्छन्ना अच्छइ, अजियसेणेणागासतलगएणं पभा मणीण दिव्या दिट्ठा, दिट्ठो य, गहिओ, नेण अग्गमहिसीए दिन्नो अपुत्ताए, सो य पुत्तो, साय संजतीहिं पुच्छिया भणइ-उद्दाणगंजायं तं मए विगिंचियं, खइयं होहिति, ताहे अंतेउरं नीइ अतीइ य, अंतेउरियाहिं समं मित्तिया जाया, तस्स मणिप्पहोत्ति नामं कयं, सो राया मओ, मणिप्पभोरायाजाओ, सोयतीए संजईए निरायं अनुरत्तो, सोय अवंतिवद्धणो पच्छायावेणभायावि मारिओसावि देवी न जायत्तिभाउनेहेण अवंतिसेनस्सरजं दाऊण पव्वइओ, सोय मणिप्पह कप्पागं मगइ, सो न देह, ताहे सव्वबलेण कोसंविं पहाविओ । ते य दोवि अनगारा परिकम्मे समत्ते एगो भणइ-जहा विनयवतीएइड्डी तहाममवि होउ, नयरे भत्तं पञ्चक्खायं,बीओधम्मजसो विभूसं नेच्छंतो कोसंबीए उजेनीए य अंतरा वच्छगातीरे पव्वयकंदराए भत्तं पच्चक्खायं । ताहे तेन अवंतिसेनेन कोसंवी रोहिया, तत्थ जणो अप्पणो अद्दन्नो, न कोइधम्मधोसस्स समीवं अल्लियइ, सो य चिंतियमत्थमलभमाणो कालगओ, वारेण निष्फेडो न लब्भइ पागारस्स उवरिएण अहिक्खित्तो ।सा पव्वइय चिंतेइ-माजणक्खओहोउत्तिरहस्सं भिंदामि, अंतेउरमइगया, मणिप्पहं ओसारेत्ता भणइ-किंभाउगेण समं कलहेसि?, सो भणइ-कहन्ति, ताहे तं सव्वं संबंधं अक्खायं, जइ न पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए नायं अवस्सं रहसभेओ, कहियं जहावत्तं टुवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जह एत्ताहे ओसरामि तो ममं अयसो, अज्जा भणइ-अहं तं पडिबोहेमि, एवं होउत्ति, निणया, अवंतिसेनस्स निवेइयं, पव्वइया दुठुमिच्छइ, अइयया, पाए दखूण नाया अंगपाडिहारियाहिं, पायवडियाओ परुनाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओ परुनो, तस्सवि कहेइ-एस भे भाया, दोवि बाहिं मिलिया, अवरोप्परमवयासेऊणंपरुन्ना, किंचि कालं कोसंबीए अच्छित्ता दोवि उज्जेनिं पाविया, मायाविसह मयहारियाए पणीया, जाहे यवच्छयातीरे पव्वयंपत्ता, ताहे जेतंमिजनवएसाहुणोते पव्वए ओरुभंते चडते यदटूण पुच्छिया,ताहेताओविवंदिउंगयाओ, बितियदिवसे राया पहाविओ, ताओ भणंतिभत्तं पच्चक्खायओ एत्थं साहू अम्हे यच्छामो, दोविरायाणो ठिया, दिवसे २ महिमं करेंति, कालगओ, एवं ते य गया रायाणो, एवं तस्स अनिच्छमाणस्सवि जाओ इयरस्स इच्छमानस्सवि न जाओ पूयासकारो, जहाधम्मजसेनतहा कायव्वं । अन्नाययत्तिगयं ७ इदानि अलोभेत्ति, लोभविवेगयाए जोगा संगहिया भवंति अलोभया तेन कायव्वा, कहं ? तत्थोदाहरणमाहनि.(१२८८) साएएपुंडरीए कंडरिए चेव देविजसभद्दा । सावत्थिअजियसेने कित्तिमई खुड़गकुमारो ।। नि.(१२८९) जसभद्दे सिरिकता जयसंधी चेव कन्नपालेय । Page #645 -------------------------------------------------------------------------- ________________ १९० - - - आवश्यक-मूलसूत्रम्-२-४/२६ नट्टविही परिओसे दानं पुच्छा य पव्वजा ।। नि.(१२९०) सुट्ट वाइयं सुट्ट गाइयं सु१ नच्चियं साम सुंदर! । अनुपालिय दीहराइयओ सुमिणतेमा पमायए ।। वृ- द्वारगाथात्रयम्, अस्य व्याख्या कथानकादवसेया, तच्चेद-सागेयं नयरं, पुंडरिओ राय, कंडरिओ जुवराया, जुवरन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दखूण अज्झोववन्नो, नेच्छइ, तहेव जुवरायामारिओ, सावि सत्थेणसमं पलाया, अहुणोववन्नगब्भा पत्ता यसावत्थिं, तत्थय सावत्थीए अजियसेनो आयरिओ, कित्तिमती मयहरिया, सा तीए मूले तेनेव कमेण पव्वइया जहा धारिणी तहा विभासियव्या, नवरंतीएदारओ नछड्डिओखुड्गकुमारोत्ति से नामंकयं, सोजोव्वणत्थो जाओ, चिंतेइ-पव्वजं न तरामि काउं, मायरं आपुच्छइ-जामि, सा अनुसासइ तहवि न ठाइ, सा भणइ-तो खाइ मन्निमित्तं वारस वरिसाणि करेहि, भणइ-करेमि, पुन्नेसु आपुच्छइ, सा भणइ-मयहरियं आपुच्छामि, तीसेवि बारस वरिसाणि, ताहे आयरियस्सवि वयणेणबारस, उवज्झायस्स बारस, एवं अडयालीसं वरिसाणि अच्छाविओ तह विन ठाइ, विसजिओ, पच्छा मायाए भन्नइ-मा जहिं वा तहिं वा वच्चाहि, महल्लपिया तुज्झ पुंडरीओ राया, इमा ते पितिसंतिया मुद्दिया कंबलरवणं च मए नितीए नीनीयं एयाणि गहाय वच्चाहित्ति, गओणयरं, रन्नो जाणसालाए आवासिओ कल्ले रायाणं पेच्छिहामित्ति, अब्भंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सव्वरत्तिं नच्चिऊण पभायकाले निद्दाइया, ताहे साधोरिंगिणी चिंतेइ-तोसिया एरिसा बहुगंच लद्धं एत्थवियट्टइतो धरिसियामोत्ति, ताहे इमंगीतिं पगाइया सुटू गाइयं सुटू निच्चियं सुटू वाइयं साम सुंदरि । अनुपालिय दोहराइयओसुमिणंते मा पमायए || इयं निगदसिद्धैव, एत्यंतरे खुहुएणकंबलरयणं छूढ़, जसभद्देणजुवराइणा कुंडलं सयसहस्समोल्लं, सिरिकताए सत्थवाहिणीए हारो सयसहस्समोल्ली, जयसंधिणा अमच्चेण कडगो सयसहस्समोल्लो, कनवालो मिठो तेन अंकुसो सयसहस्सो, कंबलं कुंडलं (कडयं) हारेगावलि अंकुसोत्ति एयाइ सयसहस्समोल्लाइ, जो य किर तत्थ तूसइवा देइ वा सो सव्वो लिखिजइ, जइजाणइ तो तुट्ठो अहन याणइतोदंडो तेसितिसव्वे लिहिया, पभाए सव्वे सदाविया, पुच्छिया, खुड्डुगो! तुब्भे कीस दिन्नं ?, सो जहा पियामारिओ तं सव्वं परिकहेइ जाव न समत्थो संजममणुपालेउं, तुब्भं मूलमागओ रज्जं अहिलसामित्ति, सोभणइ-देमि, सो खुड्डगो भणइ-अलाहि, सुमिणतयं वट्टइ, मरिजा, पुवकओवि संजमो नासिहित्ति, जुवराया भणइ-तुमं मारेउंमगामिथेरो राया रजं न देइत्ति, सोवि दिजंतं नेच्छइ, सत्थवाहभज्जा भणइ-बारस वरिसाणि पउत्थस्स, पहे वट्टइ, अन्नं पवेसेमि वीमंसा वट्टइ, अमच्चोअन्नरायाणएहिं समं घडामि, पच्चंतरायाणो हस्थिमेंट भणंति-हत्थिं आणेहि मारेह वत्ति, भणंति ते तहा करेहित्तिभणिया नेच्छंति, खुडगकुमारस्स मगोणलगा पव्वइया, सव्वेहि लोभो परिचत्तो, एवं अलोभया कायव्वा, अलोभेत्ति गयं ८ । इयाणिं तितिक्खत्ति दारं, तितिक्खा कायव्वापरीसहोवसग्गाणं अतिसहणं भणियं होइ, तत्रोदाहरणगाथाद्वयम्नि.(१२९१) इंदपुर इंददत्ते बावीस सुया सुरिंददत्तेय । महुराए जियसत्तू संयवरो निबुईए उ ।। Page #646 -------------------------------------------------------------------------- ________________ १९१ अध्ययनं ४- [नि. १२९२] नि. (१२९२) अग्गियए पव्वयएबहुली तह सागरे य बोद्धव्वे । एगदिवसेन जाया तत्थेवसुरिंददत्ते य ।।। वृ-कथानकादवसेया, तच्चेदम्-इंदपुरं नयरं, इंददत्तो राया, तस्स इठ्ठाण वराण देवीणं बावीसं पुत्ता, अन्ने भणंति-एगाए देवीए, ते सव्वे रन्नो पाणसमा, अहेगाधूया अमच्चस्स, साजंपरंपरिणतेन दिट्ठा, सा अन्नया कयाइण्हाया समाणी अच्छइ, ताहेरायाए दिट्ठा, कस्सेसा?, तेहिं भणियं-तुब्भं देवी, ताहे सो ताए समं एवं रत्ति वुच्छो, सा य रितुण्हाया, तीसे गब्भो लग्गो, सा अमच्चेण भणिएल्लिया-जधा तुब्भ गब्भो लगइतया ममं साहेजाहि, ताए सो दिवसो सिट्ठो मुहत्तो वेला जंच राएण उल्लवियं साइतंकारो तेन तं पत्तए लिहियं,सोय सारवेइ, नवण्हंमासाणंदारओ जाओ, तस्स दासचेडाणि तद्दिवसंजायाणि, तं०-अग्गियओ पव्वयओबहलिगो सागरगो, ताणि सहजायाणि, तेन कलायरिस्स उवणीओ, तेन लेहाइयाओ बावत्तरि कलाओ गहियाओ, जाहे ताओ गाहेइ आयरिओताहे ताणिकुटुंति विकटृतिय, पुव्वपरिचएणताणि रोडंति सोविताणिन गणेइ, गहियाओ कलाओ,ते अन्ने गाहिज्जति बावीसंपिकुमारा, जस्स अप्पिज्जति आयरियस्स तं पिट्टेति मत्थएहि य हणंति, अह उवज्झाओ ते पिट्टेइ अपढ़ते ताहे साहेति माइमिस्सिगाणं ताहे ताओ भणंति-किं सुलभाणि पुत्तजम्माणि?, ताहे न सिक्खियाई। इओ य महराए जियसत्तू राया, तस्स सुया निव्वु नाम कन्नया, सा अलंकिया रन्नो उवनीया, राया भणइ-जो रोयइ सो ते भत्ता, ताहे ताए नायं-जो सूरो वीरो विकंतो सो पुन रज्जं दिज्जा, ताहे सायबलं वाहणंगहाय गया इंदपुरं नयरं,रायस्सबहवे पुत्ता सुएल्लिआ, दूओ पयट्टो, ताहे आवाहिया सव्वे रायाणो, ताहे तेन रायाणएण सुयंजहा सा एइ, हट्टतुट्टो, उस्सियपडागं नयरं कयं, रंगो कओ, तत्थ चकं, एत्थ एगमि अक्खे अट्ठ चक्काणि, तेसिं पुरओ धीया ठविया, सा पुण विधियव्वा, राया सन्नद्धो निगओ सह पुत्तेहिं, ताहे कन्ना सव्वालंकारविहूसिया एगंभि पासे अच्छइ, सो रंगो रायाणो यतेयडंडभडभोइया जारिसो दोवतीए, तत्थरनो जेठ्ठपुत्तो सिरिमाली कुमारो, एसा दारियारज्जंच भोत्तव्वं, सो तुट्ठो, अहं नूनं अन्नेहिंतो गहिं अब्भहिओ, ताहे सो भणिओ-विधहत्ति, ताहे सो अकयकरणो तस्स समूहहस्स मज्झे तं धणुं धेत्तूण चेव न चाएइ, किहवि अनेन गहियं, तेन जत्तो वच्चइ तत्तो वच्चइत्ति कंडं मुकं, एवं कस्सइ एणं अरयं वोलियं कस्स दो तिन्नि अन्नेसिं बाहरेण चेव निति, तेनवि अमच्चेण सो नत्तुगो पसाहिउं तद्दिवसमाणीओ तत्थऽच्छइ, ताहे सो राया ओहयमनसंकप्पो करयलपल्हत्थमुहो-अहो अहं पुत्तेहिं लोगमझे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किंतुब्भे देवाणुप्पिया ओहय जाव झियावह?, ताहे सो भणइएएहिं अहं लहुकओ, ताहे भणइ-अस्थि पुत्तो तुब्भं अन्नेवि, कहिं ?, सुरिंददत्तो नाम कुमारो, तं सोवि ता विन्नासउ मे, ताहे तं राया पुच्छइ-कओमम एस पुत्तो?, ताहे ताणि सिठ्ठाणि रहस्साणि, ताहे राया तुट्ठो भणइसेयं तव पुत्ता! एए अट्ठ चक्के भेत्तूण रज्जसोक्खं निव्वुत्तिदारियं पावित्ताए, ताहे सो कुमासे ठाणं आलीढं ठाइऊण गिण्हइ धनू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सव्वओ रोडंति, अन्नेय दोनि पुरिसा असिव्यग्रहस्तौ, ताहे सो पणामं रनो उवज्झायस्सस य करेइ, सोवि से उवज्झाओभयं दावेइ-एए दोन्निपुरिसा जइफिडिसि सीसं ते फिट्टइ (ट्टिस्संति) तेसिंदोण्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणंतो ताण अट्ठण्हं रहचक्काणं छिदं जाणऊण एगंभि छिड्डे नाऊण Page #647 -------------------------------------------------------------------------- ________________ १९२ आवश्यक-मूलसूत्रम् -२. ४/२६ अफिडियाए दिट्ठीए तंभि लक्खे तेनं अन्नंभि य मणं अकुणमाणेण साधीतीगा अच्छिमि विद्धा, तत्थ उकुट्टिसीहनायसाहुक्कारो दिनो, एसा व्यतितिक्खा, एसा चेव विभासा भावे, उपसंहारो जहा कुमारी तहा साहू जहा ते चत्तारि तहा चत्तारि कसाया जहा ते बावीसं कुमारा तहा बावीसं परीसहा जहा ते दो मनूसा तहा रागद्दोसा जहा धितिगा विधेयव्वा तहा आराधना जहा निवृत्तीदारिया तहा सिद्धी । तितिक्खात्ति गयं ९, इदानि अज्जवत्ति, अज्जवं नाम उज्जुत्तणं, तत्थुदाहरणगाहा. नि. (१२९३) चंपाए कोसिवज्जो अंगरिसी रुदए य आणत्ते । पंथग जोइजसाविय अब्भक्खाणे यसंबोही ।। वृ- चंपाए कोसिज्जो नाम उवज्झाओ, तस्स दो सीसा-अंगरिसी रुद्दओ य, अंगओ भद्दओ, तेन से अंगरिसी नामं कयं, रुदओ सो गंठिछेदओ, ते दोवि तेन उवज्झाएण दारुगाणं पट्टविया, अंगरिसी अडवीओभारंगहायपडिएति, रुद्दओ दिवसे रमित्ता वियालेसंभरियं ताहे पहाविओअडविं, तं च पेच्छइ दारुगभारएण एन्तगं, चिंतेइ य-निच्छूढोमि उवन्झाएणंति, इओ व जोइजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेऊण दरुगभारएण एइ, रुद्दएण सा एगाए खड्डाए मारिया, तं दारुगभारं गहाय अन्नेन मग्गेण पुरओ आगओ उवज्झायस्स हत्थे धुणमाणो कहेइ-जहा नेण तुज्झ सुंदरसीसेणजोइजसा मारिया, रमणाविभासा,सो आगओ, धाडिओ वणसंडे चिंतेइ-सुहन्झवसाणेण जाती सरिया संजमो केवलनाणं देवा महिमं करेंति, देवेहिं कहियं, जहा एएण अब्भक्खाणं दिन्नं, रुदगो लोगेण हीलिज्जइ, सो चिंतेइ-सच्चं मए अब्भक्खाणं दिन्नं, सो चिंतेतो संबुद्धो पत्तेवबुद्धो, इयरो बंभणो बंभणी य दोवि पव्वइयाणि, उप्पन्नणाणाणि सिद्धाणि चत्तारिवि, एवं कायव्वं वा न कायवं वेति १० । अज्जवत्ति गयं, इदानिं सुइत्ति, सु नाम सच्चं, सच्चं च संजमो, सो चेव सोयं, सत्यं प्रति योगाः सङ्ग्रहीता भवन्ति, तत्रोदाहरणगाथानि. (१२९४) सोरिअ सुरंबरेवि अ सिट्टी अधनंजए सुभद्दा य । वीरे अधम्मधोसे धम्मजसेऽसोगपुच्छा य ।। वृ. सोरियपुरं नयरं, तत्र सुरखरो जक्खो, तत्थ सेट्ठी धनंजओ नाम, तस्स भज्जा सुभद्दा, तेहिं सुरवरो नमंसिओ, पुत्तकामेहिं उवाइयं सुरवरस्स कयं-जइ पुत्तो जायइ तो महिससएणं जन्नं करेमि, ताणं संपत्ती जाया, ताणि संबुज्झेहिन्ति सामी समोसढो, सेट्ठी निगओ, संबुद्धो, अनुव्ववाणि गिण्हामित्ति जइ जक्खो अनुजाणइ, सोवि जक्खो उवसामिओ, अन्ने भणंति-वएहिं सन्निहिएहिं मग्गिओ, दयाए न देइ, नियसरीरसयखंडपवज्जणेण कतिवयखंडेसु कएस सेट्ठी चिंतेइअहोऽहं धन्नो ! जेण इमाए वेयणाए पाणिणो न जोइयत्ति, सत्तं परिक्खिऊण सुरवरो सयं चेव पडिबुद्धो, पिट्ठमयावा कया, एष देशशुचिः श्रावकत्वं,सर्वशुची सामिस्स दो सीसा-धम्मघोसो धम्मजसो य, एगस्स असोगवरपायवस्स हेट्ठा गुणेति,तेपुव्वण्हे ठिया अवरण्हेवि छाया न परावत्तइ, एगो भणइतुज्झ सिद्धी, बीओ भणइ-तुज्झ लद्धी, एगो काइगभूमीए गओ, बितिओवि तहेव, नायं जहा एगस्सविन होइ एस लद्धी, पुच्छिओसामी-कहेइ तस्स उप्पत्तीनि. (१२९५) सोरियससमुद्दविजए जन्नजसे चेव जन्नदत्ते य । सोमित्ता सोमजसा उंछविही नारदुप्पत्ती ।। Page #648 -------------------------------------------------------------------------- ________________ अध्ययनं ४ - [ नि. १२९६] नि. (१२९६) १९३ अनुकंपा वेयड्डो मणिकंचन वासुदेव पुच्छा य । सीमंधरजुगबाहू जुगंधरे चेव महबाहू ।। वृ- गाथा द्वितयम्, अस्य व्याख्या-सोरियपुरे समुद्दविजओ जया राया आसि तया जन्नजसो तावसो आसी, तस्स भज्जा सोमित्ता, तीसे पुत्तो जन्नदत्तो, सोमजसा सुण्हा, ताण पुत्तो नारदो, तानि उछवित्तीणि, एगदिवस जेमेति एगदिवस उपवास करेंति, ताणि तं नारदं असोगरुक्खहेट्टे पुव्वण्हे ठविऊण दिवस उछंति, इओ य वेयड्डाए वेसमणकाइया देवा जंभगा तेनं २ वीतीवयंति, पेच्छंति दारगं, ओहिणा आभोअंति, सो ताणं देवनिकायाओ चुओ तो तं अनुकंपाए तं छाहिं थंभेति- दुक्खं उन्हे अच्छइत्ति, पडिनियत्तेहिं नीसीहिओ सिक्खाविओ य प्रद्युम्नवत् केइ भांति - एसा असोगपुच्छा, नाखुप्पत्ती य, सो उम्मुक्कबालभावो तेहिं देवेहिं पुव्वभवपिययाए विज्जाजभएहि पन्नत्तिमादियाओ सिक्खाविओ, सो मणिपाउआहिं कंचणकुंडियाए आगासेण हिंडइ, जन्नया बारवइमागओ, वासुदेवेण पुच्छिओ-किं शौचं इति?, सो न तरति निव्वेढेडं, वक्खेवो कओ, अन्नाए कहाए उट्ठेत्ता पुव्वविदेहे सीमंधरसामिं जुगबाहूवासुदेवो पुच्छर- किं शौचं ?, तित्थगरो भाइ-सच्चं सोयंति, तेन एगेण पण सच्चं पज्जाएहि ओवहारियं, पुणो अवरविदेहं गओ, जुगंधरतित्थगरं महाबाहू नाम वासुदेवो पुच्छइ तं चेव, तस्सवि सक्खं उवगयं, पच्छा बारवइमागओ वासुदेवं भणइ-किं ते तया पुछियं ?, ताहे सो तं भणइ सोयंति, भणइ सच्चंति, पुच्छिओ किं सच्चं ?, पुणो ओहासइ, वासुदेवेण भणियं जहिं ते एवं पुच्छियं तहिं एयंपि पुच्छियं होतंति खिंसिओ, तेन भणियं सच्चं भट्टारओ न पुच्छिओ, विचिंतेउमारद्धो, जा सरिया, पच्छा अतीव सोयवंतो पत्तेयबुद्धो जाओ, पढभमज्झयणं सो चेव वदइ, एवं सोएण जोगा समाहिया भवंति ११ । सोएत्ति गयं, इदानिं सम्मद्दिट्टित्ति, संमद्दंसणविसुद्ध एवि किल योगाः सङ्गृह्यन्ते, तत्थ उदाहरणगाहासागेयम्मि महाबल विमलपहे चैव चित्तकम्मे य । नि. (१२९७) निप्पत्ति छट्टमासे भुमीकम्भस्स करणं च ।। वृ- अस्या व्याख्या कथानकादवसेया, साएए महब्बलो राया, अत्थाणीए दूओ पुच्छिओ-किं नत्थि मम जं अन्नेसिं रायाणं अस्थित्ति ?, चित्तसभत्ति, कारिया, तत्थ दोवि चित्तकरावप्रतिमौ विख्यातौ विमलः प्रभाकरश्च, तेसिं अद्धद्वेणं अप्पिया, जवणियंतरिया चित्तेइ, एगेन निम्मवियं, एगेण भूमी कया, राया तस्स तुट्ठो, पूइयो य पुच्छिओ य, प्रभाकरो पुच्छिओ भणइ-भूमी कया, न ताव चित्तेमित्ति, राया भणइ-केरिसया भूमी कयत्ति ?, जवणिया अवणीया, इयरं चित्तकम्मं निम्मलयर दीस, राया कुविओ, विन्नविओ पभा एत्थ संकेतत्ति, तं छाइयं, नवरं कुहुं, तुद्वेण एवं चैव अच्छउत्ति भणिओ, एवं संमत्तं विसुद्धं कायव्वं, तेनैव योगाः सङ्गृहीता भवन्ति १२ । सम्यग्दृष्टिरिति गतं इदानिं समाहित्ति समाधानं, तत्थोदाहरणगाहा नि. (१२९८ ) नयरं सुदंसनपुरं सुसुणाए सुजस सुव्वए चेव । पव्वज्ज सिक्खमादी एगविहारे य फासणया । । वृ- कथानकादवसेया, तच्चेदम्-सुदंसनपुरे सुसुनागो गावहा, सुजसा से भज्जा, सुड्ढाणि, ताण पुत्तो सुव्यओ नाम सुहेण गब्भे अच्छिओ सुहेण वडिओ एवं जाव जोववणत्थो संबुद्धो आपुच्छिता 25 13 Page #649 -------------------------------------------------------------------------- ________________ १९४ आवश्यक - मूलसूत्रम् - २- ४ / २६ पव्वइओ पढिओ, एक्कल्लविहारपडिमापडिवन्नो, सक्कापसंसा, देवेहिं परिक्खिओ अनुकूलेन, धन्नो कुमारबंभचारी एगेण, वीएण को एयाओ कुलसंताणच्छेदगाओ अधन्नोत्ति ?, सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिज्जतगाणि, कलुणं कूवेति, तहावि समो, पच्छा सव्वेवि उऊ विउब्विता दिव्वाए इत्थियाए सविब्भमं पलोइयं मुक्कदीहनीसासमवगूढो, तहावि संजमे समाहिततरो जाओ, नाणमुप्पन्नं, जाव सिद्धो १३ । समाहित्ति गयं, आयारेत्ति इदानिं, आयारउवगच्छणयाए योगाः सङ्गृह्यन्ते, एत्थोदाहरणगाहा नि. (१२९९ ) पाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणे य । सोहम्मपलियपणए आमलकप्पाइ नट्टविही ।। बृ- व्याख्या कथानकादवसेया, तच्चेदं पाडलिपुत्ते हुयासणो माहणो, तस्स भज्जा जलणसिहा, सावगाणि, तेसिंदो, पुत्ताजलणी डहणो य, चत्तारिवि पव्वइयाणि, जलणो उज्जुसंपन्नो, डहणो मायाबहुलो, एहिति वच्च वच्चाहि एइ, सो तस्स ठाणस्स अनालोइयपडिक्कतो कालगओ, दोवि सोधम्मे उववन्ना सक्कस्स अब्भितरपरिसाए, पंच पलिओवमातिठिती, सामी समोसढो आमलकप्पाए अंबसालवने चेइए, दोवि देवा आगया, नट्टविहिं दाअंति दोवि जणा, एगो उज्जुगं विउविस्सामित्ति उज्जुगं विउव्वइ इमस्स विवरीयं, तं च दडूण गोयमसामिणा सामी पुच्छिओ, ताहे सामी तेसिं पुव्वभवं कहेइ मायादासोत्ति, एवं आयारोपगयत्तणेण जोगा संगहिया भवंति १४ । आयारोवगेत्ति गयं, इदानिं विनओवगयत्तणेण जोगा संगहिया भवंति, तत्थ उदाहरणगाहा नि. (१३९०) - उज्जेनी अंबरिसी मालुग तह निंबए य पव्वज्जा । संकमणं च परगणे अविणय विनए य पडिवत्ती ।। वृ- व्याख्या कथानकादवसेया, तच्चेदं उज्जेणीए अंबरिसी माहणो, मालुगा से भज्जा, सड्डाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पव्वइओ, सो दुव्विणीओ काइयभूमीए कंटए निक्खिवइ सज्झायं पविन्ताणं छीयइ, असज्झायं करेइ, सव्वं च सामायारी वितहं करेइ, कालं उवहणइ, ताहे पव्वइया आयरियं भांति अथवा एसो अच्छउ अहवा अम्हेत्ति, निच्छूढो, पियावि से पिटुओ जाइ, अन्नरस आयरियस्स मूलं गओ, तत्थवि निच्छूढो, एवं किर उज्जेनीए पंच पडिस्सगसयाणि सव्वाणि हिंडियाणि, निच्छूढो य सो खंतो सन्नाभूमीए रोवइ, सो भणइ- किं खंता ! रोवसित्ति ?, तुमं नामं कयं निंबओत्ति एयं न अन्नहत्ति, एएहिमणभागेहिं आयारेहि तुज्झतेन एहिं च अहंपि ठायं न लभामि, न य बट्टइ उप्पव्वइउं, तस्सवि अधिती जाया, भणइ खंता ! एक्कसिं कहिंचि, ठाहिं मग्गाहि, भणइ-मग्गामि जइ विनीओ होसि एक्कसि नवरं जइ, पव्वइयाणं मूलं गया, पव्वइयगा खुहिया, सो भणइ न करेहित्ति, तहवि निच्छंति, आयरिया भांति मा अज्जो ! एवं होह, पाहुणगा भवे, अज्जकलं. जाहिंति, ठिया, ताहे खुल्लओ तिन्निरे उच्चारपासवणाणं बारस भूमीओ पडिलेहिता सव्वा सामायारी, विभासियवा अवितहा, साहू तुड्डा, सो निंबओ अभयखुडगो जाओ, तरतम जोगेण पंचवि पडिस्सगसयाणि ताणि मंमाणियाणि आराहियाणि, निग्गंतु न दिति, एवं पच्छा सो विनओवगो जाओ, एवं कायव्वं १५ । विनओवएत्ति गयं, इदानिं धिइमई यत्ति, धित्तीए जो मतिं करेइ तस्य योगाः सङ्गृहीता भवन्ति, तत्थोदाहरणगाहा नि. (१३०१ ) नयरी य पंडुमहरा पंडववंसे मई य सुमईय। - Page #650 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १३०१] १९५ वारीवसभाहणे उप्पाइय सुट्ठियविभासा ।। वृ- व्याख्या कथानकादवसेया, तच्चेदं-नयरी य पंडुमहुरा, तत्थ पंच पंडवा, तेहिं पव्वयंतेहिं पुत्तो रख्ने ठविओ, ते अरिहनेमिस्स पायमूले पट्ठिया, हत्थकप्पे भिक्खं हिंडिंता सुणेति-जहा सामी कालगओ, गहियं भत्तपानं विगिंचित्तासेत्तंजे पव्वए भत्तपञ्चक्खायं करेंति, नाणुप्पत्ती, सिद्धाय। ताण वंसे अन्नो राया पंडुसेणो नाम, तस्स दो धूयाओ-मई सुमई य ताओ उज्जंते चेइयवंदियाओ सुरळं वारिवसभेण समुद्देण एइ, उप्पाइयं उठ्ठियं, लोगो खंदरुद्दे नमसइ, इमाहि धणियतरागं अप्पा संजमे जोइओ, एसो सो कालोत्ति, भिन्नं वहणं, संजयत्तंपि सिणायगत्तंपिकालगयाओ सिद्धाओ, एगत्यसरीराणि उच्छल्लियाणि, सुट्ठिएणलवणाहिवइणामहिमा कया, देवुजोए ताहेतंपभासं तित्थं जायं, दोहिविताहे धीतीए मतिंकरेंतीहि जोगा संगहिया, धिइमई यत्तिगयं १६, इदानि संवेगेत्ति, सम्यगवेगः संवेगः तेन संवेगेण जोगा संगहिया भवंति, तत्रोदाहरणगाथाद्वयंनि. (१३०२) चंपाए मित्तपभे धनमित्तेधनसिरी सुजाते य । पियंगूधम्मधोसे य अवखुरी चेव चंदघोसे य ।। नि. (१३०३) चंदजसा रायगिहे वास्तपुरे अभयसेन वारते । सुसुमारधुंधुमारे अंगारवईयपज्जोए ।। वृ-कथानकादवसेयातच्चेदं-चंपाएमित्तप्पभोराया, धारिणी देवी, धनमित्तोसत्यवाहो, धनसिरी भज्जा, तीसे ओवाइयलद्धओ पुत्तो जाओ, लोगो भणइ-जो एत्थ धनमिद्धे सत्थवाहकुले जाओ तस्स सुजायंति, निव्वित्ते बारसाहे सुजाओत्ति से नामं कयं, सो य किर देवकुमारो जारिसो तस्स लकियमन्ने अनुसि खंति, तानिय सावगाणि, तत्थेव नयरेधम्मघोसो अमच्चो,तस्स पियंगूभज्जा, सा सुणेइ-जहा एरिसो सुजाओत्ति, अन्नया दासीओ भणइ-जाहे सुजाओ इओ बोलेजा ताहे मम कहेजह जायतंनंपेच्छेजामित्ति, अन्नयासो मित्तवंदपरिवारिओ तेनतेन एति, दासीएपियंगूए कहियं, सानिणया, अन्नाहि यसवत्तीहिंदिट्ठो, ताएभन्नइ-धन्ना सा जीसे भागावडिओ, अन्नया ताओपरोप्पर भणंति-अहो लीला तस्स, पियंगू सुजायस्स वेसं करेइ, आभरणविभूसणेहिं विभूसिया रमइ, एवं बच्चइ सविलासं, एवं हत्थसोहा विभासा, एवं मित्तेहि समंपि भासइ, अमच्चो अइगओ, नीसष्ठं अंतेउरतिपाए सणियं निक्खिवंतोबारछिद्देणंपलोएइ, दिट्ठा विखुकुंती, सो चिंतेइ-विनठं अंतेउरंति, भणइ-पच्छन्नं होउ, मा भिन्ने रहस्से सइरायाराउ होहिंति, मारेउं मगइसुजायं,बीहेइ य, पियाय से स्त्रो निरायं अच्छिओ, मातओविणासं होहित्ति, उवायं चिंतेइ, लद्धो उवाओत्ति, अन्नया कूडलेहेहिं पुरिसा कया, जो मित्तप्पहस्स विवक्खो, तेन लेहा विसजिया तेनंति, सुजाओ वत्तव्योमित्तप्पभरायाणंमारेहि, तुमं पगओ राउले, तओ अद्धरज्जियं करेमि, तेन ते लेहा रन्नो पुरओ वाइया, __ जहा तुमं मारेयव्योत्ति, राया कुविओ, तेवि लेहारिया वज्झा आणत्ता, तेनं ते पच्छन्ना कया, मित्तप्पभो चिंतेइ-जइ लोगनायं कजिहि तो पउरे खोभो होहित्ति, ममं च तस्स रन्नो अयसो दिन, तओ उवाएणमारेमि, तस्स मित्तप्पहस्सएगपञ्चंतणयरंअरक्खुरीनाम, तत्थ तस्समणूसो चंदज्झओ नाम, तस्स लेहंदेइजहासुजायं पेसेमितमारेहित्ति, पेसिओ,सुजायंसहावेत्ता भणइ-वच्च अक्खुरी, तत्थ रायकजाणि पेच्छाहि गओ तं नयरिं अरक्खुरि नाम, दिट्ठो अच्छउ वीसत्थो मारिजिहितित्ति दिने २ एगठा अभिरमंति, तस्स रुवं सीलं समुदायारंदणं चिंतेइ-नवरं अंतेउरियाहिं समं निणट्ठोत्ति Page #651 -------------------------------------------------------------------------- ________________ १९६ आवश्यक-मूलसूत्रम् -२. ४/२६ तेन मारिजइ, किह वा एस्सिंरुवं विणासेमित्ति उस्सारिता सव्वं परिकहेइ, लेहं चदरिसेइ, तेन सुजा एण भन्नइ-जंजाणसितंकरेइ, तेन भणियं-तुमंनमारेमित्ति, नवरंपच्छन्नं अच्छाहि, तेन चंदजसा भगिनी दिन्ना, सा य तज्जाइणी तीए सह अच्छइ, परिभोगदोसेण तं वट्टइ सुजायस्स ईसि संकेतं, सावि तेन साविया कया, चिंतेइ-मम कएण एसो विनवोत्ति संवेगमावन्ना भत्तं पञ्चक्खाइ, तेनं चेव निजामिया, देवो जाओ, ओहिं पउंजइ, दगुणागओ, वंदित्ताभणइ-किं करेमि?,सोविसंवेगमावनो चिंतेइ-जहा अम्मापियरोपेच्छिज्जामितोपव्वयामि, तेनदेवेण सिला विउव्विया नगरस्सुवरिं, नागरा राया य धूवपडिग्गहहत्था पायवडिया विनवेति, देवो तासेइ-हा! दासत्ति सुजाओ समणोवासओ अमच्चेण अकजे दूसिओ, अज्ज भे चूरेमि, तो नवरि मुयामि जइतं आणेह पसादेह नं, कहिं ?, सो भणइ-एस उज्जाने,सणायरो राया निग्गओखामिओ, अम्मापियरो रायाणंच आपुच्छित्ता पवइओ, अम्मापियरोवि अनुपव्वइयाणि, ताणि सिद्धाणि, सोऽविधम्मघोसो निध्विसओ आणतो जेणं तस्स गुणा लोए पयरंति, यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथारूपंतथा वित्तं, यथाशीलं तथा गुणाः ।। (अथवा)-विषमसमैर्विषमसमाः, विषमैर्विषमाः समैः समाचाराः । करचरणकर्णनासिकदन्तोष्ठनिरीक्षणैः पुरुषाः ।। पच्छासोय निव्वेयमावनो सच्चंमएभोगलोभेण विनासिओत्ति निगओ, हिंडतो रायगिहेनयरे थेराणंअंतिए पव्वइओ, विहरंतोबहुस्सुओवारत्तपुरंगओ, तत्थ अभयसेणो राया,वारत्तओ अमच्चो, भिक्खं हिंडतो वरतगस्स घरमंगओ धम्मघोसो, तत्थ महुघयसंजुतं पायसथालंनीणीयं, तओ बिंदु पडिओ.सो पारिसाडित्ति निच्छद, वारतओ ओलोयणगओ पेच्छइ, किंमन्ने नेच्छइ?, एवं चिंतेइ जाव (ताय) तत्थ मच्छिया उलीणा, ताओ घरकोइलिया पेच्छइ, तंपि सरडो, सरडंपि मजारो,तंपि पञ्चंतियसुणओ, तंपि वत्थव्वगसुणओ, ते दोविभंडणं लगा, सुणयसामी उवट्ठिया, भंडणं जायं, मारामारी, बाहिं निग्गया पाहुणगा बलं पिंडेता आगया, महासमरसंघाओ जाओ, पच्छा वारत्तगो चिंतेइ-एएण कारणेण भगवं नेच्छइत्ति, सोहणं अज्झवसाणं उवगओ, जाई संभरिया, संबुद्धो, देवयाए भंडगंउवनीयं, सो वारत्तरिसी विहरंतो सुसुमारपुरंगओ, तत्थ धुंधुमारो राया, तस्स अंगारवई धूया,साविया, तत्थ परिवायगा उवागया, वाए पराजिया, पदोसमावन्ना से सावत्तए पाडेमित्ति चित्तं फलए लिहित्ताउन्जेनीए पजोयस्स दंसेइ, पजोएणपुच्छियं, कहियं चणाए, पञ्जोओ तस्स दूयं पेसइ, सो धुंधुमारेण असक्कारिओ निच्छूढो, भणइपिवासाए-विणएणं वरिजइ, दूएणपडियागएण बहुतरगं पज्जोयस्स कहियं,आसुरुत्तो, सव्ववलेणं निग्गओ, सुंसुमारपुरं वेढेइ, धुंधुमारो अंतो अच्छइ, सो यवारतगरिसीएगत्थनागघरे चच्चरमूले ठिएल्लगो, सो रायाभीओ एसमहावलगोत्ति, नेमित्तगं पुच्छइ, सो भणइ-जाह-जाव नेमित्तं गेण्हामि, चेडगरुवाणि रमंति तानि भेसावियाणि, तस्स वारत्तगस्स मूलं आगयाणि रोवंताणि, तानि भणियाणि-मा बीहेहित्ति, सो आगंतूण भणइ-मा बीहेहित्ति, तुझंजओ, ताहे मज्झण्हे ओसनद्धाणं उवरि पडिओ, पजोओ वेढित्ता गहिओ, नयरि आणिओ, वाराणि बद्धाणि, पजोओ भणिओ-कओमुहो ते वाओ वाइ ?, भणइ-जं जाणसितं करेह, भणइ-किंतुमे महासासणेण वहिएण?,ताहे से महाविभूईए अंगारवई पदिन्ना, दाराणिमुक्काणि, Page #652 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १३०३] १९७ तत्थ अच्छइ, अन्ने भणंति-तेन धुंधुमारेण देवयाए उववासो कओ, तीए चेडरुवाणि विउव्विया निमित्तं गहियंति, ताहे पजोओ नयरे हिंडइ, पेच्छइ अप्पसाहणं रायाणं, अंगारवर्तिपुच्छइ-कहं अहं गहिओ?,सा साधुवयणं कहेइ, सो तस्स मूलंगओ, वंदामि निमित्तिगखमणंति, सो उवउत्तो जाव पव्वजाउ, चेडरुवाणिसंभरियाणि चंदजसाए सुजायस्सधम्मघोसस्स वारत्तगस्ससव्वेसिं संवेगेणं जोगा संगहिया भवंति, केई तुसुरवरं जाव मियावई पव्वइया परंपरओ एयंपिकहेइ १७ । संवेगत्ति गयं, इदानि पणिहित्ति, पणिही नाम माया, सा दुविहा-दव्वपणिही य भावपणिही य, दव्वपणिहीए उदाहरणगाहानि.(१३०४) भरुयच्छे जिनदेवोभयंतमिच्छे कुलाण भिक्खूय । पझ्ठाणसालवाहण गुग्गुल भगवं च नहवाणे ।। वृ- कथानकादवसेया, तच्चेदं-भरुयच्छेणयरे नहवाहणो राया कोससमिद्धो, इओ य पइट्ठाणे सालवाहणो राया बलसमिद्धो, सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसं वा आनेइ, तस्स सयसहस्सगं वित्तं देइ, ताहे तेन नहवाहणमनूसा दिवे २ मारंति, सालवाहणमनुस्सावि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सो खीणजणो पडिजाइ, नासित्ता पुणोवि बितियवरिसे एइ, तत्थवितहेव नासइ, एवं कालो वच्चइ, अन्नयाअमच्चोभणइ-ममंअवराहेत्ता निविसयं आणवेह मानुसगाणि य वंधाहि, तेन तहेव कयं, सोवि निगंतूण गुगुलभारं गहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ,सामंतरजेसु फुटुं-सालवाहनेनं अमच्चो निच्छूढो, भत्यच्छे नाओ, केणति पुच्छिओ को सोत्ति, भणइ-गुगुलभगवं नाम अहंति, जेहिंणाओताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण सुयं, मणुस्सा विसज्जियानेच्छइ कुमारामच्चत्तणस्स गंधपि सोउं, सो य राया सयं आगओ, ठविओ अमच्चो, वीसंभं जाणिऊण भणइ-पुन्नेण रज लब्भइ, पुणोवि अन्नस्स जम्मस्स पत्थयणं करेहि, ताहे देवकुलाणिथूभतलागवावीण खणावणादिएहिं दव्वं खइयं, सालवाहणो आवाहिओ, पुणोवि ताविजइ, अमच्चं भणइ-तुमं पंडिओत्ति, सो भणइ-घडामि अंतेउरियाण आभरनेनंति, पुणो गओ पइट्टाणंति, पच्छा पुणो संतेउरिओ निव्वाहेइ, तम्मि निडिए सालवाहणो आवाहिओ, नत्थि दायव्वं, सो विणठ्ठो, नटुं नयरंपि गहियं, एसा दव्वपणिही भावपणिहीए उदाहरणं-भरुयच्छे जिनदेवो नाम आयरिओ, भदंतमित्तो कुणालो य तच्चनिया दोवि भायरो वाई, तेहिं पडहओ निक्कालिओ, जिनदेवो चेइयवंदगो गओ सुणेइ, वारिओ, राउले वादो जाओ, पराजिया दोवि, पच्छा ते विचिंतेइ-विणा एएसिं सिद्धतेन न तीरइ एएसिं उत्तरंदाउं, पच्छा माइठाणेण ताण मूले पव्वइया, विभासा गोविन्दवत्, पच्छा पढंताण उवगयं, भावओ पडियन्ना, साहू जाया, एसा भावपणिहित्ति । पणिहित्ति गयं १८ । जहा इदानि सुविहित्ति, सुविहीए जोगा संगहिया, विधिरनुज्ञा विधीजस्सइट्टा, शोभनो विधिःसुविधिः, तत्रोदाहरणंजहा सामाइयनिजुत्तीए अनुकंपाए अक्खाणगंनि. (१३०५) बारवईवेयरणी धन्वंतरि भविय अभविए विज्जे । कहणायपुच्छियंमिय गइनिइसे यसंबोही ।। नि.(१३०६) सो वानरजूहबई कंतारे सुविहियानुकंपाए | भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ।। Page #653 -------------------------------------------------------------------------- ________________ १९८ आवश्यक-मूलसूत्रम् -२. ४/२६ वृ- जाव साहू साहरिओ साहूण समीवं । सुविहित्ति गयं १९ । इदानिं संवरेत्ति, संवरेण जोगा संगहिजंति, तत्थ पडिवक्खेणं उदाहरणगाहानि.(१३०७) वाणारसी य कोट्टे पासे गोवालभद्दसेने य । नंदसिरी पउमसिरी रायगिहे सेणिए वीरो ।। वृ-रायगिहे सेणिएण वद्धमाणसामी पुच्छिओ, एगा देवी नट्टविहिं उवदंसेत्ता गया का एसा?, सामी भणइ-वाणारसीए भद्दसेनो जुन्नसेट्ठी, तस्स भज्जा नंदा, तीए धूया नंदसिरी वरगविवज्जिया, तत्थ कोट्टएचेइए पासस्सामीसमोसढो, नंदसिरी पव्वइया, गोवालीएसिस्सिणिया दिन्ना, पुव्वं उगेण विहरित्ता पच्छाओसन्ना जाया, हत्थे पाए धोवेइ, जहा दोवती विभासा, वारिजंती उठेऊणं विभत्ताए वसहीते ठिया, तस्स ठाणस्स अनालोइयपडिकंता चुल्लहिमवंते पउमदहे सिरी जाया देवगणिया, एतीए संवरो न कओ, पडिवक्खो सो न कायब्वो, अन्ने भणंति-हत्थिणियारुवेण वाउक्काएइ, ताहे सेणिएण पुच्छिओ, संवरेत्ति गयं २० । इदानि अत्तदोसोक्संहारे ति अत्तदोसोवसंहारो कायव्यो, जइ किंचि कहामि तो दुगुणो बंधो होहिति, तत्थ उदाहरणगाहानि.(१३०८) बारवइ अरहमित्ते अनुद्धरी चेव तहय निदेवो। रोगस्स य उप्पत्ती पडिसेहो अत्तसंहारो ।। वृ-कथानकादवसेया, तच्चेदं-बारवतीए अरहमित्तो सेट्ठी, अनुद्धरी भज्जा, सावयाणि, जिनदेवो पुत्तो, तस्स रोगा उप्पन्ना, न तीरइ तिगिंच्छिउं, वेजो भणइ-मंसं खाहि, नेच्छइ, सयणपरियणो अम्मापियरो य पुत्तणेहेणाणुजाणंति, निव्वंधेवि कहं सुचिरं रखियं वयं भंजामि, उक्तं च-"वरं प्रवेष्टं ज्वलितंहताशनं.नचापिभग्नं चिरसञ्चितं व्रतम' अत्तदोसोवसंहारो कओ, मरामित्ति सव्वं सावजं पच्चक्खायं, कहवि कम्मक्खओवसमेणं पउणो, तहाविपच्चक्खायंचेव, पव्वजं कयाइओ, सुहन्झवसाणस्स नाणमुप्पन्नं जाव सिद्धो । अत्तदोसोवसंहारोत्ति गयं, २१ । । इदानि सव्वकामविरतयत्ति, सव्वकामेसु विरंचियव्वं, तत्रोदाहरणगाथानि.(१३०९) उज्जेनिदेवलासुय अनुरत्ता लोयणाय पउमरहो । संगयओ मनुमइया असियगिरी अद्धसंकासा ।। वृ-उज्जेनीएनयरीए देवलासुओराया, तस्स भज्जा अनुरत्ता लोयमा नाम,अन्नया सोराया सेजाए अच्छइ, देवी वाले वीयरेइ, पलियं दिटुं, भणइ-भट्टारगा! दूओआगओ, सोससंभमंभयहरिसाइओ उठिओ, कहिंसो?, पच्छासाभणइ-धम्मदूओत्ति, सणियं अंगुलीए वेढिताउक्खयं, सोवनेथाले खोमजुयलेण वेदित्ता नयरे हिंडावि, पच्छा अधितिं करेइ-अजाए पलिए अम्ह पुव्वया पव्वयंति, अहं पुणन पव्वइओ, पउमरहं रज्जे ठवेऊणपव्वइओ, देवीवि, संगओ दासोमणुमझ्या दासी ताणिवि अनुरागेण पव्वइयाणि, सव्वाणिवि असियगिरितावसासमं तत्थ गयाणि, संगयओ मनुमतिगा य केणइ कालंतरेण उप्पव्वइयाणि, देवीएवि गब्भो नक्खाओ पुव्वं रनो, बड्विउमारद्धो, राया अधिति पगओ-अयसोजाओत्ति अहं, तावसओ पच्छन्नंसारवेइ, सुकुमाला देवी वियायंतीमया,तीएदारिया जाया, सा अन्नाणं तावसीणं थणयं पियइ, संवड्डिया, ताहे से अद्धसंकासत्ति नामं कयं, सा जोव्वणत्था जाया, सा पियरं अडवीओ आगयं विस्सामेइ, सो तीए जोद्दणए अज्झोववत्रो, अजं हिजो लएमित्ति अच्छइ, अन्नया पहाविओ गिण्हामित्तिउडगको आवडिओ, पडिओ चिंतेइ-धिद्धी Page #654 -------------------------------------------------------------------------- ________________ अध्ययनं-४- [नि. १३०९] १९९ इहलोए फलं परलोए न नजइ किं होतित्ति संबुद्धो, ओहिनाणं, भणइ भवियव्वं भो खलु सव्वकामविरत्तेणं अज्झयणं भासइ, धूया विरत्तेण संजतीण दिन्ना, सोवि सिद्धो । एवं सव्वकामविरजिएणजोगासंगहिया भवंति । सव्वकामविस्तयत्तिगयं २२,इदानि पञ्चक्खाणित्ति, पच्चक्खाणं च दुविहं-मूलगुणपञ्चक्खाणं उत्तरगुणपच्चक्खाणंच,मूलगुणपञ्चक्खाणे उदाहरणगाहानि.(१३१०) कोडीवरिसचिलाए जिनदेवे रयणपुच्छ कहणाय । साएए सत्तुंजे वीरकहणाय संबोही ।। वृ-कथानकादवसेया, तच्चेदं-साएए सत्तुंजए राया, जिनदेवो सावगो, सो दिसाजत्ताए गओ कोडीवरिसं,ते मिच्छा, तत्थ चिलाओ राया, तेन तस्स रयणाणि अन्नागारे पोत्ताणि मणी य जाणि तत्थ नस्थिताणि ढोइयाणि, सोचिलाओ पुच्छइ-अहो रयणाणि रुवियाणि, कहिएयाणि रयणाणि?, साहइ-अम्ह रज्जे, चिंतेइ-जइ नाम संबुज्झेज्जा, सो राया भणइ-अहंपि जामि रयणाणि पेच्छामि, तुझं तणगस्स रनो बीहेमि, जिनदेवो भणइ-मा बीहेहि, ताहे तस्स रन्नो लेहं पेसेइ, तेन भणिओएउत्ति,आनिओसावगेण, सामीसमोसढो, सेत्तुंजओनिग्गओसपरिवारो महया इड्डीए, सयणसमूहो निगओ, चिलाओ पुच्छइ-जिनदेवो! कहिं जणोजाइ!, सोभणइ-एस सोरयणवाणियओ, भणइतो जामो पेच्छामोत्ति, दोविजणा निगाया, पेच्छंतिसामिस्स छत्ताइछत्तं सीहासनं, विभासा, पुच्छइकहं स्यणाई, ताहे सामी भावरयणाणि दव्वरयणाणि य पन्नवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ साहिजंति, पव्वइओ, एयं, मूलगुणपच्चक्खाणं, इदानि उत्तरगुणपच्चक्खाणं, तत्रोदाहरणगाहानि. (१३११) वाणारसी य नयरी अनगारे धम्मघोस धम्मजसे । मासस्स यपारणए गोउलगंगा व अनुकंपा ।। वृ-कथानकादवसेया, तच्चेदं-वाणारसीए दुवे अनगारा वासावासं ठिया-धम्मघोसो धम्मजसो य, ते मासं खमणेण अच्छंति, चउत्थपारणाए मा नियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तइयाए उग्गाहेत्ता पहाविया, सारइएणं उन्हेणं अज्झाहया तिसाइया गंगं उत्तरता मनसावि पाणियं न पत्थेति, उत्तिन, गंगादेवया आउठा, गोउलाणि विउव्वित्ता सपाणीया गोवगा दधिविभासा, ताहे सद्दावेइ-एह साहू भिक्खं गेण्ह, ते उवउत्ता दगुण ताण रुवं, सा तेहिं पडिसिद्धा पहाविया, पच्छा ताए अनुकंपाए वासवद्दलं विउव्वियं, भूमी उल्ला, सियलेण वाएणअप्पाइया गाम पत्ता, भिक्खं गहियं, एवं उत्तरगुणा न भगा ! एवं उत्तरगुणपञ्चक्खाणं २३, पच्चक्खाणित्ति गयं २३ ।इदानिं विउस्सगेत्ति, विउस्सगोदुविहो-दव्वओभावओय, तत्थ दव्वविउस्सग्गे करकंडादओ उदाहरणं, तथाऽऽह भाष्यकारःभा. (२०५) करकंडु कलिंगेसु, पंचालेसुय दुम्मुहो । नमीराया विदेहेसु, गंधारेसु य नगती ।। भा.(२०६) वसभे यइंदकेऊ वलए अंबे य पुप्फिएबोही। करकंडुदुम्मुहस्सा, नमिस्स गंधारस्नोय ।। वृ-इमीए वक्खाणं-चंपाए दहिवाहनो राया, चेडगधूया पउमावई देवी, तीसे डोहलो-किहऽहं Page #655 -------------------------------------------------------------------------- ________________ २०० आवश्यक-मूलसूत्रम् -२- ४/२६ रायनेवत्थेण नेवत्थिया उजानकाननानि विहोजा?,ओलुगा, रायापुच्छा, ताहे राया यसाय देवी जयहत्थिंमि,राया छत्तं धरेइ, गया उजाणं, पढमपाउसोय वइ, सो हत्थी सीयलएण मट्टियागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ, जणो न तरइ ओलगिउं, दोवि अडविं पवेसियाणि, राया वडरुक्खं पासिऊण देवि भणइ-एयस्स वडस्स हेतुण जाहिति तो तुम सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेन साला गहिया, इदरी हिया, सो उइन्नो, निरानंदो गओचंपंनयरिं, सावि इत्थिगानीया निम्मानुसं अडविंजाव तिसाइओ पेच्छइ दहं महइमहालयं, तत्थ उइन्नो, अभिरमइ हत्थी, इमावि सणिइमोइत्ता उत्तिन्ना, दहाओ दिसा अयाप्ती एगाए दिसाएसागारं भत्तं पञ्चक्खाइत्ता पहाविया, जाव दूर पत्ता तावतावसो दिट्ठो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छइ, तेन पुच्छिया कओ अम्मो ! इहागया ?, ताहे कहेइ सब्भावं, चेडगस्स धूया, जाव हत्थिणा आणिया, सो य तावसो चेडगस्स नियल्लओतेन आसासिया-मा बीहिहित्ति, 'लोहे वनफलाई देइ, अच्छावेत्ता कइवि दियहे अडवीए निप्फेडित्ता एत्तोहिंतो अम्हाणंअगइविसओ, एत्तो वरं हलवाहिया भूमी, तं न कप्पइ मम अतिक्कमिउं, जाहि एस दंतपुरस्स विसओ, दंतचक्को राया, निग्गया तओ अडवीओ, दंतपुरे अजाणमूले पव्वइया, पुच्छियाए गब्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलोवेइ, सा वियाता समाणी सह नाममुद्दियाए कंबलरयणेण य वेढिउंसुसाणे उज्झेइ, पच्छा मसाणपालो पाणो, तेन गहिओ. तेन अप्पणो भजाए समप्पिओ, सा अज्जा तीए पाणीए सह मेत्तियं घडेइ, सा य अजा संजतीहिं पुच्छिया-किंगभो?, भणइ-मयगोजाओ,तो मए उज्झिओत्ति, सोवि संवड्डइ, ताहे दारगेहिं समं रमंतो डिमाणि भणइ-अहं तुब्भं राया मम तुब्भे करं देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो य तीए संजतीए अनुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहइ, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्खणंजाणइ, सो भणइ-जो एवं दंडगंगेण्हइ सो राया हबई, किंतु पडिच्छियव्यो जाव अन्नाणि चत्तारि अंगुलाणि वड्डइ, ताहे जोगोत्ति. तेन मायंगेण एगेन य धिज्जाइएण सुयं, ताहे सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिंदइ, तेन य चेडेन दिट्ठो, उद्दालिओ, सो तेन मरुएण करणं नीओ, भणइ-देहि मे दंडगं, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ-अन्नं गिण्ह, सो नेच्छइ, मम एएण कजं, सो दारओ पुच्छिओ-किं न देसि ?, भणइ-अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति-जया तुमं राया भविजासि तथा एयस्स मरुयस्स गामं देजाहि, पडिवन्नं तेन, मरुएणअन्नेमरुया बितिजागहिया जहा मारेमो तं, तस्स पिउणा सुयं, ताणि तिन्निवि नट्ठाणि जाव कंचनपुरं गयाणि, तत्थ राया मरइ, रजारिहो अन्नो नत्थि, आसो अहिवासिओ,सो तस्स सुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिट्ठो लक्खणजुत्तोत्तिजयसद्दो कओ, नंदितूराणि आयाणि, इमोवि वियंभंतो वीसत्यो उडिओ, आसे विलग्गो, मायंगोत्ति धिञ्जाइया न देंति पवेसं, ताहे तेन दंडरयणं गहियं, जलिउमारद्धं, भीया ठिया, ताहे तेन वाडहाणगा हरिएसा धिज्जाइया कया, उक्तंच दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना । Page #656 -------------------------------------------------------------------------- ________________ अध्ययनं - ४ - [नि. १३११] वाटहानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः । । तस्स पिइधरनामं अवइन्नगोत्ति, पच्छा से तं चेडगरुवकयं नामं पइट्ठियं, करकंडुत्ति, ताहे सो मगो आगओ, भगइ-देह मम गामंति, भणइ-जं ते रुच्चइ तं गेण्ह, सो भणइ-ममं चंपाए घरं तहिं देहि, ताहे दहिवाहणस्स लेहं देइ, देहि मम एगं गामं अहं तुज्झ जं रुच्चइ गामं वा नयरं वा ते देमि, सो रुट्टो दुदुमायंगो न जाणइ अप्पयं तो मम लेहं देइत्ति, दूएण पडियागएण कहियं, करकंडुओ रुड्डो, गओ रोहिज्जइ, जुद्धं च वट्टइ, तीए संजतीए सुयं, मा जणक्खओ होउत्ति करकंडुं ओसरिता रहस्स भिंदइ- एस तव पियत्ति, तेन ताणि अम्मापियराणि पुच्छियाणि, तेहिं सब्भावो कहिओ, नाममुद्दा कंबलरयणं च दावियं, भाइ, माणेण ण ओसरामि, ताहे सा चंपं अइगया, स्नो घरमतेंती नाया, पायवडियाओ दासीओ परुन्नाओ, रायाएवि सुयं, सोवि आगओ वंदित्ता आसनं दाऊण तं गब्र्भ पुच्छइ, सा भइ एस तुमं जेण रोहिओत्ति, तुट्टो निग्गओ, मिलिओ, दोवि रजाई दहिवाहनो तस्स दाऊण पव्वइओ, करकंडू महासासणो जाओ, सो य किर गोउलप्पिओ, तस्स अणेगाणि गोउलाणि, अनया सरयकाले एगं गोवच्छगं गोरगत्तं सयं पेच्छइ, भणइ एयस्स मायरं मा दुहेज्जह, जया वडिओ होइ तथा अन्नाणं गावीणं दुद्धं पाएज्जह, तो गोवाला पडिसुणेति, सेवि उच्चत्तविसाणो खंधवसहो जाओ, राया पेच्छ, सो जुक्किओ कओ, पुणे कालेण आगओ पेच्छइ महाकायं वसहं पडुएहिं घडिज्जंतं, गोवे पुच्छइ कहिं सो वसहोत्ति ?, तेहिं दाविओ, पेच्छंतो तओ विसन्नो चिंतेंतो संबुद्धो, तथा चाह भाष्यकारः भा. (२०७) सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोट्ठमज्झे । रिद्धिं अरुद्धिं समुपेहिया नं, कलिंगरायादि समिक्ख धम्मं ।। गो गणस्स मज्झे ढेक्कियसद्देण जस्स भज्जंति । दत्तावि दरियवसहा सुतिक्खसिंगा सरीरेण ।। पोराणयगयदप्पो गलंतनयनो चलंतवसभोट्टो । सो चेव इमो वसहो पयपरिघट्टणं सहइ ।। भा. (२०८ ) - भा. (२०९) वृ- श्वेतं - शुक्लं सुजातं गर्भदोषविकलं (सुविभक्त) शृङ्गं-विभागस्थसमशृङ्गं यं राजा दृष्ट्वा - अभिसमीक्ष्य वृषभं प्रतीतं गोष्ठमध्ये गोकुलान्तः पुनश्च तेनैवानुमानेन ऋद्धि-समृद्धि सम्पदं विभूतिमित्यर्थः, तद्विपरीतां चाऋद्धिं च संप्रेक्ष्य-असारतयाऽऽलोच्य कलिङ्गा-जनपदास्तेषु राजा कलिङ्गराज, असावपि समीक्ष्य धर्मं-पर्यालोच्य धर्मं सम्बुद्ध इति वाक्यशेषः । किं चिन्तयन् ? - 'गोगणस्स मज्झे' त्ति गोष्ठाद्गणस्यान्तः देक्कितशब्दस्य यस्य भग्नवन्तः, के ? - दीप्ता अपि - रोषणा अपीत्यर्थः, दर्पितवृषभा - बलोन्मत्तबलीवर्दा इत्यर्थः, सुतीक्ष्णश्रृङ्गा अपि शारीरेण बलेन । पौराणः गतदर्पः गलन्नयनः चलद्वृषभोष्ठः, स एवायं बृषभोऽधुना पडुगपरिघट्टणं सहइ, धिगसारः संसार इति, सर्वप्राणभृतां चैवेयं वार्तेति तस्मादलमनेनेति, एवं सम्बुद्धो, जातीसरणं, निग्गओ, विहरइ । इओ पंचालेसु जनवएस कंपिल्ले नयरे दुम्मुहो राया, सोवि इंदकेउं पासइ लोएण महिज्जतं अनेयकुडभीसहस्सपडिमंडियाभिरामं पुणोवि लुप्पंतं, पडियं च अमेज्झमुत्ताणमुवरिं, सो संबुद्धो, तथाऽऽह भाष्यकारः 2 २०१ Page #657 -------------------------------------------------------------------------- ________________ २०२ आवश्यक-मूलसूत्रम् -२- ४/२६ भा.(२१०) जो इंदकेउंसमलंकियं तु, पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहिया नं,पंचालराया विसमिक्ख धम्मं ।। वृ-निगदसिद्धैव, विहरइ । इओय विदेहाजनवए महिलाए नयरीए नमी राया, गिलाणो जाओ, देवीओ चंदनं घसंति तस्स दाहपसमणनिमित्तं, वलयाणि खलखलंति, सो भणइ-कनाघाओ, न सहामि, एक्केके अवनीएजाव एकेको अच्छइ,सदो नत्थि, राया भणइ-तानि वलयानि नखलखलेंति? अवणीयानि, सो तेन दुक्खेण अब्भाहओ परलोगाभिमुहो चिंतेइ-बहुयाण दोसो एगस्स न दोसो, संबुद्धो, तथा चाहभा.(२११) बहुयाणसहयं सोच्चा, एगस्स य असद्दयं । वलयाणं नमीराया, निक्खंतो मिहिलाहियो ।। वृ- कण्ठ्या , विहरइ । इओ य गंधारविसए पुरिमपुरे नयरे नग्गई राया, सो अन्नया अनुजत्तं निग्गओ, पेच्छइचूयं कुसुमियं, तेन एगामंजरी गहिया, एवं खंधावारेण लयंतेन कट्ठावसेसो कओ, पडिनियत्तो पुच्छइ-कहिंसो चूयरुक्खो?, अमञ्चेण कहियं-एससोत्ति, कहं कट्ठाणि कओ?,तओ भणइ-जं तुब्भेहिं मंजरी गहिया पच्छा सव्वेण खंधावारेण गहिया, सो चिंतेइ-एवं रज्जसिरित्ति, जाव ऋद्धी ताव सोहेइ, अलाहि एयाए, संबुद्धो । तथा चाहभा.(२१२) जो चूयरुक्खं तुमनाहिराम, समंजरि पल्लवपुप्फचित्तं । रिद्धिं अरिद्धिं समुपेहिया नं, गंधाररायावि समिक्ख धम्मं ।। वृ- कण्ठ्या । एवं सो विहरइ । ते चत्तारि विहरमाणा खिइपइट्ठियणयरमज्झे चउद्दारं देवउलं, पुघेण करकंडू पविट्ठो, दक्खिनेनं दुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेन दक्खिणेणावि मुहं कयं, नमी अवरेण, तओवि मुहं, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकंडुस्स बहुसो कंडू, सा अस्थि चेव तेन कंडूयणगं गहाय मसिणं मसिणं कन्नो कंडूइओ, तं तेन एगत्थ संगोवियं, तंदुम्मुहो पेच्छइ, जया रज्जंचरटुंच, पुरं अंतेउरंतहा । सव्वमेयं परिच्चज्ज, संचयं किं करेसिमं? ||१॥ सिलोगो कंठो जाव करकंडू पडिवयणं न देइ ताव नमी वयणमिमं भणइ . जया ते पेइए रज्जे,कया किच्चकरा बहू । तेसिं किच्चं परिच्चज्ज, अन्नकिच्चकरो भवं ? ।।२।। सिलोगो कंठो, किं तुमं एयस्स आउत्तिगोत्ति । गंधारो भणइ जया सव्वं परिच्चज्ज मोक्खाय घडसीभवं । परंगरिहसी कीस?, अत्तनीसेसकारए ।। ३ ।। सिलोगो कंठो,तं करकंडू भणइ मोक्खमगं पवन्नाणं, साहूणंबंभयारिणं | अहियत्थं निवारते, न दोसं वत्तुमरिहसि ।।४।। (सिलोगो) रूसउवा परो मा वा, विसं वा परिअत्तउ । Page #658 -------------------------------------------------------------------------- ________________ अध्ययनं - -- [ नि. १३११] भासियव्वा हिया भासा, सपक्खगुणकारिणी ।। ५ ।। सिलोगो, श्लोकद्वयमपि कण्ठ्यं । तथानि. (१३१२) नि. (१३१३) वृ- इदमपि गाथाद्वयं कण्ठ्यमेव, ताणं सव्वाण दव्वविउस्सग्गो, जं रज्जाणि उज्झियाणि, भावविउस्सग्गो कोहादीनं, विउस्सग्गेत्ति गयं २५, इदानिं अप्पमाएत्ति, न पमाओं अप्पमाओ, तत्थोदाहरणगाहा नि. (१३१४ ) जहा जलता कट्टाई, उवेहाई न चिरं चले । घट्टिया घट्टिया झत्ति, तम्हा सहह घट्टणं ।। सुचिरंपि वंकुडाई होर्हिति अनुपमज्जमाणाई । करमद्दिदारुयाइं गयंकुसागारबेंटाई || रायगिहमगहसुंदरि मगहसिरी पउमसत्थपक्खेवो । परिहरिय अप्पमत्ता नहं गीयं नवि य चुक्का ।। २०३ वृ- इमीए वक्खाणं- रायगिहे नयरे जरासंधो राया, तस्स सघप्पहाणाओ दो गणियाओ - मगहसुंदरी मगहसिरीय, मगहासिरी चिंतेइ जइ एस न होज्जा ता मम अन्नी माणं न खंडेज्जा, राया य करयलत्थो होज्जत्ति, साय तीसे छिद्दाणि माइ, ताहे मगहासिरी नट्टदिवसंमि कन्नियारेसु सोवन्नियाओ संवलियाओ विसधूवियाओं सूचीओ केसरसरिसियाओ खित्ताओ, ताओ पुन तीसे मगहसुंदरीए मयहरियाए ऊहियाओ, कहं भमरा कन्नियाराणि न अल्लियंति चूएसु निलेति ?, नूनं सदोसाणि पुप्फाणि, जइ य भणीहामि एएहिं पुप्फेहिं अञ्च्चणिया अचोक्खा विसभावियाणि वा ता गामेल्लगत्तणं होहित्ति उवाएणं वारेमित्ति, साय रंगओइनिया, अन्नया मंगलं गिज्जइ, सा इमं गीतियं पगीयापत्ते वसंतमासे आमोअपमोअए पवत्तंमि । नि. (१३१५) भूत्तूण कन्निआरए भमरा सेवंति चूअकुसुमाई ।। वृ- गीतिं इमा निगदसिद्धैव, सो चिंतेइ - अपुव्व गीतिया, तीए नायं-सदोसा कणियारत्ति परिहरंतीए गीयं नच्चियं च सविलासं, न य तत्थ छलिया, परिहरिय अप्पमत्ता नट्टं गीयं न कीर चुक्का, एवं साहुणावि पंचविहे पमाए रक्खतेनं जोगा संगहिया २६ । इदानिं लवालवेत्ति, सो य अप्पमाओ वे अद्धलवे वा पमायं न जाइयव्वं, तत्थोदाहरणगाहा - नि. (१३१६) भरुयच्छंमि य विजए नडपिडए वासवासनागधरे । ठवणा आयरियस्स (उ) सामायारीपउंजणया ।। वृ- इमीए वक्खाणं- भरुअच्छे नयरे एगो आवरिओ, तेन विजओ नाम सीसो उज्जेनीकज्जेण पेसिओ, सो जाइ, तस्स गिलाणकज्जेण केणइ वक्खेवो, सो अंतरा अकालवासेण रुद्धो, अंडगतणउज्झियंति नडपिडए गामे वासावासं ठिओ, सो चिंतेइ - गुरुकुलवासो न जाओ, इहंपि करेमि जो उवएसो, तेन ठवणायरिओ कओ, एवमावासगमादीचक्कवालसामायारी सव्वा विभासियव्या, एवं किल सो सव्वत्थ न चुक्को, खणे २ उवजुज्जइ - किं मे कयं ?, एवं किर साहुणा कायव्वं, एवं तेन जोगा संगहिया भवंति २७ । लवालवेत्ति गयं, इदानिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं Page #659 -------------------------------------------------------------------------- ________________ २०४ आवश्यक-मूलसूत्रम् -२- ४/२६ नि.(१३१७) नयरंच सिंबवद्धण मुंडिम्बयअज्जपूसभूईय । आयाणपूसमित्ते सुहुमे झाणे विवादोय ।। वृ-सिंबवद्धणे नयरे मुंडिम्बगोराया, तत्थ पूसभूआयरिया बहुस्सुया, तेहिं सोराया उवसामिओ सड्ढो जाओ, ताण सीसो पुसभित्तो बहुस्सुओ ओसन्नो अन्नत्थ अच्छइ, अत्रया तेसिं आयरियाणं चिंता-सुहुमंझाणं पविस्सामि, तं महापाणसमं,तं पुणजाहे पविसइताहे एवं जोगसंनिरोहं करेइज न किंचिह चेएइ, तेसिंचजे मूले तेअगीयत्था, तेसिं पूसमित्तोसद्दाविओ, आगओ, कहियं, सतेन पडिवनं,ताहे एगत्थताहे एगत्थ उवयरणविधाएझाअंति, सोतेसिं ढोयं न देइ, भणइ-एंतोठियगा वंदह, आयरिया वाउल, अन्नया ते अवरोप्परं मंतंति-किं मन्नेहोज्जा गवेसामोत्ति, एगो ओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलइ न भासइ न फंदइ ऊसासनिस्सासोवि नत्थि, सुहुमो किरतेसिंभवइ, सो गंतूण कहेइअन्नेसिं, तेरुवा, अज्जो! तुमं आयरिए कालगएविन कहेसि ?, सो भणइ-न कालगयत्ति, झाणं झायइतिइ मा वाघायं करेहित्ति, अन्ने भणंति-पव्वइओ एसो लिंगी मन्ने वेयालंसाहेउकामो लक्खणजुत्ता आयरिया तेननकहेइ. अज्जरतिंपेच्छहिह, ते आरद्वा तेन सभंभंडिउं, तेन वारिया, ताहे तेराया ऊस्सारेऊण कहित्ता आनीओ, आयरिया कालगया सो लिंगी न देइनीणेउं, सोवि राया पिच्छइ, तेनवि पत्तीयंकालगओत्ति, पूसमित्तस्स न पत्तियइ, सीया सज्जीया, ताहे निच्छयो नायो, विनासिया होहिंति, पुव्वं भणिओ सो आयरिएहिं-जाहे अगनी अन्नो वा अच्चओ होज्जत्ति ताहे मम अंगुट्ठए छिवेज्जाहि, छिन्नो, पडिबुद्धो भणइ-किं अज्जो! वाघाओ कओ?, पिच्छइ एएहिं सीसेहिं तुज्झ कयंति, अंबाडिया एरिसयं किर झाणं पविसियव्वं, तो जोग संगहिया भवंति २८ । झाणसंवरजोगे यत्ति गयं, इदानि उदए मारणंतिएत्ति, उदए जइ किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयव्वं, तत्थोदाहरणगाहानि.(१३१८) रोहीडगंच नयर ललिआ गुट्ठी अ रोहिणी गणिआ। धम्मरुइ कडुअदुद्धियदानााययणे अकंमुदए ।। वृ- रोहिडए नयरे ललियागोट्टी रोहिणी जुन्नगीणया अन्नं जीवणिउवायं अलभंती तीसे गोट्ठीए भत्तं परंधिया, एवं कालो वच्चइ, अन्नया तीएकडुयदोद्धियं गहियं,तंच बहुसंभारसंभियं उवक्खडियं विन्नस्सइ जाव मुहे नतीरइ काउं, तीए चिंतियं-खिंसीया होमि गोट्टीएत्ति अन्नं उवक्खडेइ, एवं भिक्खचराण दिज्जहित्ति, मा दव्वमेवं चेव नासउ, जावधम्मरु नाम अनगारो मासक्खमणपारणए पविट्ठो, तस्स दिन्नं, सो गओ उवस्सयं, आलोएइ गुरुणं, तेहि भायणं गहियं, खारगंधो य नाओ, अंगुलिए विन्नासियं, तेहि चिंतियं-जो एयं आहारेइ सो मरइ, भणिओ विगिंचेहत्ति, सो तं गहाय अडविंगओ, एगत्थ रुक्खदड्वच्छायाए विगिंचामि, पत्ताबंधं मुयंतस्स हत्थो लित्तो, सो तेन एगत्थ फुसिओ, तेन गंधेन कीडियाओ आगयाओ, जा जा खाइ सा सासा भरइ, तेन चिंतियं-मए एगेण समप्पउ माजीवघाओ होउत्तिएगत्थ थंडिले आलोइयपडिक्कतेनं मुहानंतगं पडिलेहित्ता अणिंदंतेन आहारियं, वेयणा यतिव्वा जाया अहियासिया, सिद्धो, एवं अहियासेयव्यं, उदए मारणंतियत्तिगयं २९ । इदानि संगाणं च परिहरणंति, संगो नाम 'पञ्जी सङ्गे' भावतोऽभिष्वङ्गः स्नेहगुणतो रागः भावो उ अभिसंगो येनास्य सङ्गेन भयमुत्पद्यते तं जाणणापरिन्नाए नाऊण पच्चक्खाणपरिन्नाए Page #660 -------------------------------------------------------------------------- ________________ २०५ अध्ययनं -४- [नि. १३१८] पच्चक्खाएयव्वं, तत्थोदाहरणगाहानि.(१३१९) नयरी यचंपनामा जिनदेवो सत्थवाहअहिछत्ता । अडवी य तेन अगनी सावयसंगाण वोसिरणा ।। वृ-चंपाए जिनदेवो नाम सावगो सत्थवाहो उग्घोसेत्ता अहिछत्तं वच्चइ, सो तत्थो पुलिंदएहिं विलोलिओ, सोसावगोनासंतो अडविं पविट्ठोजाव पुरओ अभियं मग्गओवग्घभयं दुहओपवायं, सोभीओ, असरणं नाऊणसयमेव भावलिंग पडिवज्जित्ता कयसामाइओपडिमंठिओ, सावएहिं खाइओ, सिद्धो, एवं संगपरिनाए जोगा संगहिया भवंति ३० । संगाणं च परिन्नत्ति गयं, इदानि पायच्छित्तकरणन्ति, जहाविहीए दत्तस्स, विही नाम जहा सुत्ते भणियं जो जित्तिएण सुज्झइतं सुटु उवउंजिउं देतेन जोगा संगहिया भवंति दोण्हवि करेंतदेंतयाणं, तत्थोदाहरणं प्रति गाथापूर्वार्धमाह नि.(१३२०/१) पायच्छित्तपरूवण आहरणं तत्थ होइधनगुत्ता । वृ-एगत्थ नयरे धनगुत्ता आयरिया, ते किर पायच्छित्तं जाणंतिदाउ छउमत्थगाविहोंतगा जहा एत्तिएण सुज्झइ वा नवत्ति, इंगिएण जाणइ, जो ताण मूले वहइ ताहे सो सुहेण नित्थइ तं चाइयारं ठिओ य सो होइ अब्भहियं च निज्जरं पावेइ, तहा कायव्वं, एवं दाने य करणे य जोगा संगहिया भवंति, पायच्छित्तकरणेत्तिगयं ३१ ।इदानि आराहणायमारणंतिति आराहणाएमरणकाले योगाः सगृह्यन्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह नि.(१३२०/२) आराहणाोंमरुदेवा ओसप्पिणीए पढम सिद्धो ।। वृ-विनीयाए नयरीए भरहो राया, उसहसामिणोसमोसरणं, प्रकारादिः सर्वः समवसरणवर्णको. ऽभिधातव्यो यथाकल्पे,-सामरुदेवा भरहं विभूसियंदट्टणभणइ-तुज्झ पिया एरिसिं विभूतिंचइत्ता एगो समणो हिंडइ, भरहो भणइ-कत्तो मम तारिसा विभू जारिसा तातस्स?,जइन पत्तियसि तो एहि पेच्छाभो, भरहो निगाओसव्वबलेण, मरुदेवावि निगया, एगमि हत्थिंमि विलग्गा, जाव पेच्छइ छत्ताइछत्तंसुरसमूहूंच ओवयंतं, भरहस्सवत्थाभरणाण ओमिलायंताणि दिवाणि, दिट्ठा, पुत्तविभू ? कओ मम एरिसत्ति, सा तोसेण चिंतिउमारद्धा, अपुव्वकरणमनुपविट्ठा, जाती नत्थि, जेण वणस्सइकाएहिंतो उवट्टित्ता, तत्थेव हस्थिवरगयाएकेवलनाणं उप्पन्नं, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो । एवमाराधनां प्रतियोगसग्रहः कर्तव्य इति ३२ । मू.(२७) तेत्तीसाए आसायणहिं वृ-त्रयस्त्रिंशमिराशातनाभिः, क्रिया पूर्ववत्, आयः सम्यग्दर्शनाद्यवाप्तिलक्षणः तस्या शातना, तदुपदर्शनायाह सङ्ग्रहणिकारः पुरओ पक्खासव्वे गंता चिट्ठणनिसीयणायमने । आलोयणपडिसुणणा पुव्वालवणे य आलोए ।।१।। तह उवदंसनिमंतणखद्धायाण तह अपडिसुणणे । खद्धतिय तत्थ गए किंतुम तज्जाइनो सुमणे ।।२।। नोसरसि कहं छेत्ता परिसं भित्ता अनुट्ठियाइ कहे । संथारपायवठ्ठण चिट्ठे उच्चासणासु ।।३।। . Page #661 -------------------------------------------------------------------------- ________________ २०६ आवश्यक-मूलसूत्रम् -२- ४/२७ व-इहाकारणे स्नाधिकस्याऽऽचादिः शिक्षकेणाऽऽशातनाभीरुणासामान्येनपुरतो गमनादि न कार्ये, कारणे तु मार्गादिपरिज्ञानादौ घ्यामलदर्शनादौ च विपर्ययः अत्र सामाचार्यनुसारेण स्वबुद्धयाऽऽलोचनीयः, तत्र पुरतः अग्रतो गन्ताऽऽशातनावानेव, तथाहि-अग्रतो न गन्तव्यमेव, विनयभङ्गादिदोषात्, 'परख'त्ति पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्यमुक्तदोषप्रसङ्गादेव, आसन्नः पृष्ठतोऽ५यासनगन्तैवमेव वक्तव्यः, तत्रनिःश्वासक्षुतश्लेष्मकणपातादयो दोषाः, ततश्च यावता भूभागेन गच्छत एते न भवन्ति तावता गन्तव्यमिति, एवमक्षरगमनिका कार्या, असम्मोहार्थ तु दशासूत्रैरैव प्रकटाथैयाख्यायन्ते, तद्यथा पुरओ'त्ति सेहे रायनियस्स पुरओ गंता भवइ आसायणा सेहस्स १, पखत्ति सेहे राइनियस्स पक्खे गंता भवइ आसायणा सेहस्स २, आसन्नत्ति सेहे राइनियस्स निसीययस्स आसन्नं गंता भवइ आसायणा सेहस्स ३, चिट्ठत्ति सेहे रायनियस्स पुरओ चिवेत्ता भवइ आसायणा सेहस्स ४, सेहे राइनियस्स पक्खं चिहेत्ता भवइ आसायणा सेहस्स ५, सेहे राइनियस्स आसन्नं चिढेता भवइ आसायणा सेहस्स ६, निसीयणत्ति सेहे रायनियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स ७, सेहे राइनियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स ८, सेहे राइनियस्स आसन्नं निसीयित्ता भवइआसायणा सेहस्स ९, 'आयमणे'त्ति सेहे राइनिएणंसद्धिं बहिया विचारभूमी निक्खंते समाणे तत्थ सेहेपुव्वतरायं आयामतिपच्छा रायनिएआसायणा सेहस्स १०, आलोयणे'त्तिसेहेरायनिएणं सद्धिं बहिया विचारभूमी निक्खंते समाणे तत्थ सेहं पुटवत्तरायं आलोएइ आसायणा सेहस्स, 'गमनागमने'त्तिभावना ११ ___'अपडिसुणणे ति सेहेराइनियस्सराओवा वियाले वावाहरमाणस्स अज्जो! के सुत्ते के जागरइ?, तत्थ सेहे जागरमाणे रायनियस्स अपडिसुणेत्ता भवइआसायणा सेहस्स १२, 'पुव्वालवणे'ति केइ रायनियस्स पुव्वसंलत्तए सिया तं सेहे पुच्चतरायं आलवइ पच्छा रायनिए आसायणा सेहस्स १३, आलोएइत्ति असनं वा ४ पडिग्गाहेत्ता तं पुव्यामेव सेहतरागस्स आलोएति पच्छा रायनियस्स आसायणा सेहस्स १४, ‘उवदंसे'त्ति सेहे असनं वा पडिग्गाहेतातंपुवामेव सेहतरागस्स उवदंसेह पच्छा रायनियस आसायणा सेहस्स १५, निमंतणेत्ति सेहे असनं वा ४ पडिगाहेत्ता पुवामेव सेहतरागं निमंतेह पच्छा राइनियं आसायणा सेहस्स १६, खद्धत्ति सेहे राइनिएण सद्धि असनं वा ४ पग्गिाहेत्ता तं राइनियं अनापुच्छित्ता जस्स जस्स इच्छइ तस्स २ खद्धं खद्धं दलयइ आसायणा .सेहस्स १७, 'आइयण त्ति सेहे असनं वा ४ पडिगाहित्ता राइनिएण सद्धिं भुंजमाणेतत्थ सेहे खद्धं २ दायं २ ऊसढं २ रसियं २ मणुनं २ मणानं २ निद्धं २ लुक्खं २ आहरेत्ताभवइ आसायणा सेहस्स, इहं च खद्धति वड्डुवड्डेणं लंबनेनं डायं डायति पत्रशाकः वाइंगणचिभडगएत्तिगादि ऊसढंति वनगंधरसफरिसोववेयं रसियंतिस्सालंरसियंदाडिमंबादि 'मणुन्नं'तिमणसोइटुं, 'मणाम तिरमनसा मन्त्रमणामं निद्धंति २ नेहावगाढं 'लुक्खं तिनेहवज्जियं १८, अप्पडिसुणणे'त्ति सेहे राइनियस्स वाहरमाणस्स अपडिसुणेत्ताभवइआसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवइ १९ 'खद्धति यत्ति सेहे राइनियस्स खद्धं खद्धं वत्ता भवइ आसायणा सेहस्स, इमं च खद्धं-वड्सद्देणं खरकक्कसनिट्ठरंभणइ २०, तत्थ गए'त्ति सेहेराइनिए वाहरिएजस्थ गए सुणइ तत्थ वए चेव उल्लावं Page #662 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १३२०/२] २०७ देह आसायणा सेहस्स २१, 'किंति'ति सेहे राइनिएण आहूण किंति वत्ता भवइआसायणा सेहस्स, किंति-किं भणसित्ति भणइ, मत्थएण वंदामोतिभणियव्वं २२, _ 'तुम'तिसेहेराइनियंतुमंतिक्त्ता भवइआसयणा सेहस्स, को तुमंतिचोएतए, २३ तज्जाए'त्ति सेहे राइनियं तज्जाएणं पडिहणित्ता भवति आसायणा सेहस्स, 'तज्जाएणं'ति कीस अज्जो ! गिलाणस्स न करेसि?, भणइ-तुमं कीस न करेसि?,आयरिओ भणइ-तुमं आलसिओ, सोभणइतुमं चेव आलसिओ इत्यादि २४, ‘नो सुमणो त्ति सेहे राइनियस्स कहं कहेमाणस्स नो सुमनसो भवइ आसायणा सेहस्स, इह नो सुमनसेत्ति ओहयमनसंकप्पे अच्छइन अनुबूहइ कहं अहो सोहणं कहियंति २५, ‘नोसरसित्ति सेहेराइनियस्स कहंकहेमाणस्स नो समरसित्तिवत्ता भवइआसायणा सेहस्स, इह च 'नो सुमरसि’ति न सुमरसि तुम एवं अत्यं, न एस एवं भवइ २६, कह छेत्त'त्ति रायनियस्स कहं कहेमाणस्स तं कहं अच्छिंदिता भवइ आसायणा सेहस्स, अच्छिंदित्ता भवइत्ति भणइअहं कहेमि २७, परिसं भेत्ते'ति रायनियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, इह च परिसं भेत्तत्ति एवं भणइ-भिक्खावेला समुद्दिसणवेला सुत्तत्थपोरिसिवेला, भिंदइ वा पस्सिं २८, अनुट्टियाए कहेइ' राइनियस्स कहं कहेमाणस तीएपरिसाए अनुडियाए अव्वोच्छिन्नाए अव्वोगडाए दोच्चंपि तचंपिकहं कहेत्ता भवइआसायणा सेहस्स, इह तीसे परिसाए अनुट्टियाएत्तिनिविट्टाए चेव अवोच्छिन्नाएत्ति-जावेगोवि अच्छइ अव्वोगडाएत्ति अविसंसारियत्ति भणियं होइ, दोच्चंपि तच्चंपि-बिहिं तिहिं चउहिं तमेवत्ति जो आयरिएण कहिओ अत्थो तमेवाहिगारं-विगप्पइ, अयमविपगारोअयमविपगारो तस्सेवेगस्स सुत्तस्स २९, 'संथारपावघट्टण'त्तिसेज्जासंधारगं पाएण संधट्टेता हत्थेण न अनुन्नवित्ता भवइ आसायणा सेहस्स, इह च सेज्जा-सव्वंगिया संथारोअटारज्जहत्थो जत्थ वा ठाणे अच्छइ संथारो बिदलकट्टमओ वा, अहवा सेज्जा एव संथारओ तं पाएण संघट्टेइ, नाणुजाणावेइ-नखामेइ, भणियं च-'संघठूत्ताण कारणे' त्यादि ३०, 'चेट्ट'त्ति सेहे राइनियस्स सेज्जाए संथारे वा चिट्टित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३१, 'उच्च'त्तिसेहेराइनियस्स उच्चासणं चिट्ठित्ता वा निसिइत्ता वा भवइआसायणासेहस्स ३२, समासणे यावित्तिसेहे राइणियस्ससमासणं चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइआसायणा सेहस्सत्ति ३३ गाथात्रितयार्थः ।। सूत्रोक्ताशातनासम्बन्धाभिधित्सयाह सङ्गहणिकार: अहवा-अरहंताणं आसायणादिसज्झाए किंचिणाहीयं । जा कंठसमुद्दिवा तेत्तीसासायणा एया ।। प्रतिक्रमणसङ्ग्रहणी समाप्ता ।। वृ• अथवा-अयमन्यः प्रकारः, 'अर्हतां' तीर्थकृतामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किञ्चिन्नाधीतं सज्झाएनसज्झाइयंतिवृत्तं भवइ,' एताः कण्ठसिद्धाः' निगदसिद्धा एवेत्यर्थः, त्रयस्त्रिंशदाशातनाइति गाथार्थः ।। साम्प्रतंसूत्रोक्ता एव त्रयस्त्रिंशद्व्याख्यायन्ते,तत्र मू. (२८) अरिहंताणं आसायणाए सिद्धाणंआसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणमासायणाए साहुणीणं आसायणाए सावगाणं आसायणाए सावियाण आसायणाएदेवाणंआसायणाए देवीणं आसायणाए इहलोगस्सासायणाए परलोगस्स आसायणाए Page #663 -------------------------------------------------------------------------- ________________ २०८ आवश्यक-मूलसूत्रम् -२- ४/२८ केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुयासुरस्स लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए। वृ- अर्हता-प्राग्निरुपितशब्दार्थानां सम्बन्धिन्याऽऽशातनया यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवं सिद्धादिपदेष्वपि योज्यते, इत्थं चाभिदधतोऽर्हतामाशातना भवति. नत्थी अरहंतत्ती जाणंतो कीस भुजई भोए । पाहुडियं उवजीवे एव वयंतुत्तरं इणमो ।। भोगफलं निव्वत्तियपुन्नपगडीणमुदयबाहल्ला । भुंजइ भोए एवं पाहुडियाए इमं सुणसु ।। नाणाइअणवरोहकअघातिसुहपायवस्स वेयाए । तित्थंकरनामाए उदया तह वीयरायत्ता ।। सिद्धानामाशातनया, क्रिया पूर्ववत् सिद्धाणं आसायण एव भणंतस्स होइ मूढस्स । नत्थी निच्चेट्टावा सइवावी अहव उवओगे।। रागद्दोसधुवत्ता तहेव अन्ननकालमुवओगो । दंसणनाणाणंतूहोइ असव्वन्नुया चेव ।। अन्नोन्नावरणभ(ता)वा एगत्तं वावि नाणदसणओ। भन्नइ नवि एएसिं दोसो एगोवि संभवइ ।। अस्थिति नियम सिद्धा सद्दाओ चेव गम्मए एवं । निच्चिट्ठावि भवंती वीरियक्खयओ न दोसो हु ।। रागद्दोसो न भवे सव्वकसायाण निरवसेसखया । जियसाभव्वा न जुगवमुक्ओगो नयमयाओ य ।। नपिहूआवरणाओ दवहिनयस्स वा मयेणंतु । एगत्तं वा भवई दंसणनानाय दोण्हपि ।। नाणनय दंसणनए पडुच्च नाणं तुसव्वमेवेयं । सव्यं च दंसणंती एवमसव्वन्नुया काउ? ।। पासणवं व पडुच्चा जुगवं उवओग होइ दोहंपि । एवमसव्वन्नुत्ता एसो दोसो न संभवइ ।। आचार्याणामाशातना, क्रिया पूर्ववत्, आशातनातु डहरो अकुलीनोत्तिय दुम्भेहो दमगमंदबुद्धित्ति । अवियप्पलाभलद्धीसीसो परिभवइ आयरिए ।। अहवावि वए एवं उवएस परस्स देति एवं तु । Page #664 -------------------------------------------------------------------------- ________________ २०९ अध्ययनं-४- [नि. १३२०/२] दसविहवेयावच्चे कायव्वे सयं न कुव्वंति ।। डहरोवि नाणवुड्डो अकुलीणोत्तिय गुणालओ किहनु? । दम्मेहाईणिवि एवं भणंतऽसंताइ दुम्मेहो ।। जाणंति नविय एवं निद्धम्मा मोक्खकारणं नाणं । निच्चं पगासयंता वेयावच्चाइ कुव्वंति ।। उपाध्यायानामाशातनया, क्रिया पूर्ववत्, आशातनाऽपि साक्षेपपरिहारा यथाऽऽचार्याणां नवरं सूत्रप्रदा उपाध्याया इति, साधूनामाशातनया, क्रिया पूर्ववत्, जोऽमुनियसमयसारो साहुसमुद्दिस्सभासए एवं । अविसहणातुरियगई भंडणमामुंडणाचेव ।। पाणसुणया व जंति एगओ तह विरुवनेवत्था । एमाइ वयदवन्नं मूढो न मुणेइएवं तु ।। अविसहणादिसमेया संसारसहावजाणणा चेव । साहूचेवऽकसायाजओ प जंतितेतहवि ।। साध्वीनामाशातनया, क्रिया पूर्ववत्, कलहणिया बहुउवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवेल्लि जलस्स सेवालो ।। (अत्रोत्तर)-कलहंति नेव नाऊण कसाए कम्मबंधबीए उ । संजलनाणमुदयओ ईसिकलहेविको दोसो? ।। उवही य बहुविगप्पो बंभव्वयरक्खणत्थमेयासिं । भणिओ जिनेहि जम्हा तम्हा उवहिमि नो दोसो ।। समणाणनेय एया उवद्दवो सम्ममनुसरंताणं । आगमविहिं महत्थं जिनवयणसमाहियप्पाणं ।। श्रावकाणामाशातनया, क्रिया तथैव, जिनशासनभक्ता गृहस्थाः श्रावका उच्यन्ते, आशातना लखूण मानुसत्तं नाऊणवि जिनमयं नजे विरई । पडिवजंति कहं ते धन्ना वुचंति लोगंमि? ।। सावगसुत्तासायणमत्युत्तरं कम्मपरिणइवसाओ । जइवि पवनंति नतंतहाविधन्नत्ति मग्गठिया ।। सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारौ पूर्ववत्, देवानामाशातनया, क्रिया तथैव, आशातना तु कामपसत्ता विरईए वज्जिया अनिमिसया (३)निचिट्ठा । देवा सामत्थंमिविनय तित्थस्सुन्नइकरा य ।। 125114] एत्थ पसिद्धी मोहनियसायवेयणियकम्मउदयाओ । Page #665 -------------------------------------------------------------------------- ________________ २१० आवश्यक-मूलसूत्रम् -२- ४/२८ कामपसत्ता विरई कम्मोदयउ च्चिय नतेसिं ।। अनिमिस देवसहावा निच्चि आनुत्तराउ कयकिच्चा । ... कालानुभावा तित्थुन्नईवि अन्नत्थ कुव्वंति ।। देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् । इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् । इहलोको-मनुष्यलोकः, आशातना तस्य वितथप्ररुपणादिना, परलोकस्याऽऽशातनया, प्राग्वत्, परलोकः-नारकतिर्यगमराः,आशातना तस्य वितश्रप्ररुपणादिनैव, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यो । केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत्, सचधर्मो द्विविधः-श्रुतधर्मश्चारित्रधर्मश्च, आशातनातु पाययसुत्तनिबद्धं को वा जाणेइपणीय केणेयं ? । किंवा चरनेनंतू दानेन विना उहवइत्ति ।। (उत्तर). "बालस्त्रीमूढ(मन्द)मूर्खाणां, नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ।।" निपुणधर्मप्रतिपादकत्वाच्च सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह 'दानमौरभ्रिकेणापि,चाण्डालेनापिदीयते । येन वा तेन वा शीलं,नशक्यमभिरक्षितुम् ।। दानेन भोगानाप्नोति,यत्र यत्रोपपद्यते। शीलेन भोगान स्वर्गेच, निर्वाणंचाधिगच्छति ।। तथाऽभयदानदाता चारित्रवान्नियत एवेति । सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया, प्राग्वत्, आशातना तु वितथप्ररुपणादिना, आह च भाष्यकारःभा. (२१३) देवादीयं लोयं विवरीयंभणइ सत्तदीवुदही । तह कइ पयावईणं पयईपुरिसाण जोगो वा ।। भा. (२१४) (उत्तर)-सत्तसु परिभियसत्ता मोक्खो सुन्नत्तणं पयावइय । केणकउत्तऽणवत्था पयडीए कहं पवित्तित्ति? ।। भा.(२१५) जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्तती सा य । तीसे च्चिय अपवित्ती परोत्ति सव्वंचिय विरुद्धां ।। वृ- सर्वप्राणभूतजीवसत्त्वानामाशातनया, क्रिया प्राग्वत्, तत्र प्राणिनः-द्वीन्द्रियादयः व्यक्तीच्छ्रासनिःश्वासा अभूवन् भवन्ति भविष्यन्ति चेति भूतानि-पृथिव्यादयः जीवन्ति जीवाआयुःकर्मानुभवयुक्ताःसर्व एवेत्यर्थः सत्त्वाः-सांसारिकसंसारातीतभेदाः, एकार्थिका वा ध्वनय इति, आशातनातु विपरीतप्ररुपणादिनैव, तथाहि-अङ्गुष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, पृथिव्यादयस्त्व जीवा एव,स्पन्दनादिचैतन्यकार्यानुपलब्धेः,जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गुष्ठपर्वमात्रा एव भवन्ति, संसारातीता न सन्त्येव, अपि तु प्रध्यातदीपकल्पोपमो मोक्ष इति, उत्तरं-देहमात्र Page #666 -------------------------------------------------------------------------- ________________ अध्ययनं ४ - [ नि. १३२०] एवात्मा, तत्रैव सुखदुःखादितत्कार्योपलब्धेः पृथिव्यादीनां त्वल्पचैतन्यत्वात् कार्यानुपलब्धिर्नाजीवत्वादिति, जीवा अप्येकान्तणिका न भवन्ति, निरन्वयनाशे उत्तरक्षणस्यानुत्पत्तेर्निर्हितुकत्वादेकान्तनष्टस्यासदविशेषत्वात्, सत्त्वाः संसारिणः ( देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात्, तथाऽन्यैरप्युक्तं “नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।। " इत्यादि कालस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु नास्त्येव काल इति कालपरिणतिर्वा विश्वमिति, तथा च दुर्नयः - २११ “कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिकमः । ।" इत्यादि, उत्तरं - कालोऽस्ति, तमन्तरेण वकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वं, एकान्तनित्यस्य परिणामानुपपत्तेः । श्रुतस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तुको आउरस्स कालो ? मइलंबरधोवणे य को कालो ? । जइ भोक्खहेउ नाणं को कालो तस्सऽकालो वा ? । । इत्यादि, (उत्तरं ) - जोगो जोग्गो जिनसासणंमि दुक्खक्खया पउंजंतो । अनोन्नमबाहाए असत्तो होइ कायव्वो ।। प्राग् धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरक्तं । श्रुतदेवताया आशातनया, क्रिया पूर्ववत्, आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी या, उत्तरं न ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति, न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यो ह्युपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं- निर्दुःखसुखः प्रभूतान् वारान् बन्दनं दापयति, उत्तरं श्रुतोपचार एषः क इव तस्यात्र दोष इति - मू. (२९) जं वाइद्धं वच्चामेलियं हीणक्खरियं अचक्खरियं पयहीणं विनयहीणं घोसहीणं जोगीणं सुदिनं दुट्ट पडिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं । वृ- एए चोद्दस सुत्ता पुव्विल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथाव्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तथा हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्यास्नेडितं कोलिकपायसवत्, हीनाक्षरम्अक्षरन्यूनम्, अत्यक्षरम् - अधिकाक्षरं, पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, घोषहीनम् - उदात्तादिघोषरहितं, योगरहितं सम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न Page #667 -------------------------------------------------------------------------- ________________ २१२ आवश्यक-मूलसूत्रम् -२.४/२९ कृतः स्वाध्यायः-यो यस्याऽऽत्मीयोऽध्ययनकाल उक्त इति, अस्वाध्यायिके स्वाध्यायितं ।। किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिकनियुक्तिरित्यस्यामेवाऽऽद्यद्वारगाथानि.(१३२१) असज्झाइयनिजुत्ती वुच्छानी धीरपुरिसपन्नत्तं । जंनाऊण सुविहिया पवयणसारं उवलहंति ।। नि. (१३२२) असज्झायं तुदुविहं आयसमुत्थं च परसमुत्थं च । जंतत्थ परसमुत्थं तं पंचविहंतुनायव्वं ।। वृ- आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायः स्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिकं तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविध-द्विप्रकारं, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति-'आयसमुत्थं च परसमुत्थं च' आत्मनः समुत्थं-स्वव्रणोद्भवंरुधिरादि, चशब्द:स्वगतानेकभेदप्रदर्शकः, परसमुत्थंसंयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं-परोद्भवं तं पञ्चविधं तु-पञ्चप्रकारं 'मुणेयव्वं' ज्ञातव्यमिति गाथार्थः ।। तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पञ्चविधमादावुपदर्शयतिनि.(१३२३) संजमधाउवधाए सादिव्वे वुग्गहे य सारीरे । घोसणयमिच्छरन्नो कोई छलिओपमाएणं ।। वृ- 'संयमघातकं' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निवृत्तमौत्पातिकं, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युद्ग्रहश्चेति व्युद्ग्रहः -सङ्ग्रामः, असावप्यस्वाध्यायिकनिमित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्रलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आयसंजमविराधना, तत्थ दिटुंतो, घोसणयमिच्छ इत्यादेगाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाहनि. (१३२४) मिच्छभयघोसणा निवे हियसेसा ते उदंडियारना । एवंदुहओदंडो सुरपच्छिते इह परेय ।। वृ-खिइपइट्ठियं नयरं, जियसत्तू राया, तेन सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलनयराणि मोत्तुं समासन्ने टुगे ठायह, मा विणस्सिहिह, जेठिया रन्नो वयणेण दुग्गादिसुते न विनट्ठा, जे पुण न ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रन्ना आणाभंगो मम कओत्ति जंपि कंपि हियसेसं तंपि दंडिया, एवमसज्झाए सज्झायं करेतिस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छित्तेत्ति-पायाच्छित्तंच पावइ ‘इह'त्ति इहलोए परे'त्ति परलोए नाणादि विफलत्ति गाथार्थः ।। इमो दिलुतोवणओनि.(१३२५) राया इह तित्थयरो जाणावया साहू घोसणं सुत्तं । मेच्छो य असज्झाओ रयणधनाइंच नाणाई ।। वृ-जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुत्तं-असज्झाइए सज्झायपडि सेहंगति, जहा मेच्छो तहा असज्झाओ महिगादि, जहा रयणधनाइ तहा नाणादीनि महिगादीहि अविहीकारिणो हीरति गाथार्थः ।। Page #668 -------------------------------------------------------------------------- ________________ २१३ - - अध्ययनं -४- [नि. १३२६] नि.(१३२६) थोवावसेसपोरिसिमज्झयणं वावि जो कुणइ सोउ। नाणाइसाररहियस्स तस्स छलणा उसंसारो ।। वृ-'थोवावसेसपोरिसि' कालवेलत्ति जं भणियं होइ, एवं सो उत्ति संबंधो, अज्झयणं-पाठो अविसदाओवक्खाणंवाविजो कुणइआणादिलंधणेनाणाइसारहियस्स तस्स छला उसंसारोत्तिनाणादिवेफल्लत्तणओ चेवगाथार्थः ।। तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाहनि.(१३२७) महिया य भिन्नवासे सच्चित्तरए य संजमे तिविहं । दव्वे खित्ते काले जहियं वा जच्चिरं सव्वं ।। वृ- 'महियत्ति धूमिगा 'भिन्नवासे यत्ति बुद्धदादौ 'सचित्तरएत्ति अरने वाउछुयपुढविरएत्ति भणिय होइ, संजमघाइयं एवं तिविहं होइ, इमंच ‘दव्वे'त्तितंचेव दव्वं महिगादि 'खेत्ते काले जहिं वे'ति जहिं खेते महिगादि पडइ जच्चिरं कालं ‘सव्वं ति भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः ।। अवयवार्थे तु भाष्यकारः स्वयमेव व्याचष्टे, इह पञ्चविधासज्झाइयस्स, तं कहं परिहरियव्वमिति?, तप्पासाहगो इमो दिटुंतोनि. (१३२८) दुगाइतोसियनिवो पंचण्हं देइ इच्छियपयारं । . गहिए य देइ मुल्लं जणस्स आहारवत्थाई ।। वृ- एगस्स रन्नो पंच पुरिसा, ते बहुसमरलद्धविजया, अन्नया तेहिं अच्चंतविसमंदुगंगहियं, तेसिं तुट्ठो राया इच्छियं नगरे पयारं देइ, जंते किंचि असनाइ वा वत्थाइगंच जनस्स गिडंति तस्स वेयणयं सव्वं राया पयच्छइ इतिगाथार्थः ।। नि. (१३२९) इक्वेण तोसियतरो गिहमगिहे तस्स सव्वहिं वियरे । रत्थाईसुचउण्हं एवं पढमंतुसव्वत्थ ।। वृ-तेसिं पंचण्हं पुरिसाणंएगेन तोसिययरो तस्स गिहावणट्ठाणेसुसव्वत्थ इच्छियपयारंपयच्छइ, जो एते दिन्नपयारे आसाएजा तस्स राया दंडं करेइ, एस दिद्रुतो, इमो उवसंहारो-जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अब्भहिततरो पुरिसो एवं पढमं संजमोवघाइयं सव्वं तत्थ ठाणासनादि, तंमि वट्टमाणे न सज्झाओ नेव पडिलेहणादिकावि चेट्ठा कीरइ, इयरेसु चउसु असज्झाइएसु जहा तेचउरो पुरिसोरत्थाइसुचेव अणासाइणिजातहा तेसुसज्झाओ चेव न कीरइ, सेसा सव्वा चेट्ठा कीरइ आवस्सगादि उक्कालियं च पढिाइ । महियाइतिविहस्स संजमोवघाइस्स इमं वक्खाणंभा.(२१६) महिया उगब्भमासे सच्चित्तरओ अईसिआयंबो । वासे तिन्नि पयारा बुब्बुअ तव्वज फुसिए य ।। वृ-'महिय'त्ति धूमिया, सा य कत्तियमग्गसिराइसुगब्भमासेसु हवइ, साय पडणसमकालंचेव सुहुमत्तणओ सव्वं आउकायभावियं करेति, तत्थ तकालसमयं चेव सव्वचेट्ठा निरंभंति, ववहारसच्चित्तो पुढविकाओ अरनो वाउब्भूओ आगओ रओ भन्नइ, तस्स सचित्तलक्खणं वत्रओ ईसिं आयंबो दिसंतरे दीसइ, सोवि निरंतरपाएण तिण्हं-ति-दिनानं परओ सव्वं पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवासं तिविहं-बुद्धदादि, जत्थवासे पडमाणे उदगेबुद्धदा भवन्ति Page #669 -------------------------------------------------------------------------- ________________ २१४ आवश्यक-मूलसूत्रम् -२- ४/२९ तं बुद्धयवरिसं, तेहिं वञ्जियं तव्वजं, सुहुमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेसिं जहासंखं तिण्हपंचसत्तदिणपरओ सव्वं आउकायभावियं भवइ ।। संजमघायस्स सव्यभेदाणं इमो चिंउव्विहो परिहारो- 'दव्वे खेत्ते' पच्छद्धं, अस्य व्याख्याभा. (२१७) दव्वे तंचिय दव्यं खित्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे मुत्तुं उस्सासउम्मेसे ।। वृ-दव्वओतं चेव दव्वं महिया सच्चितरओ भिन्नवासंवा परिहरिजइ । खेते जहिं पडइत्ति-जहिं खेते तं महियाइ पडइ तहिं चेव परिहरिज्जइ, 'जच्चिरं कालन्ति पडणकालाओ आरब्भ जच्चिरं कालं भवति 'ठाणाइभास भावे'त्ति भावओ 'ठाणे ति काउस्सगं न करेति, न य भासइ, आइसद्दाओ गमनपडिलेहणसज्झायादि न करेति, 'मोत्तुं उस्सासउम्मेसे'त्ति 'मोत्तुं' ति न पडिसिझंति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा निषिध्यन्ते, एस उस्सग्गपरिहारो, आइन्नं पुण सच्चित्तरए तिन्नि भिन्नवासे तिन्नि पंच सत्त दिना, अओ परं सज्झायादि सव्व न करेति, अन्ने भणंति-बुब्बुयवरिसे बुब्बुयवञ्जिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्कायभाविए सव्वा चेट्टा निरंभंतित्ति गाथार्थः । । कहं ? - नि.(१३३०) वासत्ताणावरिया निक्कारण ठंति कजिजयणाए। हत्थत्थंगुलिसन्ना पुत्तावरिया व भासंति ।। वृ-निकारणे वासाकप्पं-कंबली(ता)ए पाउया निहुया सब्बभंतरे चिट्ठति, अवस्सकायब्वे वत्तव्ये वा कज्जेइमा जयणा-हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति-इमं करेहित्ति, अह एवं नावगच्छइ, मुहपोत्तीय अंतरियाएजयणाएभासंति, गिलाणादिकजे वासाकप्पपाउया गच्छंति त्ति ।।संजमघाएत्ति दारं गयं । इदानि उप्पाएत्ति, तत्थनि.(१३३१) पंसू अमंसरुहिरे केससिलावुट्टि तह उग्याए । मंसरुहिरे अहोरत्त अवसेसे जच्चिरं सुत्तं ।। वृ-धूलीवरिसं मंसवरिसं रुहिरवरिसं 'केस'त्ति केसवरिसं करगादि सिलावरिसं स्युग्घायपडणं च, एएसिं इमो परिहारो-मंसरुहिरे अहोरतं सज्झाओ न कीरइ, अवसेसा पंसुमाइया जच्चिरं कालं पडंतितत्तियं कालं सुत्तं नंदिमाइयं न पढंतित्ति गाथार्थः । । पंसुरयुग्घायाण इमं वक्खाणंनि.(१३३२) पंसू अच्चित्तरओ रयस्सिलाओ दिसा रउग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरति ।। वृ- धूमागारो आपंडुरो रओ अच्चित्तो य पंसू भणइ, महास्कन्धावारगमनसमुद्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडउ पुन पंसुरिया भन्नइ । एएसु वायसहिएसु निव्वाएसु वासुत्तपोरिसिं न करेतित्ति गाथार्थः ।। किं चान्यत्नि. (१३३३) साभाविय तिन्नि दिना सुगिम्हए निक्खिवंति जइ जोगं । तो तंमि पडतमी करंतिसंवच्छरज्झायं ।। वृ- एए पंसुरउउग्घाया साभाविया हवेजा असाभाविया वा, तत्थ असब्भाविया जे निग्यायभूमिकंपच्दोपरागादिदिव्वसहिया, एरिसेसुअसाभाविएसुकएवि उस्सगे न करेंति सज्झायं, Page #670 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १३३३] २१५ 'सुगिम्हए'त्तियदिपुण चित्तसुद्धपक्खदसमीए अवरण्हे जोगं निक्खिवंतिदसमीओ परेणजाव पुत्रिमा एत्यंतरे तिन्त्रिदिना उवरुवरि अचित्तरउग्घाडावणं काउस्सणं करेति तेरसिमादीसुवा तिसु दिनेसु तो साभाविगे पडतेऽविसंवच्छरंसज्झायं करेति, अह उस्सगंन करेति तो साभाविएय पडतेसज्झायं न करेतित्ति गाथार्थः ।। उप्पाएत्तिगयं, इदानिं सादिव्वेत्ति दारं, तच्चनि.(१३३४) गंधव्वदिसाविजुक्कगजिए जूअजक्खआलिते । इक्किक्क पोरिसी गज्जियं तुदो पोरसी हणइ ।। वृ. गंधर्वे-नगरविउव्वणं, दिसादाहकरणं विजुभवणं उक्कापडणं गञ्जियकरणं, जूवगो वक्खमाणलक्खणो, जक्खादितं-जक्खुदित्तं आगासे भवइ । तत्थ गंधवनगरं जक्खुदित्तं च एए नियमा दिव्वकया, सेसा भयणिज्जा, जेण फुडं न नजंति तेन तेसिं परिहारो, एए पुन गंधव्वाइया सव्वे एकेकं पोरिसिं उवहणंति, गज्जियं तु दो पोरिसी उवहणइत्ति गाथार्थः ।। नि. (१३३५) दिसिदाह छिन्नमूलो उक्क सरेहा पगासजुत्ता वा । संझाछेयावरणो उजूवओ सुक्कि दिन तिन्नि ।। वृ-अन्यतमदिगन्तरविभागेमहानगरप्रदीप्तमिवोद्योतः किन्तूपरिप्रकाशोऽधस्तादन्धकारः ईदृक् छिन्नमूलो दिग्दाहः, उक्कालखणं-सदेहवनंरेहं करेंती जापडइसा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइसावि उक्का । जूवगो त्ति संझप्पहा चंदप्पहा यजेणं जुगवं भवंति तेन जूवगो,सा य संझप्पहा चंदप्पभावरिया निष्फिडतीन नजइसुझपखपडिवगादिसु दिणेसु, संझाछेयए अणजमाणे कालवेलं नमुणंति तओ तिन्नि दिने पाउसियं कालं न गेण्हंति-तिसु दिणेसु पाउसिवसुत्तपोरिसिं न करेंति ति गाथार्थः ।। नि. (१३३६) केसिंचिहुंतिऽमोहा उजूवओ ता य हुंति आइन्ना । जेसिंतुअणाइन्ना तेसिं किर पोरिसी तिन्नि ।। वृ-जगस्ससुभासुभकम्मनिमित्तुप्पाओअमोहो-आइच्चकिरणविकारजणिओ, आइञ्चमुदयत्थमआयंतो(वो) किण्हसामोवासगडुद्धिसंठिओदंडोअमोहत्तिस एव जुवगो, सेसंकंठं ।। किंचान्यत्नि.(१३३७) चंदिमसूरुवरागे निघाए गुंजिए अहोरतं । संझा चउ पाडिएया जं जहि सुगिम्हए नियमा ।। वृ-चंदसूरुवसगो गहणंभन्नइ-एयं वक्खमाणं,साभ्र निरभ्रे वा गगने व्यन्तरकृतो महागर्जितसमो ध्वनिर्निर्घातः, तस्यैव वा विकारो गुजावद्गुञ्जितो महाध्वनिर्गुञ्जितं । सामन्न ओ एएसुचउसुवि अहोरत्तं सज्झाओ न कीरइ, निग्धायगुंजिएसु विसेसो-बितियदिणेजाव सा वेलानो अहोरत्तछेएण छिज्जइ जहा अन्नेसु असज्झाएसु, ‘संझा चउति अनुदिए सूरिए मज्झण्हे अत्थमणए अड्डरते य, एयासुचउसुसज्झायं न करेंति पुव्वुत्तं, पाडिवए'त्ति चउण्हं महामहाणंचउसु पाडिवएसुसज्झायं न करेतित्ति, एवं अन्नपि जंति-महं जाणेजा जहिंति-गामनगरादिसु तंपि तत्थ वज्जेज्जा, सुगिम्हए पुन सव्वत्थ नियमा असज्झाओ भवति, एत्थ अनागाढजोगा निखिवंति नियमा आगाढा न निखिवंति, नपढंतित्ति गाथार्थः ।। केय ते पुन महामहाः?.उच्यन्ते नि. (१३३८) आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वे । Page #671 -------------------------------------------------------------------------- ________________ २१६ आवश्यक-मूलसूत्रम् -२. ४/२९ एए महामहा खलु एएसिं चेव पाडिवया ।। वृ-आसाढी-आसाढपुन्निमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्तिय'त्ति कत्तियपुनिमाए चेव सुगिम्हओ-चेत्तपुन्निमा, एए अंतिमदिवसा गहिया, आई उपुणजत्थ जत्थविसएजओ दिवसाओमहमहा पवतंतितओदिवसाओ आरब्भ जाव अंतदिवसो ताव सज्झाओन कायव्यो, एएसिंचेवपुन्निमाणंतरंजेबहुलपडिवयाचउरो तेवि वज्जियत्ति गाथार्थः पडिसिद्धकाले करेंतस्स इमे दोसानि.(१३३९) कामंसुओवओगोतवोवहाणं अनुत्तरंभणियं । पडिसेहियंमि काले तहावि खलु कम्मबंधाय ।। नि. (१३४०) छलया वसेसएणं पाडिवएसुंछणाणुसजंति । महबाउलत्तनेनं असारिआणं च संमाणो ।। नि.(१३४१) अन्नयरपमायजुयं छलिज अप्पिड्डिओन उण जुत्तं । अद्धोदहिटिइ पुणछलिज जयणोवउत्तंपि ।। वृ- सरागसंजओ सरागसंजयत्तणओ इंदियविसयाअन्नयरपमायजुत्तो हविज्ञ स विसेसओ महामहेसु तं पमायजुतं पडणीया देवया छलेज । अप्पिड्डिया खेत्तादि छलणं करेज, जयणाजुतं पुण साहुं जो अप्पिड्डिओ देवो अद्धोदहीओ ऊणठिईओ न चएछलेउ, अद्धसागरोवठितीओ पुण जयणाजुतंपिछलेजा । अस्थि से सामत्थं जंतंपिपुव्यावरसंबंधसरणओ कोइ छलेज्जत्ति गाथार्थः 'चंदिमसूरुवरागत्ति' अस्या व्याख्या- . नि. (१३४२) उक्कोसेण दुवालसचंदु जहन्नेण पोरिसीअट्ठ । सरोजहन्न बारस पोरिसी उक्कोस दो अट्ठ ।। वृ-चंदो उदयकाले गहिओ संदूरियराईएचउरो अन्नं च अहोरत्तं एवं दुवालस, अहवा उप्पायगहणे सव्वराइयं गहणं, सग्गहो चेव निबुड्डो संदूसियराईए चउरो अन्नं च अहोरत्तं एवं बारस । अहवा अजाणओ, अब्भछन्ने संकाए न नज्जइ, केवलं ग्रहणं, परिहरिया राई पहाए दिलै सग्गहो निब्बुडो अनं च अहोरत्तं एवं दुवालस । एवं चंदस्स, सूरस्स अत्थमणगहणे सगहनिब्बुडो, उवहयरादीए चउरो अन्नंच अहोरतं एवं वारस | अह उदयंतो गहिओ तो संदूसिए अहोरते अठ्ठ अन्नंच अहोरतं परिहरइ एवं सोलस, अहवा उदयवेलाए गहिओ उप्पाइयगहणेण सव्वं दिणं गहणं होउंसगहो चेव निब्बुडो, संदूसियस्स अहोरतस्स अट्ठ अन्नंच अहोरतएवं सोलस अहवा अब्भच्छन्नेन नजइ, केवलं होहिति गहणं, दिवसओ संकाए न पढियं, अस्थमणवेलाए दिळं गहणं सग्गहो निब्बुडो, संदूसियस्स अट्ठ अन्नं च अहोरतं एवं सोलसत्ति गाथार्थः ।। नि.(१३४३) सणहनिब्बुड एवं सूराई जेण हुंतिऽहोरता । आइन्नं दिनमुक्के सुच्चिय दिवसो अ राईय ।। वृ-सहनिव्वुडे एगंअहोरतं उवहयं, कहं?, उच्यते, सूरादीजेन होतिऽहोरतं,सुरउदयकालाओ जेन अहोरत्तस्स आदी भवति तं परिहरितुं संदूसिअं अन्नप अहोस्तं परिहरियव्वं ! इमं पुण आइन्नंचंदो रातीए गहिओराईचेव मुक्को तीसे राईइ सेसं वजणीयं, जम्हा आगामिसूरुदए अहोरतसमत्ती, Page #672 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [ नि. १३४३ ] २१७ सूरस्सवि दियागहिओ दिया चेव मुक्को तस्सेव दिवसस्स मुक्कसेसं राई य वज्जणिज्जा अहवा सग्गहनिब्बुडे एवं विही भणिओ, तओ सीसो पुच्छइ-कहं चंदे दुवालस सूरे सोलस जामा ?, आचार्य आह-सूरादी जेण होंतिऽहोरता, चंदस्स नियमा अहोरत्तद्धे गए गहणसंभवो, अन्नं च अहोरतं, एवं दुवालस, सूरस्स पुण अहोरतादीए संदूसिएयरं अहोरतं परिहरिज्जइ एए सोलसत्ति गाथार्थः सादेवत्ति गयं, इदानिं युग्गहेत्ति दारं, तत्थनि. (१३४४) वोग्गह दंडियमादी संखोभे दंडिए य कालगए । अनराय य सभए जच्चिर निद्दोच्चऽ होस्तं ।। अस्या एव व्याख्यानान्तरगाथानि. (१३४५) सेनाहिवई भोइय मयहरपुंसित्थिमल्लजुद्धे य । भंडणे वा गुज्झ उड्डाहमचियत्तं ।। - इमाण दोहवि वक्खाणं- दंडियस्स चुग्गहो, आदिसद्दाओ सेणाहिवस्स, दोन्हं भोइयाणं दोन्हं महराणं दोन्हं पुरिसाणं दोन्हं इत्थियाणं दोन्हं मल्लाणं वा जुद्धं, पिट्ठायगलोट्टभंडणे वा, आदिसद्दाओ विसयप्पसिद्धासु भंसलासु । विग्रहाः प्रायो व्यन्तरबहुलाः । तत्थ पमत्तं देवया छलेज्जा, उड्डाहो निद्दुक्खत्ति, जनो भणेखा-अम्हं आवइपत्ताणं इमे सज्झायं करेति, अचियत्तं हवेज्जा, विसहसंखोहो परचक्कागमे, दंडिओ कालगओ भवति, 'अणरायए' त्ति रन्ना कालगए निब्भएवि जाव अन्नो राया न ठविजइ, 'सभए' ति जीवंतस्सवि स्नो बोहिगेहिं समंतओ अभिदुयं, जच्चिरं भयं तत्तियं कालं सज्झायं न करेंति, जद्दिवसं सुयं निद्दोच्चं तस्स परओ अहोरत्तं परिहरइ । एस दंडिए कालगए विहित्ति गाथार्थः सेसेसु इमो विहीनि. (१३४६) - तद्दिवसभोइआई अंतो सत्तण्ह जाव सज्झाओ । अहस्सय हत्थसयं दिट्ठि विवित्तंमि सुद्धं तु ।। अस्था एव व्याख्यानगाथानि. (१३४७) मयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा । निद्दुक्खत्तिय गरिहा न पढंति सणीयगं वावि ।। वृ- इमीण दोहवि वक्खाणं- गामभोइए कालगए तद्दिवसंति- अहोरत्तं परिहरति, आदिसद्दाओ गामरठ्ठमयहरो अहिगारनिउत्तो बहुसम्मओ य पगओ बहुपक्खिउत्ति- बहुसयणो, बाडगरहिए अहिवे सेज्जायरे अन्नंमि वा अन्नयरघराओ आरम्भ जाव सत्तघरंतरं एएसु मएसु अहोरतं सज्झाओ न कीरइ, अह करेति निद्दुक्खत्तिकाउं जणो गरहति अक्कोसेज वा निच्छुभेञ्ज वा अप्पस देण वा सणियं करेंति अनुपेति वा, जो पुण अणाहो मरति तं जइ उब्भिन्नं हत्थसयं वज्जेयव्वं, अनुब्भिन्नं असज्झायं न हवइ तहवि कुच्छियंतिकाउं आयरणाओऽवट्ठियं हत्थसयं वज्जिज्जइ । विवित्तंमिपरिट्ठवियंमि 'सुद्धं तु तं ठाणं सुद्धं भवइ, तत्थ सज्झाओ कीरइ, जइ य तस्स न कोइ परिठवेंतओ ताहे ।। नि. (१३४८) सागारियाइ कहणं अनिच्छ रत्तिं वसहा विगिंधंति । विक्विन्नेव समंता जं दिट्ठ सढेयरे सुद्धा ।। वृ- जदिनत्थि परिद्ववेंतओ ताहे सागारियस्स आइसद्दाओ पुराणसङ्घस्स अहाभद्दगस्स इमं छड्डेह Page #673 -------------------------------------------------------------------------- ________________ २१८ तेति आवश्यक-मूलसूत्रम् -२- ४/२९ अम्ह सज्झाओ न सुज्झइ, जदि तेहिं छड्डिओ सुद्धो, अह न छड्डेति ताहे अन्नं वसहिं मग्गति, अह अन्ना वसही न लब्भइ ताहे वसहा अप्पसागारिए विगिचंति । एस अभिन्ने विही, अह भिन्नं ढंकमादिएहिं समंता विक्किन्नं दिलृमि विवित्तंमि सुद्धा, अदितुताव गवेसेंतेहिं जं दिटुंतंसव्वं विवित्तंति छड्डियं, इयरंमि अदिट्ठमि तत्थत्थेवि सुद्धा-सज्झायं करेंताणवि न पच्छित्तं, एत्थं एवं पसंगओ भणियंतिगाथार्थः ।। युगहेत्ति गयं, इदानिं सारीरेत्ति दारं, तत्थनि.(१३४९) सारीरंपिय दुविहं मानुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहजं चउद्धा उ ।। वृ- सारीरमवि असज्झाइयं दुविहं-मानुससरीररुहिरादि तेरिच्छं असज्झाइयं च । एत्थ मानुसं ताव चिठ्ठउ, तेरिच्छंताव भणामि, तं तिविहं-मच्छादियाण जलजं गवाइयाण थलजं मयूराइयाण खहयरं । एएसिं एक्केवं दव्याइयं चउब्विहं, एकेकस्स वा दव्वादिओइमो चउद्धापरिहारोत्ति गाथार्थः नि.(१३५०) पंचिंदियाण दव्वे खेत्ते सहिहत्थपुग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तुगामस्स ।। वृ- पचिंदियाणरुहिराइदव्वं असज्झाइयं, खेत्तओ सहित्थब्भंतरे असज्झाइयं, परओनभवइ, अहवा खेत्तओपोग्गलादिन्नं-पोग्गलं मंसं तेन सव्वं आकिन-व्याप्तं, तस्सिमो परिहारो-तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सुज्झइ, अनंतरं दूरट्ठियं न सुज्झइ । महंतरत्था-रायमगो जेन राया बलसमग्गो गच्छइ देवजागरहो वा विविहा य आसवाहणा गच्छंति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापजंतो, परगामे सीमाए सुज्झइत्ति गाथार्थः ।। नि.(१३५१) काले तिपोरसिट्ठव भावे सुत्तंतुनंदिमाईयं । सोणिय मंसं चम्मं अट्ठी विय हुंति चत्तारि ।। वृ-तिरियमसज्झायं संभवकालाओजाव तइया पोरुसी ताव असन्झाइयं परओसुज्झइ, अहवा अटुं जामा असज्झाइयंति-ते जत्थाघायणट्ठाणं तत्थ भवंति । भावओ पुन परिहरंति सुत्तं, तं च नंदिमनुओगदारं तंदुलवेयालियं चंदगविज्झयं पोरुसिमंडलमादी, अहवा असज्झायंचव्विहं इमंमंसं सोणियं चम्म अट्टि यत्ति गाथार्थः ।। मंसासिणा उक्खित्ते मंसे इमा विहीनि. (१३५२) अंतो बहिं च धोअंसट्ठीहत्थाउ पोरिसी तिन्नि । - महकाए अहोरत्तं रद्धे वुड्ढे असुद्धं तु ।। व्याख्यानगाथानि. (१३५३) बहिधोयरद्धपक्के अंतो धोए उ अवयवा हंति । महकाय बिरालाई अविभिन्ने केइइच्छंति ।। वृ- वक्खाणं-साहुवसहीओसट्टीहत्थाणं अंतो बहिं च धोअन्तिभंगदर्शनमेतत्,अंतोधोयं अंतो पक्कं, अंतोधोयंबहिपक्कं बाहिंधोयं अंतो पक्कं, अंतग्गहणाउपढमबितिया भंगा बहीगहणाउ ततिओ भंगो, एएसुतिसुवि असज्झाइयं,जंमिपएसे धोयं आणेत्तु वारद्धंसो पएसोसट्टिहत्थेहि परिहरियव्यो, कालओ तिन पोरुसिओ । तथा द्वितीयगाथायां पूर्वार्द्धन यदुक्तं 'बहिधोयरद्धपक्के' एस चउत्थभंगो, Page #674 -------------------------------------------------------------------------- ________________ २१९ अध्ययनं -४- [नि. १३५३] एरिसं जइसठ्ठीए हत्थाणं अभंतरे आणीयंतहावितं असज्झाइयं न भवइ, पढमबितियभंगेसुअंतो धोवित्तु तीएरद्धे वा तंमि ठाणे अवयवापडंतितेन असज्झाइयं, तइयभंगे बहिं धोवित्तु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइन्नपोग्गलं न भवइ, जं कालसाणादीहिं अनिवारियविप्पइन्नं निज्जइ तं आइन्नपोग्गलं भाणियव्यं । 'महाकाए'त्ति, अस्या व्याख्या-जो पंचिंदिओ जत्थ हओ तं आघायठाणं वजेयव्वं, खेत्तओ सहिहत्था, कालओ अहोरतं, एत्थ अहोरत्तछेओ सूरुदएण, रद्धं पक्कं वा मंसं असज्झाइयं न हवइ, जत्थ य धोयं तेन पएसेण महतो उदगवाहोवूढोतंतिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणन सुज्झइ, 'महाकाए'त्तिअस्य व्याख्यामहाकाएत्ति पच्छद्धं, मूसगादि महाकाओसोऽवि विरालाइणा आहओ, जदितं अभिन्नं चेव गलिउं घेत्तुंवा सट्ठीए हत्थाणं वाहिं गच्छइतं केइ आयरिया असज्झाइयं नेच्छंति । गाथायां तु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं चेवत्ति गाथार्थः ।। अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकारःभा. (२१८) मूसाइ महाकाय मज्जाराईहयाघयण केई । अविभिन्ने गिण्हेउं पढंति एगे जइपलोओ ।। वृ-गताथैवेयं ।। तिरियमसज्झाइयाहियागार एव इमभन्नइनि. (१३५४) अंतो बहिं च भिन्नं अंडग बिंदूतहा विआया य । रायपह बूढ सुद्धे परक्यणे साणमादीणं | } दारं ।। वृ-भाष्यकार एव प्रतिपदं करिष्यति । लाघवार्थे त्विहन व्याख्याते अंतो बहिं च भिन्नं अंडग बिंदु'त्ति अस्य गाथाशकलस्य व्याख्याभा. (२१९) अंडगमुझियकप्पेनयभूमि खणंति इहरहा तिन्नि । असल्झाइयपमाणं मच्छियपाओ जहिन वुड्डे ।। वृ- साहुवसहीएसडीए हत्थाणंतो भिन्ने अंडए असज्झाइयं वहिभिन्ने न भवइ । अहवा साहुस्स वसहिए अंतो बहिं च अंडयं भिन्नति वा उज्झियंति वा एगर्छ, तं च कप्पे वा उज्झियं भूमीए वा, जइ कप्पे तो कप्पं सट्ठीएहत्थाणं बाहिनीणेऊण धोवंतितओ सुद्धं, अह भूमीए भिन्नं तो भूमी खणेउं न छड्डिजइ, न शुध्यतीत्यर्थः । ‘इयरह'त्ति तत्थत्वे सट्ठिहत्था तिन्नि य पोरुसीओ परिहरिजइ, 'असज्झाइयस्स पमाणं'ति, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवइ ?, पुच्छा, उच्यते, मच्छियाए पाओ जहिं (न) बुडुइतं असज्झाइयपमाणं । 'इदानि वियायत्ति' तत्थभा.(२२०) अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्नि । रायपह बिंदु पडिए कप्पइ बूढे पुणऽन्नत्थ ।। वृ- जरूं जेसिं न भवति तेसिं पसूयाणं वगुलिभाइयाणं, तासिं पसूइकालाओ आरभ तिन्नि पोस्सीओ असज्झाओमुत्तुमहोस्तं छेद,आसन्नपसूयाएवि अहोरत्तछेदेणसुज्झइ, गोमादिजराउजाणं पुण जाव जरुं लंबइ ताव असज्झाइयं 'जरे पडिए'त्ति जाहे जरूं पडियं भवइ ताहे ताओ पडणकालाओ आरब्भ तिनि पहरा परिहरिजंति । 'रायपह बूढ सुद्धेत्ति अस्या व्याख्या-रायपह बिंदु' पच्छद्धं साहुवसही आसन्नेण गच्छमाणस्स तिरियस्स जदि रुहिरबिंदु गलिया ते जइ राय Page #675 -------------------------------------------------------------------------- ________________ २२० आवश्यक मूलसूत्रम् - २- ४ /२९ रायपतरिया तो सुद्धा, अहरायपहे चेव बिंदू पडिओ तहावि सज्झाओ कप्पतित्तिकाउं, अह अन्नपहे अन्नत्थ वा पडियं तो जइ उदगवुड्ढवाहेण हियं तो सुद्धो, 'पुणो 'त्ति विशेषार्थप्रतिपादकः, पीलवणगेण वा दड्ढे सुज्झइत्ति गाथार्थः । । मूल गाथायां 'परवयणं साणमादीणि 'त्ति परोत्ति चोयगो तस्स वयणं जइ साणो पोग्गलं समुद्दिसित्ता जाव साहुवसहीसमीवे चिट्ठइ ताब असज्झाइयं, आदिसद्दाओ मंजारादी । आचार्य आह भा. (२२१) इस तहिं तुंड अहवा लिच्छारिएण संचिक्खे | इहरा न होइ चोयग ! वंतं वा परिणयं जम्हा ।। वृ- साणो भोत्तुं मंसं लिच्छारिएण मुहेण वसहिआसन्त्रेण गच्छंतो तस्स जइ तोंड रुहिरेण लित्तं खोडादिसु फुसित तो असज्झाइयं, अहवा लेच्छारियतुंडो वसहिआसन्ने चिट्ठइ तहवि असज्झाइयं, 'इयरह 'त्ति आहारिएण चोयग ! असज्झाइयं न भवति, जम्हा तं आहारियं वतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं च असज्झाइयं न भवइ, अन्नपरिणामओ, मुत्तपुरसादिवत्ति गाथार्थ: 1 | तेरिच्छसारीरयं गयं, इदानिं मानुससरीरं, तत्थ नि. (१३५५ ) मानुस चउद्धा अट्ठि मुत्तूण सयमहोरतं । परिआवन्नविवन्ने सेसे तियसत्त अडेव ।। वृ-तं मानुस्ससरीरं असज्झाइयं चउव्विहं चंमं मंसं रुहिरं अट्ठियं च, (तत्थ अट्ठियं) मोत्तुं सेसस्स तिविहस्स इमो परिहारो- खेत्तओ हत्थसयं, कालओ अहोरतं, जंपुण सरीराओ चैव वनादिसु आगच्छाइ परियावन्नं विवन्नं वा तं असज्झाइयं न होति, परियावन्नं जहा रुहिरं चेव पूयपरिणामेणं ठियं, विवन्नं खइरकक्कसमाणं रसिगाइयं, सेसं असज्झाइयं हवइ । अहवा सेसं अगारीउ संभवति तिन्नि दिना, वियाए बा जो सावो सो सत्त वा अट्ठ वा दिने असज्झाओ भवतित्ति । पुरुसपसूयाए सत्त, , जेण सुक्कुक्कडा तेन तरस सत्त, जं पुण इत्थीए अट्ठ एत्थ उच्यते ।। नि. (१३५६ ) रतुकडा उ इत्थी अट्ठ दिना तेन सत्त सुक्कहिए । तिन्नि दिनान परेण अनोउगं तं महोरतं ।। वृनिसेकाले तुकडयाए इत्थिं पसवइ, तेन तरस अट्ठ दिणा परिहरणिज्जा, सुक्काहियत्तणओ पुरुसं पसवइ तेन तरस सत्त दिना । जं पुण इत्थीए तिष्हं रिउदिनानं परओ भवइ तं सरोगजोणित्थीए अनोउयं तं महोरत्तं परओ भन्नइ, तस्सुस्सग्गं काउं सज्झायं करेंति । एस रुहिरे विहित्ति गाथार्थः जं पुव्युत्तं 'अट्ठि मोत्तूणं' ति तस्सेदाणी विही भन्नइनि. (१३५७) दंते दिट्ठि विचिण सेसठ्ठी बारसेव वासाई । झामिय वूढे सीआण पाणरुद्दे य मायहरे ।। वृ- जइ दंतो पडिओ सो पयत्तओ गवेसियव्वो, जइ दिट्ठो तो हत्थसया उपरि विगिंचिज्जइ, अह न दिट्ठो तो उग्घाङकाउस्सग्गं काउं सज्झायं करेति । सेसट्ठिएसु जीवमुक्कदिनाऽऽरब्भ उ हत्थसतब्भंतरठिएसु बारसवरिसे असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह - भा. ( २२२ ) सीयाणे जं दिनं तं तं मुत्तूणऽनाहनिहयाणि । Page #676 -------------------------------------------------------------------------- ________________ २२१ अध्ययनं-४- [नि. १३५७) आडंबरे यरुद्दे माइसु हिट्ठिया बारे ।। वृ. 'सयाणे'त्ति सुसाणे जाणिऽट्ठियाणि दड्वाणि उदगवाहेण बूढाणि न तानि अट्टियाणि असज्झाइयं करेंति, जाणि पुण तत्थ अन्नत्थ वा अणाहकडेवराणि परिदृवियाणि सणाहाण वा इंधनादिअभावे 'निहय'त्ति निक्खित्ताणि ते असज्झाइयं करेंति । पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेक्कोऽविभन्नइ, तस्सहेट्ठा सज्जोमयट्ठीणिठविज्जंति, एवं रुद्दधरेमादिधरेय,तेकालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिज्जा इति गाथार्थः ।। नि.(१३५८) आवासियं च वूढं सेसे दिलुमिमगण विवेगो। सारीरगाम वाडगसाहीइन नीणियं जाव ।। वृ- एताए पुव्वद्धस्स इमा विभासानि. (१३५९) असिवोमाघयणेसुबारस अविसोहियंमि न करति । झामिय बूढे कीरइआवासिय सोहिए चेव ।। वृ. अस्य गाथाद्वयस्य व्याख्या-जं सीयाणं जत्थ वा असिवोमे मताणि बहूणि छड्डियाणि, 'आघातणं'त्ति जत्थ वा महासंगामे मया बहू, एएसु ठाणेसु अविसोहिएसु कालओ बारस वरिसे, खेत्तओ हत्थसयं परिहरति, सज्झायं न करतीत्यर्थः । अह एए ठाणा दवगिमाइणा दड्डा उदगवाहो वा तेनंतेन बूढो गामनगरेण वा अवासंतेन अप्पणो घरट्ठाणा सोहिया, सेसंपिजं गिहीहिन सोहियं, पच्छा तत्थ साहू ठिया अप्पणो वसही समंतेन मग्गिन्ताजं दिलु तं विगिचित्ता अदिवे वा तिन्निदिना उग्धाडणकाउस्सगंकरेत्ताअसढभावा सज्झायं करेंति । सारीरगाम' पच्छद्धं,इमा विभासा सरीरेत्ति मयस्स सरीरयं जाय डहरग्गामे न निष्फिडियं ताव सज्झायं न करेंति, अह नगरे महंते वागामे तत्थ वाडगसाहीउ जावन निप्फेडियं ताव सज्झायं परिहरंति, मा लोगो निढुक्खत्ति भणेज्जा ।। तथा चाह भाष्यकार:भा.(२२३) डहरगगाममए वा न करेंति जावन नीणिय होइ । पुरगामे व महंते वाडगसाही परिहरंती ।। वृ- उक्तार्थेयं, चोदक आह-साहुवसहिसमीवेण मयसरीरस्स निज्जमाणस्स जइ पुप्फवत्यादि पडइ असज्झाइयं, आचार्य आहनि. (१३६०) निज्जंतं मुत्तूणं परवयणे पुप्फमाइपडिसेहो । जम्हा चउप्पगारं सारीरमओ नवज्जति ।। वृ- मयसरीरं उभओ वसहीए हत्थसतभंतरं जाव निज्जइ ताव तं असज्झाइयं, सेसा परवयणभणिया पुप्फा पडिसेहियव्वा-असज्झाइयं न भवति, जम्हा सारीरमसज्झाइयं चउब्विहंसोणियं मंसंचम्मं अट्ठियं चतओ तेसुसज्झाओ न वज्जणिज्जो इतिगाथार्थः ।। नि.(१३६१) एसो उअसज्झाओ तव्वज्जिउऽझाउतत्थिमा मेरा । कालपडिलेहणाए गंडगमरूएहिं दिवतो ।। वृ-एसो संजमघाताइओपंचविहो असज्झाओ भणिओ, तेहिं चेवपंचहिं वज्जिओ सज्झाओ भवति, तत्थ तिमि सज्झायकाले ‘इमा' वक्ष्यामाणा मेर'त्ति सामाचारी-पडिक्कमित्तुजाव वेला Page #677 -------------------------------------------------------------------------- ________________ २२२ आवश्यक-मूलसूत्रम् -२- ४/२९ न भवति ताव कालपडिलेहणाए कयाए गहणकाले पत्ते गंडगदिटुंतो भविस्सइ, गहिए सुद्धे काले पट्ठवणवेलाए मरुयगदिटुंतो भविस्सतित्ति गाथार्थः ।। स्याद्बुद्धिः- किमर्थ कालग्रहणम् ?, अत्रोच्यतेनि.(१३६२) पंचविहअसज्झायस्स जाणणट्ठाय पेहए कालं । चरिमा चउभागवसेसियाह भूमिंतओ पेहे ।। वृ- पंचविधः संयमधातादिकोऽस्वाध्यायः तत्परिज्ञानार्थे प्रेक्षते (कालं) कालवेलां, निरूपयतीत्यर्थः । कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकं । जइ अग्घेत्तुं करेंति ता चउलहुगा, तम्हा कालपडि लेहणाए इमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाए कालगणभूमिओततो पडिलेहियव्या, अहवातओ उच्चारपासवणकालभूमीयत्ति गाथार्थः ।। नि.(१३६३) अहियासियाइं अंतो आसन्ने चेव मज्झि दूरेय । तिन्नेव अनहियासी अंतो छ छच्च बाहिरओ ।। वृ• 'अंतो'त्ति निवेसणस्स तिन्नि-उच्चार अहियासियथंडिले आसन्ने मज्झे दूरे य पडिलेहेइ, अनहियासियाथंडिलेवि अंतो एवं चेव तिन्नि पडिलेहेति, एवं अंतो थंडिल्ल छ, बाहिं पि निवेसणस्स एवं चेव छ भवंति, एत्थ अहियासिया दूरयरे अनहियासिया आसन्नयरे कायव्वा ।। नि.(१३६४) एमेव य पासवणे बारस चउवीसतिं तु पेहेता । कालस्सय तिनि भवे अह सूरो अत्थमुवया ।। वृ-पासवणेएएणेव कमेणं बारस एवं चउदीसंअतुरियमसंभंतंउवउत्तो पडिलेहेत्तापच्छा तिन्नि कालगहणथंडिले पडिलेहेति । जहन्नेणं हत्थंतरिए, 'अह'त्ति अनंतर थंडिलपडिलेहाजोगाणंतरमेव सूरो अस्थमेति, ततो आवस्सगं करेइ ।। तस्सिमो विहीनि. (१३६५) अह पुन निव्वाघाओ आवासं तो करंति सव्वेऽवि । सड्ढाइकहणवाघाययाह पच्छा गुरूठंति ।। वृ-अथेत्यानन्तर्ये सूरत्थमणानंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविमावस्सगकरणं विसेसेइ-निव्वाघायं वाघाइमंच, जदि निव्वाघायं ततो सव्वे गुरुसहिया आवस्सवं करेंति, अह गुरू सड्डेसु धम्मं कहेंति तो आवस्सगस्स साहूहिँ सह करणिज्जस्स वाघाओ भवति, जंमि वा काले तं करणिज्जंतं हासेंतस्स वाघाओ भण्णइ, तओ गुरू निसिज्जहरो य पच्छा चरितातियारजाणणट्ठा काउस्सग्गं ठाहिति ।। नि.(१३६६) सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्ठाणे : सुत्तस्थकरणहेउं आयरिए ठियंमि देवसियं ।। वृ- सेसा साहू गुरुं आपुच्छित्ता गुरुगणस्स मगओ आसन्ने दूरे आधाराइणिवाए जंजस्स ठाणं तंसठाणं,तस्थ पडिक्कमंताणंइमा ठवणा । गुरू पच्छाठायंतो मज्झेणगंतुंसठाणेठायइ, जेवामओ ते अनंतर सव्वेण गंतुं सठाणे ठायन्ति, जे दाहिणओ अनंतरसव्वेण गंतुं ठायंति, तं च अनागयं ठायंति सुत्तत्थसरणहेउ, तत्थ य पुव्वामेव ठायंता करेमि भंते ! सामाइयमिति सुत्तं करेंति, पच्छा Page #678 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १३६६] २२३ जाहे गुरू सामाइयं करेत्ता वोसिरामित्ति भणित्ता ठिया उस्सगं, ताहे देवसियाझ्यारं चिंतंति, अन्ने भणंति-जाहे गुरू सामाइयं करेति ताहे पुव्वट्ठियावितंसामाइयं करेंति, सेसं कंठं ।। नि.(१३६७) जो हुज्ज उअसमत्थो बालो वुड्डो गिलाए परितंतो | सो विकहाइ विरहिओ अच्छिज्जा निज्जरापेही ।। वृ-परिस्संतो-पाहुणगादिसोवि सज्झायजाणपरोअच्छति, जाहे गुरूठति ताहेतेविबालादिया ठायंति एएण विहिन ।। नि. (१३६८) आवासगंतु काउंजिनोवइटुंगुरूवएसेणं । तिनिथुई पडिलेहा कालस्सइमा विही तत्थ ।। वृ-जिनेहिं गणहराणं उवइटुं ततो परंपरएण जाव अम्हं गुरूवएसेण आगयं तं काउं आवस्सयं अन्ने तिन्नि थुतीओ करिति, अहवा एगा एगसिलोगिया, बितिया बिसिलोइया ततिया (त) तियसिलोगिया, तेसिं समत्तीएकालपडिलेहणविही कायव्वा ।। अच्छउ ताव विही इमो, कालभेओताव वुच्चइ । नि.(१३६९) दुविहो उ होइ कालो वाघाइम एतरो य नायव्यो । वाघातो घंघसालाए घट्टणं सडकहणं वा ।। वृ-पुव्वद्धं कंठं, पच्छद्धस्स व्याख्या-जा अतिरित्ता वसही कप्पडिगसेविया य सा घंघसाला, ताए अतिताणं घट्टणपडणाइवाधायदोसो, सडकहणेण य वेलाइकमणदोसोत्ति । एवमादि ।। नि.(१३७०) वाघाए तइओ सिं दिज्जइ तस्सेव ते निवेअंति । इयरे पुच्छंति दुवे जोगं कालस्स घेच्छाभो।। वृ-तंभि वाघातिमे दोन्निजे कालपडियरगा ते निगच्छंति, तेसिंततिओ उवज्झायादि दिज्जइ, ते कालगाहिणो आपुच्छण संदिसावण कालपवेयणं च सव्वं तस्सेव करेंति, एत्थ गंडगदिटुंतो न भवइ, इयरे उवउत्ता चिट्ठति, सुद्धे काले तत्थेव उवज्झायस्स पवेअंति । ताहे दंडधरो बाहिं कालपडिचरगो चिट्ठइ, इयरे दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे सव्वे जुगवं पवेति, पच्छा एगो नीति दंडधरो अतीति, तेन पट्टबिए सज्झायं करेंति, ।। निव्वाधाए पच्छद्धं अस्यार्थःनि.(१३७१) आपुच्छण किइकम्मे आवासिय पडियरिय वाघाते । इंदिय दिसा य तारा वासमसज्झाइयं चेव ।। वृ-निव्वाघाते दोन्नि जना गुरुं आपुच्छंति कालं घेच्छामो, गुरुणा अनुनाया कितिकम्मति वंदनं काउं दंडगंधेत्तुं उवउत्ता आवासियमासज्जं करेन्ता पमज्जन्ता य निगच्छंति, अंतरे व जइ पक्खलंति पति वा वत्थादि वा विलग्गति कितिकम्मादि किंचि वितह करेंतिततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता पडियरंति, दिस'त्ति जत्य चउरोवि दिसा दीसंति, उडुमि जइ तिन्नि तारा दीसंति, जइ पुण न उवउत्ता अनिट्ठो वा इंदियविसओ 'दिस त्ति दिसामोहो दिसाओ वा तारगाओ वा न दीसंति वासं वा पडइ, असज्झाइयं वा जायं तो कालवहोत्ति गाथार्थः किंच नि.(१३७२) जइपुन गच्छंताणं छीयं जोइं ततो नियत्तेति । Page #679 -------------------------------------------------------------------------- ________________ आवश्यक- मूलसूत्रम् - २- ४ / २९ निव्याधाए दोन्नि उ अच्छंति दिसा निरिक्खंता ।। वृ- तेसिं चेव गुरुसमीवा कालभूमी गच्छंताणं अंतरे जइ छीतं जोति वा फुसइ तो नियत्तंति । एवमाइकारणेहिं अव्वाहया ते दोवि निव्वाघाएण कालभूमी गया, संडासगादिविहीए पमज्जित्ता निसन्ना उद्घट्टिया वा एक्केको दो दिसाओ निरिक्खतो अच्छइत्ति गाथार्थः । । २२४ किं च तत्थ कालभूमिए ठियानि. (१३७३) सज्झायमचिंतंता कणगं दट्टूण पडिनियत्तिति । पत्ते य दंडधारी मा बोलं गंडए उवमा ।। वृ- तत्थ सज्झायं (अ) करेंता अच्छन्ति, कालवेलं च पडियरेइ, जइ गिम्हे तिन्नि सिसिरे पंच वासासु सत्त कणगारंति (पडंति) पेच्छेज तहा विनियत्तंति, अह निव्वा घाएणं पत्ता काल गहणवेला ताहे जो दंडधारी सो अंतो पविसित्ता भणइ बहुपडिपुन्ना कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुव्वभणिया कज्जइत्ति गाथार्थः । । नि. (१३७४) आघोसिए बहूहिं सुयंमि सेसेसु निवडए दंडो । अह तं बहूनि सुर्य दंडिज्जइ गंडओ ताहे ।। वृ- जहा लोए गामादिदंडगेण आधोसिए बहूहिं सुए थेवेहिं असुए गामादिठिडं दंडो भवति, बहूहिं असुए गंडास दंडो भवति, तहा इहंपि उवसंहारेयव्वं । ततो दंडधरे निग्गए कालग्गही उट्ठेइति गाथार्थः सो य इमेरिसोनि. (१३७५) पियधम्मो दढधम्मो संविग्गो चेव वज्जभीरूय । 'खेअन्नो य अभीरू कालं पडिलेहए साहू ।। वृ- पियधम्मो दढधम्मो य, एत्थ चउभंगो, तत्थिभो पढमभंगो, निचं संसारभर विग्गो संविग्गो, वज्जं पावं तस्सस भीरू जहा तं न भवति तहा जयइ, एत्थ कालविहीजाणगो खेदन्नो, सत्तवंतो अभीरु । एरिसो साहू कालपडिलेहओ, प्रतिजागरकश्चेति गाथार्थः । । तेय तं वेलं पडियरंता इमेरिसं कालं तुलेंति । नि. (१३७६ ) कालो संझा य तहा दोवि समप्पंति जह समं चेव । तह तं तुलेति कालं चरिमं च दिसं असझाए । वृ- संझाए धरेंतीए कालग्गहणमाढत्तं तं कालग्गहणं सञ्झाए य जं सेसं एते दोवि समं जहा समप्पंति तहा तं कालवेलं तुलंति, अहवा तिसु उत्तरादियासु संझाए गिण्हंति, 'चरिमं' ति अवराएअवगयसंझाएवि गेण्हंति तहावि न दोसोत्ति गाथार्थः । । सो कालग्गाही वेलं तुलेत्ता कालभूभीओ संदिसावणनिमित्तं गुरुपायमूलं गच्छति । तत्थेमा बिही । नि. (१३७७) आउत्तपुब्वभणियं अनपुच्छा खलियपडियवाघाओ भासंत मूढसंकिय इंदियविसए तू अमणुत्रे ।। वृ- जहा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुव्वनिग्णओ चेव जइ अनापुच्छाए कालं गेहति, पविसंतोविजइ खलइ पडइ जम्हा एत्थवि कालुव्व उपघाओ, अहवा घाउत्ति लेडुइंगालादिना । 'भासंत मूढसंकिय इंदियविसए अमणुन्ने' इत्यादि पच्छद्धं सांन्यासिकमुपरि ܫ Page #680 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १३७७] २२५ वक्ष्यमाणं । अहवा इत्थवि इमो अत्योभाणियव्वो-वंदनं देंतो अन्नं भासंतो देइ वंदनदुगंउवओगेण उन ददाति किरियासु वा मूढो आवत्तादीसुवा संका काया न कयत्ति वंदनंदेंतस्स इंदियविसओवा अमणुनभागओ।। नि. (१३७८) निसीहिया नामुक्कारे काउस्सगे य पंचमंगलए । किइकम्मं च करिता बीओ कालं तुपडियरइ ।। वृ- पविसंतो तित्रि निसीहियाओ करेइनमोखमासमणाणं च नमुक्कारं करेइ, इरियावहियाए पंचउस्सासकालियं उस्सगं करेइ, उस्सारिएनमोअरहताणं पंचमंगलं चेव कहइ, ताहे 'कितिकम्मति बारसावत्तं वंदनं देइ, भणइ य-संदिसह पाउसियं कालं गेण्हामो, गुरुवयणं गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छइ ताव बितिओ दंडधरो सो कालं पडियरइ, गाथार्थः ।। पुणो पुवुत्तेण विहिणा निग्गओ कालग्गाहीनि. (१३७९) थोवावसेसियाए संझाए ठाति उत्तराहुत्तो । चउवीसगदुमपुष्फियपुटवगमेक्कक्कि अदिसाए ।। वृ. 'उत्तराहुत्तो' उत्तरामुखः दंडधारीवि वामपासे ऋजुतिरियदंडधारी पुव्वाभिमुहो ठाति, कालगहणनिमित्तं च अदुस्सासकालियं काउस्सगं करेइ, अन्ने पं:चमुस्सासियं करेइ, उस्सारिते चउवीसत्वयं दुमपुफियं सामन्नपुव्वं च, एते तिन्नि अक्खलिए अनुपेहेत्ता पच्छा पुव्वाए एते चेव अनुपेहेति, एवं दक्खिणाए अवराए इति गाथार्थः । । गेण्हंतस्स इमे उवधाया जाणियव्वानि. (१३८०) परिणय सगणे वा संकिएभवे तिण्हं ।। भासंतमूढ संकिय इंदियविसए य अमणुन्ने ।। वृ-गेण्हंतस्स अंगेजइ उदगबिंदूपडेज्जा,अहवा अंगे पासओ वा रुधिबिंदू, अप्पणा परेण वा जदि छीयं, अज्झयणं वा करेंतस्स जइ अन्नओ भावो परिणओ, अनुपयुक्त इत्यर्थः, 'सगणे'त्ति सगच्छे तिण्हंसाहूणंगज्जिएसंका, एवं विज्जुच्छीयाइसुवि, ।। भासंत' पच्छद्धस्स पूर्वन्यस्तस्य वा विभासानि. (१३८१) मूढो व दिसिज्झयणे भासतो यावि गिण्हति न सुज्झे । अन्नं च दिसज्झयणे संकेतोऽनिट्ठविसए वा ।। वृ-दिसामोहोसे जाओ अहवा मूढो दिसं पडुच्च अज्झयणंवा, कह?, उच्यते, पढमे उत्तराहुतेण ठायव्वं सोपुणपुव्वहुत्तो ठायति, अज्झयणेसुवि पढमंचतुवीसत्थओसोपुन मूढत्तणओ दुमपुष्फियं सामन्नपुव्वयं कवति । फुडमेव वंजणाभिलावेण भासंतो वा कड्डति, बुडबुडेतो वा गिण्हइ, एवं न सुज्झति, ‘संकेतो'त्ति पुव्वं उत्तराहुत्तेण ठातियव्वं, ततो पुव्यहुत्तेण ठातव्वं, सो पुण उत्तराउ अवराहुत्तो ठायति, अज्झयणेसुविचउवीसत्थयाउ अन्नं चेव खुड्डियायारगादि अज्झयणं संकमइ, अहवा संकइ किं अमुगिए दिसाए ठिओ न वत्ति, अज्झयणेवि किं कड्डियं नवित्ति । 'इंदियविसए य अमणुन्ने त्ति अनिट्ठो पत्तो, जहा सोइंदिएण रुइयं वंतरेण वा अट्टहासं कयं, रूवे विभीसिगादि विकृतरूपं दृष्टं, गंधे कलेवरादिगन्धो रसस्तत्रैव स्पर्शोऽग्निज्वालादि, अहवा इडेसु रागं गच्छइ, 25/15 Page #681 -------------------------------------------------------------------------- ________________ २२६ आवश्यक-मूलसूत्रम् -२- ४/२९ अनिट्टेसुइंदियविसएसु दोसन्ति गाथार्थः ।। एवमादिउवघायवज्जियं कालं धेत्तुं कालनिवेयणाए गुरुसमीवं गच्छंतस्स इमं भन्नइनि.(१३८२) जो गच्छंतंमि विहीं आगच्छंतमि होइ सोचेव | जं एत्थं नाणत्तं तमहं वोच्छं समासेणं ।। वृ- एसाभद्दबाहुकया गाहा-तीसे अतिदेसे कएवि सिद्धसेनखमासमणो पुव्वद्धभणियं अतिदेसं वक्खाणेइ निसीहिआ आसज्जं अकरणे खलिय पडिय बाधाए । __ अपमन्जिय भीए बाछीए छिन्ने वकालवहो ।। वृ-जदिनितोआवस्सियन करेइ, पविसंतो निसीहियं करेइअहवा करणमिति (आसज्ज अकरणे इति) आसज्जं न करेइ । कालभूमीउ गुरुसमीवं पट्टवियस्स (पठियस्स) जइ अंतरेण साणमज्जारा छिंदति, सेसपदा पुव्वभणिया, एएसु सव्वेसु कालवधो भवति ।। [प्र] गोणाइकालभूमीइ हुज्ज संसप्पगा व उद्विज्जा । कविहसिअ विज्जुयंमी गज्जिय उक्काइ कालवहो ।। वृ- पढमयाए आपुच्छित्ता गुरू कालभूमिंगओ, जइ कालभूमिए गोणं निसन्नं संसप्पगादि वा उहि(ट्ठि) यादिपेच्छेज्ज तो नियत्तए, जइकालं पडिलेहंतस्स गिण्हंतस्स वा निवेयणाएवा गच्छंतस्स कविहसियादि, तेहिं कालवहो भवति, कविहसियं नाम आगासे विकृतंमुखं वानरसरिसंहासं करेज्जा सेसा पयागतार्था इति गाथार्थः ।। कालग्गाही निव्वाघातेन गुरुसमीवमागतोनि.(१३८३) इरियावहिया हत्थंतरेऽविमंगल निवेयणा दारे । सव्वेहि वि पट्टविए पच्छा करणं अकरणं वा ।। वृ- जदिवि गुरुस्स हत्थंतरमेत्ते कालो गहिओ तहावि कालपवे यणाए इरियावहिया पडिक्कमियव्वा, पंचुस्सासमेत्तकालं उस्सगं करेंति, उस्सारिएऽवि पंचमंगलथं कडंति, ताहे वंदन दाउं निवेअंति-सुद्धो पाओसिओ कालोत्ति, ताहे डंडधरं मोत्तुं सेसा सव्वे जुगवं पट्ठ-ति, किं कारणम् ?, उच्यते, पुव्वुत्तं जं मरुगदिलुतोत्ति ।। नि.(१३८४) सन्निहियाण वडारोपट्टविय पमादि नो दएकालं । बाहि ठिए पडियरए विस ताएऽविदंडधरो ।। वृ- वड बंटगो विभागो एगहूँ, आरिओ आगारिओ सारिओ वा एगहूँ, वडेण आरिओ वडारो, जहा सो वडारो सन्निहियाण मरुगाणलब्भइ न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं न देति, ‘दारे ति अस्य व्याख्या 'बाहि ठिए' पच्छद्धं कंठं ।। सव्वेहिवि पच्छद्धं अस्य व्याख्यानि.(१३८५) पट्टविय वंदिए वा ताहे पुच्छंति किं सुयं ? भंते!। तेवि य कहेतिसव्वं जंजेण सुयं व दिटुं वा ।। वृ- दंडधरेण पट्टविए बंदिए, एवं सव्वेहि विपट्टविएवंदिए पुच्छा भवइ-अज्जो ! केण किं दिटुं सुयं वा ? दंडधरो पुच्छइ अन्नो वा, तेवि सच्चं (व्व) कहेंति, जति सव्वेहिवि भणियं-न किंचि सुयं दिटुं वा, तो सुद्धे करेंति सज्झायं ।अह एगेणवि किंचि विज्जुमादि फुडं दिटुं गज्जियादि वासुयं तो Page #682 -------------------------------------------------------------------------- ________________ अध्ययनं ४ [ नि. १३८७] असुद्धे न करेंतित्ति गाथार्थः । । अह संकियंनि. (१३८६ ) इक्कस्स दोण्ह व संकियंमि कीरइ न कीरती तिन्हं । २२७ सगणंमि सकिए परगणं तु गंतुं न पुच्छंति ।। वृ- जदि एगेण संदिद्धं दिनं सुयं वा, तो कीरइ सज्झाओ, दोहवि संदिद्धे कीरति, तिण्हं विज्जुमादि एगसंदेहेन कीरइ सज्झाओ, तिण्हं अन्नान्नसंदेहे कीरइ, सगणंमि संकिए परवयणाओऽसज्झाओ न कीरइ । खेत्तविभागेण तेसिं चेव असज्झाइयसंभवो || 'जं एत्थं नाणत्तं तमहं वोच्छं समासेणं' ति- अस्यार्थः नि. (१३८७) कालचउक्के नाणत्तगं तु पाओसियंमि सव्वेवि । समयं पट्टवयंती सेसेसु समं च विसमं वा ।। वृएयं सव्वं पाओसियकाले भणियं, इदानिं चउसु कालेसु किंचि सामन्नं किंचि विसेसियं भणामि पाओसियं दंडधरं एक्कं मोत्तुं सेसा सव्वे जुगवं पट्टवेंति, सेसेसु तिसु अद्धरत वेरत्तिय पाभाइए य समं वा विसमं वा पट्टवेंति । । किं चान्यत् नि. (१३८८ ) इंदियमा उत्ताणं हणंति कणगा उ तिन्नि उक्कोसं । वासासु य तिन्नि दिसा उउबद्धे तारगा तिन्नि ।। वृ- सडु इंदियउवओगउवउत्तेहिं सव्वकाला पडिजागरियव्व धेत्तव्वा, कणगेसु कालसंखाकओ विसेसो भन्नइतिन्नि गिम्हे उवहणंतित्ति, तेन उक्कोसं भन्नइ, चिरेण उवधाउत्ति, तेन सत्त (तिन्नि) जहन्नं सेसं मज्झिमं, अस्य व्याख्या नि. (१३८९) कणगा हणंति कालं ति पंच सत्तेव गिम्हि सिसिरवासे । उक्काउ सरेहागा रेहारहितो भवे कणओ ।। वृ- कणगा गिम्हे तिन्नि सिसिरे पंच वासासु सत्त उवहणंति, उक्का पुणेगावि, अयं चासिं विसेसोकणगो सहरेहो पगासरहिओ य, उक्का महंतरेहा पकासकारिणी य, अहवा रेहारहिओ विप्फुलिंगो पभाकरो उक्का चेव ।। 'वासासु तिन्नि दिसा' अस्य व्याख्या नि. ( १३९० ) वासासु य तिन्नि हवंति पाभाइयंमि कालंमि । सेसेसु तीसु चउरो उड्डुंमि चउरो चउदिसिंपि ।। वृ- जत्थ ठिओ वासाकाले तिन्निवि दिसा पेक्खइ तत्थ ठिओ पाभाइयं कालं गेण्हइ, सेसेसु तिसुवि कालेसु वासासु (उडुबद्धे सव्वेसु) जत्थ ठिओ चउरोवि दिसाभागे पेच्छइ तत्थ ठिओऽवि गेहइ 11 'उडुबद्धे तारगा तिन्नि' अस्य व्याख्या नि. ( १३९१ ) तिसु तिन्नि तारगाओ उडुंमि पाभातिए अदिड्डेऽवि । वासासु (य) तारगाओ चउरो छन्ने निविट्टोऽवि ।। वृ-तिसु कालेसु पाओसिए अनुरत्तिए वेरत्तिए, जति तिन्नि ताराओ जहन्त्रेण पेच्छंति तो गिण्हंति, उडुबद्धे चेव अब्भादिसंथडे जइवि एक्कंपि, तारं न पिच्छंति तहावि पाभाइयं काल गेण्हंति, वासाकाले पुन चउरोवि काला अब्भाइसंथडे तारासु अदीसंतासुवि गेण्हंति ।। 'छन्ने निविट्टो 'त्ति अस्य व्याख्यानि. (१३९२ ) ठाणासह बिंदूसु अ गिण्हं चिट्ठोवि पच्छिमं कालं । Page #683 -------------------------------------------------------------------------- ________________ आवश्यक - मूलसूत्रम् - २- ४ / २९ पडियरहइ बहिं एक्को एक्को (व) अंतडिओ गिण्हे || बू- जदिवि वसहिस्स बाहिं कालग्गाहिस्स ठाओ नत्थि ताहे अंतो छत्रे उद्धडिओ गेण्हति, अह उद्धद्वियस्सवि अंतो ठाओ नत्थि ताहे छन्ने चेव निविट्टो गिण्हइ, बाहिडिओवि एक्को पडियर, वासबिंदु पडंतीसु नियमा अंतोठिओ गिण्हइ, तत्थवि उद्घट्टिओ निसन्नो वा, नवरं पडियरगोवि अंतो ठिओ चेव पडियर, एस पाभाइए गच्छुवग्गहट्टा अववायविही, सेसा काला ठाणासति न घेत्तव्वा, आइन्नतो वा जाणियव्वं । । कस्स कालस्स कं दिसमभिमुहेहिं ठायव्वमिति भाष्यतेनि. (१३९३) पाओस अड्डस्ते उत्तरदिसि पुव्व पेहए कालं । वेरत्तियंमि भयणा पुव्वदिसा पच्छिमे काले ।। वृ-पाओसिए अरत्तिए नियमा उत्तराभिमुहो ठाइ, 'वेरत्तिए भयण' त्ति इच्छा उत्तराभिमुहो पुव्वाभिमुोवा, पाभाइए नियमा पुव्वामुहो ।। इयाणिं कालग्गहणपरिमाणं भन्नइकालचउकं उक्कोसएण जहन्न तियं तु बोद्धव्वं । बीयपणं तु दुगं मायामयविप्पमुक्काणं || नि. (१३९४) वृ- उस्सग्गे उक्कोसेणं चत्तारि काला धेप्पंति, उस्सग्गे चेव जहन्त्रेण तिगं भवति, 'बितियपए' त्ति अववाओ, तेन कालदुगं भवति, आमायाविनः कारणे अगृह्यमाणस्येत्यर्थः, अहह्वा उक्कोसेणं चउकं भवति, जहन्त्रेण हानिपदे तिंगं भवति, एक्केमि अगहिए इत्यर्थः, बितिए हानिपदे कए दुगं भवति, द्वयोग्रहणत इत्यर्थः, एवममायाविणो तिन्नि वा अगिण्हंतस्स एक्को भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालमगृह्णतो न दोषः, प्रायश्चित्तं न भवतीति गाथार्थः ॥ कहं पुन कालच उक्कं ?, उच्यते नि. (१३९५ ) २२८ फिडियंमि अडरते कालं घित्तुं सुवंति जागरिया ताहे गुरु गुणंती चउत्थि सव्वे गुरु सुअइ ।। वृ- पादोसियं कालं घेत्तुं सव्वे सुत्तपोरिसिं काउं पुन्नपोरिसीए सुत्तपाढी सुवंति, अत्थचिंतया उक्कालियपाढिणो य जागरंति, जाव अड्डरतो, ततो फिडिए अड्डरते कालं घेत्तुं जागरिया सुयंति, ताहे गुरु उत्ता गुर्णेति, जाव चरिमो पत्तो, चरिमजामे सव्वे उठ्ठिता बेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरु सुवंति । पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिक्कमिउं पाभाइयकालं गेण्हइ, सेसा कालवेलाए पाभाइयकालस्स पडिक्कमंति, ततो आवस्सयं करेंति, एवं चउरो काला भवति ।। तिनि कहं ?, उच्यते, पाभाइए अगहिए सेसा तिन्नि, अहवागहियंमि अडरते वेरत्तिय अगहिए भवइ तिन्नि । नि. (१३९६) नि. (१३९७) वेरत्तिय अड्डरते अइ उवओगा भवे दुनि ।। पडिजग्गियंमि पढमे बीयविवज्जा हवंति तिन्नेव । पाओसिय वेरत्तिय अइउव ओगा उ दुन्निभवे ।। वृ-गाथाद्वयस्यापि व्याख्या- वेरत्तिए अगहिए सेसेसु तिसु गहिएसु तिन्नि, अङ्कुरत्तिए वा अगहिए तिन्नि, दोत्रि कहं ?, उच्यते, पाउसिय अङ्कुरत्तिएसु गहिएस सेसेस अगहिएस दोन्नि भवे, अहवा पाउसियवेरत्तिए गहिए य दोन्नि, अहवा पाउसियपाभाइएस अगहिएसु दोनि, एत्थवि कप्पे पाउसिए Page #684 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १३९७] २२९ चेव अनुवहएण उवओगओ सपडियग्गिएण सव्वकालेण पढंति न दोसो, अहवा वेरतिय अड्डरत्तियेऽगहिए दोनिअहवाअड्डरत्तियपाभाइयगहिएसुदोन्नि अहवा वेरत्तियपाभाइ एसु गहिएसु, जदा एक्को तदा अनतरं गेण्हइ । कालचउक्ककारणा इमे कालचउक्के गहणं उस्सगविही चेव, अहवा पाओसिए गहिए उवहए अड्डरतं घेत्तुं सज्झायं करेंति, पाभाइओ दिवसट्ठा घेतव्वो चेव, एवं कालचउक्कं दिटुं, अनुवहए पाओसिए सुपडियगिए सव्वं राइंपढंति, अड्डरत्तिएणवि वेरत्तियं पढंति, वेरत्तिएणवि अनुवहएण सुपडियगिएण पाभाइय असुद्धे उद्दिढ़ दिवसओवि पढंति । कालचउक्के अग्गहणकारणा इमे-पाउसियं न गिण्हंति असिवादिकारणओ नसुन्झतिवा, अड्डरत्तियं न गिण्हति कारणतो न सुज्झति वा पाओसिएण वा सुपडियग्गिएण पढंति न गेण्हंति, वेरत्तियं कारणओ न गिण्हंति न सुज्झइवा, पाओसिय अड्डरतेण वा पढंति, तिन्नि वा नो गेण्हंति, पाभाइयं कारणओ न गिण्हइनसुज्झइवा वेरत्तिएणेव दिवसओ पढंति ।। इदानिं पाभाइयकालगहणविहिं पत्तेयं भणामिनि.(१३९८) पाभाइयकालंमि उ संचिक्खे तिन्नि छीयरुन्नाणि । परवयणे खरमाई पावासुय एवमादीनि ।। वृ. व्याख्या त्वस्या भाष्यकारः स्वयमेव करिष्यति । तत्थ पाभाइयंमि काले गहणविही पट्ठवणविही य, तत्थ गहणविही इमाभा. (२२४) नक्कालवेलसेसे उवगहियअट्ठया पडिक्कमइ । नपडिक्कमइवेगो नववारहए धुवमसज्झाओ! ।। वृ-दिवसओ सज्झायविरहियाण देसादिकहासंभववजणवा मेहावीतराण य पलिभंगवजणट्ठा, एवं सव्वेसिमणुगहट्ठा नवकालगहणकाला पाभाइए अनुन्नाया, अओ नवकालगहणवेलाहिं सेसाहिं पाभाइयकालगाही कालस्स पडिक्कमपि, सेसावि तं वेलं पडिक्कमंति वा न वा, एगो नियमा न पडिक्कमइ, जइ छीयरुदिदादीहिं न सुज्झइ तो सोचेव वेरत्तिओ सुपडियग्गिओ होहितित्ति ।सोवि पडिकंतेसुगुरुणो कालं निवेदित्ता अनुदिए सूरिए कालस्स पडिक्कमति, जइघेप्पंतो नववारे उवहओ कालो तो नजइ धुवमसज्झाइयमस्थित्ति न करेंति सज्झायं ।। नववारगहणविही इमो-'संचिक्खे तिन्नि छीतरुनाणि ति अस्य व्याख्याभा. (२२५) इक्किक्क तिन्निवारे छीयाइहयंमि गिण्हए कालं | चोएइ खरो बारस अनिट्ठविसए अकालवहो ।। वृ- एक्कस्स गिण्हओ छीयरुदादिहएसंचिक्खइत्ति ग्रहणाद्विरमतीत्यर्थः, पुणो गिण्हइ, एवं तिन्नि वारा, तओ परं अन्नो अन्नंमिथंडिले तिन्नि वाराउ, तस्सवि उवहए अन्नो अन्नंमि थंडिले तिन्निवारा, तिण्हं असई दोन्निजनानव वाराओ पूरेइ, दोण्हवि असतीए एक्को चेव नववाराओ पूरेइ, थंडिलेसुवि अववाओ, तिसु दोसु वा एकंमि वा मिण्हंतीति ।। 'परवयणे खरमाई' अस्य व्याख्या'चोएइ खरो पच्छद्रं' चोदक आह-जदि रुदतिमणिढे कालवहो ततो खरेणरडिते बारह वरिसे उवहंमउ, अनेसुवि अनिट्ठइंदियविसएसु एवं चेव कालवहो भवतु ?, आचार्य आहभा.(२२६) चोअगमानुसऽनिढे कालवहो सेसगाण उपहारो । पावासुआइपुग्विं पन्नवणमनिच्छ उग्घाडे ।। Page #685 -------------------------------------------------------------------------- ________________ २३० आवश्यक - मूलसूत्रम् - २- ४/२९ वृ मानुससरे अनि कालवहो 'सेसग' त्ति तिरिया तेसिं जइ अनिट्टो पहारसद्दो सुव्वइ तो कालवधो, 'पावासिय'त्ति मूलगाथायां योऽवयवः अस्य व्याख्या- 'पावासुयाय' पच्छद्धं, जइ पाभाइयकालग्गहणवेलाए पावासियभज्जा पइणो गुणे संभरंती दिवे दिवे रोएती, रुवणवेलाए पुव्वयरो कालो घेत्तव्यो अहवा सावि पचसे रोवेज्जा ताहे दिवा गंतुं पत्रविज्जइ, पन्नवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरइ ।। 'एवमादीनि 'त्ति अस्यावयवस्य व्याख्यावीसरसहरुअंते अव्वत्तगडिंभगंमि मागिरहे । भा. ( २२७ ) , गोसे दरपट्टविए छीए छीए तिगी पेहे ॥ वृ- अच्चायासेण रुयंतं वीरसं भन्नइ, तं उवहणए, जं पुण महुरसद्दं घोलमाणं च तं न उवहणति, जावमजंपिरं तामव्वत्तं तं अप्पेणवि वीसरेण उवहणइ, महंतं उस्सुंभरोवणेण उवहण, पाभाइयकाल गहणविही गया, इयाणि पाभाइयपट्ट्वणविही, 'गोसे दर' पच्छद्धं, 'गोसित्ति, उदितमादिच्चे, दिसालोयं करेत्ता पट्टवेति, 'दरपट्टविए' त्ति अद्धपट्टविए जइ छीतादिणा भग्गं पट्टवणं अन्नो दिसालोयं करेत्ता तत्थेव पट्टवेति, एवं ततियवाराए । दिसावलोयकरणे इमं कारणंआइन पिसिय महिया पेहिता तिन्नि ठाणाई । नि. (१३९९ ) नववारहए काले हउत्ति पढमाइ न पढंति ।। वृ- 'आइन्ना पिसिय'त्ति आइन्नं पोग्गलं तं कागमादीहिं आणियं होज्जा, महिया वा पडिउमारद्धा, एवमाई एगठाणे ततो वारा उवहए हत्थसयवाहिं अन्नं ठाणं गंतुं पेर्हति पडिलेर्हेति, पट्ठवितित्ति वृत्तं भवति, तत्थविपुव्युत्त विहिणा तिन्निवारा पट्ट्वेंति, एवं बितियठाणेवि असुद्धे तओवि हत्थसयं अन्नं ठाणं तुं तिन्निवारा पुव्युत्तविहाणेण पट्टवेति, जइ सुद्धं तो करेंति सज्झायं, नववारहए खुताइणा नियमा हओ, (ततो) पढमाए पोरिसीए न करेंति सज्झायमिति गाथार्थः । । नि. ( १४०० ) पट्टवियंमि सिलोगे छीए पडिलेह तिन्नि अन्नत्थ । सोणिय मुत्तपुरीसे घाणालोअं परिहरिजा || वृ- जदा पडवणाए तिन्नि अज्झयणा समत्ता, तदा उवरिमेगो सिलोगो कड्डियव्वो, तंमि समत्ते पवणं समप्पइ, बितियपादो गयत्थो 'सोणिय'त्ति अस्य व्याख्या नि. (१४०१ ) आलोअंमि चिलमिणी गंधे अन्नत्थ गंतु पकरति । वाघाइयकालंमी दंडग मरुआ नवरि नत्थि ।। वृ- जत्थ सज्झायं करेंतेहिं सोणियवच्चिगा दीसंति तत्थ न करेति सज्झायं, कडगं चिलिमिलिं वा अंतरे दातुं करेंति, जत्थ पुण सज्झायं चेव करेन्ताण मुत्तपुरीसकलेवरादीयाण गंधे अन्नंमि वा असुभगंधे आगच्छंते तत्थ सज्झायं न करेंति, अन्नंपि बंधणसेहणादिआलोयं परिहरेज्जा, एयं सव्वं निव्वाघाए काले भणियं । । वाघाइमकालोऽपि एवं चेव, नवरं गंडगमरुगदिट्टंता न संभवंति || एएसामन्नरेऽसज्झाए जो करेइ सज्झायं । नि. (१४०२ ) सो आणा अणवत्थं मिच्छत्त विराधनं पावे || वृ- निगदसिद्धा 11 'असज्झाइयं तु दुविहं' इत्यादिमूलद्वारणाथायां परसमुत्थमस्वाध्यायिकद्वारं सप्रपञ्चं गतं, इदानीमात्मसमुत्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाह Page #686 -------------------------------------------------------------------------- ________________ अध्ययनं -४- [नि. १४०३] २३१ नि.(१४०३) आयसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा । एगविहं समणाणंदुविहं पुण होइसमणीणं ।। वृ-पूर्वार्द्ध कण्ठयं, पश्चार्द्धव्याख्या त्वियं-एगविहं समणाणं तच्च व्रणेभवति, समणीणं दुविहंव्रणे ऋतुसंभवे चेति गाथार्थः ।। एवं व्रणे विधानंनि. (१४०४) धोयंमि उनिप्पगले बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा दुविहमिय होइकायव्वा ।। वृ- पढम चिय वणो हत्थसय बाहिं धोवित्तु निष्पगलो कओ, ततो परिगलंते तिन्नि बंधा जाव उक्कोसेणं गालंतो वाएइ, तत्थजयणा वक्खमाणलक्खणा, 'दुविह' मितिदुविहं वणसंभवउउयंच। दुविहेऽवि एवं पट्टगजयणाकायव्वा ।।। नि.(१४०५) समणो उवणिव्व भगंदरिव्व बंधे करितुवाएइ । तहवि गलते छारं दाउंदो तिन्नि बंधाउ ।। वृ-वणे धोवंमि निप्पगले हत्थसय बाहिरओ पट्टगं दाउं वाएइ, परिंगलमाणेण भिन्ने तंमि पट्टगे तस्स उवरिंछारं दाउं पुणो पट्टगं देइ वाएइय,एवं तइयंपिपट्टगं बंधेज वायणंदेज्जा, तओ परंगलमाणे हत्थसय वाहिरं गंतुं व्रणपट्टगे यधोविव पुनरनेनैव क्रमेण वाएइ । अहवा अन्नत्थ पढंति ।। नि.(१४०६) एमेव य समणीणं वर्णमि इअरंमि सत्त बंधाउ । तहविय अठायमाणेधोएउंअहव अन्नत्था वृ- इयरंतु-उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायव्वा, तहवि अट्ठायंते हत्थसय बाहिरओ धोवेउं पुणो वाएति । अहवा अन्नत्थ पढंति ।। नि.(१४०७) एएसामन्नयरेऽसज्झाए अप्पणो उसज्झायं । जो कुणइ.अजयणाए सो पावइ आणमाईणि || वृ-निगदसिद्धा ।। न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे यनि. (१४०८) सुअनाणंमि अभत्ती लोअविरुद्धं पमत्तछलणाय । विज्ञासाहणवइगुन्नधम्मया एव मा कुणसु।। वृ- सुयनाणे अनुपयारओ अभत्ती भवति, अहवा सुयनाणभत्तिराएण असज्झाइए सज्झायं माकुणसु, उवएसो एस, जंपिलोयधम्मविरुद्धं च तं न कायव्वं, अविहीए पमत्तो लब्भइ, तंदेवया छलेज्जा, जहा विज्जासाहणवइगुन्नयाए विज्जा न सिज्झइ तहा इहपि कम्मक्खओ न होइ । वैगुण्यं. वैधर्थे विपरीतभाव इत्यर्थः । धम्मयाते सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवजणं, करतोय सुयनाणायारं विराहेइ, तम्हा मा कुणसु ।। नि.(१४०९) कामं देहावयवा दंताई अवज्जुआ तहवि वजा । अनवज्जुआ न वजा लोए तह उत्तरेचेव ।। वृ-कामंचोदकाभिप्रायअनुमयत्थे सच्चंतम्मओ देहो, तहविजे सरीराओअवजुत्तत्ति-पृथग्भूताः ते वजणिजा । जे पुन अणवजुत्ता-तत्थत्था ते नो वज्जणिज्जा, इत्युपदर्शने । एवं लोके दृष्टं लोकोत्तरेऽप्येवेत्यर्थः ।। किं चान्यत् नि.(१४१०) अभिंतरमललित्तोवि कुणइ देवाण अच्चणं लोए । Page #687 -------------------------------------------------------------------------- ________________ २३२ आवश्यक-मूलसूत्रम् -२- ४/२९ बाहिरमललित्तो पुणन कुणइ अवनेइय तओणं ।। वृ. अभ्यंतरा मूत्रपुरीषादयः, तेहिं चेव बाहिरे उवलित्तो न कुणइ, अनुवलित्तो पुण अभिंतरगतेसुवि तेसु अह अच्चणं करेइ ।। किं चान्यत्नि.(१४११) आउट्टियाऽवराहं संनिहिया न खमए जहा पडिमा। इह परलोएदंडो पमत्तछलणा इह सिआउ ।। वृ-जा पडिमा ‘सन्निहिय'त्ति देवयाहिट्ठिया सा जइ कोइ अणाठिएण 'आउटिरा'त्ति जाणतो बाहिरमललित्तो तं पडिमं छिवइ अच्चणं व से कुणइ तो नखमए-खित्तादि करेइरोगं वा जनेइमारइ वा, ‘इय'त्ति एवं जो असज्झाइए सज्झायं करेइतस्स नाणायारविराधनाएकम्मबंधो, एसोसे परलोए उदंडो, इहलोए पमत्तं देवया छलेज्जा, स्यात् आणाइ विराहणा धुवा चेव ।। कोई इमेहि अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेजानि. (१४१२) रागेण व दोसेण वऽसज्झाए जो करेइ सज्झायं । आसायणाव का से? को वा भणिओ अनायारो? || व- रागेण वा दोसेण वा करेजा, अहवा दरिसणमोहमोहिओ भणेना-का अमुत्तस्स नाणस्स आसायणा? को वा तस्स अनायारो?, नास्तीत्यर्थः । तेसिमा विभासानि.(१४१३) गणिसद्दमाइमहिओ रागे दोसंमि न सहए सदं । ___ सव्वमसज्झायमयं एमाई हुंति मोहाओ ।। वृ- ‘महितो'त्ति हष्टस्तुष्टो नन्दितो वा परेण गणिवायगो वाहरिजंतो वा भवति, तदभिलाषी असज्झाइएवि सज्झायं करेइ, एवं रागे, दोसे किं वागणी वाहरिजति वायगोवा, अहंपि अहिज्जामि जेन एयस्स पडिसवत्तीभूओ भवामि, जम्हा जीवसरीरावयवो असज्झाइयं तम्हा असज्झाइयमयंन श्रद्दधातीत्यर्थः । । इमे यदोसानि.(१४१४) उम्मायं च लभेजा रोगायकं व पाउणे दीहं। तित्थयरभासियाओ भस्सइ सो संजमाओ वा ।। वृ- खेत्तादिगो उम्माओ चिरकालिओ रोगो, आसुघाती आयंको, एतेन वा पावेज्जा, धम्माओ भंजेस्सा-मिच्छदिट्ठी वाभवति, चरिताओ वा परिवडइ ।। नि.(१४१५) इहलोए फलमेयं परलोए फलं न दिति विज्जाओ। आसायणा सुयस्स उकुब्वइदीहं चसंसारं ।। वृ- सुयनाणायारविवरीयकारी जो सो नाणावरणिनं कम्मं बंधति, तदुदया य विज्जाओ कओवयाराओवि फलं न देंति, न सिध्यन्ति इत्यर्थः । विहिए अकरणं परिभवो, एवं सुवासायणा, अविहीए वस॒तो नियमा अठ्ठ पगडीओ बंधति हस्सठितियाओ यदीहठितियाओ करेइ मंदानुभावा य तिव्वानुभावाओ करेइ, अप्पपदेसाओ बहुपदेसाओ करेइ । एवंकारी य नियमा दीहकालं संसार निवत्तेइ । अहवा नाणायारविराधनाएदसणविराधना, नाणदसणविराधनाहिं नियमा चरणविराधना, एवं तिण्ह विराहनाए अमोक्खे, नियमा संसारो, तम्हा असज्झाइए न सज्झाइव्वमिति गाथार्थः ।। नि.(१४१६) असज्झाइयनिज्जुत्ती कहिया भे धीरपुरिसन्नत्ता । संजमतवड्डगाणं निग्गंथाणं महरिसीणं ।। Page #688 -------------------------------------------------------------------------- ________________ २३३ अध्ययनं -४- [नि. १४१७] नि. (१४१७) असज्झाइयनिजत्तिं जुंजंता चरणकरणमाउत्ता । साहू खति कम्मं अनेगभवसंचियमनंतं ।। (असज्झाइयनिञ्जुत्ती समत्ता) वृ. गाथाद्वयं निगदसिद्धं । अस्वाध्यायिकनियुक्तिः समाप्ता ।। वृ- तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमितिपूर्ववत् ।। एयं सुत्तनिबद्धं अत्येणऽनंपिहोति विन्नेयं । तं पुन अव्वामोहत्थमोहओ संपवक्खामि ।। तेत्तीसाए उवरिं चोत्तीसं बुद्धवयणअतिसेसा | पणतीस वयणअतिसय छत्तीसं उत्तरज्झयणा ।। एवंजह समवाएजा सयभिसरिक्ख होइ सततारं । तथा चोक्तं सयभिसया नक्खत्ते सएगतारे तहेव पन्नत्ते । इय संखअसंखेहिं तहय अनंतेहिं ठाणेहिं ।। संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स । होति पडिक्कमणंतू तेत्तीसेहिं ताइंपुन ।।। अवराहपदे सुत्तं अंतग्गय होति नियम सब्वेवि । सव्वो वऽइयारगणोदुगसंजोगादिजो एस ।। एगविहस्सासंजमस्सऽहव दीपज्जवसमूहो । एवऽतियारविसोहिंकाउंकणती नमोकारं ।। नमो चउवीसाए इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वकं प्रतिक्रमन्नाह मू. (३०) नमो चउवीसाए तित्थगराणं उसभादिमहावीरपञ्जवसाणाणं । वृ- नामश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्ध्वर्य एव भवति, तथा चोक्तं "बहुवयणेण दुवयणं छट्ठिविभत्तीए भन्नइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ।। इत्थं नमस्कृतस्य प्रस्तुतस्य व्यावर्णनायाह मू. (३१) इणमेव निणथं पावयणं सच्चं अनुत्तरं केवलियं पडिपुग्नं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमगं निजाणमग्णं निव्वाणमग्गं अवितहमविसंधिंसव्वदुक्खप्पहीणमगं, इत्थंठिया जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । वृ- 'इदमेवे ति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्गंवा गणिपिटकं, निर्ग्रन्थाः - बाह्यभ्यन्तरग्रन्थनिर्गताः साधवः निर्ग्रन्थानामिदं नैर्ग्रन्थ्य ‘प्रावधन'मिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम्, इदमैव नैग्रंन्थ्य प्रावचनं किमत आह-सतां हितं सत्यं, सन्तो-मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपि स्वविषये सत्यं भवत्यत आह-'अनुत्तरं ति Page #689 -------------------------------------------------------------------------- ________________ २३४ आवश्यक-मूलसूत्रम् -२. ४/३१ नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-'केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतंतथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह-'पडिपुन्नं'ति प्रतिपूर्णमपवर्गप्रापकैगुणैर्भूतमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भविष्यतीत्यत आह-'नेयाउयंति नयनशीलं नैयायिकं, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-संकीर्णनाक्षेपेण नैयायिकं भविष्यति इत्यतआह-'संसुद्धं ति सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपिकथञ्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा) भविष्यतीत्यत आह-'सल्लगत्तणं'ति कृन्ततीति कर्तनं शल्यानि-मायादीनि तेषां कर्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थे त्वाह___ 'सिद्धिमगं मुत्तिमगं' सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धार्गः सिद्धिमार्गः, मोचनं मुक्तिःअहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेणच मोक्षसाधकमितिभावना, अनेन चकेवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह, विप्रतिपत्तिनिरासार्थमाह-निजाणमणं निव्वाणमगं' यान्ति तदिति यानं 'कृत्यल्युटो बहुलं' इति वचनात् कर्मणि ल्युट्, निरुपम यानं निर्यानं, ईषत्प्राग्भाराख्यं मोक्षपदमित्यर्थः तस्य मार्गो निर्याणमार्ग इति, निर्याणमार्ग:-विशिष्टनिर्वाणप्राप्तिकारणमित्यर्थः, अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्णयनिरासमाह, निवृतिनिर्वाणं-सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गो निर्वाणमार्ग इति, निर्वाणमार्गः परमनिवृतिकारणमिति हृदयं, अनेन च निःसुखदुःख मुक्तात्मान इति प्रतिपादनपरदुर्णयनिरासमाह, निगमयन्नाह-इदं च "अवितहमविसंधि सव्यदुक्खप्पहीणमग्गं' अवितथं-सत्यं अविसन्धि-अव्यवच्छिन्नं, सर्वदा अवरविदेहादिषु भावात्, सर्वदुःखप्रहीणमार्ग-सर्वदुःखप्रहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतंपरार्थकरणद्वारेणस्य चिन्तामणित्वमुपदर्शयन्नाह-“एत्थट्टि, (इत्थंट्ठि) या जीवा 'सिझंति'त्ति ‘अत्र' नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं प्राप्नुवन्ति 'बुझंती'ति बुध्यन्ते केवलिनो भवन्ति 'मुच्चंति'त्ति मुच्यन्ते भवोपग्राहिकर्मणा ‘परिनिब्वायंति'त्ति परि-समन्तात् निर्वान्ति, किमुक्तं भवति ? - सव्वदुक्खाणमंतं करिति'त्ति सर्वदुःखानां शारीरमानसभेदानां अन्तं-विनाशं कुर्वन्तिनिर्वत्त-यन्ति । इत्थभिधायाधुनाऽत्र चिन्तामणिकल्पे कर्ममलप्रक्षालनसलिलौघं श्रद्धानमाविष्कुर्वन्त्राह__ मू. (३२) तं धम्म सद्दहामि पत्तियामि रोएमिफासेमि अनुपालेमि, तं धम्म सद्दहतो पत्तिअंतो रोयंतो फासंतो अनुपालंतो तस्स धम्मस्स अब्भुडिओमि आराहणाए विरओमि विराहणाए असंजम परिआणामि संजमं उवसंपञ्जामि अबभं परिआणामि बंभं उवसंपञ्जामि अकप्यं परियाणामि कय्य उवसंपञ्जामि अन्नाणं परिआणामि नाणं उवसंपजामि अकिरियं परियाणामि किरियं उवसंपन्जामि मिच्छत्तंपरियाणामिसम्मत्तं उपसंपन्जामिअबोहिं परियाणामि बोहिं उवसंपज्जामिअमगं परियाणामि मग उवसंपजामि। वृ- य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्म श्रद्दध्महे (धे) सामान्येनैवमयमिति 'पत्तियामि'त्ति प्रतिपद्यामेह (घ) प्रीतिकरणद्वारेण 'रोएमित्ति रोचयामि, अभिलाषातिरेकेणा Page #690 -------------------------------------------------------------------------- ________________ २३५ सेवनाभिमुखतया, तथा प्रीति रुचिश्चभिन्ने एव, यतः क्वचिद्दध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'फासेमि' त्ति स्पृशामि आसेवनाद्वारेणेति 'अनुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्मं सद्दहंतो' इत्यादि, तं धर्म श्रद्दधानः प्रतिपद्यमानः रोचयन् स्पृशन् अनुपालयन् 'तस्स धम्मस्स अभुट्टिओमि आराधनाए 'त्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधनायाम्आराधनविषये 'विरतोमि विराधनाए 'त्ति विरतोऽस्मि निवृत्तोऽस्मि विराधनायां विराधनाविषये, एतदेव भेदेनाह- 'असंजमं परियाणामि, संजम उवसंपजामि' असंयमं प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयमंप्रागुक्तस्वरुपं उपसंपद्यामहे (द्ये), प्रतिपद्याम (हे) इत्यर्थः, तथा 'अबंभं परियाणामि बंभ उवसंपज्जामि' अब्रह्म- बस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेषं पूर्ववत्, प्रधानासंयमाङ्गत्त्वाच्चाब्रह्मणो निदान परिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह - 'अकप्पं परियाणामि कप्पं उवसंपजामि' अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यं इति, इदानीं द्वितीयं बन्धकारणमाश्रित्याह, यत उक्तं (च)"अस्संजमो य एक्को अन्नाणं अविरई यदुविहं" इत्यादि । 'अन्नाणं परियाणआमि नाणं उवसंपज्जामि' अज्ञानं सम्यगूज्ञानादन्यत् ज्ञानं तु भगवद्वचनजं, अज्ञानभेदपरिहरणायैवाह-'अकिरियं परियाणामि किरियं उवसंपज्जामि' अक्रिया - नास्तिवादः क्रिया- सम्यग्वादः । तृतीयं बन्धकारणमाश्रित्याह'मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि' मिथ्यात्वं पूर्वोक्तं सम्यक्त्वमपि, एतदङ्गत्वादेवाह'अबोहिं परियाणामि बोहिं उवसंपज्जामि' अबोधिः- मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति इदानीं सामान्येनाह - 'अमरगं परियाणामि मग्गं उवसंपजामि' अमार्गो-मिथ्यात्वादिः मार्गस्तु सम्यग्दर्शनादिरिति । इदानीं छद्मस्थत्वादशेषशुद्ध्यर्थमाह अध्ययनं ४ [ नि. १४१७] - मू. (३३) जं संभरामि जं च न संभारमि जं पडिक्कमाभि जं च न पडिक्कमामि तस्स सव्वस्स देवसियरस अइयारस्स पडिक्कमामि समणोऽहं संजयविरयपडिहयपच्चक्खायंपावकम्मो अनियाणो दिट्टिसंपन्नो मायामोस विवजिओ । वृ- यत् किञ्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिक्कमामि जं च न पडिक्कमामि' यत् प्रतिक्रमामि आभोगादिविदितं यच्च न प्रतिक्रमामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सव्वस्स देवसियरस अयिरस्स पडिक्कमामि'त्ति कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह 'समणोऽहंसंजयविश्यपडिहयपचक्खायपावकम्मो अनियाणो दिट्ठिसंपन्नो मायामोसविवजिओ' त्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि ?, संयतः सामस्त्येन यतः इदानी, विरतो - निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेण अत एवाहप्रतिहत प्रत्याख्यातपापकर्मा, प्रतिहतम् इदानीमकरणतया प्रत्याख्यातमतीतं निन्दया एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्वा ततशुन्यतामात्मनो भेदेन प्रतिपादयन्नाह 'अनिदानो' निदानरहितः सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह - 'द्दष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाक्विर्जकः (विवर्जितः) - मायागभमृपावादपरिहारीत्युक्तं भवति । एवंभूतः सन् किं ? - मू. (३४) अड्डाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंति केइ साहू स्यहरणगुच्छ्पडिग्गहधारा पंचमहव्वयधारा | अड्डारसहस्ससीलंगधारा अक्खयायारचरिता ते सव्वे सिरसा मणसा मत्थएण Page #691 -------------------------------------------------------------------------- ________________ २३६ आवश्यक-मूलसूत्रम् -२- ४/३४ वंदामि। वृ- अर्द्धतृतीयेषु द्वीपसमुद्रेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु पञ्चदशसु कर्मभूमिषुपञ्चभरतपञ्चैरावतपञ्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निहवादिव्यवच्छेदायाह-पञ्चमहाव्रतधारिणः, पञ्च महाव्रतानि-प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्ग्रहायाह-अष्टादशशीलाङ्गसहसनधारिणः, तथाहि केचिद्भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि, तानि चाष्टादशशीलाङ्गसहस्त्राणि दर्श्यन्ते, तत्रेयं करणगाथा जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अड्डारसगस्स निप्फत्ती ।। इयं भावना-मणेणन करेइआहारसन्नाविष्यजढो सोतिंदियसंवुडोखंतिसंपन्नो पुढवीकायसंरक् खओ १, मणेण न करेइ आहारसन्नाविप्पजढो सोतिदियसंवुडो खंतिसंपन्नो आउकायसंरक्खओ २ एवं तेउ ३ वाउ ४ वणस्सति ५ बि०६ ति०७च०८ पं०९ जे नो करिति मणसा निज्जियआहारसन्नसोइदि पुढवीकायारंभे खंतिजुआ ते मुनि वन्दे ।। अजीवेसु दस भेदा, एते खंतिपयं अमुयंतेन लद्धा । एवं मदवादिसु एकेकेदस २ लब्भति, एवं सतं, एतेसोतिंदियममुयंतेन लद्धा, एवं चक्खिंदियादियेसुवि एकेक्के सयं २ जाता सता ५००, एतेवि आहारसन्नाऽपरिच्चायगेण लद्धा, भयादिसन्नादिसुवि पत्तेयं २ पंच सया, जाता दो सहस्सा, एते न करेंतित्ति एतेन लद्धा न कारवेदिएतेनवि दो करते नाणुजाणति एतेनविं दो सहस्सा २०००, जाता ६ सहस्सा, एते मनेन लद्धा ६०००, वायाएवि ६०००,काएणवि छत्ति ६०००,जाता अट्ठारसत्ति १८००० । 'अक्षताचारचारित्रिणः' अक्षताचार एव चारित्रं, तान् ‘सर्वान्' गच्छगतनिर्गतभेदान् 'शिरसा' उत्तमाङ्गेन मनसा-अन्तःकरणेन मस्तकेन वन्दत(वन्दे)इति वाचा, इत्थमभिवन्द्य साधून पुनरोघतः सकलसत्त्वक्षामणमैत्रीप्रदर्शनायाहमू. (३५) खामेमि सव्व जीवे, सव्वे जीवा खमंतु मे । मेत्ती मे सव्वभूएसु, वेर मज्झं न केणइ ।। एवमहं आलोइय निंदिय गरहिय दुगुंछियं सम्मं । तिविहेण पडिक्कतो बंदामि जिने चउवीसं ।। वृ-निगदसिद्धा एवेयं, सव्वे जीवाखमंतुमेत्ति,मा तेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्विति करुणयेदमाह । समाप्तौ स्वरुपप्रदर्शनपुरःसरं मङ्गलगाहा-एवेत्यादि निगदसिद्धा, एवं दैवसिकं प्रतिक्रमणमुक्तं, रात्रिकमप्येवम्भूतमेव, नवरं यत्रैव दैवसिकातिचारोऽभिहितस्तत्र रात्रिकातिचारो वक्तव्यः । आह-यद्येवं 'इच्छामि पडिक्कमिउं गोयरचरियाए' इत्यादि सूत्रमनर्थकं, रात्रावस्य असंभवादिति, उच्यते, स्वप्नादौ संभवादित्यदोषः । इत्युक्तोऽनुगमः, नयाः प्राग्वत् ।। अध्ययनं-४- समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे चतुर्थमअध्ययनं सनियुक्तिभाष्यंटीका-परिसमाप्तम् Page #692 -------------------------------------------------------------------------- ________________ अध्ययनं-५- [नि. १४१८] २३७ (अध्ययनं-५ - कायोत्सर्ग) वृ-व्याख्यातं प्रतिक्रमणाध्ययनमधुना कायोत्सर्गाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने वन्दनाधकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधव्रणविशेषसंभवादेतावताऽशुद्धस्य सतः प्रायश्चित्तभेषजेनापराधचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिपक्रमणाद्वारेण कर्मनिदानप्रतिषेधः प्रतिपादितः, यथोक्तं'मिच्छत्तपडिक्कमण' मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते “जह करगओ निकंतइ दारुं जंतो पुणोऽवि वच्चंतो । इय किंतंति सुविहिया काउस्सग्गेण कम्माइं ॥१॥ काउस्सग्गे जह सुट्टियस्स भञ्जति अंगमंगाई। इय भिंदंति सुविहिया अट्टविहं कम्मसंघायं ।।२।।" इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुविशतिस्तवे त्वर्हतां गुणस्तुतिः, सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवन-मैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं, तच्च वन्दनपूर्वकमित्यतस्तनिरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितं, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाहनि. (१४१८) आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अनवट्ठया य पारंचिए चेव ॥ वृ- 'आलोयणं ति आलोचना प्रयोजनतो हस्तशताद् बहिर्गमनागमनादौ गुरोर्विकटना, 'पडिक्कमणे'त्ति प्रतीपं क्रमणं प्रतिक्रमणं, सहसावऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, 'मीसं'त्ति मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृतं चेत्यर्थः, 'विवेगे'त्ति विवेकः अनेषणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः, तथा 'विउस्सग्गे'त्ति तथ व्युत्सर्गः कुस्वप्नादौ कायोत्सर्ग इति भावना, ‘तवे'त्ति कर्म तापयतीति तपः-पृथिव्यादिसंघट्टनादौ निर्विग (क) तिकादि, ‘छेदे'त्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'मूल'त्ति प्राणातिपातादौ पुनव्रतारोपणमित्यर्थः, 'अनवट्ठया यत्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, 'पारंचिए चेव'त्ति पुरुषविशेषस्य स्वलिङ्गराजपलयाद्यासेवनायां पारञ्चिकं भवति, पारं-प्रायश्चित्तान्तमञ्चति-गच्छतीति पारञ्चिकं, न तत ऊर्दू प्रायश्चित्तमस्तीति गाथार्थः ।। एवं प्रायश्चित्तभैषजमुक्तं, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः-द्रव्यव्रणो भावव्रणश्च, द्रव्यव्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव, नि. (१४१९) दुविहो कायंमि वणो तदुब्भवागंतुओ अ नायव्यो । आगंतुयस्स कारइ सल्लुद्धरणं न इयरस्स ।। वृ-द्विविधो-द्विप्रकारः ‘कायंमि वणो'त्ति चीयत इति कायः--शरीरमित्यर्थः तस्मिन् व्रणःक्षतलक्षणः, द्वैविध्यं दर्शयति-तस्मादुद्भवोऽस्येति तदुद्भवो-गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः, कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य-तदुद्भवस्येति गाथार्थः Page #693 -------------------------------------------------------------------------- ________________ २३८ आवश्यक मूलसूत्रम् -२-५/३७ यद्यस्य यथोद्धियते-उत्तरपरिकर्म क्रियते द्रव्यत्रण एव तदेतदभिधित्सुराहनि. (१४२०) तणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्यो । अवउज्झत्ति सल्लो सल्लो न मलिज्जइ वणो उ ।। वृ- 'तणुओ अतिक्खतुंडो' इति तनुरेव तनुकं कशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वगलग्रं, उद्धृत्य ‘अवउज्झत्ति सल्लो' ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुल्लिङ्गनिर्देशः, 'सल्लो न मलिज्जइ वणो य' न च मद्यते व्रणः, अल्पत्वात् शल्यस्येति ।। प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयंनि. (१४२१) लग्गुद्धियंमि बीए मलिजइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥ वृ- 'लग्गुद्धियंमि' लग्नमुद्धृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन् ? -अदूरगते शल्य इति योगः, मनाग् ध्ढलन इति भावना, अत्र ‘मलिजइ परं' ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति । नि. (१४२२) मा वेअणा उ तो उद्धरितु गालंति सोणिय चउत्थे । रुज्झइ लहुंति चिट्ठा वारिजइ पंचमे वणिणो ।। वृ-'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झउ लहंति चिट्ठा वारिजई' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघ्रमिति चेष्टा परिस्पन्दनादिलक्षणा वार्यते-निष्यिध्यत, पञ्चमे शल्ये उद्धृते व्रणोऽस्यास्तीति व्रणी तस्य प्रणिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थः ।। नि. (१४२३) रोहेइ वणं छठे हियमियभोई अभुंजमाणो वा । तित्तिअमित्तं छिज्जइ सत्तमए पूइमसाई ॥ वृ. 'रोहेइ वणं छ?' इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं-पथ्यं मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषित 'तत्तियमित्तं'ति तावन्मानं छिद्यते, सप्तमे शल्य उद्धृते किं ? -पूतिमांसादीति गाथार्थः ।। नि. (१४२४) तहविय अठायमाणो गोणसखइयाइ रुप्फए वावि । कीरइ तयंगछेओ सअट्टिओ सेसरक्खट्ठा ॥ वृ- "तहविय अठाये'त्ति तथापि च 'अट्टायमाणे'त्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादौ रुम्फ कैवापि क्रियते, तदङ्गछेदः सहास्थिकः, शेषरक्षार्थमिति गाथार्थः ॥ एवं तावद् द्रव्यव्रणस्तचिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते मूलुत्तरगुणवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्यो ।। वृ- “मुलूत्तरगुणरूवस्स' गाहा, इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणाःप्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधःगोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः- सम्भवो यस्य स तथाविधः भावव्रणो भवति Page #694 -------------------------------------------------------------------------- ________________ अध्ययनं - ५ - [ नि. १४२४ ] ज्ञातव्य इति गाथार्थः ॥ साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजैन चिकित्सा प्रतिपाद्यते, तत्र नि. (१४२५) भिक्खायरियाइ सुज्झइ अइओल्लकोइ वियडणाए उ । बीओ असमिओमिति कीस सहसा अगुत्तो वा ।। बृ- ‘भिक्खायरियाइ' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्रिकटनयैव-आलोचनयैवेत्यर्थः, आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः २, एवं सर्वत्र योज्यं, 'बितिउ 'त्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौहा असमितोऽस्मीति सहसा अगुप्तो वा मिध्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः ॥ नि. (१४२६) सद्दाइएसु रागं दोसं च मणा गओ तइयगंमि । नाउं अनेसणिज्जं भत्ताइविगिंचण चउत्थे || वृ- 'शब्दादिषु इष्टानिष्टेषु रागं द्वेषं वा मनसा (मनाक) गतः अत्र 'तइओ' तृतीयो व्रणः मिश्रभैषज्यचिकित्स्यः, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीयं भक्तादि विगिञ्चना चतुर्थ इति गाथार्थः || २३९ नि. (१४२७) उस्सग्गेणवि सुज्झइ अइआरो कोइ कोइ उ तवेणं । तेनवि असुज्झमाणं छेयविसेसा विसोहिंति ॥ वृ- 'उस्सग्गेणवि सुज्झइ' कायोत्सर्गेणापि शुद्ध्यति अतिचारः कश्चित् कश्चित् तपसा पृथिव्यादिसंघट्टनादिजन्यो निर्विगगतिकादिना षण्मासान्तेन तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ।। एवं सप्तप्रकारभावव्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपणद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्तने, इत्युक्तमानुषङ्गिकं प्रस्तुतं प्रस्तुम्ः एवमनेनानेकस्वरूपेणसम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः नि. (१४२८) निक्खेवे १ गट्ट २ विहाणमग्गणा ३ काल ४ भेवपरिमाणे ५ । . असढ ६ सढे ७ विहि ८ दोसा ९ कस्सति १० फलं च ११ दाराई || वृ- 'निक्खेवेगविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'एगट्ठ' त्ति एकार्थिकानि वक्तव्यानि 'विहाणमग्गण' त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या ‘कालाभेदपरिमाणे'त्ति कालपरिमाणमभिभवकायोत्सर्गादीनां वक्तव्यं, भेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, 'असढसढे' त्ति अशठः शठश्च कायोत्सर्गकर्त्ता वक्तव्यः वाह' त्ति कायोत्सर्गकरणविधिर्वाच्यः 'दोस'त्ति कायोत्सर्गदोषा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति वक्तव्यं 'फल' त्ति ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराई' ति एतावन्ति द्वाराणीति गाथासमासार्थः ।। व्यासार्थं तु प्रतिद्वारं भाष्यकृदेवाभिधास्यति । तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेति कृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकारः[भा. २२८] का उसमय निक्खेये हुति दुन्नि उ विगप्पा | Page #695 -------------------------------------------------------------------------- ________________ २४० आवश्यक मूलसूत्रम् -२-५/३७ एएसि दुण्हंपी पत्तेय परूवणं वुच्छं ॥ वृ- 'काए उस्सग्गंमि य' काये कायविषयः उत्सर्गे च-उत्सर्गविषयश्च एवं निक्षेपे-निक्षेपविषयौ भवतः द्वौ एव विकल्पौद्वावेव भेदौ, अनयौईयोरपि कायोत्सर्गविकल्पयोः प्रत्येक प्ररूपणां वक्ष्य इति गाथार्थः ।। नि. (१४२९) कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे । एएसि तु पयाणं पत्तेय परूवणं वुच्छं ।। वृ-तत्र 'कायस्स उ निक्खेवो' कायस्य तु निक्षेपः कार्य इति 'बारसउत्ति द्वादशप्रकारः। 'छक्कओ य उस्सग्गे' षट्कश्चोत्सर्गविषयः षट्प्रकार इत्यर्थः, पश्चार्द्ध निगदसिद्धं तत्र कायनिक्षेपप्रतिपादनायाहनि. (१४३०) नाम ठवणसरीरे गई निकायस्थिकाय दविए य । माउय संगह पञ्जव भारे तह भावकाए य॥ वृ. 'नाम ठवणा' नामकायः स्थापनाकायः शरीरकायः गतिकायः निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकायः पर्यायकायः भारकायः तथा भावकायश्चेति गाथासमासार्थः। व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाहनि. (१४३१) काओ कस्सइ नाम कीरइ देहोवि वुच्चई काओ । कायमणिओवि वुच्चइ बद्धमवि निकायमाहंसु ।। वृ- 'काओ कस्सवित्ति कायः कस्यचित् पदार्थस्य सचेतना चेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि-शरीरसमुच्छ्रयोऽपि उच्यते कायः, काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्धमपि किञ्चिल्लखादि 'निकायमाहंसुत्ति निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वारं, अधुना स्थापनाद्वारंनि. (१४३२) अक्खे वराडए वा कट्टे पुत्थे य चित्तकम्मे य । सब्भावमसदभावं ठवणाकायं वियाणाहि ॥ वृ- 'अक्खे वराडए' अक्षे-चन्दनके वराटके वा-कपईके वा काष्ठे-कुट्टिमे पुस्ते वा-वस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भावः सद्भावः तथ्य इत्यर्थः तमाश्रित्य, तथा असतोभावः असद्भावः अतथ्य इत्यर्थः, त चाश्रित्य, किं ? -स्थापनाकायं विजानाहीति गाथार्थः। सामान्यन सद्भावासद्भास्थापनोदाहरणमाहनि. (१४३३) लिप्पगहत्थी हस्थित्ति एस सब्भाविया भवे ठवणा । होइ असदभावे पुन हस्थित्ति निरागिई अक्खो । वृ- 'लेप्पगहत्थी' यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते ‘एस सदभाविया भवे ठवण'त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनहस्तीति निराकृतिः-हस्त्याकृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः । शरीरकायप्रतिपादनायाहनि. (१४३४) ओरालियवेउब्बियआहारगतेयकम्मए चेव । ___ एसो पंचविही खलु सरीरकाओ मुणेयव्यो ।। Page #696 -------------------------------------------------------------------------- ________________ अध्ययनं - ५ - [ नि. १४३४ ] २४१ वृ- 'ओरालियवेउब्विय' उदारैः पुद्गलैनिर्वृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आह्रियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्म्मणं, औदारिकं वैक्रिय आहारकं तैजसं कार्मणण चैव एष पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकायः विज्ञातव्य इति गाथार्थः ॥ गतिकायप्रतिपादनाह (प्र.) वृ- 'चउसुवि गइ' इयमान्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते चतसृष्वपि गतिषुनारकतिर्यग्नरामरलक्षणासु 'देहो' त्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदक:- 'एसो सरीरकाउ ' त्ति नन्वेष शरीरकाय उक्तः, तथाहि - नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह- 'विसेसणा होति गतिकाओ' विशेषणाद - विशेषणसामर्थ्याद भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा द्विविधाः संसारिणः - त्रसाः स्थावराश्च पुनस्त एव स्त्रीपुनपुंसकविशेषेण भिद्यन्त इत्येवमत्रापीति गाथार्थः । सुविसु देहो नेरइयाईण जो स गइकाओ । एसो सरीरकाओ विसेसणा होइ गइकाओ || अथवा सर्वसत्त्वानामपान्तरालगतौ यः कायः स गतिकायो भण्यते, तथा चाहनि. ( १४३५ ) जेनुवगहिओ वच्चइ भवंतरं जचिरेण कालेन । एसो खलु गइकाओ सतेयगं कम्मगसरीरं ॥ वृ- 'जेनुवगहिओ' येनोपगृहीत उपकृतो व्रजति गच्छति भवादन्यो भवः भवान्तरं तत्, एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवात् च्युतः येनाश्रयेणा (श्रितोऽ) पान्तराले देवादिभवं गच्छति स गतिकायो भण्यते, तं कालमानतो दर्शयति-यच्चिरेण 'कालेणं' ति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायो भण्यते एष खलु गतिकायः, स्वरूपेणैव दर्शनयन्नाह - 'सत्तेयगं कम्मसरीर' कार्मणस्य प्राधान्यत् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्तदाश्रयेणापान्तरालगतौ जीवगतेरिति भावनी (यम) यं गाधार्थः ॥ निकायकायः प्रतिपाद्यते तत्र नि. ( १४३६) नियय महिओ व काओ जीवनिकाओ निकायकाओ य । अत्थित्तिबहुपएसा तेनं पंचत्थिकाया उ ॥ वृ- 'नियय'त्ति गाथार्द्धं व्याख्यायते निययमहिओ व काओ जीवनिकाय'त्ति नियतोनित्यः कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषु भावाथ अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्ति कायापेक्षया स्वभेदापेक्षया वा, तथाहि एकादयो यावदसङ्घयेयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति, एवमन्योष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते, अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः षड्विधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकायकायद्वारं । अधुनाऽस्तिकायः प्रतिपाद्यते, तत्रेदं गाथाशकलं 25 16 Page #697 -------------------------------------------------------------------------- ________________ २४२ आवश्यक मूलसूत्रम् -२- ५/३७ 'अस्थित्तिवहुपदेसा तेनं पंचस्थिकाया उ' अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, बहुप्रदेशास्तु यतस्तेन पञ्चैवास्तिकायाः तुशब्दस्यावधारणार्थत्वान्न न्यूना नाप्यधिका इति, अनेन च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्स च ए (अने) कत्वादस्तिकायत्वापत्तिरित्येयत् परिहृतमवगन्तव्यं, ते चामी पञ्च, तद्यथाधर्मास्तिकायोऽ-धर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायश्चेत्यस्तिकाया इति हृदयमयं गाथार्थः । साम्प्रतं द्रव्यकायायसरस्ततस्ततप्रतिपादनायाह[भा.२२९] जंतु पुरक्खडभावं दवियं पच्छाकडं व भावाओ। तं होइ दव्वदवियं जह भविओ दव्वदेवाई॥ वृ. 'जं तु पुरक्ख'त्ति, यद् द्रव्यमिति योगः तुशब्दो विशेषणार्थः किं विशिनष्टि ?जीवपुद्गलद्रव्यं, न धर्मास्तिकायादि, ततश्चैतदुक्तं भवति-यद् द्रव्यं यद् वस्तु पुरस्कृतभावमितिपुरः-अग्रतः कृतो भावो येनेति समासः, भाविनो भावस्य योग्यमभिमुखमित्यर्थः । 'पच्छाकडं व भावाओ'त्ति वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोग-पश्चात्कृतभावं, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भावः-पर्यायविशेषलक्षणो येन स तथोच्यते, एतदुक्तं भवति-यस्मिन भावे वर्त्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, 'तं होति दव्वदवियं' तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं 'दव्य'त्ति वस्तु वस्तुवचनो ह्येको द्रव्यशब्दः, किं ?-भवति द्रव्यं, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-'जह भविओ दव्वदेवादि' यथेत्युदाहरणोपन्यासार्थः भव्यो-योग्यः द्रव्यदेवादिरिति, इयमत्र भावना-यो हि पुरूषादिम॒त्वा देवत्वं प्राप्स्यति बद्धायुष्कः अभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्यदेवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यनारकादिग्रहः परमाणुग्रहश्च, तथाहि असावपि व्यणुकादि काययोग्यो भवत्येव, ततश्चेत्थंभूतं द्रव्यं कायो भण्यत इति गाथार्थ: ।। आह-किमिति तुशब्दविशेषणाजीवपुद्गलद्रव्यमङ्गीकृत्य धर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति ?, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदेवास्तिकायत्वलक्षणभावोपेतत्वाद, आह च भाष्यकार:[भा.२३०] जइ अस्थिकायभावो अपएसो हुञ्ज अस्थिकायाणं । पच्छाकडुव्व तो ते हविज्ज दवस्थिकाया व ॥ वृ- 'जइ अस्थिकायभावो' यद्यस्तिकायभावः अस्तिकायत्वलक्षणः, 'इच एसो होज अस्थिकायाणं' ‘इय' एवं यथा जीवपुद्गलद्रव्ये विशिष्टपर्याय इति एष्यन्-आगामी भवेत्, केषाम्? - अस्तिकायानां-धर्मास्तिकायादीनामिति, व्याख्यानाद् विशेषप्रतिपत्तिः, तथा पश्चात्कृतो वा यदि भवेत् 'तो ते हविज दव्वत्थिकाय'त्ति ततस्ते भवेयुरिति द्रव्यास्तिकाया इति गाथार्थः । नि. (१४३७) तीयमनागयभावं जमस्थिकायाण नत्थि अस्थित्तं । तेन र केवलएसुं नत्थी दव्वत्थिकायत्तं ।। वृ. 'तीयमनागय' अतीतम्-अतिक्रान्तमनागतं भावं यद्-यस्मात् कारणादस्तिकानांधर्मास्तिकायादीनां नास्ति-न विद्यते अस्तित्वं-विद्यमानत्वं, कायत्वापेक्षया सदैव योगादिति हृदयं, 'तेन र'त्ति तेन किल केवलं-शुद्धं 'तेषु' धर्मास्तिकायादिषु नास्ति-न विद्यते, कि ? Page #698 -------------------------------------------------------------------------- ________________ अध्ययनं - ५ - [ नि. १४३७ ] २४३ 7 'दव्वत्थिकाय'त्ति द्रव्यास्तिकायत्वं सदैव तद्भावयोगादिति गाथार्थः ।। आह - यद्येवं द्रव्यदेवाद्युदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव सद्भावयोगात्, तथाहि स एव तस्य भावो यस्मिन् वर्त्तते इति । अत्र गुरुराह नि. ( १४३८) कामं भवियसुराइसु भावो सो चेव जत्थ वट्टेति । एस्सो न ताव जायइ तेन र ते दव्वदेवुत्ति ॥ वृ- 'कामं भवियसुरादि' काममित्यनुमतं यथा 'भवियसुरादिषु' भव्याश्च ते सुरादयश्चेति विग्रहः आदिशब्दात् द्रव्यनारकादिग्रहः तेषु तद्विषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिभाव इति, किंतु एष्यो भावी न तावज्जायते तदा, 'तेन र ते दव्वदेव' त्ति तेन ते किल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात् न चैतद् धर्मास्तिकायादीनामस्ति, एष्यकालेऽपि तद्भावयुक्तत्वादेवेति गाथार्थः ॥ यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधायाह चोदक:नि. (१४३९) दुहओऽ नंतररहिया जइ एवं तो भवा अनंतगुणा । एगस्स एगकाले भवा न जुजुंति उ अनेगा ।। वृ- 'दुहओऽनंतररहिया' 'दुहउ 'त्ति वर्त्तमानभावस्थितस्य उभयत एष्यकालेऽती तकाले तरौ एष्यातीती अनन्तरौ च तौ रहितौणाद् गम्यते अनन्तररहितौ तावपि 'जइ' त्ति यदि तस्योच्यते ' एवं तो भवा अनंगुण' त्ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्त्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च तेऽप्युच्येरंस्ततश्च तदपेक्षयापि द्रव्यत्वा कल्पना स्यात्, अथोच्येत् भवत्वेवमेव का नो हानिरिति ?, उच्यते, एकस्य-पुरुषादेरेककाले पुरुषादिकाले भवा न युज्यन्ते न घटन्ते अनेके बहव इति गाथार्थः ॥ इत्थं चोदकेनोक्ते गुरुराहनि. ( १४४०) दुहओऽ नंतर भवियं जह चिट्ठइ आउअं तु जं बद्धं । हुजियरेसुवि जइ तं दव्वभवा हुज्ज तो तेऽवि ।। वृ- 'दुहओऽनंतरभवियं' 'दुहउ'त्ति वर्त्तमानभवे वर्त्तमानस्य उभयतः एष्येऽतीते चानन्तरभविकं पुरस्कृतञ्चात्कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् बद्धमयं गाथार्थः ।। पुरस्कृतभव सम्बन्धि त्रिभागावशेषायुष्कः, सामान्येन तस्मिन्नमेव भवे वर्तमानो बध्नाति पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्त्यर्थमाह- 'होजियरेसुवि जइ तं दव्वभवा भवेरंस्ततस्तेऽपि तदायुष्ककर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसच्चोदकवचनमिति गाथार्थः । अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह 7 नि. ( १४४१ ) संझासु दोसु सूरो अदिस्समाणोऽवि पप्प समईयं । जह ओभासइ खित्तं तहेव एयंपि नायव्वं ॥ वृ- 'संज्ञासु दोसु सूरा' सन्ध्या च सन्ध्या च तयोः सन्ध्ययोर्द्वयोः प्रत्यूषप्रदोषप्रतिबद्धयोः सूर्य-आदित्यः अदृश्यमानोऽपि अनुपलभ्यमानोऽपि प्रापणीयं प्राप्यं समतिक्रान्तं समतीतं च यथाऽवभासते प्रकाशयति क्षेत्रं, तद्यथा- प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैव-यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं विज्ञेयमिति, एतदुक्तं भवति Page #699 -------------------------------------------------------------------------- ________________ २४४ आवश्यक मूलसूत्रम् -२-५/३७ वर्तमानभवे स्थितः पुरस्कृतभवं पश्चात्कृतभवं च आयुष्ककर्म सद्रव्यतया स्पृशति, प्रकाशेनादित्यवदिति गाथार्थः ।। अधुना मातृकाकायः प्रतिपाद्यते, (मातृकेऽपि) मातृकापदानि 'उप्पनेति वे' त्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बह्वर्थ इति, तथाचाह -- [भा.२३०] माउयपयंति नेयं नवरं अन्नोवि जो पयसमूहो । सो पयकाओ भन्नइ जे एगपए बहू अत्था ।।। वृ- 'माउयपर्य'त्ति मातृकापदमिति 'नेम' 'नेमं'ति चिह्न, नवरमन्योऽपि यः पदसमूहःपदसङ्घातः स पदकायो भण्यते मातृकापदयकाय इति भावना, विशिष्टः पदसमूहः, किं ? - 'जे एगपए बहू अत्था' यस्मिन्नेकपदे बहवः अस्तेिषां पदानां यः समूह इति, पाठान्तरं वा 'जस्सेकपदे बहू अत्यत्ति गाथार्थः । संग्रहकायप्रतिपादनायाहनि. (१४४२) संगहकाओऽनेगावि जत्थ अन्नोवि धिप्पंति । जह सालिगामसेना जाओ वसही (ति) निविट्ठत्ति ।। वृ. “संगहकाओ नेगा' संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट ? इत्याह-'नेगावि जत्थ एगवयणेण घेपंति'त्ति प्रभूता अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्रामः सेना जातो वसति निविठ्ठत्ति, यथासङ्घयं, प्रभूतेष्वपि स्तम्वेषु सत्सु जातः शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः, प्रभूतेष्वपि हस्त्यादिषु निविष्टा सेनेति, अयं शाक्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः ।। साम्प्रतं पर्यायकायं दर्शयतिनि. (१४४३) पज्जवकाओ पुन हुंति पजवा जत्थ पिडिया बहवे । परमाणुमिविक्कंमिवि जह वन्नाइं अनंतगुणा ।। वृ. "पज्जवकाओ' पर्यायकायः पुनर्भवति, पर्याया-वस्तुधर्मा यत्र-परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपि कस्मिश्चित् सांव्यवहारिके यथा वर्णगन्धरसस्पर्शा अनन्तगुणाः अन्यापेक्षया, तथा चोक्तम्-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥" स चैकस्तिक्तादिरसस्तदन्यापेक्षया तिक्ततरतिक्तमादिभेदादान्तपं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः । अधुना भारकायस्तत्र गाथानि. (१४४४) एगो काओ दुहा जाओ एगो चिट्ठइ एगो मारिओ । जीवंतो अ मएण मारिओ तं लव मानव ! केन हेउना ?॥ वृ- एक्को काओ दुहा जाओ' एकः कायः-क्षीरकायः द्विधा जातः, घटद्वय न्यासात्, तत्र एकस्तिष्ठति, एको मारित्ः, जीवन् मृतेन मारितस्तदेतल्लवेति -ब्रूहि हे मानव ! केन कारणेन? कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अन्ने भति-भारकायः कापोत्येवोच्यते । नि. (१४४५) दुग तिग चउरो पंच व भावा बहुआ व जत्थ वस॒ति । सो होइ भावकाओ जीवमजीवे विभासा उ ॥ वृ. 'दुगतिगचउरो' द्वौ त्रयश्चत्वारः पञ्च वा भावा-औदयिकादयः प्रभूता वाऽन्येऽपि 'यत्र' सचेतनाचेतने वस्तुनि विद्यन्ते स भवति भावकायः, भावानां कायो भावकाय इति, 'जीवमजीवे विभासा उ' जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथार्थः ।। Page #700 -------------------------------------------------------------------------- ________________ अध्ययनं-५- नि. १४४६] २४५ मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्र गाथानि. (१४४६) काए सरीर देहे बुंदी य चय उवचए य संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणु ।। वृ- कायः शरीरं देहः बोन्दी चय उपचयश्च सङ्घात उच्छ्रयः समुच्छ्यश्च कडेवरं भस्त्रा तनुः पाणुरिति गाथार्थः ।। मूलद्वारगाथायां कायमधिकृत्योक्तान्येकार्थिकानि, अधुना उत्सर्गमधिकृत्य निक्षेपः एकार्थिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याहनि. (१४४७) नामंठवणादविए खित्ते काले तहेव भावे य । एसो उस्सग्गस्स उ निक्खेवो छव्विहो होड ॥ वृ-'नामंठवणादविए' अर्थमधिकृत्य निगदसिद्धा, विशेषार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे, द्रव्योत्सर्गाभिधित्सया पुनराहनि. (१४४८)दव्वयुज्झणा उ जं जेण जत्थ अवकिरइ दब्वभूओ वा। जं जत्थ वावि खित्ते जं जच्चिरं जंमि वा काले ॥ वृ-'दव्बुज्झणा उ जंजेण' द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव 'ज'त्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो वा-अनुपयुक्तो वा उत्सृजति एष द्रव्ययोत्सर्गोऽभिधीयते । क्षेत्रोत्सर्ग उच्यते 'जं जत्य वावि खेत्तेत्ति यत्क्षेत्रं दक्षिणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावय॑ते रजनी साधवः 'जच्चिर'ति यावनतं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो व्यावर्ण्यते एष कालोत्सर्ग इति गाथार्थः ।। भावोत्सर्गप्रतिपादनायाहनि. (१४४९) भावे पसत्यमियरं जे न व भावेण अवकिरइ जंतु। अस्संजमं पसत्थे अपसत्ये संजमं चयइ ।। वृ-भावे पसत्थमियरं' 'भाचे'त्ति द्वारपरामर्शः, भावोत्सर्गो द्विधा-प्रशस्तं-शोभनं वस्त्वधिकृत्य 'इतरं'त्ति अप्रशस्तमशोभनं च, तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जन्तु' उत्सृजति यत् तत्र भावनोत्सर्ग इति तृतीयासमासः, तत्र असंमं प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमंत्यजतीति गधार्थः ।। यदुक्तं येन वा भावेनोत्सृजति तप्रकटयत्राहनि. (१४५०) खरफरुसाइसचेयणमचेयणं दुरभिगंधविरसाई । दवियमवि चयइ दोसेण जेण भावुझणा सा उ ॥ वृ. 'खरफरुसाइसचेयण' खरपरुषादिसचेतनं खरं-कठिनं परुषं-दुभाषणोपेतं अचेतनं दुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव भावुज्झणा सा उ' भावनोत्सर्ग इति गाथार्थः ।। गतं मूलद्वारगाथायामुत्सगमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते,नि. (१४५१)उस्सग्ग विउस्सरणुज्झणा य अवगिरण छड्डण विवेगो | वजण चयणुम्मुअणा परिसाडण साडणा चेव ।। उस्सगे निखेवो चउक्कओ छक्कओ अ कायव्यो । निक्खेवं काऊणं परूवणा तस्स कायव्वा ।। वृ-'उस्सग्ग विउस्सरणु' उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणण छर्दनं विवेकः वर्जनं त्यजनं उन्मोचना परिशातना शातना चैवेति गाथार्थः ।। मूलद्वारगाथायामुक्तान्युत्सर्गकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, कायस्योत्सर्गः कायोत्सर्गः । इदानीं मूलद्वारगाथागतविधान (प्र.) Page #701 -------------------------------------------------------------------------- ________________ २४६ आवश्यक मूलसूत्रम्-२- ५/३७ मार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽहनि. (१४५२) सो उस्सग्गो दुविहो चिट्ठाइ अभिभवे य नायववो । भिक्खायरियाइ पढमो उक्सग्गभिजुंजणे बिइओ ।। वृ- ‘सो उस्सग्गो दुविहो 'स कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायव्वो' चेष्टायामभिभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषयो प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, “उवसग्गऽभिउंजणे बिइओ'त्ति उपसर्गा-दिव्यादयस्तैरभियोजनमुप-सर्गाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयः-अभिभवकायोत्सर्ग इत्यर्थः, दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजन-सोढव्या मयोपसर्गास्तद्भयं न कार्यमित्येवं भूतं तस्मिन् द्वितीय इत्यर्थः । इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजनं कार्यनि. (१४५३)इयरहवि ता न जुञ्जइ अभिओगो किं पुणाइ उस्सग्गे ?। ननु गव्वेण परपुरं अभिरुज्झइ एवमेयंति (पि)॥ वृ- 'इयरहवि तान' इतरथापि-सामान्यकार्येऽपि तावत् क्वचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्तुं, 'किं पुणाइ उस्सग्गे' किं पुनः कायोत्सर्ग कर्मक्षयाय क्रियमाणे ?, स हि सुतरां गर्वरहितेन कार्यः, अभियोगश्च गर्वो वर्तते, नन्वित्यसूयायां गर्वेण अभियोजने परपुर-शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः ।। एवं चोदकेनोक्ते सत्याहाचार्यःनि. (१४५४) मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गं तु । भयकारणे य तिविहे नाभिभवो नेव पडिसेहो । वृ-'मोहपयडीभयं' मोहप्रकृतौ भयं २ अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीयकर्मभेद इत्यर्थः, तथाहि-हास्यरत्यरतिभयशेकजुगुप्साषट्कं मोहनीयभेदतया प्रतीतं, तत् अभिभवतु अभिभूय यः कश्चित् करोति कायोत्सर्ग तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, “भयकारणे तु तिविहे' बाह्ये भयकारणे त्रिविधे द्रव्यमनुष्यतिर्गग्भेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते- 'नेव पडिसेहो' इत्थंभूतस्याभियोगस्य नैव प्रतिषैध्य इति गाथार्थः ।। किन्तु नि. (१५५५) आगारेऊण परं रणिव्व जइ सो करिज उस्सग्गं । . मुंजिज्ज अभिभवो तो तद्भावे अभिभवो कस्स ?।। वृ- 'आगारेऊण परं' आगारेऊण'त्ति, आकार्य रे रे क्व यास्यसि इदानीं एवं परम्-अन्यं कञ्चन ‘रणेव्य' संग्रामे इव यदि स कुर्यात् कायोत्सर्ग युज्येत अभिभवः, तभावे-पराभिभवाभावेऽभिभवः कस्य ?, न कस्यचिदिति गाथार्थः ।। तत्रैतत् स्यात्-भयमपि कर्मांशो वर्तते, कर्मणोऽपि चाभिभवः खल्चेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतःनि. (१४५६) अट्टविहंपि य कम्मं अरिभूयं तेन तज्जयट्ठाए । अब्भुट्ठिया उ तवसंजमंमि कुब्वंति निग्गंथा । वृ. 'अट्ठविहंपि य कम्म' अष्टविध-अष्टप्रकारमपि, चशब्दो विशेषणार्थः तस्य च व्यवहितः Page #702 -------------------------------------------------------------------------- ________________ अध्ययनं-५- नि. १४५६ ] २४७ सम्बन्धः, अट्ठविहंपि य कम्मं अरिभूतं च, ततश्चायमर्थः-यस्मात् ज्ञानवरणीयादि अरिभूतं. शत्रभूतं वर्तते भवनिवन्धनत्वाचशब्दादचेतनं च तेन कारणेन तञ्जयार्थं--कर्मजयनिमित्तं 'अब्भुट्ठिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपि तपो द्वादशप्रकारं संयम च सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्थाः- साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कार्योत्सर्गः कार्य एवेति गाथार्थः ।। तथा चाहनि. (१४५७) तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स | काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए । वृ-तस्स कसाया इति तस्य' प्रक्रान्तशत्रुसैन्यस्य कषायाः प्रागनिरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायकाः-प्रधानाः, 'काउस्सग्गमभग्गं करेंति तो तज्जयटाए'त्ति काउस्सग्गं. अभिभवकायोत्सर्ग अभग्नं-अपीडितं कुर्वन्ति साधवस्तस्तजयार्थ-कर्मजयनिमित्तं तपः संयमवदिति गाथार्थः ।। गतं मूलद्वारगाथायां विधानमार्गणाद्वारम्, अधुना कालपरिमाणद्वारावसरः,नि. (१४५८) संवच्छरमुक्कोसं अंतमुहृत्तं च (त) अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं । वृ-संवत्सरमुत्कृष्टं कालप्रमाणं, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति, 'अन्तोमुहुत्तं च' अभिभवकायोत्सर्गे अन्त्यं-जघन्यं कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं 'उवरि वोच्छत्ति उपरिष्टाद् वक्ष्याम इति गाथार्थः ।। उक्तं तावदोघतः कालपरिमाणद्वारं, अधुना भेदपरिमाणद्वारमधिकृत्याहनि. (१४५९)उसिउस्सिओ अ तह उस्सिओ अ उस्सियनिसन्नओव। निसनुस्सिओ निसन्नो निस्सन्नगनिसन्नओ चेव ।। वृ- 'उस्सिउस्सिओ' उच्छ्रितोच्छ्रितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सृतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः ॥ नि. (१४६०) निवनुस्सिओ निवन्नो निवन्ननिवनगो अ नायव्यो । एएसिं तु पयाणं पत्तेय परुवणं वुच्छं। वृ-'निसनुस्सिओ निवन्नो' निषण्णोत्सृतः निष (व)ण्णः निषण्ण निषण्ण ज्ञातव्यः, एतेषां तु पदानां प्रत्येक प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थं तु उपरिष्टाद्वक्ष्यामः नि. (१४६१) उस्सिअनिसन्नग निवन्नगे य इक्विक्कगंमि उ पयंमि । दव्वेण य भावेण य चउक्कभयणा उ कायव्वा ।। वृ- 'उस्सिय' उत्स्तो निषण्णः निषण्णनिषण्णेषु एकैकस्मिन्नेव पदे 'दव्वेण य भावेण य चउक्कभयणा उ कायव्वा' द्रव्यत उत्सत ऊर्द्धस्थानस्थः भावत उत्सृत धर्मध्यानशुकूध्यायी, अन्यस्तु द्रव्यत उत्सृतः ऊद्धस्थानस्थः न भावतः उत्सृतः ध्यानचतुष्टयरहितः कृष्णादिलेश्यागत परिणाम इत्यर्थः, अन्यस्तु न द्रव्यत् उत्सृतः नो स्थानस्थः, भावत उत्सृतः, शुकूध्यायी अन्यस्तु न द्रव्यतो नापि भावत इत्ययं प्रतीतार्थं एवमन्यपदचतुर्भङ्गिका अपि वक्तव्याः ।। इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्य: Page #703 -------------------------------------------------------------------------- ________________ २४८ नि. (१४६२) देहमइजड्डुसुद्धी सुहदुक्खतितिक्खया अनुप्पेहा । झाय य सुहं झाणं एयग्गो काउसग्गंमि ॥ आवश्यक मूलसूत्रम् - २ - ५ / ३७ वृ- 'देहमतिजड्डुसुद्धी'ति देहजाड्यशुद्धिः श्लेष्मादिप्रहाणतः मतिजाड्यशद्धिः तथावस्थितस्योपयोगविशेषतः, 'सुहदुक्खति - तिक्खय'त्ति सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अनुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायइ य सुहं झाणं' ध्यायति च शुभं ध्यानं धर्मशुकुलक्षणं, एकाग्रः - एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति, इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकत्वा भेदेनोपन्यस्तेति गाथार्थः ॥ इह ध्यायति च शुभं ध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत् आहनि. (१४६३) अंतोमुहुत्तकालं चित्तस्सेगग्गया हवइ झाणं । तं पुन अहं रुद्द धम्मं सुकं च नायव्वं ॥ वृ- 'अंतोमहुत्तकालं' द्विधटिको मुहूर्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मुहूर्त्तकालं चित्तस्यैकाग्रता भवति ध्यानं 'एकाग्रचित्तनिरोधो ध्यान' मितिकृत्वा, तत् पुनरार्त्तं रौद्रं धर्मं शुकुं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः || नि. (१४६४ ) तत्थ य दो आइल्ला झाणा संसारवडणा भणिया । दुनिय विमुक्खहेऊ तेसिऽहिगारो न इयरेसिं ॥ वृ- 'तत्थ उ दो आइल्ला' गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यच ध्यायति तदेतदभिधित्सुराहनि. (१४६५) संवरियासवदारा अव्वाबाहे अकंटए देखे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ वृ- 'संवरियासवदार' त्ति संवृतानि स्थगितानि आश्रवद्वाराणि प्राणातिपातादीनि येन स तथाविधः क्व ध्यायति ? - 'अव्याबाधे अकंटए देसे' त्ति, अव्याबाधे - गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके - पाषाणकण्टकादिद्रव्यकण्टक-विकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ? - 'काऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा' कृत्वा स्थिरं निष्कम्पं (अव) स्थानं - अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थं । नि. (१४६६) चेयणमन्रवणं वा वत्युं अवलंबिउं घनं मनसा | झायइ सुअमत्थं वा दवियं तप्पज्जए वावि ।। वृ- चेतनं-पुरुषाधि अचेतनं प्रतिमादि वस्तु अवलम्ब्य विषयीकृत्त्वा (त्य) घनं ढं मनसाअन्तः करणेन यत् ध्यायति, किं ? तदाह - 'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं - गणधरादिभिर्बद्धं अर्थं वा तद्गोचरं किंभूतमर्थमत आह- 'दवियं तप्पज्जवे वाचि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधर्मैरालोचयति, न त्वर्थं, यदा त्वर्थं न तदा सूत्रमिति गाथार्थः । अधुना प्रागुक्तचोद्यपरिहारायाहनि. ( १४६७) तत्थ उ भणिज कोई झाणं जो मानसो परीणामो । तं न हवइ जिनदिट्ठे झाणं तिविहेवि जोगंमि | Page #704 -------------------------------------------------------------------------- ________________ अध्ययनं-५- |नि. १४६७] २४९ वृ-तत्र भणेत्-ब्रूयात् कश्चित्, किं ब्रूयादित्याह-'झाणं जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्ताया मित्यस्य चिन्तार्थत्वात्, इत्थमाशङ्कयोत्तरमाह-तं न भवति जिनदिठं झाण तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः ?, यस्मानिनैदृष्टं ध्यानं त्रिविधेऽपि योगे-मनोवाक्कायव्यापारलक्षण इति गाथार्थः ।। किंतु?, कस्यचित् कदाचित् प्रााधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाहनि. (१४६८) वायाईघाऊणं जो जाहे होइ उक्कडो घाऊ। कुविओत्ति सो पवुच्चइ न य इअरे तत्थ दो नत्थि ।। वृ- 'वायाईधाऊणं' वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कट:-प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात्, न य इतरे तत्थ दो नत्थि'त्ति न चेतरौ तत्र द्वौ न स्त इति गाथार्थः ।। नि. (१४६९) एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो। तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा ।। वृ- “एमेव य जोगाणं' एवमेव च योगाना-मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा-तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो व नवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना-केवलिनः वाचि उत्कटाय कायोऽप्यस्ति अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति (मपि) ध्यानमित्यावेदित (व्य) मिति गाथार्थः ।। इत्थं य उत्कटो योगः तस्यैवेतरसद्भावेऽपि प्राधान्यात् सामान्येन ध्यान (त्व) मभिधायाधुना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाहनि. (१४७०) काएविय अज्झप्पं वायाइ मनस्स चेव जह होई। कायवयमनोजुत्तं तिविहं अजप्पमाहंसु ।। तु- 'काएवि य कायेऽपि च अध्यात्म अधि आत्मनि वर्तत इति अध्यात्म ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, ‘वायाए'त्ति तथा वाचि अध्यात्मं ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, 'वायाए त्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात्, ‘मनस्स चेव जह होइ' त्ति मनसश्चैव यथा भवत्यध्यात्म एवं कायेऽवि वाचि चेत्यर्थः, एवं भेदेनाभिधायाधुनैकादावपि दर्शयन्नाह-कायवाङ्गनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्तस्तीर्थकरा गणधराश्च, वक्ष्यते च-भंगिअसुतं गुणंतो वट्टति तिविहेवि झाणमि'त्ति गाथार्थः ।। पराभ्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह-- नि. (१४७१) जइ एगग्गं चित्तं धारयओ वा निरंभओ वावि । झाणं होइनन् तहा इअरेसवि दोस एमेव ।। वृ- 'जइ एगग्गं' गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ बावित्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह-ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोकिकाययोः, एवमेव-एकाग्रधारणादिनैव प्रकारेण तल्लक्षणोगाद् ध्यानं भवतीति माथार्थः ।। इत्थं त्रिविधे Page #705 -------------------------------------------------------------------------- ________________ २५० आवश्यक मूलसूत्रम् - २-५/३७ ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाहनि. (१४७२) देसियदसियमग्गो वच्चंतो नरवई लहइ सद्दं । रायत्ति एस वच्चइ सेसा अनुगामिणो तस्स || वृ- ‘देसिय’ गाहा, देशयतीति देशिकः - अग्रयायी देशिकेन दर्शितो मार्गः पन्था यस्य स तथोच्यते व्रजन्- गच्छन् नरपती - राजा लभते शब्दं प्राप्नोति शब्दं, किंभूतमित्याह - 'रायत्ति एस वच्चति' राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात्, न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, तथा चाह - 'सेसा अनुगामिणो तस्स 'ति शेषाः - अमात्यादयः अनुगामिनःअनुयातारस्तस्य राज्ञ इत्यतः प्राधान्याद्राजेतिव्यपदेश इति गाथार्थः ॥ अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः नि. (१४७३) पढमिल्लुअस्स उदए कोहिस्सअरे वि तिन्नि तत्थत्थि । नय ते न संति तहियं न य पाहनं तहेयंमि || वृ- 'पढमिल्ल प्रथम एव प्रथमिलुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लकस्य उदये, कस्य ?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिन्नििा तत्थस्थि' शेषा अपि त्रयः-अप्रत्याख्यानप्रत्याख्यानावरणसञ्चलनादयस्तत्र - जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह- 'न य ते न संति तहियं' न च ते - अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति, किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः, 'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः ॥ अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयन्नाह नि. (१४७४) मा मे एजउ काउत्ति अचलओ काइअं हवइ झाणं । एमेव य मानसियं निरुद्धमनसो हवइ झाणं ॥ वृ- 'मा मे एजउ काउ' त्ति एजतु कम्पतां 'कायो' देह इति, एवं अचलत् एकाग्रतया स्थितस्येति भावना, किं ?, कायेन निर्वृत्तं कायिकं भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः । इत्थं प्रतिपादिते सत्याह चोदक: नि. (१४७५) जह कायमननिरोहे झाणं वायाइ जुजइ न एवं । म्हावई उ झाणं न होइ को वा विसेत्थ ? || वृ- 'जह कायमननिरोहे' ननु यथा कायमनसोर्निरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुन एवं 'ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि न कायमनसी यथा सदा प्रवृत्ते तथ वागिति 'तम्हा वती उ झाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच, 'को वा विसेसोऽत्य'त्ति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः ॥ इत्थं चोदकेनोक्ते सत्याह गुरुःनि. (१४७६) मा मे चलउत्ति तनू जह तं झाणं निरेइणो होइ । अजयाभासविवज्जस्स वाइअं झाणमेवं तु ॥ वृ- 'मा मे चलउ 'त्ति मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्याम्ः, Page #706 -------------------------------------------------------------------------- ________________ अध्ययनं-५- 'नि. १४७६] २५१ तनुः-शरीरमिति-एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं "निरेइणो' निरेजिनोनिष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाणमेवं तु' अयताभाषाविवर्जिनोदुष्टवाक्परिहर्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकं, तुशब्दोऽवधारणार्थ इति गाथार्थः। साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाहनि. (१४७७) एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइयं झाणं ।। वृ- ‘एवंविहा गिरा' एवंविधेति निरवद्या गी:-वागुच्यते 'मेत्ति मया वक्तव्या ‘एरिस'त्ति ईशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः ।। एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिविधमपि दर्श्यतेनि. (१४७८) मनसा वावारंतो कायं वायं च तप्परीणामो । भंगिअसुअं गुणतो वट्टइ तिविहेवि झाणंमि ।। वृ- 'मनसा वावारंतो' मनसा-अन्तः करणेनोपयुक्तः सन् व्यापारयन् कायं-देहं वाचंभारती च 'तप्परीणामो' तत्परिणामो विवक्षित श्रुतपरीणामः, अथवा तत्परिणामो-योगत्रयपरिणामः स तथाविधः शान्तो योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं-दृष्टिवादान्तगतमन्यद् वा तथाविधं ‘गुणंतो'त्ति गुणयन् वर्तते त्रिविधेऽपि ध्याने मनोवाक्-कायव्यापारलक्षणे इति गाथार्थः ।। अवसितमानुषङ्गिकं, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्रनि. (१४७९) धम्म सुक्कं च दुवे झायइ झाणाइँ जो ठिओ संतो । एसो काउस्सग्गो उसिउसिओ होइ नायव्वो ॥ वृ-धर्मं च शुकुंच प्राक्प्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः, यस्यादिह शरीरमुत्सृतं भावोऽपि धर्मशुकूध्यायित्वादुत्सृत एवेति गाथार्थः । गतः खल्चेको भेदोऽधुना द्वितीयः प्रतिपाद्यतेनि. (१४८०) धम्म सुक्कं च दुवे नवि झायइ नवि य अट्टरुद्दाई । एसो काउस्सग्गो दव्बुसिओ होइ नायव्यो ।। वृ-'धम्मं सुकं धर्मं शुकुंच द्वे नापि ध्यायति नापि आर्त्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थः ॥ आह-कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति ?, अत्रोच्यतेनि. (१४८१) पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥ वृ- 'पयलायंत' प्रचलायमान ईषत् स्वपनित्यर्थः, 'सुसुत्तत्ति सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यान-धर्मशुकुलक्षणं अशुभं वा-आतरौद्रलक्षणं न व्यापारितं क्वचिद् वस्तुनि चित्त येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नैव शुभं ध्यायति ध्यानं नाशुभमिति गाथार्थः ।। नि. (१४८२) अचिरोववन्नगाणं मुच्छियअव्वत्तमत्तसुत्ताणं । Page #707 -------------------------------------------------------------------------- ________________ २५२ आवश्यक मूलसूत्रम् -२-५/३७ ओहाडियमव्वत्तं च होइ पाएण चित्तंति ।। वृ- 'अचिरोववन्नगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूर्छिताव्यक्तमथसुप्तानां-मूर्छितानामभिधातदिना अव्यक्तानाम्-अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत्पुनरव्यक्तं की गित्याह-'ओहाडियमव्वत्तं च होइ पाएण चित्तं तु' 'ओहाडिय' न्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं च-अव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः ।। स्यादेतत्-एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति ?, अत्रोच्यते, नैतदेवं । . नि. (१४८३) गाढालंबनलग्गं चित्तं वृत्तं निरयणं झाणं । सेसं न होइ झाणं मउअमवत्तं भमंतं वा ।। दृ- यस्मात्-आलम्बने लग्नं २ गाढमालम्बने लग्नं २ एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं-अन्तः करणं उक्तं-भणितं, निरेजन-निष्प्रकम्पं ध्यानं, यतश्चैवमतः शेष-यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं?-'मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अवयक्तं पूर्वोक्तं भ्रमन्वा-अनवस्थितं वेति गाथार्थः ॥ आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यकततेति?, अत्रोच्यतेनि. (१४८४) उम्हासेसोवि सिही होउं लद्धिंधनो पुणो जलइ । इय अवत्तं चित्तं होउं वत्तं पुणो होइ । वृ-'उम्हासेसोवि' उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी-अग्निभूत्वा लब्धेन्धनःप्राप्तकाष्ठादिः सन् पुनर्चलति, ‘इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा, व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः । इत्थं प्रासङ्गिक कियदप्युक्तं, अधुना प्रक्रान्तवस्तु-शुद्धिः क्रियते, किंच प्रक्रान्तं ?, कायिकादि त्रिविध ध्यान, यत उक्तं-'भगियसुयं गुणतो वट्टइ तिविहेऽवि झाणंमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुत्तकालं चित्तस्सेगग्गया भवति झाणं' यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाहनि. (१४८५) पुवं च जं तदुत्तं चित्तस्सेगग्गया हवइ झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ।। वृ- 'पुव्वं च जं तदुत्तं' ननु त्रिविधे ध्याने सति पूर्वं यदुक्तं चित्तस्येकाग्रता भवति ध्यानं 'अन्तोमुहुत्तकालं चित्तस्सेग्गया भवति झाणं ति वचनात् चशब्दाद्यच्च तदूर्ध्वमुक्तं- भंगियसुर्य गुणंतो वट्टइ तिविहेवि झाणंमि' तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किश्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रिया करोतीति अनेकाग्रता, आचार्य इदमनाद्दत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काक्वाऽऽह-'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न ध्यानमिति गाथार्थः ।। आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात, तथाहि--- नि. (१४८६)आ० मनसहिएण उ काएण कुणइ वायाइ भासई जं च । एयं च भावकरणं मनरहियं दव्यकरणं च ।। Page #708 -------------------------------------------------------------------------- ________________ अध्ययनं-५- नि. १४८६] २५३ वृ-आ०-'मनसहिएण' मनः सहितेनैव कायेन करोति, यदिति सम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनः सहितया, तदेव भावकरणं वर्तते, भावकरणं च ध्यानं, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति-इहानेकाग्रतैव नास्ति सर्वेषामेव मनः प्रभृतीनामेकविषयत्वात्, तथाहि-स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः ।। इत्थं प्रतिपादिते सत्यपरस्त्वाहनि. (१४८७) चो० जइ ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ।। वृ- 'जइ ते चित्तं झाणं' यदि ते-तव चित्तं ध्यानं ‘अन्तोमुत्तकालं चित्तस्सेगग्गया हवइ झाणंति वचनात्, एवं ध्यानमपि चित्तमापनं, ततश्च कायिकवाचिक-ध्यायनासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत, कायिकवाचिके ध्याने न ध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत्, कायिकवाचिके ध्याने न भविष्यत् इति, इत्थं तर्हि ध्यानमन्यत्ते-तव चित्तादिति गम्यते, यस्मानावश्यं ध्यानं चित्तमिति गाथार्थः ।। नि. (१४८८)आ० नियमा चित्त झाणं झाणं चित्तं न यावि भइयव्वं । ___जह खइरो होइ दुमो दुमो य खइरो अखयरो वा ।। वृ-अत्र आचार्य आह-अभ्युपगमाददोषः, तथाहि-'नियमा चित्तं झाणं' नियमात्-नियमेन उक्तलक्षणं चित्तं ध्यानमेव, 'झाणं चित्तं न यावि भइयव्वं ध्यानं तु चित्तं न चाप्येवं भक्तव्यंविकल्पनीयं, अत्रैवार्थे दृष्टान्तमाह-'जह खइरो होइ दुमो दुमो य खइरो अखइरो वा' यथा खदिरो भवति द्रुम एव, द्रुमस्तु खदिरः अखदिरो वा-धवादिर्वेत्ययं गाथार्थः ।। अन्ये पुनरिदं गाथाद्वयमतिक्रान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं 'चित्तं चिय तं न तं झाणंती' त्येतदसत्, कथं ?, यदि ते 'चित्तं झाणं एवं झाणमवि चित्तमावन्नं' सामान्येन 'तेन र चित्तं झाणं' किमुच्यते 'चित्तं चित्तं न झाणं'ति 'अह नेयं झाणंमन्नं ते' चित्तात्, अत्र पाठान्तरेणोत्तरगाथा 'नियमा चित्तं झाणं झाणं चित्तं न यावि भइयव्वं' यतोऽव्यक्तादिचित्तं न ध्यानमिति, 'जह खदिरो' इत्यादि निदर्शनं पूर्वं, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधानः कायोत्सर्गभेद इति, स च व्याख्यात एव, नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, नि. (१४८९) अटै रुदं च दुवे झायइ झाणाइं जो ठिओ संतो । एसो काउस्सग्गो दव्वसिओ भावउ निसन्नो ॥ नि. (१४९०) धम्मं सुक्कं च दुवे झायइ झाणाइं जो निसन्नो अ | एसो काउस्सग्गो निसनसिओ होइ नायव्यो ।। नि. (१४९१) धम्मं सुक्कं च दुवे नवि झायइ नवि य अट्टरुद्दाइं । __एसो काउस्सग्गो निसण्णओ होइ नायव्यो । नि. (१४९२) अट्ट रुदं च दुवे झायइ झाणाइँ जो निसन्नो य । एसो काउस्सग्गो निसनगनिसन्नओ नाम ।। Page #709 -------------------------------------------------------------------------- ________________ २५४ आवश्यक मूलसूत्रम् -२-५/३७ नि. (१४९३) धम्म सुक्कं च दुवे झायइ झाणाइँ जो निवन्नो उ । __एसो काउस्सग्गो निवनुसिओ होइ णायव्यो । नि. (१४९४) धम्म सुक्कं च दुवे नवि झायइ नवि य अट्टरुद्दाई । एसो काउस्सग्गो निवण्णओ होइ नायव्यो । नि. (१४९५) अट्ट रुदं च दुवे झायइ झाणाइँ जो निवन्नो उ । ___ एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ।। नि. (१४९६) अतरंतो उ निसन्नो करिज तहवि य सह निवन्नो उ । संबाहुवस्सए वा कारणियसहूवि य निसन्नो ।। कृअथेदानीं तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते-निगदसिद्धैव, अधुना चतुर्थः, कायोत्सर्गभेदः प्रदर्श्यते तत्रेयं गाथा-निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिषिण्णकारी वेदितव्यः, वक्ष्यते च- 'अतरंतो उ' इत्यादि, अधुना पञ्चमः कायोत्सर्गभेदः प्रदश्यते, तत्रेयं गाथानिगदसिद्धा, नवरं प्रकरणान्निषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना षष्ठः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा-निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदः प्रतिपाद्यते, इह च-निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादिर्यो निषण्णोऽपि कर्तुमसमर्थः स निष (व) ण्णकारी गृह्यते, साम्प्रतमष्टम: कायोत्सर्गभेदः प्रदीते, निगदसिद्धा, इहापि च प्रकरणानिष (व) ण्णः, स च धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना नवमः कायोत्सर्गभेदः प्रदर्श्यते, इह च-'अट्ट रुदं च दुवे' गाहा निगदसिद्धा । गाहा निगदसिद्धैव, नवरं 'कारणियसहूवि य निसण्णो'त्ति यो हि गुरुवैयावृत्त्यादिना व्यापृतः कारणिकः स समर्थोऽपि निषण्णः करोतीति। इत्थं तावत् कायोत्सर्ग उक्तः, अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपित्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेद मू. (३७) 'करेमि भंते ! सामाइयं जाव अप्पाणं वोसिरामि' वृ-अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथा मन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः, इदमपरं सूत्र मू. (३८) इच्छामि ठाइउं काउस्सग्गं जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचितिओ अणायारो अणिच्छिअन्चो असमणपाउग्गो नाणे दंसणे चरिते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्टण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअंजं विराहिअंतस्स मिच्छामि दुक्कडं ।। वृ- तल्लक्षणं चेदं-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातु कायोत्सर्ग मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छाया' मित्यस्योत्तमपुरुषस्यैकवचनान्तस्य 'इषुगमिष्यमां छ' इति छत्वे इच्छामि भवति, इच्छामि-अभिलषामि स्थातुमिति ‘ष्ठा गतिनिवृत्तौ' इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति Page #710 -------------------------------------------------------------------------- ________________ अध्ययनं-५- [नि. १४९६] २५५ भवति, 'कायोत्सर्ग मिति ‘चिञ् चयन' अस्य धजन्तस्य 'निवाप्तसमिति (चिति) शरीरोपसमाधानेष्वादेश्च क इति चीयते इति कायः देह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्यधञि उत्सर्ग इति भवति, शेषपदार्थो यथा प्रतिकमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति, तत्र इच्छामि स्थातुं, कं? -कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः । तथेदमन्यत्तु सूत्र मू. (३९) तस्सुत्तीरकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं । अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि॥ वृ-'तस्योत्तरीकरणेन' 'तस्येति तस्य-अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन 'ठामि काउस्सग्गं'मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृतिः-करणमिति, तच्च प्रायश्चित्तद्वारेण भवति अत आह–'पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थं वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि प्रतिक्रमणावसानानि विशुद्धौ कर्तवयायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन-प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत्, प्रायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह-'विसोहीकरणेणं' विशोधनं विशुद्धिः अपराधमलिनस्यात्मनः प्रक्षालनमित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणं च विशल्यकरणद्वारेण भवत्यत आह-'विसल्लीकरणेणं' विगतानि शल्यानि-मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, 'पावाणं कम्माणं निग्घायणढ़ाए ठामि काउस्सग्गं' पापानां संसारनिबन्धनानां कर्मणांज्ञानावरणीयादीनां निर्घातार्थ निर्घातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं ? -'तिष्ठामि कायोत्सर्ग' कायस्योत्सर्गः-कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति-अनेकार्थत्वाद् धातूनां तिष्ठामीति-करोमि कायोत्सर्ग, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा ? नेत्याह___ 'अन्नत्थूससिएणं'ति अन्यत्रोच्छ्रसितेन, उच्छसितं मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवत् इत्यर्थः, एवं सर्वत्र भावनीय, तत्रोचं प्रदलं वा श्वसितमुच्छसितं तेन, “नीससिएणं ति अधः श्वसितं निःश्वसितं तेन निःश्वसितेन, ‘खासिएणंति कासितं प्रतीतं, 'छीएणं' ति क्षुतं प्रतीतमेव तेनैतदपि, जंभाइएणं' ति जृम्भितेन, विवृतवदनस्य प्रवलपवननिर्गमो जृम्मिभतमुच्यते, 'उड्डएणं' ति उद्गारितं प्रतीतं, 'वायनिसग्गेणं' ति अपानेन पवननिर्गमो वातनिसर्गो भण्यते तेन, 'भमलीए'त्ति भ्रमल्या, इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव 'पित्तसंमूर्छया' पित्तमूर्छयाऽपि, पित्तप्राबल्यात् मनाग मूर्छा भवति, 'सुहुमेहिं अंगसंचालेहिं' सूक्ष्मैरङ्गसञ्चारैर्लक्ष्या Page #711 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -२-५/३९ लक्ष्यैर्गात्रविचलनप्रकारै रोमोद्गमादिभिः, 'सुहुमेहिं खेलसंचालेहिं' सूक्ष्मैः खेलसञ्चारैर्यस्मात् सयोगिवीर्यसद्रव्यतया ते खल्वन्तर्भवन्ति 'सुहुमेहिं दिट्ठिसंचालेहिं' सूक्ष्मैर्दृष्टिसञ्चारैः निमेषादिभिः, 'एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो' एवमादिभिरत्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभग्नः, भग्नः सर्वथा नाशितः, न विराधितोऽविराधितो, विराधितो देशभग्रोऽभिधीयते भवेत् मम कायोत्सर्गः कियन्तं कालं यावदित्याह : 'जाव अरहंताणं भगवंताणं नमोक्कारेणं न पारेमि' यावदर्हतां भगवतां नमस्कारेण न पारयामि, यावदिति कालावधारणं, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तेषामर्हतां भगः - ऐश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना नमस्कारेण 'नमो अरहंताणं' इत्यनेन न पारयामि न पारं गच्छामि, तावत् किमित्याह- 'ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि'त्ति तावच्छब्देन कालनिर्देशमाह, कायं देहं स्थानेनऊर्ध्वस्थानेन तथा मौनेन वागुनिरोधलक्षणेन, तथा ध्यायनेन शुभेन, 'अप्पाणं त्ति प्राकृत शैल्या आत्मीयं, अन्ये न पठन्त्येवैनमालापकं व्युत्सृजामि परित्यजामि, इयमत्र भावना - कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराधयासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तभङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थं तु भाष्यकारो वक्ष्यति, तत्रेच्छामि स्थातुं कायोत्सर्गमित्याद्यं सूत्रावयवमधिकृत्याह- कायोत्सर्गस्थानंन कार्य, प्रयोजनरहितत्वात्, तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्धं, यतःकाउस्सग्गंमि ठिओ निरेयकाओं निरुद्धवइपसरो । जाणइ सुहमेगमणो मुणि देवसियाइअइयारं || परिजाणिऊणं य जओ संमं गुरुजनपगासणेणं तु । सोहे अप्पग्गं सो जम्हा य जिनेहिं सो भणिओ || (प्र.) (प्र.) वृ-इह च सम्बद्धगाथाद्वयमन्यकर्तृकं तथापि सोपयोगमिति कृत्वा व्याख्यायते, कायोत्सर्गे उक्तस्वरूपे स्थितः सन् निरजकायो-निष्प्रकम्पदेह इति भावना, निरुद्धवाक्प्रसरः- मौनव्यवस्थितः सन् जानीते सुखमेकमना- एकाग्रचित्त, सन् कोऽसी ? -मुनिः साधुः, किं ? दैवसिकातिचारं आदिशब्दाद्रात्रिकग्रह इति गाथार्थः । ततः किमित्याह यस्मात् कारणात् सम्यग्-अशठभावेन गुरुजनप्रकाशनेन - गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः शोधयत्यात्मानमसी, अतिचारमलिनं क्षालयतीत्यर्थः तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थि तस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति, किंच- यस्माजिनैर्भगवद्भिरयं कायोत्सर्गो भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः ॥ २५६ T नि. (१४९७) काउस्सग्ग मुक्खपहदेसिवं जाणिऊण तो धीरा । दिवसाइयारजाणणट्टयाइ ठायंति उस्सग्गं ॥ वृ- यतश्चैवमतः 'काउस्सग्गं मुक्खपहदेसियं 'त्ति मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात् तेन मोक्षपथेन देशितः उपदिष्टः मोक्षपथदेशितस्तं, 'जाणिऊण' Page #712 -------------------------------------------------------------------------- ________________ अध्ययनं-५- [नि. १४९७] २५७ ति दिवसाधतिचारपरिज्ञानोपायतया विज्ञाय ततो धीराः-साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं रात्र्यतिचारज्ञानार्थमपि, 'ठायंति उस्सगं ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, सप्रयोजनत्वात्, तथाविधवैयावृत्यवदिति गाथार्थः ।। साम्प्रतं यदुक्तं "दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाहनि. (१४९८) सयणासणन्नपाणे चेइय जइ सेज्ज काय उच्चारे । समितीभावनगुत्ती वितहायरणमि अइयारो ।। वृ- शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, 'आसन'ति आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, 'अन्नपाण'त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'चेतिय'त्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं वितथाचरणमविधिना वन्दने अकरणे चेत्यादि, ‘जइथि यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाधकरणमिति, "सेज'थि शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विषयं वितधाचरणमविधिना प्रमार्जनादौ स्त्रयादिसंसक्तायां वा वसत इत्यादि, 'काय' इति कायिकवितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिकं व्युत्सृजतः स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, 'उच्चारे'त्ति उच्चारवितथाचरणे सत्यतिचारः उच्चारः-पुरीष भण्यते वितथाचरणं चैतद्विषयं यथा कायिकायां, “समिति'त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चर्यासमिति-प्रमुखाः पञ्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेऽनासेवने चेत्यादि, ‘भावने ति भावनावितथाचरणे सत्यतिचारः, भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तम् 'भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥ निर्जरणलोकविस्तर धर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भवना द्वादश विशुद्धाः ॥ अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, 'गुत्ति'ति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्त्रो गुप्तयः यथा प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समितिष्विति गाथार्थः ।। इत्थं सामान्येन विषयद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराहनि. (१४९९) गोसमुहनंतगाई आलोए देसिए य अइयारे । सव्वे समाणइत्ता हियए दोसे ठवित्राहि ॥ वृ-गोषः प्रत्यूषो भण्यते, 'मुहनंतगं' मुखवस्त्रिका आदिशब्दाच्छेपोपकरणग्रहः, ततश्चैतदुक्तं भवति-गोषादारभ्य मुखवस्त्रिकादौ विषये 'आलोए देसिए य अतिचारे'त्ति अवलोकयेत्निरीक्षेत दैवसिकानतिचारान्-अविधिप्रत्युपेक्षिताप्रत्युपेक्षितादीनिति, ततः ‘सब्बे समणाइत्ता' सर्वानतिचारान् मुखवस्त्रिकाप्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरे य इति 125/17 Page #713 -------------------------------------------------------------------------- ________________ २५८ आवश्यक मूलसूत्रम् -२-५/३९ 'समाणइत्ता' समाप्य बुद्ध्यवलोकनेन समाप्ति नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो 'हृदये' चेतसि दोषान-प्रतिषिद्धकरणादिलक्षणान् आलोचनीयानित्यर्थः, स्थापयेदिति । नि. (१५००) काउं हिअए दोसे जहक्कमं जा न ताव पारेइ । ताव सुहुमाणुपाणू धम्म सुकं च झाइजा ॥ वृ- कृत्त्वा हृदये दोषान् यथाक्रममिति प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाऽऽसेविता इति, आलोचनानुलोम्यं तु पूर्वं लघव आलोच्यन्ते पश्चाद् गुरव इति, 'जा न ताव पारेति'त्ति यावन्न तावत् पारयति गुरुनैमस्कारेण, 'ताव सुहमाणुपाणु ति तावदिति कालावधारणं, सूक्ष्मप्राणापानः, सूक्ष्मोच्छ्रासनिश्वास इत्यर्थः, किं? - 'धम्मं सुकं च झाएजा' धर्मध्यानं प्रतिक्रमणाध्ययनोक्तस्वरूपं शुकुं ध्यानं च ध्यायेदिति गाथार्थः । एवंनि. (१५०१) देसिय राइय पविख्य चाउम्मासे तहेव वरिसे य । इक्किक्के तिन्नि मा नायव्वा पंचसेएसु ।। दृ- 'देवसिय'त्ति दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकं, 'राइय'त्ति, रात्रिके, 'पक्खिए'त्ति पाक्षिके 'चाउम्पासे'ति चातुर्मासिके तथैव वरिसि'त्ति तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिक-सांवत्सरिकमिति भावना, एकैकस्मिन् प्रतिक्रमणे देवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु, कथं त्रयो गमाः?, सामायिकं कृत्वा कायोत्सर्गकरणं, सामायिकमेव कृत्वा प्रतिक्रमणं, सामायिकमेव कृत्त्वा पुनः कायोत्सर्गम्, इह च यस्माद् दिवसादि तीर्थं दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः । अत्राह चोदकःनि. (१५०२) आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं । तो किं करेह बीयं तइअंच पुणोऽवि उस्सग्गे ?|| वृ-'आदिमकायोत्सर्गे' इति प्रथमकायोत्सर्गे कृत्वा सामायिकमिति योगः 'पडिक्कमणे ताद वितियं काउं सामाइयं ति योगः ता किं करेह तइयं च सामाइयं पुणोऽवि उस्सग्गो' यः प्रतिक्रान्तोपरीति गाथार्थः ॥ नि. (१५०३) समभावंमि ठियप्पा उस्सग्गं करिय तो पडिक्कमइ । एमेव य समभावे ठियस्स तइयं तु उस्सग्गे॥ वृ-चालना चेयम्, अत्रोच्यते-'समभावंमि' गाहा व्याख्या-इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च समभावे-रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, 'उस्सग्गं काउ (करिय) तो पडिक्कमति' दिवसातिचारपरिज्ञानाय कायोत्सर्गं कृत्वा गुरोरतिचारं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव प्रपद्य ततः प्रतिकामति, “एमेव य समभावे ठितस्स ततियं तु उस्सग्गे एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि भवतीतिकृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः ।। नि. (१५०४) सज्झायझाणतओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुनरुत्तदोसा उ ।। वृ- प्रत्यवस्थानमिदम्-‘सज्झायझाण' गाहा व्याख्या निगदसिद्धा, इदानीं 'जो मे देवसिओ Page #714 -------------------------------------------------------------------------- ________________ अध्ययनं-५- [नि. १५०४ २५९ अइयारो कओ' इत्यादि सूत्रमधो व्याख्यातत्वादनाध्त्य 'तस्स मिच्छामि दुक्कडंति सूत्रावयवं व्याचिख्यासुराहनि. (१५०५) मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ । मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ।। नि. (१५०६) कत्ति कडं मे पावं इत्तिय डेवेमि तं उवसमेणं । एसो मिच्छाउक्कडपयक्खरत्थो समासेणं ।।। वृ. इत्थं (द) गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव दृष्टव्यमिति, साम्प्रतं 'तस्योत्तरीकरणेने ति सूत्रावयवं विवृण्वन्नाहनि. (१५०७) खंडियविरहियाणं मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरइ जह सगडरहंगगेहाणं ।। - 'खण्डितविराधितानां' खण्डिताः-सर्वथ भग्ना विराधिताः-देशतो भग्ना मूलगुणानांप्राणातिपातादिवि-निवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमित्यर्थः, दृष्टान्तमाह-यथा शकटरथाङ्गगेहानांगन्त्रीचक्रगृहाणामित्यर्थः, तथा च शकटानां खण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः ।। अधुना 'प्रायश्चित्तकरणेने ति सूत्रावयवं व्याचिख्यासुराह-- नि. (१५०८) पावं छिंदइ जम्हा पायच्छित्तं तु भन्नई तेनं । पाएण वावि चित्तं विसोहए तेन पच्छित्तं ।। वृ- ‘पावं' गाहा, व्याख्या-पाप-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशॆल्या 'पायच्छित्तंति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति-कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं, प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः ।। अधुना 'विशोधिकरणे' त्यादिसूत्रावयवव्याचिख्यासयाऽऽहनि. (१५०९) दव्वे भावे य दुहा सोही सल्लं च इक्कमिक्कंतु । . सव्वं पावं कम्मं भामिज्जइ जेन संसारे ॥ वृ. 'दव्वे भावे य दुहा सोही' गाहा-द्रव्यतो भावतश्च द्विविधा विशुद्धिः, शल्यं च, 'एक्कमेकं तु'त्ति एकैकं शुद्धिरपि द्रव्यभावभेदेन द्विधा, शल्यमपीत्यर्थः । तत्र द्रव्यशद्धिः रूपादिना वस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टकशिलीमुखफलादि, भावशल्यं तु मायादि, सर्वं ज्ञानावरणीयादि कर्म पापं वर्तते, किमिति ? -भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यग्नारकामरभवानुभवलक्षणे, तथा च दग्धरजुकल्पेन भवोपग्राहिणाऽल्पेनापि सता केवलिनोऽपि न मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः साम्प्रतम् 'अन्यत्रोच्छुसितेने त्यवयवं विवृणोतिनि. (१५१०)उस्सासं न निरंभइ आभिग्गहिओवि किमुअ चिट्ठा उ?। सञ्जमरणं निरोहे सुहुमुस्सासं तु जयणाए ।। वृ- ऊर्ध्वं प्रबलः श्वास उच्छ्रासः तं 'न निरंभइ'त्ति न निरुणद्धि, 'आभिग्गहिओवि' For Privat Page #715 -------------------------------------------------------------------------- ________________ २६० आवश्यक मूलसूत्रम् -२-५/३९ अभिगृह्यत इति अभिग्रहः अभिग्रहेण निवृत्त आभिग्रहिकः-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिको भण्यते, असावफयभिभवकायोत्सर्गकार्य पीत्यर्थः, 'किमुत चेट्टा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह-'सज्जमरणं निरोहे'त्ति सद्योमरणं निरोधे उच्छ्वासस्य, ततश्च ‘सुहुमुस्सासं तु जयणाए ति सूक्ष्मोच्छ्रासमेव यतनया मुञ्चति, नोल्वणं, मा भूत् सत्त्वघान इति गाथार्थः ॥ अधुना 'कासिते' त्यादिसूत्रार्थ-प्रच्किटिषयेदमाहनि. (१५११)कासखुअजंभिए मा हु सत्थमणिलोऽनिलस्स तिब्बुण्हो । असमाही य निरोहे मा मसगाई अ तो हत्थो । वृ-'कासखुयजंभिए' गाहा व्याख्या-इह कायोत्सर्गे कासातजृम्भितादीनि यतनया क्रियन्ते, किमिति ?-'मा हु सत्थमनिलोऽनिलस्स तिव्वुण्हो'त्ति मा शस्त्रं भविष्यति कासितादिसमुद्भवोऽनिलो-वायुरनिलस्य-बाह्यस्य वायोः, किंभूतः?-तीव्रोष्णः, बाह्यानिलोपेक्षया अत्युष्ण इत्यर्थः । न च न क्रियन्ते न च निरुध्यन्त एव न 'असमाही य निरोहे'त्ति (सर्वधारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे सति, ‘मा मसगाईत्ति मा मसकादयश्च कासितादिसमुद्भवपवनश्लेष्माभिहता मरिष्यन्ति जृम्भिते च वदनप्रवेशं करिष्यन्ति ततो हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः । आह-निःश्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणम् ?, उच्यते, उच्छृसितेन तुल्ययोगक्षेमत्वादिति, इदानीम् 'उद्गारितेने' त्यादिसूत्रावयवव्याचिख्यासयाऽऽहनि. (१५१२) वायनिसगग्गुड्डोए जयणासद्दस्स नेव य निरोहो । उड्डोए वा हत्थो भमलीमच्छास अ निवेसो।। वृ- वातनिसर्गः-उक्तस्वरूप उद्गारोऽपि, तत्रायं विधिः-यतना शब्दस्य क्रियते न निसृष्टं मुच्यत इति, 'नेव य निरोहो'त्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति ‘भमलीमुच्छासु य निवेसो' मा सहसापतितस्यात्मविराधना भविष्यतीति गाथार्थः ॥ साम्प्रतं 'सूक्ष्मैरङ्गसञ्चारै'रित्यादिसूत्रावयवव्याचिख्यासयाऽऽहनि. (१५१३) वीरियसजोगयाए संचारा सुहुमबायरा देहे । बाहिं रोमंचाई अंतो खेलाणिलाईया ।।। वृ-वीर्यसयोगतया कारणेन संचाराः सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्यं वीर्यान्तरायक्षयोपशमक्षयजं खल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोग तयैवातिचाराः सूक्ष्मवादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र बही रोमञ्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः-मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थंः, इति गाथार्थः । अधुना 'सूक्ष्मदृष्टिसञ्चारै रिति सूत्रावयवं व्याख्यानयति - नि. (१५१४) अव लोअचलं चक्खू मनुव्व तं दुक्करं थिरं काउं । रूवेहिं तयं खिप्पइ सभावओ वा सयं चलइ । वृ-अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं ?-चक्षुःनयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं, न शक्यत इत्यर्थः, Page #716 -------------------------------------------------------------------------- ________________ २६१ अध्ययनं-५- [नि. १५१४] यतो रूपैस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः । यस्मादेवं तस्मात् नि. (१५१५) न कुणइ निमेसजुत्तं तत्थुव ओगे न झाण झाइज्जा । एगनिसिं तु पवनो झायइ साहू अनिमिसच्छोऽवि ।। कृन करोति निमेष(रोध) यलं कायोत्सर्गकारी, किमिति?,'तत्थुवओगे न झाण झाएजत्ति तत्र-निर्निमेषयत्ने तु प्रतिमां प्रतिपन्नो महासत्त्वो ध्यायति समर्थः अनिमेषाक्षोऽपि-अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ।। अधुना एवमादिभिराकाररित्यादि-सूत्रावयवव्याचिख्यासयाहनि. (१५१६) अगनीओ छिदिज्ज व बोहियखोभाइ दीहडक्को वा । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ।। वृ. 'अगनि त्ति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद् भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत् परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्वं परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, 'छिंदिन वत्ति मार्जारीमूषकादिभिर्वा परतो यायात, अत्राप्यग्रतः सरतो न कायोसर्गभङ्गः, 'बोहियखोभाई त्ति बोधिकाः- स्तेनकास्तेभ्यः क्षोभः-संभ्रमः, आदिशब्दाद्राजादिक्षोभः, परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो (ऽनुच्चारयतो) वा न कायोत्सर्गभङ्गो ‘दीहडक्को वेत्ति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभनः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ॥ अधुनौघतः कायोत्सर्गविधिप्रतिपादनायाहनि. (१५१७) ते पुन ससूरिए चिय पासवणुच्चारकालभूमीओ । पेहित्ता अत्थमिए ठंतुस्सग्गं सए ठाणे ।। कृते पुनः कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमयः आलयपरिभोगान्तः षट् षट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गुलानि यावत् अचेतनं, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं, न च तेनेहाधिकारः, तिस्त्रस्तु कालभूमयः-कालमण्डलाख्याः, यावच्चैनमन्यं चश्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अस्थमिए ठंति उस्सग्गं सए ठाणे'त्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिक कृत्वा तिष्ठतीति गाथार्थः ।। अयं च विधिः केनचित् कारणान्तरेण गुरोयाघाते सति । नि. (१५१८) जइ पुन निव्वाधाए आवासं तो करिति सव्वेवि । सड्ढाइकहणवाघाययाइ पच्छा गुरू ठति ।। वृ- 'जइ पुन निवाघाओ' व्याख्या यदि पुनर्निर्व्याघात एव सर्वेषामावश्यक-प्रतिक्रमण ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सड्ढादिकहणवाघाते पच्छा गुरु ठंति'त्ति निगदसिद्धमिति गाथार्थः ।। यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा Page #717 -------------------------------------------------------------------------- ________________ २६२ आवश्यक मूलसूत्रम् -२-५/३९ नि. (१५१९) सेसा उ जहासत्तिं आपुछित्ताण टंति सट्ठाणे । सुत्तत्थसरणहेउं आयरिऍ ठियंमि देवसियं ।। वृ- ‘सेसा उ जहासत्ती' गाहा व्याख्या-शेषास्तु साधवो यथाशक्ति-शक्तयनुरूपं यो हि यावन्तं कालं स्थातु समर्थः'आपुछित्ता गुरू ठंति सट्ठाणे सामायिकं काऊण,किंनिमित्तं ? 'सुत्तत्थसरणहेउं' सूत्रार्थस्मरणनिमित्तं-'आयरिए ठियंमि देवसियं' आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियं अइयारं चितेति, अन्ने भणंति-जाहे आयरिओ सामाइयं कड्डइ ताहे तेवि तयट्ठिया चेव सामाइयसुत्तमनुपेहंति गुरुणा सह पच्छा देवसिय'ति गाथार्थः ।। शेषाश्च यथा शक्तिरित्युक्तं, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराहनि. (१५२०) जो हुन्ज उ असमत्थो बालो वुड्डो गिलाण परितंतो। सो विकहाइविरहिओ झाइजा जा गुरू ठंति ॥ वृ- 'जो हुन्ज उ असमत्थो' गाहा व्याख्या-यः कश्चित् साधु वेदसमर्थः कायोर्सेण स्थातुं, स किंभूत इत्याह-बालो वृद्धो ग्लानः परितंतो ति परिश्रान्तो गुरुवैयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थं 'जा गुरू ठंतित्ति यावद् गुरवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः ॥ आचार्ये स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराहनि. (१५२१) जा देवसिअं दुगुणं चिंतइ गुरू अहिंडओऽचिहुँ । बहुवावारा इअरे एगगुणं ताव चिंतंति ॥ वृ-'जा देवसियं दुगुणं चिंतइ' गाहा -निगदसिद्धा, नवरं चेष्टा व्यापाररूपाऽवगन्तव्या॥ नि. (१५२२) नमुक्कारचउवीसगकिइकम्मालोअणं पडिक्कमणं । कालेन तदुचिएणं पारेई थोवचिट्ठोऽवि ॥ वृ-नमोक्कारचउवीसग' गाहा व्याख्या-'नमोक्कारे त्ति काउस्सग्गसमत्तीए नमोक्कारेण पारेंति नमो अरहताणंति, 'चउवीसग' ति पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभादीणं चउवीसत्थएणं उक्त्तिणं करेंति, लोगस्सुज्जोयगरेणंति भणियं होति, 'कितिकम्मे'त्ति तओ चंदिउंकामा गुरुं संडासयं पडिलेहित्ता उवविसंति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कायं पमज्जंति, पमनित्ता परेण विनएण तिकरणविसुद्धा कितिकम्मं करेंति, वन्दनकमित्यर्थः, उक्तं च “आलोयणवागरणासं पुच्छणपूयणाए सम्झाए। अवराहे य गुरूणं विनओ मूलं च वंदनग ।।" -- मित्यादि 'आलोयण'त्ति एवं च वंदित्ता उत्थाय उभयकरगहियरओहरणाद्धावणयकाया पुब्बपरिचिंतिए दोसे जहारायनियाए संजयभासाए जहा गुरू सुणेइ तहा पवड्डमाणसंवेगा भयविप्पमुक्का अप्पणो विशुद्धिानिमित्तमालोयंति, उक्तं च ___ “विनएण विनयमूलं गंतूणायरियपायमूलंमि । जाणाविज सुविहिओ जह अप्पाणं तह परंपि ।।१।। कयपावावि मनुस्सो आलोइउ निंदिउ गुरुसयास । For Private & P Page #718 -------------------------------------------------------------------------- ________________ अध्ययनं-५- | नि. १५२२] २६ होइ अइरेगलहूआ आहरियभरोव्व भारवहो ॥२॥ (तथा)-उप्पन्नाणुप्पन्ना माया अनुमग्गओ निहंतव्वा । आलोयणनिंदनगरहणाहिं न पुणो सिया बितियं ॥३॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अनुचरियव् अनवत्थपसंगभीएणं ॥४॥ 'पडिक्कमणं'त्ति - 'आलोइऊण दोसे गुरुणा पडिदिन्नपायच्छित्ता उ । सामाइयपुव्वं समभा(वा) वठिया पडिकमंति ॥१॥ सम्ममुवउत्ता पयंपएण पडिक्कमणं कड्डेति, अनवत्थपसंगभीया, अनवत्थाए पुन उदाहरणं तिलहारगकप्पट्टगोत्ति, 'कितिकम्मति तओ पडिक्कमिथा खामणानिमित्तं पडिकंतायवत्तनिवेयणत्थं च वंदंति, तओ आयरियमादी पडिक्कमणत्यमेव दंसमाणा खाति, उक्तं च-- आयरिउवज्झाए सीसे साहमिए कलगण य । जे मे केऽवि कसाया सव्वे तिविहेण खामेमि ॥१॥ सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । सव्वं खमावइत्ता खमामि सव्वस्स अहयपि ॥२॥ सव्वस्स जीवरासिस्स भावओ धम्मनिहियनियचित्तो । सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ॥३॥" इत्यादि 'दुरालोइयदुप्पडिक्ते य उस्सग्गे'त्ति एवं खामित्ता आयरियमादी ततो दुरालोइयं वा होजा दुप्पडिकंतं वा होज्जा अनाभागादिकारणेण ततो पुनावि कयसामाइयां चरित्तबिसोहणत्थमेव, काउस्सग्गं करेंतित्ति गाथार्थः ॥ ‘एस चरित्तुस्सग्गो' गाहा व्याख्यानि. (१५२३) एस चरित्तुस्सग्गो दसणसुद्धीइ तइयओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई अ किइकम्मं ।। वृ- एस चरित्तुसग्गात्ति चरित्तातियारविसुद्धिनिमित्तोत्ति भणियं हाइ; अयं च पंचासुस्सासपरिमाणा ।। तता नमोक्कारेण पारेत्ता विशुद्धचरित्ता विशुद्धदेसयाणं दंसणविसुद्धिनिमित्तं नामुक्त्तिणं करेंति, चरितं विसोहियमियाणि दंसणं विसोहिज्जतित्तिकहु, तं पुन नामुक्त्तिणमेव. करंति, मू. (४०-४६) लोगस्सुजोयगरे० - 'लोगस्सुञ्जोयगरे' त्यादि, अयं चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठन्ति मू. (४७) सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गं बंदणवत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसागवत्तियाए सद्धाए मेहाए धिइए धारणाए अनुप्पेहाए वड्डमाणीए ठामि काउस्सगं ।। वृ-सर्वलोकेऽर्हचैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते-दृश्यते केवलज्ञानभास्वतेति लोकः-चतुर्दशरज्ज्वात्मकः परिगृह्यत इति, उक्तं च Page #719 -------------------------------------------------------------------------- ________________ २६४ आवश्यक मूलसूत्रम् -२-५/४० "धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।।१।। सर्वः खल्वस्तिर्यगू_भेदभिन्नः, सर्वश्चासौ लोकश्च २ तस्मिन् सर्वलोके, त्रैलाक्य इत्यर्थः, तथाहि-अधोलाके चमरादिभवनेषु तिर्यग्लाक द्वीपाचलज्यातिष्कविमानादिषु सन्त्यवाहच्चैत्यानि ऊर्द्धलोके सौधर्मादिषु सन्त्यवाहैचैत्यानि, तत्राशकाद्यष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तःतीर्थकरास्तेषां चैत्यानि-प्रतिमालक्षणानि अर्हच्चैत्यानि, इयमत्र भावना-चित्तम्-अन्तःकरणं तस्य भाव कर्मणि वा वर्णद्रढादिलक्षण ष्यञि कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तात्पादनादर्हच्चैत्यानि भण्यन्ते, तेषां किं ? करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माऽभ्युपगमं दर्शयति, किमित्याह-कायः-शरीरं तस्योत्सर्गः-कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हचैत्यानामिति प्रागुक्तं, तत् किमर्हचैत्यानां कायात्सर्ग करोति ?, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, तताऽर्हचैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्, तत्र वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनः प्रवृत्तिरित्यर्थः, तत्प्रत्ययं-तन्निमित्तं, तत्फलं मे कथं नाम कायात्सर्गादित्यताऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाए'त्ति पूजनप्रत्ययं-पूजानिमित्तं, तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनं, तथा 'सक्कारवत्तियाए त्ति सत्कार-प्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्धनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते ततस्तावव कस्मान्न क्रियेते?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, उक्तं च-'दव्वत्थउ भावत्थउ' इत्यादि, अतः श्रावकः पूजनसत्कारावपि कुर्वन्त्येव, साधवस्तु प्रशस्ताध्यवसायनिमित्तमवमभिदधति, तथा सम्माणवत्तियाए'त्ति सन्मानप्रत्ययं-सन्मान-निमित्तं, तत्र स्तुत्यादिभिर्गुणोनतिकरणं सन्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एव किंनिमित्तमित्यत आह-'बोहिलाभवत्तियाए' बोधिलाभप्रत्ययं-बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्वोधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह निरुवसग्गवत्तियाए' निरुपसर्गप्रत्ययं-निरुपसनिमित्तं, निरुपसर्गो-मोक्षः, __ अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धा (दि) विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-'सद्धाए मेहाए धिईए धारणाए अनुप्पेहाए वद्धमाणीए ठामि काउस्सग्गं'ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्गं न बलाभियागादिना श्रद्धा-निजोऽभिलाषः, एवं मेधया-पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्यामनःप्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अर्हद्गुणाविष्करणरूपया न तच्छून्यतया, अनुप्रेक्षया-अर्हदगुणानामेव मुहुर्मुहरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यत, श्रद्व्या वर्द्धमानया एवं मेधयत्यादि, एवं तिष्ठामि कार्योत्सर्गम, आह-उक्तमेव प्राक्करोभि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति?,उच्यते, 'वर्तमानसामीप्ये वर्तमानवद्वा इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानी त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयाः कथञ्चिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा ?, Page #720 -------------------------------------------------------------------------- ________________ अध्ययनं - ५ - [ नि. १५२३] नेत्याह २६५ 'अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामि त्ति, एवं च सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दंसणविसुद्धीय तइउ' त्ति तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयति, तओ नमोक्कारेण पारेत्ता सुयनाणपरिवुड्डिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोक्कारपुव्वयं थुई पढंति, तं - मृ. (४८) पुक्खरवरदीवडे धायइड य जंबुद्दीवे य । भररवयविदेहे धम्माइगरे नम॑सामि || वृ- पुष्कराणि - पद्मानि तैर्वरः - प्रधानः पुष्करवरः २ श्चासौ द्वीपश्चेति समासः, तस्यार्धं मानुषोत्तराचलार्वाग्वर्त्ति तस्मिन् तथा धातकीनां खण्डानि यस्मिन् स धानकीखण्डी द्वीपस्तस्मिंश्च तथा जम्बोपलक्षितस्तठप्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वद्धैतृतीयेषु द्वीपेषु महत्तरक्षेत्र प्राधान्याङ्गीकरणतः पश्चानुपूर्व्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिदेशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि'दुर्गति-प्रसृतान् जीवान्, यस्माद् धारयत ततः । धत्त चैतान् शुभस्थाने, तस्माद् धर्म्म इति स्मृतः ॥ स च द्विभेदः श्रुतधर्मश्चारित्रधर्मश्च श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादी करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्ता, साम्प्रतं श्रुतधर्मस्य प्रोच्यतेतमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । मू. (४९) सीमाधरस्स वंदे पप्फोडियमोहजालस्स ।। वृ- 'तमतिमिरपडलविद्धंसणस्स सुरगणे' त्यादि, तमः अज्ञानं तदेव तिमिरं अथवा तमःबद्धस्पृष्टनिधतं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः तथा सीमां मर्यादां धारयतीति सीमाधरः, सीनि वा धारयतीति तस्येति, तृतीयार्थे षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ? - प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोरचरतां प्रतिपादनाह- मू. (५०) जाईजरामरणसोगपणासणस्स कल्लाणपुक्खलविसालसुहावस्स को देवदानव नरिंदगणचिअस्स, धम्मस्स सारमुवलब्भ करे पमायं ? || वृ- 'जाईजरामरण' त्यादि, जातिः- उत्पत्तिः जरा-वयोहानिः मरणं - प्राणत्यागः शीकः - मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयतिअपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्पं शव्दयतीत्यर्थः, पुष्कलं सम्पूर्ण न च तदल्पं किं तु विशालं विस्तीर्णं सुखं प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहति - प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च Page #721 -------------------------------------------------------------------------- ________________ २६६ आवश्यक मूलसूत्रम् - २-५/५० श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं सामर्थ्यमुपलभ्य दृष्ट्रा विज्ञाय कुर्यात् प्रमादं सचेतननः ? चारित्रधर्मे प्रमादः कर्तुं न युक्तं इति हृदयम्, आह- सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवरेन्द्रगणार्चि तस्येति किमर्थमिति ?, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कः सकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः मू. (५१) सिद्धे भो ! पयओ नमो जिनमए नंदी सया संजमे, देवनागसुवण्णकिन्नरगणस्सब्भुअभावच्चिए । लोगो जत्थ पट्टिओ जगमिणं तेलुकमच्चासुरं, धम्मो व सासओ विजयऊ धम्मुत्तरं वड्डउ || वृ- 'सिद्धे भो पयओ नमो जिनमये' इत्यादि, सिद्धे प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं- यथाशख्तयोद्यतः प्रकर्षेण यतः, इत्थं परसाक्षिकं भू (क) त्वा पुनर्नमस्करोति- 'नमो जिनमते' अर्थाद् विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क्व ? -संयमे चारित्रे, यथोक्तं- 'पढमं नाणं तओ दये' त्यादि, किंभूते संयमे ? - देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्तः अर्च्यन्त एव देवादिभिः किंभूते जिनमते ? -लोक्यतेऽनेनेति लोक:-? ज्ञानमेव स यत्र प्रतिष्ठितः, तथ जगदिदं ज्ञेयतया, केचित्त मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह- त्रैलोख्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमित्थंभूतः श्रुतधर्मो वर्द्धतां वृद्धिमुपयातु शाश्वतः द्रव्यार्थादिशान्नित्य:, तथा चोक्तं- 'द्रव्याथदिशात् इत्येषा द्वादशाङ्गी न कदाचिद् नासीदित्यादि, अन्ये पठन्ति-धर्मो वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वत् वर्द्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थं, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं- "अप्पुव्यणाणगहणे "त्ति, मू. (५२) सुअस्स भगवओ करेमि काउस्सग्गं वंदण० अन्नत्थ० । वृ- 'सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तियाए' इत्यादि प्रागवत्, यावद्वोसिरामि। एवं सुत्तं पढिता पणुवीसुस्सासमेव काउस्सगं करेमि, आह च- 'सुयनाणस्स चउत्थो' त्ति, तओ नमोक्कारेण पारिता विसुद्धचरणदंसणसुयाइयारा मंगलनिमित्तं चरणदंसणसुयदेसगाणं सिद्धाणं थुई कहेंति, भणियं च सिद्धाण थुई यत्ति, सा चेयं स्तुतिःसिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । teriyaगाणं नमो या सव्वसिद्धाणं ।। मू. (५३) वृ- सितं ध्यातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह-बुद्धेभ्यः, तत्रावगताशेषविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽवि स्वतीर्थेज्ज्वलनाय इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह—'पारगतेभ्यः' पारं - पर्यन्तं संसारस्य प्रयोजनव्रातस्य च गताः पारगताः तेभ्यः, तेऽपि चानादिसिद्धैकजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह- 'परम्परगतेभ्यः' परम्परया " = Page #722 -------------------------------------------------------------------------- ________________ अध्ययनं -५- नि. १५२३ ] २६७ एकेनाभिव्यक्तार्थादागमात् (कश्चित् प्रवृत्तोऽन्येनाभिव्यक्तादर्थादन्योऽन्येनाप्यन्य इत्येवभूतया गताः परंपरगतास्तेभ्यः, आह-प्रथमएव केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाच्चारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना एवेष्यन्त इत्यत आह- 'लोकाग्रमुपगतेभ्यः' लोकाग्रम्-ईषत्प्राग्भाराख्यं तमुपगताः तेभ्यः, आह- कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति ? भावे वा सर्वदैव कस्मान्न भवतीति?, अत्रोच्यते, पूर्वाविधवशाद् दण्डादिचक्रभ्रमणवत् समयमेवैकमवसेयेति नमः सर्वदा सर्वकालं 'सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्वं साध्यं सिद्धं येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुति कुर्वन्ति मू. (५४) जो देवाणवि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअं सिरसा वंदे महावीरं ।। वृ- 'जो देवाणवि देवो जं देवा पंजली' त्यादि, यो भगवान् महावीरः देवानामपि - भवनवास्यादीनां देवः, पूज्यत्वात्, तथा चाह-यं देवाः प्राञ्जलयो नमस्यन्ति-विनयरचितकरपुटाः सन्तः प्रणमन्ति, तं 'देव - देवमहियं' देवदेवाः शक्रादयः तैः महितं पूतिं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे, तं कं ? - महावीरं ' 'ईर गतिप्रेरणमो 'रित्यस्य विपूर्वस्य विशेषेण ईरयतिकर्म गमयति याति वा श्विामिति वीरः, महांश्चासौ वीरश्च महावीरः तं इत्थं स्तुति कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति भू. (५५) इक्कोऽवि नमुक्कारो जिनवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥ वृ- 'इक्कोऽवि नमोक्कारो जिनवरवसहस्से' त्यादि, एकोऽपि नमस्कारी जिनवरवृषभस्य वर्द्धमानस्य संसारसागरात्तारयति नरं वा नारीं वा, इयमत्र भावना - सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसायहेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् । भू. (५६) उञ्जितसेलसिहरे दिक्खा नाणं निसीहिआ जस्स । मू. (५७) तं धम्मचक्कवट्टि अरिनेमिं नम॑सामि ॥ चत्तारि अट्ठ दस दो य वंदिआ जिनवरा चउव्वीसं । परमट्टनिडिअट्टा सिद्धा सिद्धिं मम दिसंतु ।। वृ- एतास्तिस्त्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति न च तत्र नियमः, 'कितिकम्म' पुणो संइंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसोवरयिं कार्य पडिलहित्ता आयरियस्स वंदन करेंति' त्ति गाथार्थः || आह- किंनिमित्तमिदं वन्दनकमिति ?, उच्यते नि. (१५२४) सुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्मं । वतिया थुईओ गुरुथुइगहणे कए तिन्नि || Page #723 -------------------------------------------------------------------------- ________________ २६८ आवश्यक मूलसूत्रम् -२-५/५७ वृ- 'सुकयं आणत्तिपिव लोए काऊणं'ति जहा रन्नो मनुस्सा आनत्तिगाए पेसिया पणाम काऊण गच्छंति, तं च काऊण पुणो पणामपुव्वगं निवेदेति, एव साहुणोऽवि सामाइयगुरुवंदनपुव्वगं चरित्तादिविसोहि काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदंति-भगवं ! कयं ते पेसणं आयविसोहिकारगति, वंदणं च काऊण पुणो उक्कुडुया आयरियाभिमुहा विनयरतियंजलिपुडा चिटुंति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कड्डिति विनउत्ति, तओ थुई वर्ल्डतियाओ कड्डेति तिन्नि, अहवा वर्ल्डतिया थुइओ गुरुथुतिगहणे कए तिन्नित्ति गाथार्थः ।। तओ पाउसियं करेंति, एवं ताव देवसियं करेंति, गतं देवसियं, राइयं इदानि, तत्थिमा विही, पढमं चिय सामाइयं कड्डिऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता दसणविसुद्धीनिमित्तं चउवीसस्थयं पढ़ति, पणुवीसुस्सासमेत्तमेव काउस्सगं करेंति, एत्थवि नमोक्कारेण पारेत्ता सुयणाणविसुद्धीनिमित्तं सुयणाणत्थयं, कडेति, काउस्सग्गं च तस्सुद्धिनिमित्तं, करेंति, तत्थ य पाओसियथुइमादीयं अधिकयकाउस्सग्गपजंतमइयारं चिंतेइ, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयारं न चिंतेति?, उच्यते, नि. (१५२५) निद्दामत्तो न सरइ अइआरं मा य घट्टणं ऽणोऽन्नं । किइअकरणदोसा वा गोसाई तिन्नि उस्सग्गा ।। वृ-निद्दामत्तो-निद्दाभिमूओ न सरइ-न संभरइ सुष्ठु अइयारं मा घट्टणं ऽणोऽन्नं अंधयारे वंदंतयाणं, कितिअकरणदोसा वा, अंधयारे अदंसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोस-पच्चूसे आइए तिन्नि काउस्सग्गा भवन्ति, न पुन पाओसिए जहा एकोत्ति ।। नि. (१५२६) एत्थ पढमो चरिते दंसणसुद्धीऍ बीयओ होइ । सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं ।। नि. (१५२७) तइए निसाइयारं चिंतइ चरमंमि किं तवं काहं ?! छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ।। नि. (१५२८) अहमवि भे खामेमी तुब्भेहिं समं अहं च वंदामि। आयरियसंतियं नित्थारगा उ गुरुणो अ बयणाई ॥ वृ-ततो चिंतिऊण अइयारं नमोक्कारेण पारेत्ता सिद्धाण थुइं काऊण पुवभणिएण विहिणा वंदित्ता आलोएति, तओ सामाइयपुव्वयं पडिक्वंमंति, तओ वंदणापुव्वयं खाति, वंदणं काऊणं तओ सामाइयपुवयं काउस्सग्गं करेंति, तत्थ चिंतयंति-कम्मि य निउत्ता वयं गुरूहिं ?, तो तारिसयं तवं पवजामो जारिसेण तस्स हाणि न भवति, तओ चिंतेति-छम्मासखमणं करेमो?, न सक्केमो, एगदिवसेण ऊणं?, तहवि न सकेमो, एवं जाव पंच मासा, तओ चत्तारि तओ तिन्नि तओ दोनि, ततो एक्कं ततो अद्धमासं चउत्थं एगठाणवं पुरिमर्द निविगइयं, नमोक्कारसहियं वत्ति, उक्तं च-चरिमे किं तवं काहंति, चरिमे काउस्सग्गे छम्मासमेगूण (दिनादि) हानी जाव पोरिसि नमो वा, एवं जं समत्था काउं तमसढभावा हिअए करेंति, पच्छा वंदित्ता गुरुसक्खयं पवजंति, सव्वे य नमोकारइत्तगा समगं उट्टेति वोसिराति निसीयंति य, एवं पोरिसिमादिसु विभासा, तओ तिन्निा थुई जहा पुव्वं; नवरमप्पसद्दगं देंति जहा घरकोइलादी Page #724 -------------------------------------------------------------------------- ________________ अध्ययनं-५- [नि. १५२८] २६९ सत्ता न उडेति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधिं संदिसावेंति पडिलेहंति य, तओ वसहिं पडिलेहिय कालं निवेदेति, अन्ने य भणंतिथुइसमनंतरं कालं निवेएंति, एवं तु पडिक्कमणकालं तुलेति जहा पडिक्कमंताणं थुइअवसाणे चेव पडिलेहणवेला भवति, गयं राइयं, इदान पाख्यिं, तत्थिमा विही-जाहे देवसियं पडिक्कता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भणंति मू. (५८) इच्छामि खमासमणो ! उवडिओमि अभितरपक्खियं खामेउं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं। वृ-इदं च निगदसिद्धमेव, नवरमन्तरभाषा-आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह-'अहमवि खामेमि' गाहा व्याख्या-अहमवि खामेमि तुब्भेत्ति भणियं होति, एवं जहन्नेणं तिन्नि उक्कोसेणं सब्वे खामिजंति, पच्छा गुरू उद्देऊणं जहाराइणियाए उद्धट्ठिओ चेव खामेति, इयरेवि जहाराइणियाए सव्वेवि अवणउत्तमंगा भणंति-देवसियं पडिकंतं पक्खियं खामेमो पण्णरसण्हं दिवसाणमित्यादि, एवं सेसगावि जहाराइणियाए खाति, पच्छा वंदित्ता भणंति-देवसियं पडिकंतं पक्खियं पजिडकमावेह, तओ गुरू गुरुसंदिट्ठो वा पक्खियपडिक्कमणं कद्दति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुणेति, कड्डिए मुलुत्तरगुणेहिं जं खंडियं तस्स पायच्छित्तनिमित्तं तिन्नि ऊसाससयाणि काउस्सग्गं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे थुइं कईति, पच्छा उवविठ्ठा मुहणंतगं पडिलेहित्ता वंदंति पच्छा रायाण पूसमाणवा अतिकते मंगलिज्जे कज्जे बहुमन्नंति, सत्तुपरक्कमेण अखंडियनियबलस्स सोभणो कालो गओ अन्नोऽवि एवं चेव उवढिओ, एवं पक्खियविणओवयारं खामेंति बितियखामणासुत्तेणं, तच्चेदं मू. (५९) इच्छामि खमासमणो ! पियं च मे जं भे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुब्बयाणं सायरियउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो यतिकतो, अन्नो य मे कल्लाणेणं पञ्चवडिओ सिरसा मणसा मत्थएण वंदामि। वृ- निगदसिद्धं, आयरिआ भणंति-साहूहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुंकामा भणन्ति मू. (६०) इच्छामि खमासमणो ! पुब्बि चेइयाइं वंदित्ता नमंसित्ता तुझं पायमूले विहरमाणेणं जे केइ बहदेवसिया साहुणो दिट्ठा सम (मा) णा वा वसमाणा वा गामाणुगामं दुइजमाणा वा, राइणिया संपुच्छंति ओमराइणिया बंदति अजा वंदति अज्जियाओ वंदति सावया वंदति सावियाओ वंदति अहंपि निस्सल्लो निक्कसाओ (तिकट्ट) सिरसा मणसा मत्थएण वंदामि ।। अहमवि वंदावेमि चेइयाई। वृ निगदसिद्धं, नवरं समणो-बुड्डवासी वसमाणो-गवविगप्पविहारी, वुडवासी जंघावल __ Page #725 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - २- ५ / ६० परिहीनो विभागे खेत्तं काऊण विहरति, नवविमष्पविहारी पुन उउबद्धे अट्ठ मासा मासकप्पेण विहरति, एए अट्ठ विगप्पा, वासावासं एगंमि चेव ठाणे करेंति, एस नवविगप्पो, अत्राचार्यो भणति मत्यरण वंदामि अपि तेसिंति, अन्ने भांति अहमवि वंदावेमित्ति, तओ अप्पगं गुरूणं निवेदंति चउत्थखामणासुत्तेणं, तच्छेदं मू. (६१) इच्छामि खमासमणो ! उवडिओमि तुम्भण्हं संतियं अहा कप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा (स्यहरणं वा) अक्खरं वा पयं वा गाहं वा सिलोगं वा (सिलोगद्धं वा ) अहं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं (सम्म) चियत्तेण दिन्नं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडं वृ-निगदसिद्धं, आयरिओ भांति 'आयरियसंतियं'त्ति य अहंकारवज्रणत्थं, किं ममात्रेति, तओ जं विणइया तमणुसद्धिं बहु मन्नति पंचमखामणासुत्तेण तच्चेदं २७० मू. (६२) इच्छामि खमासमणो ! कथाइं च मे कितिमम्माई आयारमंतरे विनयमंतर सेहिओ सेहाविओ संगहिओ उवगहिओ सारिओ वारिओ चोइओ पडिचोइओ अब्भुट्टिओऽहं तुब्भण्हं तवतेयसिरीए इमाओ चातुरंतसंसारकंताराओ साहद्दु नित्थरिस्सामित्तिकड्ड सिरसा माणसा मत्थएण वंदामि । वृ-निगदसिद्धं, संगहिओ-नाणादीहिं सारिआ-हिए पवत्तिओ वारिओ-अहियाओ निवत्तिओ चोइओ-खलणाए पडिचोइओ - पुणो २ अवत्थं उवट्टिउत्ति, पच्छा आयरिओ भणइ- 'नित्थारगपारग' त्ति नित्थारगपारगा होहत्ति, गुरुणोत्ति, एयाई वणयाइति वक्कसेसमयं गाथार्थः ॥ एवं सेसाणवि साहूणं खामणावंदणं करेंति, अह वियालो वाघाओ वा ताहे सत्तण्हं पंचण्हं तिह वा, पच्छा देवसिय पडिक्कंमंति, केइ भांति - सामण्णेणं, अन्ने भांति खामणाइयं, अन्ने चरित्रसग्गाइयं, सेजदेवयाए य उस्सग्गं करेंति, पडिक्कंताणं गुरूसु बंदिएसु वढमाणीओ तिन्नि थुइओ आयरिया भणति इमेवि अंजलिमउलियग्गहत्था समत्तीए नमोक्कारं करेंति, पच्छा सेसगावि भणंति, तद्दिवसं नवि सुत्तपोरिसी नवि अत्थपोरुसी थुईओ भांति जस्स जत्तियाओ एंति, एसा पक्खियपडिक्कमणविही मूलटीकाकारेण भणिया, अन्ने पुन आयरणाणुसारेण भांति - देवसिए पडिक्कंते खामिए य तओ पढमं गुरू चेव उट्ठित्ता पक्खियं खामेति जहाराइणियाए, तओ उवविसंति, एवं सेसगावि जहाराइणिया खामेत्ता उवविसंति, पच्छा वंदित्ता भणति देवसियं पडिक्कतं पक्खियं पडिक्कमाचेह, इत्यादि पूर्ववत्, एवं चाउमासियंपि, नवरं काउस्सग्गे पंचुस्साससयाणि, एवं संवच्छरियंपि नवरं काउस्सम्मो अट्ठसहस्सं उस्सासाणं, चाउमासियसंवच्छरिएसु सव्वेवि मूलगुणउत्तरगुणाणं आलोयणं दाउं पडिक्कमंति, खेत्तदेवयाए उस्सग्गं करेंति, केई पुन चाउमासिगे सिजदेवयाएवि उस्सगं करेंति, पभाए य आवस्सए कए पंचकल्लाणगं गिण्हंति, पुव्वगहिए य अभिग्गहे निवेदेति, अभिग्रहा जइ संमं णाणुपालिया तो कुइयकक्कराइयस्स उस्सग्गं करेति, पुणोऽवि अन्ने गिण्हंति, निरभिग्गहाण न वट्टइ अच्छिउं, संवच्छरिए य आवस्सए कए पाओसिए पज्जोसवणा कप्पो कट्टिज्जति, सो पुन पुव्वि च अनागयं पंचरतं कहिजइ य, एसा सामायारित्ति, एनामेव कालतः उपसंहरन्नाह भाष्यकारः [ भा. २३२ ] चाउम्मासियवरिसे आलोअण नियमसो हु दायव्वा । Page #726 -------------------------------------------------------------------------- ________________ २७१ अध्ययनं-५- नि. १५२८] गहणं अभिग्गहाण य पुब्बगहिए निवेएउं ।। [भा.२३३] चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिय सिजसुरीए करिति चउमासिए वेगे । वृ- गाथाद्वयं गतार्थं । अधुना नियतकायोत्सर्गप्रतिपादनायाहनि. (१५२९) देसिय राइय पक्खिय घउमासे या तहेव वरिसे य । एएसु हुंति नियवा उस्सग्गा अनिअया सेसा ।। नि. (१५३०) साय सयं गोसऽद्धं तिन्नेव सया हवंति पक्रोमि । __ पंच य चाउम्मासे अट्ठसहस्सं च वारिसए ॥ नि. (१५३१) चत्तारि दो दुवालस वीसं चत्ता य हुँति उज्जोआ । देसिय राइय पक्खिय चाउम्मासे अ वरिसे य ॥ नि. (१५३२) पणवीसमद्धतेरस सिलोग पन्नतरिं च बोद्धव्या । ___ सयमेगं पणवीसं बे बावन्ना य वारिसिए । वृ-निगदसिद्धाः, नवरं शेषा-गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छ्रासमानं प्रतिपादयन्नाह- 'साय'त्ति सायं-प्रदोषः तत्र शतमच्छ्रासानां भवति, चतुर्भिरुद्योतकरैरिति, भावति एवायमर्थः प्राक, 'गोसद्धं'ति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेष प्रकटार्थमिति गाथार्थः ।। उच्छ्रासमानं चोपरिष्टाद् वक्ष्यामः पायसमा उस्सासा' इत्यादिना। साम्प्रतं दैवसिकादिषूद्योतकरमानमभिधित्सुराह-‘चत्तारि' तिगाहा भाविताएँ । अधुना श्लोकमानमुपदर्शयन्नाह-पणवीसे तिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छ्वासैः श्लोकः परिगृह्यते ।। इत्युक्ता नियतकायोत्सर्गर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवड्ढक्तव्यतावसरः,नि. (१५३३) गमनागमनविहारे सुत्ते वा सुमिणदंसणे राओ। नावानइसंतारे इरियावहियापडिक्कमणं ।। वृ-गमनं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो कायववो ॥ तथा चामुमेवावयवं विवृण्वन्नाह भाष्यकार:[भा.२३४] भत्ते पाणे सयणासणे य अरिहंतसमणसिज्जासु । उच्चारे पासवणे पणवीसं हुंति उस्सासा ।। वृ-'भत्ते पाणे सयणासणे' गाहा, भत्तपाणनिमित्तमन्नगामादिगया जइ न ताव वेलेति ता ईरियावहियं पडिक्कमिऊण अच्छंति । आगयावि पुणोऽवि पडिक्कमंति, एवं सयणासणनिमित्तंपि, सयणं-संथारगो वसही वा, आसणं-पीढगादि, 'अरहंतसमणसेज्जासुत्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेजंमि-साहुवसतिमित्यर्थः, 'उच्चारपासवणे'त्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्थमेत्तं गया तोऽवि आगया पडिक्कमंति, अह मत्तए वोसिरियं होज्न ताहे जो तं परिठवेति सो पडिक्कमति, सठाणेसु पुन जइ हत्थसयं नियत्तस्स बाहिं तो पडिक्कमंति, अह अंतो न पडिक्कमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति ऊसासत्ति गाथार्थः 'विहारे'त्ति विहारं व्याचिख्यासुराह(प्र.) नियआलयाओ गमणं अन्नत्थं उ सुत्तपोरिसिनिमित्तं । Page #727 -------------------------------------------------------------------------- ________________ २७२ आवश्यक मूलसूत्रम्-२- ५/६२ होइ विहारो इत्थवि पणवीसं हुंति ऊसासा ।। वृ-'निययालयाउ गमणं गाहा (गाथा) ऽन्यकर्तुकी सोपयोगा च निगदसिद्धा च । 'सुत्ते व'त्ति सूत्रद्वारं व्याचिख्यासुराहनि. (१५३४) उद्देससमुद्देसे सत्तावीसं अनुनवणियाए । अद्वेव य ऊसासा पट्ठवण पडिक्कमण माई॥ वृ- 'उद्देससमुद्देसे' गाहा व्याख्या-सुत्तस्स उद्देसे समुद्देसे य जो काउस्सग्गो कीरइ तत्थ सत्तावीसमुस्सासा भवंति, अनुण्णवणयाए य, एत्थ जइ असढो सयं चेव पारेइ, अह सढो ताहे आयरिया अद्वैव ऊसासा, “पट्ठवणपडिक्कमणमाइ' पट्टविओ कजनिमित्तं जइ खलइ अदुस्सासं उस्सग्गं करिय गच्छइ, बितियवारं जति तो सोलस्सुस्सासं, ततियवारं जइ तो न गच्छति, अन्नो पट्टविनति, अवस्सकज्ज वा देवे वंदिय पुरओ साहू ठवेत्ता अन्नेन समं गच्छति, कालपडिक्कमणेवि अट्ठउस्सासा, आदिसदाओ कालगिण्हण पट्ठवणे य गोयरचरियाए सुयखंधपरियट्टणे अट्ट चेव, केसिंचि परियट्टणे पंचवीस, तथा चाह-'सुयखंधपरियट्टणं मंगलत्थं (उज्जोय) काउस्सग्गं काऊण कीरइ'त्ति गाथार्थः ।। अत्राह चोदकः-- नि. (१५३५) जुञ्जइ अकालपढियाइएसु दुटु अपडिच्छियाईसु । समणुन्नसमुद्देसे काउस्सग्गस्स करणं तु ।। वृ- 'जुञ्जइ अकालपढियाइ' गाथा, युज्यते-संगच्छते घटते अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पटितमित्यादि, दुडुच प्रतीन्तिादि-दुष्टविधिना प्रतीच्छितं आदिशब्दात् श्रुतहीलनादिपरिग्रहः, 'समणुएंसमुद्देसे'त्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाथार्थः ।। नि. (१५३६) जं पुन उद्दिसमाण अणइकंतावि कुणह उस्सग्गं । एस अकओवि दोसो परिधिप्पइ किं मुहा भंते !?॥ वृ- यत् पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अपि निर्विषयत्वादपराधमप्राप्ता अपि 'कुणह उस्सग्गंति कुरुत कायोत्सर्ग एषः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते किं मुधा भदन्त !, न चेत् परिगृह्य (ते) न कर्त्तव्यः त देशकायोत्सर्ग इति गाथाभिप्रायः ।। नि. (१५३७) पावुग्घाई कीरइ उस्सग्गो मंगलंति उद्देसो । - अनुवहियमंगलाणं मा हुज कहिंचि णे विग्धं ।। वृ- अत्राहाचार्यः-'पावुग्घाई कीरइ' गाहा निगदसिद्धा ।। 'सुमिणदंसणे राउ'त्ति द्वारं व्याख्यानन्नाहनि. (१५३८) पाणवहमुसावाए अदत्तमेहुणपरिगहे चेव । सयमेगं तु अनूनं ऊसासाणं हविजाहि ।। वृ-'पाणवहमुसावाए' गाहा, सुमिणमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अनूनं उस्सासाणं भविजाहि, मेहुणे दिट्ठिविप्परियासियाए सयं इत्थीविपरियासयाए अट्ठसयंति ।। उक्तं च “दिट्ठीविप्परियासे सय मेहुन्नंमि थीविपरियासे । Page #728 -------------------------------------------------------------------------- ________________ अध्ययनं-५- नि. १५३८) २७३ ववहारेणट्ठसयं अनभिस्संगस्स साहुस्स ।।" गाथार्थः । नावा (ए) उत्तरिउं वहमाई तह नई च एमेव । ___ संतारेण चलेण व गंतुं पणवीस ऊसासा ॥ वृ. 'नावाणतिसंतार'त्ति द्वारत्रयं व्याचिख्यासुराह-'नावाए उत्तरिउं वहगाई' गाहा, गाथेयमन्यकर्तुकी सोपयोगा च निगदसिद्धा, इदानीमुच्छ्रासमानप्रतिपादनायाहनि. (१५३९) पायसमा ऊसासा कालपमाणेण हुंति नायव्वा । एवं कालपमाणं उस्सग्गेणं तु नायव्यं ॥ वृ- पायसमा उस्सासा काल' गाहा व्याख्या-नवरं पादः-श्लोकपादः ॥ व्याख्याता गमनेत्यादिद्वारगाथा, अधुनाऽऽद्यद्वारगाथागतमशठद्वारं व्याख्यायते, इह विज्ञानवता शाठ्यरहितेनात्महितमितिकृत्वा स्वबलापेक्षया कार्योत्सर्गः कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः, तथा चाह भाष्यकार:[भा.२३५] जो खलु तीसइवरिसो सत्तरिवरिसेण पारणाइसमो । विसमे व कूडवाही निस्विन्नाणे हु से जड्डे ॥ कृयः कश्चित् साधुः, खलुशब्दो विशेषार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षेणान्येन वृद्धेन साधुना पारणाइसमो-कायोत्सर्गप्रारम्भ-परिसमाप्त्या तुल्य इत्यर्थः । विषम इव-उस॒कादाविव कूटवाही बलीवई इव निर्विज्ञान एवासी 'जड' जड्डे:, स्वहितपरिज्ञानशून्यत्वात्, तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षय-फलत्वादिति गाथार्थः ।। अधुना दृष्टान्तमेव विवृण्वन्नाह[भा.२३६] समभूमेवि अइभरो उज्जाणे किमुअ कूडवाहिस्स ?| अइभारेणं भज्जइ तुत्तयघाएहिं अ मरालो ॥ वृ. “समभूमेवि अइभरो' गाहा व्याख्या-समभूमावपि अतिभरविषमवाहित्वात् ‘उज्जाणे किमुत कूडवाहिस्स ऊर्दू यानमस्मिन्नित्युद्यानम्-उदकं तस्मिनुद्याने किमुत ?, सुतरामित्यर्थः, कस्य ? -कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयमित्याह-'अतिभारेणं भज्जति तुत्तयधाएहि य मरालो' त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो मरालो-गलिरिति गाथार्थः ।। साम्प्रतं दान्तिकयोजनां कुर्वन्नाह-- (प्र.) एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्सग्गं । मायावडिअं कम्मं पावइ उस्सग्गकेसं च ॥ वृ- ‘एमेव वलसमग्गो' गाहा व्याख्या-इयमन्यकर्तुकी सोपयोगा च व्याख्यायते, ‘एमेव' मरालबलीवर्दवत् बलसमग्रः सन् (यो)न करोति मायया करणेन सम्यक्-सामर्थ्यानुरूपं कायोत्सर्ग स मूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गकेशं च निष्फलं प्राप्नोति, तथाहि-निर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः ।। अधुना मायावतो दोषानुपदर्शयन्नाह1 25[18 Page #729 -------------------------------------------------------------------------- ________________ २७४ आवश्यक मूलसूत्रम् -२-५/६२ नि. (१५४०) मायाए उस्सग्गं सेसं च तवं अकुब्वओ सहुणो । __ को अन्नो अनुहोही सकम्मसेसं अनिजरियं ?।। वृ. 'मायाए उस्सग्गं' गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः ‘सहिष्णोः' समर्थस्य कश्च तस्मादन्योऽनुभविष्यति ?, किं-स्वकर्म (वि) शेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्राप्तयोत्कृष्टकर्मापेक्षयेति, उक्तं च-- ___“सत्तण्हं पगडीणं अभितरओ उ कोडीकोडीए। काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥" अन्ये पठन्ति–'एमेवय उस्सगं'ति, न चायमतिशोभनः पाठ इति गाथार्थः ।। यतश्चैवमतःनि. (१५४१) निकूडं सविसेसं वयाणुरूवं बलाणुरूवं च । खाणुब्ब उद्धदेहो काउस्सगं तु ठाइजा ॥ वृ-'निकूडं सविसेसं' गाहा, 'निष्कूट'-मित्यशठं 'सविशेष'मिति समबलादन्यस्मात् सकाशात्, न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवो देहो निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत्, तुशब्दादन्यच्च भिक्षाटनाघेवंभूतमेवानुतिष्ठत(ष्ठेत) इति गाथार्थः ।। इदानि वयो बलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्तेनि. (१५४२) तरुणो बलवं तरुणो अदुब्बलो थेरओ बलसमिद्धो । थेरो अबलो चउसुवि भंगेसु जहाबलं ठाई ।। वृतरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बल: ४ चतुर्वपि भङ्गकेषु यथाबलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यबलवतापि स्थातव्यम्, उत्तरत्रासमाधानग्लाना-दावधिकरणसम्भवादिति गाथार्थः ।। गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथानि. (१५४३) पयलायइ पडिपुच्छइ कंटययवियारपासवणधम्मे । नियडी गेलनं वा करेइ कूडं हवइ एयं ।। वृ. कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थं वा, कण्टकं अपनयति, 'वियार'त्ति पुरीषोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिकां व्युत्सृजति, 'धम्मे'त्ति धर्म कथयति, 'निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ गतां शटद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथानि. (१५४४) पुब्बं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेति । ठायंति सविसेसं तरुणा उ अनूनविरिया उ ॥ वृ- 'पुव्वं ठंति य गुरुणो' गाहा प्रकटार्थाः ।। नि. (१५४५) चउरंगुल मुहपत्ती उज्जूए डब्बहत्थ रयहरणं । वोसठ्ठचत्तदेहो काउस्सग्गं करिज्जाहि ।। कृ'चउरंगुल'त्ति चत्तारि अंगुलाणि पायाणं अंतरं करेयव्वं, मुहपोत्ति ‘उज्जुए'त्ति दाहिणहत्थेण मुहपोत्तिया घेत्तव्वा, डब्बहत्थे रयहरणं कायव्वं, एतेन विहिणा 'वोसट्टचत्तदेहो त्ति पूर्ववत्, काउस्सग्गं करिजाहित्ति ।। गतं विधिद्वारम्, अधुना दोषावसरः, तत्रेदं गाथाद्वयं - Page #730 -------------------------------------------------------------------------- ________________ अध्ययनं-५- [नि. १५४६] २७५ नि. (१५४६) घोडग लयाइ खंभे कुड्डे माले अ सवरि वहु नियले । लंबुत्तर थण उद्धी संजय खलि (णे य) वायसकविढे ।। नि. (१५४७) सीसुकंपिय सूई अंगुलिभमुहा य वारुणी पेहा । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई ॥ आसुव्य विसमपायं गायं ठावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे लयव्व खरपवणसंगणं ॥१॥ खंभे वा कुड्डे वा अवठंभिय ठाइ काउसग्गं तु । माले य उत्तमंग अवलंभिय ठाइ उस्सग्गं ॥२॥ सबरी वसनविरहिया करेहि सागारियं जह ठवेइ । ठइऊण गुज्झदेसं करेहि तो कुणइ उस्सग्गं ।।३।। अवणामिउत्तमंगो काउस्सग्गं जहा कुलबहुव्व । नियलियओविब चलणे वित्थारिय अहव मेलविउं ॥४॥ काऊण चोलपट्टे अविधीए नाभिमंडलस्सुवरि । हिट्ठा य जाणुमित्त चिट्ठई लंबुत्तरुस्सग्गं ॥५॥ उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दंसाइरक्खणट्ठा अहवा अन्नाणदोसेणं ॥६॥ मेलित्तु पण्हियाओ चलणे विस्थाऊिण बाहिरओ । ठाउस्सग्गं एसो बाहिरउद्धी मुणेयब्बो ॥७॥ अंगुढे मेलविउं वित्यारिय पण्हियाओ बाहिं तु । ठाउस्सग्गं एसो भणिओ अब्भितरुद्धित्ति ॥८॥ कप्पं वा पट्ट वा पाइणिउं संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं ग्गओ काउं॥९॥ भामेइ तहा दिट्ठि चलचित्तो वायसुव्व उस्सग्गो । छप्पइआण भएणं कुणई अ पढें कविढं व ॥१०॥ सीसं पंकपमाणे जक्खाइट्ठव्व कुणइ उस्सग्गं ।। मूयव्व हुअहुअंतो तहेव छिज्जंतमाईसु ।।११॥ अंगुलिभमुहाओवि य चालतो तहय कुणइ उस्सग्गं । आलावगगणणट्ठा संठवणत्थं च जोगाणं ।१२।। काउस्सग्गमि ठिओ सुरा जह वुडबुडेह अव्वत्तं । अनुपेहंतो तह वानरुव्व चालेइ ओट्ठउडे ।।१३।। एए काउस्सग्गं कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा जिनपडिकुट्टत्तिकाऊणं ॥१४॥ 'नाभीकररयलकुप्पर उस्सारे पारियमि थुइ'त्ति नियुक्तिगाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपरं विध्यन्तरसंग्रहपरं च, तत्र 'नाभित्ति नाभीओ हेट्ठी चोलपट्टो Page #731 -------------------------------------------------------------------------- ________________ २७६ आवश्यक मूलसूत्रम् -२-५/६२ कायव्यो, करयलेत्ति सामण्णेणं हेट्ठा पलंबकरयले 'जाव कोप्परे त्ति सोऽविय कोप्परेहिं धरेयव्यो, एवं भूतेन कायोत्सर्गः कार्यः, उस्सारिअ य-काउस्सगे पारिए नमोक्कारेण अवसाणे थुई दायव्वेति गाथार्थः ।। गतं प्रासङ्गिकं, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोषरहितोऽपि यस्यायं कायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाहनि. (१५४८) वासीचंदनकप्पो जो मरणे जीविए य समसण्णो । देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स ।। वृ- 'वासीचंदनकप्पो' गाहा -वासीचन्दनकल्पः-उपकार्यपकारिणोर्मध्यस्थः, उक्तं च __ “जो चंदनेण बाहुं आलिंपइ वासिणा व तच्छेइ । संथुणइ जो व निंदइ महरिसिणो तत्थ समभावा ॥१॥" अनेन परं प्रति माध्यस्थ्यमुक्तं भवति, तथा मरणे-प्राणत्यागलक्षणे जीविते च-प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्झः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिबद्धः चशब्दादुपकरणादौ च, कायोत्सर्गो यथोक्तफलो भवति तस्येति गाथार्थः । तथानि. (१५४९) तिविहानुवसग्गाणं दिव्याणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो । वृ-"तिविहानुवसग्गाणं' गाहा, त्रिविधानां-त्रिप्रकाराणां दिव्यानां व्यन्तरादिकृतानां मानुषाणांम्लेच्छादिकृतानां तैरश्चानां-सिंहादिकृतानां सम्यक् मध्यस्थभावेन अतिसहनायां सत्यां कायोत्सर्गो भवति शुद्धः-अविपरीत इत्यर्थः । ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति ।। साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकारःनि. (१५५०) इहलोगंमि सुभद्दा राया उहओद सिट्ठिभजाय । सोदासखग्गथंभण सिद्धी सग्गो य परलोए । वृ-'इहलोगंमि' गाहा व्याख्या-इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं-कथं ?, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिनदत्तो सेट्ठी संजयसड्ढओ, तस्स सुभद्दा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सोतं असाहमियाणं न देइ, तच्चनियसड्डेणं चंपाओ वाणिजागरण दिट्ठा, तीए रूवलोभेण कवडसडओ जाओ, धम्म सुणे: जिनसाह पूजेइ, अन्नया भावो समुप्पन्नो, आयरियाणं आलोएइ, तेहिवि अनुसासिओ, जिनदत्तेण से भावं नाऊण धूया दिन्ना, वित्तो विवाहो, केच्चिरकालस्सवि सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तव्वन्नियसड्डिगाओ तं खिसंति, तओ जयगं घरं कयं, तत्थानेगे समणा समणीओ य पाउग्गनिमित्तमागच्छंति, तव्वण्णिगसड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति, भतारो से न पत्तियइत्ति, अन्नया कोई वण्णरूवाइगुणगणनिप्फणो तरुणभिक्खू पाउग्गनिमित्तं गओ, तस्स य वाउडुयं अच्छिमि कणगं पविट्ठ, सुभद्दाए तं जीहाए लिहिऊण अवनीयं, तस्स निलाडे तिलओ संकेतो, तेनवि वरिखत्तचित्तेण न जाणिओ, सो नीसरति ताण तचणिगसड्ढिगाहिं अथक्कागयस्स भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भजाए संगतं तिलगंति, तेनवि चिंतियं-किमिदमेवंपि होजा ?, अहवा बलवंतो विसया अनेगभवब्भत्थगा य किन्न Page #732 -------------------------------------------------------------------------- ________________ अध्ययनं-५- [नि. १५५० २७७ होइत्ति ?, मंदनेहो जाओ, सुभद्दाए कहवि विदिओ एस वुत्तंतो, चिंतियं च नाए-पावयणीओ एस उड्डाओ कहं फेडिउ (डेमि) त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीए-किं ते पियं करेमित्ति, तीए भणियं-उड्डाहं फेडेहि, देवयाए भणियं-फेडेमि, पञ्चूसे इमाए नयरीए दाराणि थभेमि, तओ आलग्गो (अद्दण्णे) सु नागरेसु आगासत्था भणिस्सामि-जाए परपुरिसो मणेणावि न चिंतिओ सा इस्थिया चालणीए पाणियं छोणं गंतूणं तिन्नि चारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विन्नासिउं सेसनागरिएहिं बाहिं पच्छा जाएजासि, ते उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, यं ताव इहलोइयं काउस्सग्गफलं, अन्ने भणंति-वाणारसीए सुभद्दाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियव्वा । राया 'उदिओदए'त्ति, उदितोदयस्स रन्नो भजा लाभागयं निवरोहियस्स उवसग्गए व समणजायं, कहाणगं जहा नमोक्कारे । 'सेडिभञ्जा यथि चंपाए सुदंसणो सेट्टिपुत्तो, सो सावगो अहमिचाउद्दसीसु चच्चरे उवसागपडिमं पडिवाइ, सो महादेवीए पत्थिज्जमाणो निच्छइ, अन्नया वोसहकाओ देवपडिमत्ति वत्थे चेडीए वेढिउं अंतेउरं अतिनीओ, देवीए निब्बंधेवि कए नेच्छइ, पउठाए कोलाहलो कओ, रन्ना वज्झो आणतो, निजमाणे भज्जाए से मित्तवतीए सावियाए सुतं, सच्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सवि अट्ठखंडाणि कीरंतुत्ति खंधे असी वाहितो, सच्चाणजखेण पुप्फदामं कतो, मुक्को रन्ना पूइतो, ताधे मित्तवतीए पारियं । तथा 'सोदास'त्ति सोदासो राया, जहा नमोक्कारे, 'खग्गथंभणे'त्ति कोइ विराहियसामण्णो खग्गो समुप्पन्नो, वट्टाए मारेति साहू, पहाविया, तेन दिट्ठा आगओ, इयरवि काउस्सग्गेण ठिया, न पहवइ, पच्छा तं दद्ण उवसंतो। इतदैहिकं फलं, 'सिद्धी सग्गो य परलोए सिद्धिःमोक्षः स्वर्गो-देवलोकः चशब्दात् चक्रवर्त्तित्वादि च परलोके फलमिति गाथार्थः ।। आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कत्स्त्रकर्मक्षयान्मोक्षः' इति वचनात. स कथं कायोत्सर्गफलमिति?, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारणस्यैव विवक्षितत्वात्, कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं ?, यत आह भाष्यकार:--- [भा.२३७] जह करगओ निकिंतइ दारूं इंतो पुणोवि वच्चंता । . इअ कंतंति सुविहिया काउस्सग्गेण कम्माई ।। वृ- यथा 'करगतो'त्ति करपत्रं निकृन्तीति-छिनत्ति विदारयति दारु-काष्ठं, किं कुर्वन् ?आगच्छन् पुनश्च व्रजनित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि--ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तं __ "संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे । संजमाओ तवो होइ, तवाओ होइ निजरा ।।१।। निजराएऽसुभं कम्म, खिजई कमसो सया। आवस्सग (गण) जुत्तस्स, काउस्सग्गो विसेसओ ॥२॥" इत्यादि, अयं गाथार्थ: ।। अत्राह-किमिदमित्थमित्यत आहनि. (१५५१) काउस्सग्गे जह सुट्ठियस्स भन्नति अंगमंगाई । Page #733 -------------------------------------------------------------------------- ________________ २७८ आवश्यक मूलसूत्रम् -२-५/६२ इय भिदंति सुविहिया अट्टविहं कम्मसंघायं ॥ वृ- 'काउस्सग्गे' गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन ‘भिन्दन्ति' विदारयन्ति मुनिवराः-साधवः अष्टविधं-अष्टप्रकारं कर्मसङ्घात-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥ आह-यदि कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च इष्टापकारत्वादेवालमनेनेति ?, अत्रोच्यते, सौम्य ! मैवंनि. (१५५२) अन्नं इमं सरीरं अन्नो जीवुथि एव कयबुद्धी । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ।। वृ-'अनं इम' गाहा व्याख्या अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलोपभोक्ता य इदं त्यजत्येव, एवं कृतबुद्धिः सन् दुःखपरिकेशकरं छिन्द्धि ममत्वं शरीरात, किं च-यद्यनेनाप्यसारेण कश्चिदर्थः सम्पद्यते पारलौकिकस्ततः सुतरां यलः कार्य इति गाथार्थः ।। किं चैवं विभावनीयम्नि. (१५५३) जावइया किर दुक्खा संसारे जे मए समनुभूया । इत्तो दुब्बिसहतरा नरएसु अनोवमा दुखा॥ वृ- 'जावइया' गाहा व्याख्या-यावन्त्यकृतजिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे-तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मयाऽनुभूतानि ततः-तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु-सीमन्तकादिषु अनुपमानि-उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः।। नि. (१५५४) तम्हा उ निम्ममेणं मुनिना उवलद्धसुत्तसारेणं । काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्यो । काउस्सग्गनिजुती समत्ता। वृ. 'तम्हा' गाथा, तस्मात् तु निर्ममेन-ममत्वरहितेन मुनिना-साधुना, किंभूतेन ?उपलब्धसूत्रसारेण-विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं ? -कायोत्सर्गः- उक्तस्वरूपः उग्र-शुभाध्यवसायप्रबलः कर्मक्षयार्थं नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः ।। उक्तोऽनुगम :, नयाः पूर्ववत् ।। शिष्यहितायां कायोत्सर्गांध्ययनं समाप्तम् । कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु ॥ अध्ययनं - ५ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे पंचमअध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः, पूवाचार्य रचितं भाष्यं, हरिभद्रसूरिविरचिता टीका परिसमाप्ता । (अध्ययन-६-प्रत्याख्यानं ) वृ- व्याख्यातं कायोत्सर्गाध्ययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने स्खलनविशेषतोऽपराधव्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः Page #734 -------------------------------------------------------------------------- ________________ अध्ययनं-६- [नि. १५५४] २७९ प्रायश्चित्तभेषजेनापराधव्रणचिकित्सोक्ता, इह तु गुणधारणा प्रतिपाद्यते, भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति तदत्र निरूप्यते, यद्वा कायोत्सगांध्ययने कायोत्सर्गकरणद्वारेण प्रागुपात्तकर्मक्षयः प्रतिपादितः, यथोक्तं-'जह करगओ नियंतई त्यादि, 'काउस्सग्गे जह सुट्ठियस्से त्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च 'इहलोइयपरलोइय दुविह फलं होइ पञ्चखाणस्स । इहलोए धम्मिलादी दामण्णगमाइ परलोए ।।१।। पन्चक्वाणमिणं सेविऊण भावेण जिनवरुद्दिडं । पत्ता अनंतजीवा सासयसोक्खं लहुं मोक्खं ॥२॥ इत्यादि, अथवा सामायिके चारित्रमपवर्णितं, चतुर्विशतिस्तवेऽहतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवनमैहिकामुष्पिकापायपरिजिहीर्षणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वमित्यतस्तन्निरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमिति तदपि निरूपितं, तथाऽयशुद्धस्य सतोऽपराधव्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्त भेषजेनानन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तनिरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च, तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार:नि. (१५५५) पञ्चक्खाणं पञ्चक्खाओ पञ्चक्खेयं च आनुपुब्बीए । परिसा कहणविही या फलं च आईइ छब्भेया ॥ वृ- ‘ख्या प्रकथने' इत्यस्य प्रत्यापूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायतेनिषिध्यतेऽनेन मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं "कृत्यल्युटो बहुल' मिति वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, तथा प्रत्याख्यातीति प्रत्याख्याता-गुरुर्विनयश्च, तथा प्रत्याख्यायत इति प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थं, आनुपूर्व्या-परिपाट्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः, कथनीयमिति, तथा कथनविधिश्चकथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते षड् भेदा इति गाथासमासार्थः । व्यासार्थ तु यथाऽवसरं भाष्यकार एव वक्ष्यति, तत्राधावयव्यासार्थप्रतिपिपादयिषयाह[भा.२३८] नामंठवणादविए अइच्छ पडिसेहमेव भावे य । एए खलु छन्भेया पञ्चक्खाणंमि नायव्वा ।। वृ-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविए'त्ति द्रव्यप्रत्याख्यानं, 'अदिच्छति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं 'पडिसेहे'त्ति प्रतिषेधप्रत्याख्यानं, ‘एवं भावे'त्ति एवं भावप्रत्याख्यानं च, 'एए खलु छन्भेया पच्चड्ढक्खाणंमि नायव्य'त्ति गाथादलं Page #735 -------------------------------------------------------------------------- ________________ २८० आवश्यक मूलसूत्रम् -२-६/६२ निगदसिद्धमयं गाथासमुदायार्थः । अवयवार्थ तु यथावसरं वक्ष्यामः, तत्र नामस्थापने गतार्थे।। अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह[भा.२३९] दबनिमित्तं दव्वे दव्वभूओ व तत्थ रायसुआ। अइच्छापच्चक्खाणं बंभणसमणा न (अ) इच्छत्ति ।। वृ. 'दब्बनिमित्तं' गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाञ्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्येष्विति, क्षुण्णश्चायं मार्गः, तत्थ रायसुय' त्ति अत्र कथानकं__एगस्स रन्नो धूया अन्नस्स रन्नो दिन्ना, सो य मओ, ताहे सा पिउणा आनिया, धम्म पुत्त ! करेहि त्ति भणिया, सा पासंडीणं दानं देति, अन्नया कत्तिओ धम्ममासोति मंसं न खामित्ति पञ्चक्खायं, तत्थ पारणए अनेगाणि सत्तसहस्साणि मंसत्थाए उवनीयाणि, ताहे भत्तं दिज्जति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंसं नेच्छंति, सा य रायधूया भणइ-किं तुझं न ताव कत्तियमासो पूरइ ?, ते भणंति जावजीवाए कत्तिउत्ति, किं वा कह वा, ताहे ते धम्मकहं कहेंति, मंसदोसे य परिकहंति, पच्छा संबुद्धा पव्यतिया, एवं तीसे दव्वपञ्चक्खाणं, पछा भावपच्चक्खाणं जातं, अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथाई, अदित्साप्रत्याख्याने 'बंभणसमणा अदिच्छत्ति हे ब्राह्मण हे श्रमण अदिस्तेति-न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितं, ततश्चादित्सैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः ॥ अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं गाथाशकलमाह[भा.२४०] अमुगं दिजउ मज्झं नत्यि ममं तं तु होइ पडिसेहो । सेसपयाण य गाहा पच्चक्खाणस्स भावंमि ॥ वृ- 'अमुगं दिजउ मज्झं गाहा व्याख्या-अमुकं घृतादि दीयतां मह्यं, इतरस्त्वाह-नास्ति मे तदिति, न तु दातुं नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं २ ।। इदानीं भावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथार्द्ध 'सेसपयाण य गाहा पञ्चक्खाणस्स भावंमि शेषपदानामागमनोआगमादीनां साक्षादिहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्यशेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गा प्रतिष्टालिप्सयोग्रन्थे चेति धातुवचनात्, 'भावंमि'त्ति द्वारपरामर्शः, भावप्रत्याख्यान इति । [भा.२४१] तं दुविहं सुअनोसुअ सुयं दुहा पुव्वमेव नोपुव्वं । पुव्वसुय नवमपुव्वं नोपुव्वसुर्य इमं चेव ।। वृ-'तं दुविहं सुतणोसुय'गाहा, ‘तद्' भावप्रत्याख्यानं द्विविधं-द्विप्रकारं 'सुत नोसुत'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च 'सुयं दुहा पुव्वमेव नोपुव्व' श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्व श्रुतप्रत्याख्यानं च, 'पुव्वसुय नवमपुव्वं' पूर्वश्रुतप्रत्याख्यानं नवमं पूर्वं, 'नोपुव्वसुयं इमं चेव' नोपूर्वश्रुतप्रत्याख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यानमहाप्रत्याख्यानादि पूर्वबाह्यमिति गाथार्थः ।। Page #736 -------------------------------------------------------------------------- ________________ अध्ययन-६- [नि. १५५५] २८१ अधुना नाश्रुतप्रत्याख्यानप्रतिपादनायाह[भा.२४२] नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य । मूले सव्वं देसं इत्तरियं आवकहियं च ।। (प्र.) मूलगुणावि य दुविहा समणाण चेव सावयाणं च । ते पुन विभज्जमाणा पंचविहा हुंति नायव्वा ।। वृ-'नोसुयपञ्चक्खाणं' गाहा 'नोसुयपचक्खाणं ति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानं, 'मूलगुणे चेव उत्तरगुणे य' मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणाः २ त एव प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्तते, उत्तरभूता गुणाः २ त एवाशुद्धपिण्डनिवृत्तिरूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानं, 'सव्वं देसंति मूलगुणप्रत्याख्यानं द्विधा-सर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलप्रत्याख्यानं पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं पञ्चाणुव्रतानि, इदं चोपलक्षणं वर्तते त उत्तरगुणप्रत्याख्यानमपि द्विधैव-सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याधुपरिष्टाद् वक्ष्यामः, देशोत्तरगुणप्रत्याख्यानं सप्तविधं-त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि, एतान्यप्यूर्ध्व वक्ष्यामः, पुनरुत्तरगुणप्रत्याख्यानमोधतो द्विविधं-'इत्तरियमावकहियं च' तत्रेत्वरं-साधूनां किश्चिद्भिग्रहादिः श्रावकाणां तु चत्वारि शिक्षाव्रतानि, यावत्कथिकं तु नियन्त्रितं, यत् कान्तारदुर्भिक्षादिष्वपि न भज्यते, श्रावकाणां तु त्रीणि गुणव्रतानीति गाथार्थः ।। साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यान-मुपदर्शयन्नाह[भा.२४३] पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । समणाणं मुलगुणा तिविहंतिविहेण नायव्वा ।। वृ. 'पाणिवहमुसावाए' गाहा, प्राणा-इन्द्रियादयः, तथा चोक्तम्___ “पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्रासनिश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्ता, एषां वियोगीकरणं तु हिंसा ॥" तेषां वधः प्राणवधो (न) जीववधस्तस्मिन्, मृषा वदनं मृषावादस्तस्मिन्, असदभिधान इत्यर्थः, ‘अदत्तेत्ति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, मेहुणति मैथुने अब्रह्मसेवने यदुक्तं भवति, परिग्गहे चेव'थि परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां-साधूनां मुलगुणाः त्रिविधत्रिविधन योगत्रयकरणत्रयेण नेतव्याः-अनुसरणीयाः, इयमत्र भावना-श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'तिविध’न्ति न करेति न कारवेइ ३ करतंपि अन्न नाणुजाणेति, 'तिविहंति मणेणं वायाए काएणं, एवमन्यत्रापि योजनीयमिति गाथार्थः ।। इत्थं तावदुदर्शितं सर्वमूलगुणत्याख्यानं, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौधतः प्रतिपिपादयिषुराहनि. (१५५६) सावयधम्मस्स विहिं बुच्छामी धीरपुरिसपन्नत्तं । __ जं चरिऊण सुविहिया गिहिणोवि सुहाई पावंति ।। वृ- व्याख्या-तत्राभ्युपेतसम्बक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात Page #737 -------------------------------------------------------------------------- ________________ २८२ आवश्यक मूलसूत्रम्-२-६/६२ साधूनामगारिणां च सामाचारी शृणोतीति श्रावक इति, उक्तं च “यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥१॥" श्रावकाणां धर्मः २ तस्य विधिस्तं वक्ष्ये-अभिधास्ये, किंभूतं ? - 'धीरपुरुषप्रज्ञप्तं' महासत्त्वमहाबुद्धि-तीर्थकरगणधरपप्ररूपितमित्यर्थः, यं चरित्त्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः ।। तत्रनि. (१५५७) साभिग्गहा य निरभिग्गहा य ओहेण सावया दुविहा । ते पुन विभञ्जमाणा अट्टविहा हुँ ति नायव्वा ।। वृ- 'साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहाः-प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वकं देशमूलगुणोत्तरगुणेषु सर्वेष्वकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता-अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओधेनसामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरुप्यमाणा अष्टविधा भवन्ति ?ज्ञातव्या इति गाथार्थः ।। तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाहनि. (१५५८) दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ वृ. 'दुविहतिविहेण' गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-'द्विविधं मिति कृतकारितं 'त्रिविधेने' ति मनसा वाचा कायेनेति, एतदुक्तं भवति-स्थूल-प्राणातिपातं न करोत्यात्माना न कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपपत्यादिपपरिग्रह-सद्भावात्, तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद, इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेरिति भावना, अत्राह-ननु भगवन्त्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मानोक्तं नियुक्तिकारेणेति?, उच्यते, तस्य विशेषविषयत्वात्, तथाहि-किल यः प्रविजिषुरेव प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किञ्चिद् वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूलप्राणातिपपातादिकं चेत्यादि, न तु सकलसावघव्यापारविरमणमधिकृत्येति, ननु च नियुक्तिकारेण स्थूलप्राणतिपपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, 'वीरवयणमि एए बत्तीसं सावया भणिया' इति वचनादन्यथा पुनरधिकाः स्युरिति ?, अत्रोच्यते, सत्यमेतत्, किंतु बाहुल्यपक्षमेवाङ्गीकृत्य तिर्युक्तिकारेणाभ्यधायि, यत् पुनः क्वचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्ठु समाचार्यनुपाति तन्त्रोक्तं, बाहुल्येन तु द्विविधं त्रिविधेनेत्यदिभिरेव षड्भिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'दुविहं तिविहेण वितियओ होति'त्ति 'द्विविध" मिति स्थूलप्राणातिपपातं न करोति न कारयति 'द्विविधेनेति मनसा वाचा, यद्वा मनसा कायेन, यद्वा चाचा कायेन, इह च प्रधानोपसर्जनभावविवक्षया भावार्थोऽवसेयः, तत्र यदा Page #738 -------------------------------------------------------------------------- ________________ अध्ययन-६ [नि. १५५८] २८३ मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवनेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरन्नेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्व करोतीति, अनुमतिस्तु त्रिभिरपिप सर्वत्रेवास्तीति भावना, एवं शेषविकल्पा अपि भावनीया इति, 'दुविहं एगविहेणं'ति द्विविधमेकविधेन, ‘एक्कविहं चेव तिविहेणं'ति एकविधं चैव त्रिविधेनेति ॥ नि. (१५५९) एगविहं दुविहेणं इक्विक्कविहेण छट्ठओ होइ । उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ।। वृ- ‘एगविहं दुविहेणं ति एकविधं द्विविधेन 'एक्वेक्कविहेण छठ्ठओ होइ' एकविधमेकविधेन षष्ठो भवति भेदः, 'उत्तरगुण सत्तमओ'त्ति प्रतिपन्नोत्तरगु णः सप्तमः, इह च सम्पूर्णासम्पूर्णोत्तरगुणभेदमनाद्दत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ चेव अट्ठमओ'त्ति अविरतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः । इत्थमेते अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिशद् भवन्ति, कथमित्यत आहनि. (१५६०) पणय चउक्कं च तिगं दुगं च एगं च गिण्हइ वयाइ। अहवाऽवि उत्तरगुणे अहवाऽवि न गिण्हई किंचि ॥ वृ- ‘पणग'त्ति पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित्, तत्रोक्तलक्षणाः षड् भेदा भवन्ति, 'चउकंच'त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, 'तिग'न्ति एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, “दुगं च त्ति इत्थमणुव्रतद्वयं गृह्णाति, तत्रापि षडेव, ‘एक्कं वत्ति तथाऽन्य एकमेवाणुव्रतं गृह्णाति, तत्राषिडेव, 'गिण्हइ वयाईति इत्थमनेकधा गृह्णाति व्रतानि, विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्च षटकास्त्रिंश भवन्ति, प्रतिपपत्रोत्तरगुणेन सहैकत्रिंशत्, तथा चाह-'अहवावि (य) उत्तरगुणे'त्ति अथवोत्तरगुणान्-गुणव्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद् भवन्ति, तथा चाह-'अहवावि न गिण्हती किंचित्ति अथवा न गृह्णाति तानप्युत्तरगुणानिति, केवलं सम्यग्दृष्टिरेवेति गाथार्थः।। इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्तते तथा चाहनि. (१५६१) निस्संकियनिकंखिय निव्वितिगिच्छा अमूढदिट्ठी य । वीरवयणंमि एए बत्तीसं सावया भणिया ।। वृ-'निस्संकियनिकंखिय गाहा, शङ्कादिस्वपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्यामः 'चीरवचने' महावीरंवर्द्धमानस्वामि-प्रवचने 'एते' अनन्तरोक्ता द्वात्रिशदुपासकाः-श्रावका भणिताः-उक्ता इति गाथार्थः ।। __एते चेव बत्तीसतिविहा करणतियजोगतियकालतिएणं विसेसेज्जमाणा सीयालं समणोवासगसयं भवति, कहं ?, पाणाइवायं न करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातं न करेइ काएणं ३, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवायं न करेति मणेणं काएण य, अथवा पाणातिपातं न करेति वायाए काएण य ६, अथवा पाणातिपातं न करेति मणेणं वायाए काएण य', एते सत्त भंगा करणेणं, एवं Page #739 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -२-६ / ६२ कारवणेवि एए चैव सत्त भंगा १४, एवं अनुमोयणेणवि सत्त भंगा २१, अहवा न करेइ न कारवेइ मनसा १ अहवा न करेइ न कारवेइ वचसा, २ अहवा न करेइ न कारवेइ कारण ३ अहवा न करेइ न कारवेइ मणसा वयसा ४ अहवा न करेइ न कारवेइ मनसा कायेणं ५ अहवा न करेइ न कारवेइ वयसा कायसा ६ अहवा न करेइ न कारवेइ मनसा वयसा कायसा ७, एते करणकारावणेहिं सत्त भंगा ७ एवं करणानुमोयणेहिवि सत्त भंगा ७, एवं कारावणानुमोयणेहिवि सत्त भंगा, एवं करणकारावणानुमोयणेहिवि सत्त भंगा, एवेते सत्त सत्तभंगाणं एगूणपपण्णासं विगप्पा भवन्ति, एत्थ इमो एगूणपन्नासइमो विगप्पो- पाणातिवायं न करेइ न कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेणं वायाए काएणंति, एस अंतिमविगप्पो पडिमापपडिवन्नस्स समणोवासगस्स तिविहंतिविहेणं भवतीति, एवं ताव अतीतकाले पडिक्कमंतस एगूणपन्ना भवन्ति, एवं पडुपन्नेवि काले संवरेंतस्स एगूनपन्ना भवन्ति, एवं अनागएवि काले पच्चक्खायंतस्स एगूनपन्नासा भवन्ति, एवमेता एगूनपन्नासा तिन्नि सीयालं सावयसयं भवति २८४ सीयालं भंगसयं जस्स विसोहीऍ होति उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ || १|| एवं पुन पंचहिं अनुव्यएहिं गुणियं सत्तसयाणि पंचत्तीसाणि सावयाणं भवन्ति, -सीयालं भंगसयं गिहिच्चक्खाणभेयपरिमाणं । जोगत्तियकरणत्तियकालतिएणं गुणेयव्वं ॥२॥ सीयालं भंगसयं पच्चक्खाणंभि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला य || ३ || सीयालं भंगतयं गिहिपच्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भवेयव्वं पयतेणं ||४|| तिन्नि तिया तिन्नि दुया तिनिक्किक्का य हुंति जोगेसुं । तदुइक्कं तिदुइक्कं तिदुएगं चैव करणाई ||५|| पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियंति । दो नवतिय दो नवगा तिगुणिय सीयाल भंग सयं ॥ ६ ॥ अहवा अनुव्वए चैव पडुच्छ एक्कगादिसंजोगदुवारेण पभूयतरा भेदा निदंसिजंति, तत्रेयमेकादिसंयोगपपरिमाणपप्रदर्शनपराऽन्यकर्तुकी गाथा || पंचमणुवयाणं इक्कगदुगतिगचउक्कपणएहिं । पंचगदसदसपपणइक्कगे य संजोग कायव्वा ॥ एती वक्खाणं- पंचहमणुव्वयाणं पुव्वभणियाणं 'एक्कगदुगतिगचउक्कपपणएहिं' चिंतिजमाणाणं 'पंचगदसदसपणगएक्कगो य संजोग णातव्वा" एक्केण चिंतिजमाणाणं पंच संजोगा कहं ?, पंचसु घरए एगेण पंचेव भवन्ति, दुगेण चिंतिजमाणाणं दस चेव, कहं ?, पढमबीयघरेण एक्को १ पढमततियघरेण २ पढमचउत्थघरेण ३ पढमपंचमघरेण ४ बितियततियघरेण ४ बीयच उत्थघरेण ६ बीयपंचमघरेण सत्तमो ७ ततियचउत्थघरेण ८ ततियपंचमघरेण ९ Page #740 -------------------------------------------------------------------------- ________________ अध्ययनं - ६ - [ नि. १५६१ ] चउत्थपंचमघरेण १० ।। तिगेण चिंतिजमाणाणं दस चेव, कहं ?, पढममबियततियघरेण एक्को १ पढमबितिय उत्थघरेण २ पढमबितियपंचमघरेण ३ पढमतईयचउत्थघरेण ४ पढमततियपंचमघरेण ५ पढमचउत्थपंचमघरेण ६ बितियततियचउत्थघरएण ७ बितियततियपंचमघरेण ८ बितियचउत्थपपंचमधरण ९ ततियचउत्थपंचमघरेण १० | चउक्कगेण चिंतिजमाणाणं पंच हवंति, कहं ?, पढमबितियततियचउत्थघरेण एक्को पढमबितियततियपंचमघरेण २ पढममबितिय उत्थपंचमघरेण ३ पढमततियचउत्थपंचमघरेण ४ वितियतयितचउत्थपंचमघरेण ५, पंचगेण चिंतिजमाणाण एगो चेव भवतित्तिगाथार्थः । एत्थ य एक्कगेण य जे पंच संजोगा दुगेण जे दस इत्यादि, एएस चारणीयापओगेण आगयफलगाहाओ तिन्निवयमिक्कगसंजोगाण हुति पंचण्ह तीसईं भंगा । दुगसंजोगाण दसह तिनि सट्टा, सया हुति ||१|| संजोगाण दसह भंगसयं इक्कवीसई सट्टा । चउसंजोगाण पुणो चउससियाणिऽसीयाणि ॥२॥ सत्तुत्तरं सयाई छसत्ताइं च पंच संजोए । उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥३॥ सोलस चेव सहस्सा अट्ठसया चेव होंति अट्ठहिया । एसो उवासगाणं वयगहणविही समासेणं ॥ ४ ॥ व्याख्या- एताश्चतस्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः, एतासिं भावनाविही इमाधूलगपाणातिवातं पञ्चक्खाइ दुविहं तिविहेण १ दुविहं दुविहेणं २ दुविहं एक्कविहेणं ३ एगविहं तिविहेण ४ एगविहं दुविहेण ५ एगविहं एगविहेण ६, एवं थूलगमुसावाय अदत्तादाणमेहुणपरिग्गहेसु, एक्केके छभेदा, एए सव्वेवि मिलिया तीसं हवंतित्ति, ततश्च यदुक्तं प्राक् 'वयएक्कग संजोगाण होंती पंचण्ह तीसई भंग' त्ति तद् भावितं, इदानिं दुगचारणिया-थूलगपाणाइवायं थूलगमुसावायं पञ्चक्खाति दुविहंतिविहेण १ थूलगपाणाइवायं दुविहंतिविहेण, धूलगमुसावायं पुन दुविहं दुविहेण २, थूलगपपाणाइवायं २-३ थूलगमुसावायं पुन दुविहं एगविण ३ थूलगपाणाइवायं २-३ थूलगमुसावायं पुन एगविहंतिविहेण ४ थूलगपाणाइवार्य २-३ धूलगमूसावायं पुन एगविहं दुविहेण ५ थूलगपाणातिवायं २-३ थूलगमुसावायं पुन एगविहंएगविण ६, एवं धूलग अदत्तादाणमेहुणपपरिग्गहेसु एक्केके छब्भंगा, सव्वेविं मिलिया चउव्वीसं, एए य थूलगपाणाइवायं पढमघरगेममुंचमाणेण लद्धा, एवं बितियादिधरएसु पत्तेयं चउब्बीस हवंति, एए य सव्वेवि मिलिया चोयालं सयं, चालिओ थूलगपाणाइवाओ, इदानिं धूलगमुसावायाए चिंतिजइ-तत्थ थूलगमुसावायं थूलग अदत्तादाणं पञ्चक्खाति दुविहं तिविहेणं १ थूलगमुसावार्य दुविहं तिविण अदत्तादाणं पुन दुविहं दुविहेण २ एवं पुव्वकमेण छब्भंगा नायव्वा, एवं मेहुणपरिग्गहे पत्तेयं पत्तेयं छ २, सव्वेवि मिलि अट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा १८, एवं बीयादिघरे सुवि पत्तेयं २ अट्ठारस २ भवन्ति, एए सव्वेवि मेलिया अनुत्तरं सयंति, चारिओ थूलगमुसावाओ, इदानिं धूलगादत्तादाणादिं चिंतिज्जति, तत्थ थूलगादत्तादाणं धूलगमेहूणं २८५ Page #741 -------------------------------------------------------------------------- ________________ २८६ आवश्यक मूलसूत्रम् -२-६/६२ वा पञ्चक्दाति दुविहंतिविहेण १, थूलगअदत्ताणं २-३ थूलगमेहुणं पुन दुविहं दुविहेण २-२ एवं पुवकमेण छब्भंगा नायव्या, एवं थूलगपपरिग्गहेणवि छभंगा, मेलिया बारस, एए य थूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं बितियाइसुवि पत्तेयं छ २ हवंति, एते सव्वेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदानिं थूलगमेथुणनादि चिंतिजति, तत्थ थूलगमेहुणं थूल परिग्गहं च पञ्चक्खाति दुविधं तिविधेण १ थूलगमेथुणं थूलगपरिगहं पुन दुविधं दुविधेण २ एवं पुवकमेण छब्धंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ छ २ हवंति, सव्वेवि मेलिया छत्तीसं, एते य मूलाओ आरब्भ सब्वेवि चोतालसयं अटुत्तरसयं बावत्तरि छत्तीसं मेलिता तिन्नि सताणि सट्ठाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसह तिन्नि सट्टा सता होति'त्ति तदेतद् भावितं, ___ इदानिं तिगचारणीयाए थूलगपाणातिवातंथूलगमुसावायं थूलगादत्तादाणं पच्चक्खाति दुविधं तिविधेण १ थूलगपाणातिवातं थूलगमुसावादं २-३ थूलगादत्तादाणं पुन दुविधं दुविधेण २ थूलगपाणातिवायं धूलगमुसावायं २-३ थूलगादत्तादाणं पुन दुविहं एगविहेण ३ एवं पुव्वकमेण छल्भंगा, एवं मेहुणपपरिग्गहेसुवि पत्तेयं २ छ २, सव्वेवि मेलिया अट्ठारस, एते य थूलगमुसावादपढमघरकमधरकममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ अट्ठास २ हवंति, सव्वेवि मेलिया अद्रुत्तरं सयं, एवं च थूलगपाणाइवायपढमघममुंचमाणेण लद्धा, एवं बीयदिसुवि पत्तेयं २ अद्भुतं २ सयं हवंति, एए य सव्वैवि मिलिया छ सयाणि अडयालाणि, एवं थूलगपपाणातिवाओ तिगसंजोएण थूलगमुसावाएण सह चारिओ, एवं अदत्तादानेन सह चाजिति, तत्थ धूलगपाणाइवायं थूलगादत्तादाणं थूलगममेहुणं च पच्चक्खाइ दुविहंतिविहेण १ थूलगपाणाइवायं थूलगादत्तादानं २-३ थूलगमेहुणं पुन दुविहं दुविहेण २ एवं पुव्वकमेण छब्भंगा, एवं थूलगग्गिहेणवि छ मेलिया दुवालस, एते य अदत्तादानपढमघगममममुंचममाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ दुवालस २, सब्वेवि मेलिया बावत्तरिं हवंति, एते य पाणाइवायपपढमघररममुंचमाणेण लद्धा, एते बितियाइसमुवि सह चारिओ, इदानिं थूलममेहुणेण परिग्गहेण सह चारिजइ, तत्य थूलगपाणाइवायं थूलगमेहूणं थूलगपरिग्गहं २-३ पाणातिवायं मेहुणं २३ परिग्गहं दुविहं दुविहेण २ एवं पुव्वक्कमेण छब्भंगा, एए उ थूलगमेहुणपढमघरगममुंचममाणेण लद्धा, बितियादिसुवि पत्तयं २ छ छ, सव्वेऽपि मेलिया छत्तीसं, एते य थूलगपाणातिवायपपपढमघगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं २ छत्तीसं, सव्वेवि मेलिया सोलसुत्तरा दो सया। एवं थूलगपाणातिवाओ तिगसं जोएणं मेहुणेण सह चाओि, चाओि य तिगसंजोएणं पाणातिवाओ, ___ इदानि मुसावाओ चिंतिज्जइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं धूलगमेहुणं च पञ्चखाति दुविहं तिविहेण १ थूलगमुसावायं थूलगादत्तादाणं २-३ थूलगमेहुणं पुन दुविहं दुविहेण २ एवं पुव्वक्कमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ, मेलिया दुवालस, एते य थूलगादत्तादानपढमघगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस २, सव्वेऽवि मेलिया बावत्तरि, एते य थूलगमुसावायपढमधगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं बावत्तरि २, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एवं थूलगमुसावाओ तिगससंजोएण थूलगादत्तादानेन सह चारिओ इदानं थूलगमेहुणेण सह चारिजइ, तत्थ थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गरं च पञ्चक्खाति Page #742 -------------------------------------------------------------------------- ________________ अध्ययनं-६- नि. १५६१] २८७ दुविहंतिविहेण १ थूलगमुसावायं थूलगमेहुणं २-३ थूलगपरिगहं पुन दुविहंदुविहेण २ एवं पुव्वक्कमेण छब्भंगा, एए थूलगमेहुणपढमधरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ छ २ हवंति, सव्वेऽवि मेलिया छत्तीसं, एते य थूलगमुसावादपढमधरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २ हवंति, सब्बेऽवि मेलिया दो सया सोलसुत्तरा, धारिओ तिगसंजोएण थूलगमुसावाओ, इदानिं थूलगादत्तादानादि चिंतिञ्जइ, तत्थ थूलगादत्तादाणं मेहुणं परिग्गहं च पञ्चक्खाइ दुविहंतिविहेण १ थूलगादत्तादाणं थूलमेहुणं २-३ थूलगपरिग्गहं पुन दुविहंदुविहेण २, एवं पुबक्कमेण छब्भंगा, एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ २, सव्वेऽवि मेलिया छत्तीसं, एते य थूलगादत्तादानपढमघरगममुंचमाणेण लद्धा, वितियाइसु पत्तेयं छत्तीसं २, सव्वेऽवि मेलिया दो ससया सोलसुत्तरा, एते य ममूलाओ आरब्भ सव्वेऽवि अडयाला छ सया बत्तीसा चउसया सोलसुत्तरा दो सया य बत्तीसा चउसया,, सोलसुत्तरा दो सया एए सव्वेऽवि मेलिया इगवीससयाई सट्ठाई भंगाणं भवंति, ततश्च यदुक्तं प्राग् 'तिगसंजोगाण दसण्ह भंगसया एकवीसई सट्टा' तदतद् भावितं, इदानि चउक्कचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादानं थूलगमेहुणं च पञ्चक्खाति दुविहंतिविहेण १ थूलगपाणातिवायाइ २-३ थूलगमेहुणण पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छन्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया दुवालस, एते य थूलगादत्तादानपढमघरगभमुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस २, सव्वेवि मेलिया बावत्तरि, एते उ थूलगमुससावायपढमघरममुंचमाणेण लद्धा, बितियासुवि पत्तेयं बावत्तरि २, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं चत्तारि २ सया बत्तीसा, सव्वेवि मेलिया दो सहस्सा पंच सया बाणउया, इदानि अन्नो विगप्पो-थूलगपपाणाइवायं थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं दुविहेण २, एवं पुवक्कमेण छब्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं २ छ छ ससब्बे मेलिया छत्तीसं, एतने उ थूलगमुससावाया-पढमम घरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २, सव्वेवि मेलिया दुवालस सया छन्नउया, इदानि अन्नो विगप्पो-थूलगपाणाइवायं थूलगअदत्तादानं थूलगमेहुणं थूलगरिग्गहं च पच्चक्खाति दुविहंतिविहेण १, थूलगपाणातिवातं थूलगादत्तादानं थूलगमेहुणं २-३ थूलगपपरिग्गहं च पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छब्भंगा, एते य थूलगमेहुणस्सस पढमघरममुंचमाणेण लद्धा, वितियादिसुवि छ २, मेलिया छत्तीसं, एते य थूलगादत्तादानपढमघरममुंचमाणेण लद्धा, वितियादिससुवि पत्तेयं छत्तीसं २, सव्वेऽवि मेलिया दो सया सोलसुत्तरा, एतेय थूलगपपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दो दो सया सोलसुत्तरा,, सव्वेऽवि मेलिया दुवालस सया छन्नउया, इदानिमन्नो विगप्पो-थूलगभुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाति दुविहंतिविहेणं १ थूलगमुससावायाति २-३ थूलगपरिग्गहं पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छब्भंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छ २, मेलिया Page #743 -------------------------------------------------------------------------- ________________ २८८ आवश्यक मूलसूत्रम् -२-६ / ६२ छत्तीसं, एते य थूलगादत्तादाणपढमधरममुंचमाणेण लद्धा, बितियाइसुवि घरेससु पत्तेयं २ छत्तीसं २, मेलिया दो सया सोलसुत्तरा, एते थूलगमुसावायपपढमघर रगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं दो दो संया सोलसुत्तरा, सव्वेवि मिलिया दुवालस ससया छणउया, एए य मूलाओ आरभ सव्वेवि दो सहस्सा पंचसया वाणउया, दुवालससया छण्णउया ३, मिलिया छसहस्सा चत्तारि सया असीया, ततश्च यदुक्तं प्राकू 'चउसंजोगाण पुन चउससियाणऽसीयाणि'त्ति, इदानिं पंचगचारणिया, तत्थ थूलगपाणाइवायं धूलगमुससावायं थूलगादत्तादानं धूलगमेहुणं थूलगपपरिग्गहं च पञ्चक्खाइ दुविहंतिविहेण १ पाणातिवायाति २-३ थूलगपरिग्गहं दुविहं दुविहेण २ एवं पुव्वक्कमेण छब्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बीयाइसुवि पत्तेयं २ छ छ, मेलिया छत्तीसं, एते य थूलगादत्तादानपढमधरगममुंचमाणेण लद्धा बीयादिसुवि पत्तेयं २ छत्तीसं २, मिलिया दो सया सोलसुत्तरा, एए य धूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं २ दो सया सोलसुत्तरा २, मेलिया दुबालस सया छन्नउया, एए य धूलगपपाणातिवायपढममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं २ दुवालस सया छन्नउया, सव्वेवि मेलिया सत्तसहस्सा सत्तसया छावुत्तरा, ततश्च यदुक्तं प्राक् 'सत्ततरीसयाई छसत्तराई तु पंचसंजोए' एतद् भावितं, 'उतररगुणअविरयमेलियाण जाणाहि सव्वग्गं त्ति उत्तरगुणगाही एगो चेव भेओ, अविररयसम्मदिट्ठी बितिओ, एएहिं मेलियाण सव्वेसिं पुव्वभणियाण भेयाण जाणाहि सव्वग्गं इमं जातं, परूवर्ण पडुच्च तं पुन इमं-सोलस चेवेत्यादि गाथा भाविताऽर्थैवेत्यभिहितमानुषङ्गिकं प्रकृतं प्रस्तुमः, तत्र यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गतमेव विधिमभिधातुकाम आह पू. (६३) तत्थ समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमइ, संमत्त उवसंपजइ, नो से aurs aaur tन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमसित्तए वा पुव्विं अनालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असनं वा पानं वा खाइमं वा साइमं वा दाउँ वा अनुष्पयाउं वा, नत्रत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, से य संमत्ते पसत्यसमत्तमोहनियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपणाममे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तं जहा-संका कंखा वितिमिच्छा परपासंडपसंसा परपासंडसंथवे । वृ- श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः 'पूर्वमेव' आदावेव श्रमणोपासको भवन मिथ्यात्वात् तत्त्वार्थाश्रद्धानरूपात् प्रतिक्रामति-निवर्त्तते, न तन्निवृत्तिमात्रमत्राभिपप्रेतं, किं तेर्हि ?, तन्निवृत्तिद्वारेण सम्यकत्त्वं तत्त्वार्थश्रद्धानरूपं उप-सामीप्येन प्रतिपद्यते, सम्यक्त्वमुपपसम्पन्नस्य सतः न 'से' तस्य 'कल्पते' युज्यते 'अद्यपप्रभृति' सम्यक्त्वप्रतिपत्तिकालादारभ्य, किं न कल्पते ? - अन्यतीर्थिकान्- चरकपपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानि रुद्रविष्णुसुगतादिनि अन्यतीर्थिकपरिगृहीतानि वा ( अर्हत् ) चैत्यानिअर्हत्प्रतिमालक्षणानि यथा भौतपपरिगृहीतानि वीर भद्रमहाकालादीनि वन्दितुं वा नमस्कर्तुं वा, तत्र चन्दनं - अभिवादनं नमस्करणं-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्त्तनं, को दोषः Page #744 -------------------------------------------------------------------------- ________________ अध्ययनं-६- (नि. १५६१ } २८९ स्यात् ?, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणादिरिति, तथा पूर्व-आदौ अनालप्तेन सता अन्यतीर्थिकैस्तानेवालप्तुं वा संलप्तुंवा, तत्र सकृत् सम्भाषणमालपनं पौनःपुन्येन संलपनं, को दोषः स्यात् ?, ते हि तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मवन्धः, तथा तेन वा प्रणयेन गृहागमनं कुर्युः, अथ च श्रावकस्य स्वजनपजिनोऽगृहीतसमयसारस्तैः सह सम्बन्धं यायादित्यादि, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति, तथा तेषामन्यतीर्थिकानां अशनं-घृतपूर्णादि पानं-द्राक्षापानादि खादिम-त्रपुषफलादि स्वादिमं कक्कोललवङ्गादि दातुं वा अनुप्रदातुं वा न कल्पत इति, तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति?, न, अन्यथा राजाभियोगेनेतिराजाभियोगं मुक्त्वा बलाभियोगं मुक्त्वा देवताभियोगं मुक्त्वा गुरुनिग्रहेण-गुरुनिग्रहं मुक्त्वा वृत्तिकान्तारं मुक्त्वा, एतदुक्तं भवति-राजाभियोगादिना दददपि न धर्ममतिपक्रामति । ___ इह चोदाहरणानि, 'कहं रायाभिओगेण देतो णातिचररति धम्मं?, तत्रोदाहरणम्-हत्थिणाउरे नयरे जियसत्तू राया, कत्तिओ सेट्ठी नेगमसहस्सपढमासणिओ सावगवण्णगो, एवं कालो वच्चइ, तत्थ य परिव्वायगो मासंमासेण खमइ, तं सबलोगो आढाति, कत्तिओ नादात्ति, ताहे ससे सो गेरुओ पओसमावण्णो छिद्दाणि मग्गति, अन्नया रायाए निमंतिओ पारणए नेच्छति, बहुसो २ राधा निमंतेइ ताहे भगइ-जइ नवरं मम कत्तिओ परिवेसेइ तो नवरं जेमेमि, सया भणइ-एवं करेमि, राया संमणो कत्तियस्स घरं गओ, कत्तिओ भणइ-संदिसह, राया भणतिगेरुयस्स्स परिवेसेहि, कत्तिओ भणति-न वट्टइ अम्हं, तुम्ह विसयवासित्ति करेमि, चिंतेइ-जइ पव्वइओ होंतो न एवं भवंतं, पच्छा णेण परिमुणिसुव्वयसमीवे, बारसंगाणि यढिओ, बारस वरिसाणि परियाओ, सोहम्मे कप्पे सक्को जाओ, सो परिव्वायओ तेनाभिओगेण आभिओगिओ एरावणो जाओ, पेच्छिय सक्कं पलाओ गहिउं सक्को विलग्गो, दो सीसाणि कयाणि, सक्कावि दो जाया, एवं जावइयाणि सीसाणि विउव्वत्ति तावतियाणि सक्को विउव्वति सक्करूवाणि, ताहे नासिउमारद्धो, सक्केणाइओ पच्छा ठिओ, एवं रायाभिओगेण देंतो ससाकिंमति, केत्तिया एयारिसया होहिंति जे पव्वइस्ससंति, तम्हा न दायव्यो । गणाभिओगेण वरुणो रहमुसले निउत्तो, एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविजा दितोवि सो नाइचरइ धम्म, बलाभिओगोवि एमेव, देवयाभिओगेण जहा एगो गिहत्थो सावओ जाओ, तेन वाणमंतराणि चिरपरिचियाणि उज्झियाणि, एगा तत्थ वाणमंतरी ओसमावण्णा, गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिं समं अवहरिओ, तो उइण्णा साहइ तजंति-किं ममं उन्झसि न वत्ति?, सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणइ-ममं अच्छेहि, सो भणइ-जिनपडिमाणं अवसाणे ठाहि, आमं ठामि, तेन ठविया, ताहे दारगो गावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायव्यं, दवाविजंतो णातिचरति । गुरुनिग्गहेण भिक्खुउवासगपुत्तो सावगं धूयं मग्गति, ताणि न देंति, सो कवडसत्तणेण साधू सेवेति, तस्स भावओ उवगयं, पच्छा साहेइ-एएण कारणेण पुचि दुक्कोमि, इदानि सदभावसावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिन्ना धूया, सो सावओ 2519 Page #745 -------------------------------------------------------------------------- ________________ २९० आवश्यक भूलसूत्रम् -२-६/६३ जुयगं घरं करेइ; अन्नया तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भणंति-अज्ज एक्कसिं वचाहि, सो गओ, भिक्खुएहिं विज्जाए मंतिऊण फलं दिन्नं, ताए वाणमंतीरए अहिडिओ घरं गओ तं सावयधूयं भणइ-भिक्खुगाणं भत्तं देसो, सा नेच्छइ, दासाणि सयणो य आरद्धो सज्जेउं, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिन्नो, सो से पाणिएण दिन्नो, सा वाणमंतरी नट्ठा, साभाविओ जाओ पुच्छइ कहं वत्ति ?, कहिए पडिसेहेति, अन्ने भणंतितीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ-अम्मापिउछलेण मणा विवंचिउत्ति, तं किर फासुगं साहूणं दिन्नं, एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेज्जा वित्तीकतारेणं देजाया, सोरट्ठो सडओ उज्जेणिं दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं, खीणं भिक्खुएहि भण्णइ-अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिजिहित्त, तेन पडिवण्णं, अन्नया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेढिओ तेहि अनुकंपाए, सो भट्टारगाणं नमोक्कारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सहाण ओहावणा, आयरियाण आगमनं, कहणं च, तेहिं भणियं-जाह अग्गहत्थं गिहिऊण भणह-नमो अरहंताणंति, बुज्झ गुज्झगा २, तेहिं गंतूण भणिओ संबुद्धो वंदित्ता लोगस्स कहेइ-जहा नत्थि एत्थ धम्मो तम्हा परिरहेजा ॥ अत्राह-इह पुनः को दोषः स्याद् येनेत्यं तेषामशनादिपप्रतिषेध इति ?, उच्यते, तेषां तभक्तानां च मिथ्यात्वस्थिरीकरणं, धर्मबुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापपन्नानामनुकम्पया दद्यादपि, यदुक्तं ___“सव्वेहिपि जिनेहिं दुञ्जयजियरागदोसमोहेहिं ! सत्ताणुकंपणट्ठा दानं न कहिंचि पडिसिद्धं ॥१॥" तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविव्रजिषवः सांवत्सरिकमनुकम्पया पप्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यते-'संमत्तस्स समणोवासएण' मित्यादि सूत्र, अस्य व्याख्या सम्यक्त्वस्य' प्राग्निरूपितस्वरूपस्य श्रमणोपपासकेन श्रावकेण 'एते वक्ष्यमाणलक्षणाः अथवाऽमी ये प्रक्रान्ताः पञ्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीयकर्मोदयादात्मनोऽशुभाः परिणाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपपरिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः । तद्यथे" त्युदाहरणप्रदर्शनार्थः, शङ्का काङ्क्षा विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति, तत्र शङ्कनं शङ्का, भगवदर्हत्-प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु ममतिदौबैल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति, संशयकरणं शङ्का, सा पुनर्द्धिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया, यथा किमयमात्माऽसङ्घयेयप्रदेशात्मकः, स्यादथ निष्प्रदेशे निररवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किममेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्-अभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव, यदाह “पयमक्खरं च एक्कं जो न रोएइ सुत्तनिदिहुँ । सेसं रोयंतोवि हु मिच्छद्दिट्ठी मुणेयव्यो ।।१।। (तथा)-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । Page #746 -------------------------------------------------------------------------- ________________ अध्ययनं - ६ - [ नि. १५६१ | मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥ १ ॥ एकस्मिन्नर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत्सचादिहेतुर्भवगतीनाम् ||२||” २९१ तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामन्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं, सर्वज्ञाभिहितत्वात्; तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कार्त्स्न्येन सकलपदार्थस्वभावावधारणम शक्यं छद्मस्थेन, यदाह "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरण प्रकृति कर्म ||१|| 7 इह चोदाहरणं- जो संक करेइ सो विनस्सति, जहा सो पेजायओ, पेज्जाए मासा जे परिभचमाणा ते छूढा, अंधगारए लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति एयाओ, मच्छियाओ संकाए तस्स वग्गुलो वाउ जाओ, मओ य, विइओ चिंतेइ न मम माया मच्छिया देइ जीओ, एते दोसा । काङ्क्षणं काङ्क्षा-सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः तथा चोक्तं'कखा अन्नन्नदंसणग्गाहो' सा पुनर्द्धिभेदा देशकाङ्क्षा सर्वकाङ्क्षा च, देशकाङ्क्षैकदेशविषया, एकमेव सौगतं दर्शनं काङ्क्षति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकाङ्क्षा तुं सर्वदर्शनान्यवकाङ्क्षति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तकेश-प्रतिपपादनपराण्यतः शोभनान्येवेति, अथवैहिकामुष्मिकफलानि काङ्क्षति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपपवर्गं विहायान्यत्र काङ्क्षा न कार्येति, एत्थोदाहरणं, राया कुमारामच्चे य आसेणावहिया अडविं पविट्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ, लड्डुयपूयलगमादीणि सव्वाणि खामि, आगया दोवि जना, रन्ना सूयारा भणिया-जं लोए पयरइ तं सव्वं सव्वे रंधेहत्ति, उवठ्ठवियं च रन्नो, सोराया पेच्छणयदित करेइ, कप्पडिया बलिएहिं धाडिजइ, एवं मिट्ठस्स अवगासो होहितित्ति कणकुंडगममंडगादीणिवि खइयाणि, तेहिं सूलेण मओ, अमचेण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विनड्डो । चिकित्सा मतिविभ्रमः, युक्तयागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तपः केशायासस्य सिकताकणकवलनादेरायत्या मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानां न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयं, शङ्का हि सकलासकलपपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिध्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव . फलप्राप्तिरिति, अत्र चौरोदाहरणं सावगो नंदीसरवरगमनं दिव्वगंधाणं (तं) देवसंघरिसेण मित्तस्स पुच्छणं विजाए दानं साहणं मसाणे चउप्पायं सिक्कगं, हेट्ठा इंगाला खायरो य सूली, अट्ठसयं वारा परिजवित्ता पाओ सिक्कगस्स छिइ एवं बितिओ तइए चउत्थे य छिण्णे आगासेणं वच्चति, तेन विजा Page #747 -------------------------------------------------------------------------- ________________ २९२ आवश्यक मूलसूत्रम् २-६/६३ गहिया, किण्हचेउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिररम्भमाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणे ठिया पभाए घिप्पिहितित्ति, सो य भमंतो तं विजासहयं पेच्छइ, तेन पुच्छिओ भणति-विजं साहेमि, चोरो भणति-केन दिन्ना ?, सो भणति-सावगेण, चोरेण भणियं-इमं दव्वं गिण्हाहि, विज्जं देहि, सो सडो वितिगिच्छति-सिज्झेजा न वत्ति, तेन दिन्ना, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिउमाद्धो, सिद्धा, इयो सड्ढो गहिओ, तेन आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढावं दोवि जाया, एवं निवित्तिगिच्छेण होयव्यं, अथवा विद्वज्जुगुप्सा, विद्वांसः -साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, तथाहि-तेऽनानात्, प्रस्वेदजलक्तिनमलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति-को दोषः स्यात् यदि प्रासुकेन वाणिाऽङ्गक्षालनं कुर्वीरन् भगवन्तः ?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थ उदाहरणं एको सड्डो पच्चंते वसति, तस्स धूयाविवाहे कहवि साहवो आगया, सा पिउणा, भणियापुत्तग! पडिलोहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जल्लगंधो तीए अग्घाओ, चिंतेइ-अहो अनवजो भट्टारगेहिं धम्मो देसिओ जइ फासुएण बहाएजा ?, को दोसो होजा?, सा तस्स ठाणस्स अनालोइयपडिकंता कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गभगता चेव अरइं जनेति, गमपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेन पएसेण निग्गच्छइ सामिणो वंदगो, सो खंधावारो तीए गंधण न सहइ, रन्ना पुच्छियं-किमेयंति, कहियं दारियाए गंधो, गंतूण दिठ्ठा, भणति-एसेव पढमपुच्छति, गओ सेणिओ, पुव्वुद्दिट्ठवुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं दुक्खं वा?, सामी भणइ-एएण कालेन वेदियं, सा तव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छाणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तं जाणिज्ञासि, वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोव्वणत्या जाया, कोमुइवारे अम्मयाए समं आगया, अभओ सेणिओ (य) पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो नाममुदं दसियाए तीए बंधति, अभयस्स कहियं-नाममुद्दा हारिया, मग्गाहि, तेन मनुस्सा दारेहिं ठविया, एक्केईमानुस्सं पलोएउं नीणिजइ, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अन्नया य वज्झुक्केण रमंति, रायाणिउ तेन पोत्तेण वाहेति, इयरा पोत्तं देति, सा विलंग्गा, रन्ना सरियं, मुक्का य पव्वइया, एयं विउदुगुंछाफलं । परपाषंडानां-सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषट्यधिकानि भवन्ति, यत उक्तम् "असीयसयं किरियाणं अकिरियावाईण होइ चुलसीती । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ गाहा" इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरपप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसयं किरियाणं'ति अशीत्युत्तरं शंत क्रिया वादिनां, तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वपप्रतिपत्तिलक्षणाः अनेनोपपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यम Page #748 -------------------------------------------------------------------------- ________________ अध्ययनं - ६ - [नि. १५६१ | मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरप्यधः कालेश्वररात्ममनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः - अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायंविद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः, कालवादिनः उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्वादिनः 'पुरुष एवेदं सर्व' मित्यादि, नियतिवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, पररत इत्यनेनापिप पञ्चैव लभ्यन्ते, नित्यत्वा परित्यागेन चैते दश विकल्पपाः एवमनित्यत्वेनापि दशैव, एकत्र विंशतिजीवपपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'अक्किरिरयाणं च भवति चुलसीति त्ति अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भाव एवावस्थितेरभावादित्येवं वादिनोऽक्रियावादिनः, तथा चाहुरेके“क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया ? | भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ||१|| " " इत्यादि, एते चात्मादिनास्तित्वपप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्दष्टव्याः, एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः, -नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वररादिभिरपि यच्छावसानैः सर्वे च षड् विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः एकत्र, सप्त द्वादशगुणाश्चतुरशीतिविर्कल्पा नास्तिकानामिति । 'अन्नाणिय सत्तट्ठि 'त्ति अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुस्तितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, नन्वेवं लघुत्वात् पप्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वाद् गौरखररवदररण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः-असंचित्य कृतवैफल्यादिप्रतिपत्तिलक्षणाः, अमुनोपायेन सप्तषष्टिर्ज्ञातव्या, तत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपपन्यस्याधः सप्त सददयः उपन्यसनीयाः सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-- सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्त्वं चेति, त्रिषष्टिमध्येक्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं ?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति ?, एतन्न कश्चिदपीत्यभिप्राय: । 'वेणइयाणं च बत्तीस 'त्ति वैनयिकानां च द्वात्रिशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानचधुतलिङ्गाचारशास्त्रा विनयपप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः सुरनृपतियतिज्ञाति २९३ Page #749 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - २ - ६ / ६३ स्थविराधमममातृतॄिणां प्रत्येकं कायेन वचसा ममनसा दानेन च देशकालोपपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुररादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ठयधिकानि, न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्तं." आस्तिकमतमात्माद्या नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृताः (तकाः ) स्वपरसंस्थाः || १ || कालयध्च्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्था ||२|| अज्ञानिकवादिमतं नव जीवादीनं सदादिसप्तविधान् । भावोत्पत्ति सदसद्दैतावाच्यां च को वेत्ति ? ॥३॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ||४||” इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणं- पाडलिपुत्ते चाणक्का, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणक्कं पलोएति, न य पसंसति न देति, तेन चाणक्कभज्जा ओलग्गिता, ताए सो करणिं गाहितो, ताधे कथितेन भणितं तेनसुभासियंति, रन्ना तं अन्नं च दिन्नं, बिदियदिवसे चाणक्को भणति कीस दिन्नं ?, राया भणइतुज्झेहिं पसंसितं, सो भणइ ण मे पसंसितं, सव्वारंभपवित्ता कहं लोगं पत्तियावितित्ति !, पच्छाठितो, केत्तिया एरिसा तम्हा न कायव्वा । परपाषण्डैः - अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयः संवसनभोजनालापादिलक्षणः परिरगृह्यते, न स्तुतिरूपः तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभ्भं कुलेष्वित्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत् प्रक्रियाश्र नात् तक्रियादर्शनाश्च तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिध्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं सोरट्ठसङगो पुव्वभणितो । एवं शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिपप्रतिपत्तियोग्यो भवति, तानि चाणुव्रतानि स्थूलप्राणातिपातादिनिवृत्तिरूपाणि पाक् लेशतः सूचितान्येव 'दुविधन्तिविधेण पढमो' इत्यादि (ना) अधुना स्वरूपपतस्तान्येवोपदर्शयन्नाह २९४ पू. (६४) थूलगपाणाइवायं समणोवासओ पचखाइ, से पाणाइवाए दुविहे पत्रत्ते, तं जहा संकष्पओ अ आरंभओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभआ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयांरा जाणियव्वा, तं जहाबंधे हे छविच्छे अइभारे भक्तपाणवुच्छेए । वृ- स्थूलाः द्वीन्द्रियादयः, स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, एतदपेक्षयैकेन्द्रियाः (ii) सूक्ष्माधिगमना (न) जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणाः - इन्द्रियादयः तेषामतिपपातः स्थूलपप्राणातिपातः तं श्रमणोपासकः श्रावक इत्यर्थः प्रत्याख्याति, तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थकरगणधरौद्विविधः प्ररूपित Page #750 -------------------------------------------------------------------------- ________________ अध्ययनं-६- [नि. १५६१ २९५ इत्यर्थः, 'तद्यथे' त्युदाहररणोपपन्यासार्थः, सङ्कल्पपजश्चारम्भजश्च, सङ्कल्पपाजातः सङ्कल्पजः, मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थं व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो-हलदन्तालखननस्तत् (लवन) प्रकारस्तस्मिन् शङ्खचन्दनकपिपीलिकाधान्यगृहकारकादिसट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपपासकः सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, न तु यावज्जीवयैव नियमत इति, 'नारम्भज'मिति, तस्यावश्यतयाऽऽरम्भसभावादिति, आह-एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिनां सङ्कल्प्यैव सचित्तपृथ्व्यादिपपरिभोगात्, तत्थ पाणातिपाते कज्जमाणे के दोसा? अकजंते के गुणा ?, तत्थ दोसे उदाहरणं कोंकणगो, तस्स भज्जा मया, पुत्तो य से अस्थि, तस्स दारगस्स दाइयभएण दारियं न लभति, ताधे सो अन्नलक्खेण रमंतो विधति । गुणे उदाहरणं सत्तवदिओ। बिदियं उज्जेनीए दारगो, मालवेहिं हरितो सावगदारगो, सूतेन कीतो, सो तेन भणितोलावगे ऊसासेहि, तेन मुक्का, पुणो भणिओ मारेहित्ति, सो नेच्छति, पच्छा पिढेत्तुमारद्धो, सो पिट्टिजंतो कूवति, पच्छा रन्ना सुतो, सद्दावेतूण पुच्छितो, ताधे साहति, रन्नावि भणिओ नेच्छति, ताधे हथिणा तासितो तथावि नेच्छति, पच्छा रन्ना सीसरक्खो ठवितो, अन्नता थेरा समोसडा, तेसिं अंतिए पव्वइतो । ततियं गुणे उदाहरणं-पाइलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउविधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुन रन्नो हिउत्तिकाउं अन्नेसिं दंडभडभोइयाणं अप्पितो, तस्स विनासननिमित्तं खेमसंतिए पुरिसे दानमानेहिं सक्कारिति, रन्नो अभिमरए पउंजंति, गहिता य भणंति हम्ममाणा-अम्हे खेमसंगता तेन चेव खेमेण निउत्ता, खेमो गहितो भणति-अहं सव्वसत्ताणं खेमं करेमि किं पुण रन्नो सरीरस्सत्ति?, तथावि वज्झो आणत्तो, रन्नो य असोगवणियाउ (ए) अगाहा पुक्खरिणीसंछण्णपत्तभिसमुणाला उप्पलपउमोप्सोभिता, सा य मगरगाहेहिं दुरवगाहा, न य ताणि उप्पलादीणि कोइ उचिणिउं समत्थे, जो य वज्झो रन्ना आदिस्सति सो वच्चति-एत्तो पक्खरिरणीतो पउमाणि आनेहित्ति, ताधे खेमो उद्देऊण नमोऽत्यु णं अरहताणं भणित्तुं जदिहं निरावधराधी तो मे देवता साणेझं देंतु, सागारं भत्तं पच्चक्खायितुं ओगाढो, देवदासाण्णेझेणं मगरपुट्ठीठितो बहूणि उप्पलपउमाणि गेण्हित्तुत्तिण्णो, रन्ना हरिसितेन खामितो उवगूढो य, पडिपक्खणिग्गहं कातूण भणितो-किं ते घरं देमि ?, तेन निरुभमाणेणवि पव्वजा चरिता पव्वइतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहित-मनुपपालनीयं, तथा चाह-'थूलगे'त्यादि, स्थूलपप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपास-केनामी पञ्चातिचाराः 'जाणियव्वा' ज्ञपरिज्ञया न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिर्हननं वधः ताडनं कसादिभिः छविः-शरीरं तस्य छेदः-पाटनं करपपत्रादिभिः भरणं भारः अतीव भरणं अतिभारः-प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्वारोपणमिमत्यर्थः, भक्तं-अशनममोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निररोधोऽदानमित्यर्थः, एतान् समाचरन्नतिचरति प्रथमाणुव्रतं, तदत्रायं तस्य विधिःवन्धो दुविधो-दुप्पदानं चतुष्पदानं च, अट्ठाए अनट्ठाए य, अनट्ठाए न बट्टति वंधेत्तुं, अट्ठाए Page #751 -------------------------------------------------------------------------- ________________ २९६ आवश्यक मूलसूत्रम् -२-६/६४ दुविधो-निरवेक्खो सावेक्खो य, निरवेक्खो नेचलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जं व सक्केति पलीवणगादिसुं मुंचितुं छिंदितुंवा तेन संसरपासएण बंधेतव्यं, एवं ताव चतुप्पदाणं, दुपपदाणपि दासो वा दासी वा चोरो वा पुत्तो वा णं पढंतगादि जति वन्झति तो सावेस्खाणि बंधितव्वाणि रक्खितव्वाणि य जधा अग्गिभयादिसुन विनस्संति, तानि किर दुपदचतुप्पदाणि सावगेण गेण्हितव्वाणि जाणि अबद्धाणि चेव अच्छंति, वहो तधा चेव, वधो नाम तालणा, अनट्ठाए निरवेक्खो निद्दयं तालेति, सावेक्खो पुन पुब्वमेव भीतपरिसेण होतव्यं, ममा हणणं कारिजा हत्थपादकण्णणक्काई णिद्दयत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिदेज वा डहेज वा, अभिारो न आरोवेतव्यो, पुव्वं चेव जा वाहणाए जीविया सा मोत्तव्वा, न होजा अन्ना जीविता ताधे दुपदो जं सयं उक्खिवति उत्तारेति वा भारं एवं वहाविनति, बइल्लाणं जधा साभावियाओवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदो न कस्सइ कातब्बो, तिव्वछुद्धो मा मरेज्ज, तधेव अनट्ठाए दोसा पहिरेजा, सावेक्खो पुन रोगनिमित्तं वा वायाए वा भणेना-भवति तथा पयतितव्वं, निरवेक्खबंधादिसु य लोगोवधातादिया दोसा भाणियव्वा । उक्तं सातिचारं प्रथमाणुव्रतं, अधुना द्वितीयममुच्यते, तत्रेदं सूत्र - मू. (६५) धूलगमुसावायं समणोवासओ पञ्चक्खाइ, से य मुसावाए पंचविहे पत्रत्ते, तं जहा-कन्नालीए गवालीए भोमालीए नासावहारे कूडसक्खिजे । थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच०, तं जहा-सहस्सब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे ॥ वृ-मृषावादो हि द्विविधः-स्थूल: सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीतस्त्वितरः, तत्र स्थूल एव स्थूलकः २ श्वासो मृषावादश्चेति समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स च मृषावादः पञ्चविधः प्रज्ञप्तः-पञ्चप्रकारः प्ररूपितस्तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्नकन्यकामेव भिन्नकन्यकां वक्ति विपर्ययो वा, एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा, एवं भूम्यनृतं परसत्कामेवात्मसत्कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारस्यैव कस्यचिद् भागाधभिभूतो वक्ति-अस्येयमाभवतीति, न्यस्यते-निक्षिप्यत इति न्यासः-रूप्यकाद्यर्पणं तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति ?, उच्यते, अपलपतो मृषावाद इति, कूटसाक्षित्वं उत्कोचमात्सर्याधभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्य-नृतस्यात्रैवान्तर्भावो वेदितव्यः । मुसावादे के दोसा ? अकजंते वा के गुणा?, तत्य दोसा कण्णगं चेव अकण्णगं भणंते भोगंतरायदोसा पदुट्ठा वा आतघातं करेज्ज कारवेज वा, एवं सेसेसुवि भाणियव्वा । नासावहारेय पुरोहितोदाहरणम्-सो जधा नमोक्कारे, गुणे उदाहरणं-कोंकणगसावगो मनुस्सेण भणितो, घोडए नासंते आहणाहित्ति, तेन आहतो मतो य करणं नीतो, पुच्छितो-को ते सक्खी?, घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी, तेन दारएण भणित-सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण य पसंसितो, एवमादिया गुणा मुसावादवेरमणे । Page #752 -------------------------------------------------------------------------- ________________ अध्ययन-६- [नि. १५६१। २९७ इदं चातिचाररहितमनुपपालनीयम्, तथा आह-'थूलगमुसावादवेरमणस्स' व्याख्या-स्थूलकमृषावादविरमणस्य श्रमणोपपासकेनामी पञ्चातिचाराः ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा-अनालोच्य अभ्याख्यानं सहसाऽभ्याख्यानं अभिशंसनम्-असदध्यारोपणं, तद्यथा-चौरस्त्वं पपारदारिको वेत्यादि, रहः-एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानं, एतदुक्तं भवति-एकान्ते मन्त्रयमाणान् वक्ति-एते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेदः-स्वदारमन्त्र (भेद) प्रकाशनं स्वकलत्रविश्रब्धविशिष्टावस्थामन्त्रि-तान्यकथनमित्यर्थः, कूटम्-असद्भूतं लिख्यत इति लेखः तस्य करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरविम्बस्वरूपलेखकरणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणु-व्रतमिति, तत्रापायाः प्रदर्श्यन्ते, 'सहसऽभक्खाणं खलपपुरिसो सुणेजा सो वा इतरो वा मारिन्जेज वा, एवं गुणो, वेसित्ति भएणं अप्पाणं तं वा विरोधेजा, एवं रहस्सब्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भजाए सद्धिं जाणि रहस्से वोल्लिताणि ताणि अन्नेसि पगासेति पच्छा लज्जिता अप्पाणं परं वा मारेजा, तत्थ उदाहरणम्___ मथुरावाणिगो दिसीयत्ताए गतो, भज्जा सो जाधे न एति ताधे बारसमे वरिसे अन्नेन समं घडिता, सो आगतो, रत्ति अन्नायवेसेण कप्पडियत्तणेण पविसति, ताणं तद्दिवसंपगतं, कप्पडिओ य मग्गति, तीए य वहितब्वगं खजगादि, ताधे नियगपतिं वाहेति, अन्नातचज्जाए ताधे पुनरवि गंतुं हता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सव्वं कधेति, ताए अप्पा मारितो। मोसवतेसे परिव्वायगो मनुस्सं भणति-किं किलिस्ससि ?, अहं ते जदि रुचति निसण्णो चेव दव्वं विढवावेमि, जाहि किराडयं उच्छिण्णं मग्गाहि, पछा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ताधे भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेज्जत्ति, एवं करणे उ हारितो जितो (न) दवावितो य, कूडलेहकरणे भइरधी अन्ने य उदाहरणा । उक्तं सातिचाररं द्वितीयाणुव्रतं, अधुना तृतीयं प्रतिपादयन्नाह मू. (६६) थूलगअदत्तादानं समणो०, से अदिनादाणे दुविहे पत्रते, तं जहा-सचित्तादत्तादाने अचित्तादत्तादाने अथूलादत्तादानवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-तेनाहडे तक्करपओगे विरुद्धरजाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववारे । वृ-अदत्तादानं द्विविधं-स्थूलं सूक्ष्मं च, तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसायपूर्वकं स्थूलं, विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत, सेशब्द: मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः, तच्चादत्तादानं द्विविधं प्रज्ञप्तं-तीर्थकरणगणधरैपिप्रकारं प्ररूपिपतमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं-द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तुदुर्व्यस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानं, आदानमिति ग्रहणं, अचित्तं-वस्त्रकनकरत्नादि तस्यापिप क्षेत्रादौ सुन्यस्तदुर्चस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुध्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषाः ?, अकजंते वा के गुणा ?, एत्थ इमं चेवोदाहरणम् जधा एगा गोट्टी, सावगोऽवि ताए गोट्ठीए, एगत्थ य पगरणं वट्टति, जणे गते गोट्ठील्लएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपाएसु पटुंतीए अंकितो, पभाए रन्नो निवेदितं, राया भणति Page #753 -------------------------------------------------------------------------- ________________ २९८ आवश्यक मूलसूत्रम्-२-६/६६ कथं ते जाणियव्वा ?, थेरी भणति-एते पादेसु अंकिता, णगरसमागमे दिट्ठा, दो तिन्नि चत्तारि सव्वा गोही गहिता, एगो सावगो भणति-न हरामि न लंछितो य, तेहिंवि भणितं-न एस हरति मुक्को, इतरे सासिता, अविय सावयेण गोडिं न पविसितव्यं, जं किंचिवि पयोयणेण पविसति ता ववहारगहिंसादि न देति, न य तेसिं आयोगठाणेसु ठाति । इदं चातिचाररहितमनुालनीयं, तथा चाह-'थूलगे' त्यादि स्थूलकादत्तादानविरमणस्य श्रमणोपासकेनामी पञ्चातीचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा-स्तेनाहृतं, स्तेनाःचौरास्तैराहदं-आनीतं किञ्चित् कुङ्कुमादि देशान्तरात् स्तेनाहृतं तत् समर्घमिति लोभाद् गृह्णतोऽतिचारः, तस्कराः-चौरास्तेषां प्रयोगः-हरणक्रियायां प्रेरणभ्यनुज्ञा तस्करपप्रयोगः, तान् प्रयुङ्क्ते-हरत यूयमिति, विरुद्धनृपयोर्यद् राज्यं तस्यातिक्रमः- अतिलङ्घनं विरुद्धरराज्यातिक्रमः, न हित ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, 'कूटतुलाकूटमानं' तुला प्रतीता मान-कुडवादि, कूटत्वं-न्यूनाधिकत्वं, न्यूनया ददतोऽधिकया गृह्णतोऽतिचारः, तेन-अधिकृतेन प्रतिरूपपकंसशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारः-प्रक्षेपस्तत्-प्रतिरूपको व्यवहारः, यद्यत्र घटते व्रीह्यादि घृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इतियावत् तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्पप्रतिरूपकव्यवहारः, एतानि समाचरन्नतिचरति तृतीयाणुव्रतमिति । दोसो पुण तेनाहडगहिते रायावि हणेजा, सामी वा पञ्चभिजाणेजा ततो दंडेज वा मारेज वा इत्यादयः, शेषा अपि वक्तव्याः । उक्तं सातिचारं ततीयाणवतं, इदानीं चतर्थम मू. (६७) परदारगमनं समणो० पच्चक्खाति सदारसंतोसंवा पडिवाइ, से य परदारगमने दुविहे पत्रत्ते, तं जहा--ओरालियपरदारगमने वेउब्वियपरदारगमने, सदारसंतोसस्स समणोवा० इमे पंच०, तं जहा-अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अनंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे ॥ वृ- आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दाराः-कलत्रं परदारास्तस्मिन् (तेषु) गमनं परदारगमनं, गमनमासेवनरूपतया द्रष्टव्यं, श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स्वकीया दाराः-स्वकलत्रमित्यर्थः, तेन (तैः) तस्मिन् (तेषु) वा संतोषः स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सवोभ्य एवेति, सेशब्दः पूर्ववत्, तच्च परदारगमनं द्विविधं प्रज्ञप्तं, तद्यथेति पूर्ववत्, औदारिकपरदारगमनं-स्त्र्यादिपपररदारगमनं वैक्रियपरदारगमनं-देवाङ्गनागमनं, तथा चउत्थे अनुव्वते सामण्णेण अनियत्तस्स दोसा-मातरमवि गच्छेज्जा,, उदाहरणं___ गिरिनगरे तिन्नि वयंसियाओ, ताओ उज्जेंतं गताओ, चोरेहिं गहिताओ, नेत्तुं पारसकूले विक्की तातो, ताण पुत्ता डहरगा घरेसु उज्झियता, तेवि मित्ता जाता, मातासिणेहेण वाणिजेणं गता पारसउलं, ताओ य गणियाओ सहदेसियाउत्ति भाडिं देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि यऽप्पणीयाहि मातमिस्सियाहिं समं बुच्छा, सेट्ठो नेच्छति, महिला अनिच्छं नातुं तुण्णिक्का अच्छति, कातो तुझे आणीता ?, ताए सिटुं, तेन भणितं-अम्हे चेव तुम्हे पुत्ता, इयरेसिं सिटुं मोइया पव्वइता, एते अनिवित्ताणं दोसा ! बिदियं-धूताएवि समं वसेजा, जथा गुठ्विणीए भज्जाए दिसागमनं, पेसितं जधा ते धूता जाता, सोऽवि ता ववहरति जाव जोव्वणं पत्ता, अन्ना (अन्न) नगरे दिन्ना सो न याणति जधा दिन्नत्ति, सो पडियंतो Page #754 -------------------------------------------------------------------------- ________________ अध्ययनं-६- नि. १५६१] २९९ तम्मि नगरे मा भंडं विणस्सिहितित्ति वरिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, तहवि न याणति, वत्ते वासारत्तो गतो सणगरं, धूतागमणं, दणं विलियाणि,, नियत्तु ताए मारितो अप्पा, इयरोऽवि पव्वतितो । ततियं-गोट्ठीए सयं चेडो अच्छति, तस्स सा माता हिंडति, सुण्हा से णियगएत्ति णो साहइ पति, सा तस्स माता देवकुलठितेहिं धूत्तेहिं गच्छंती दिट्ठा, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिमलाए कीस ते उवरिल्लं पोत्तं गहितं ?, हा पाव ! किं ते कतं ?, सो नट्टो पव्वइतो । चउत्थं-जमलाणि गणियाए उज्झिताणि, पत्तेहिं मित्तेहिं गहिताणि वटुंति, तेसिं पुव्वसंठितीए संजोगो कतो, अन्नदा सो दारगो ताए गणियाए पुवमाताए सह लग्गो, सा से भगिणी धम्मं सोतुं पब्वइता, ओहीनाणमुप्पन्न, गणियाधरं गता तेन गणियाए पुत्तो जातो, अञ्जा गहाय परियंदाइ, कहं ?, पुत्तोऽसि मे भत्तिज्जओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुझ माया सा मे माया भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे वजेयव्वं । ___एते इहलोए दोसा परलोए पुन णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, नियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सड्ढाणि आनंदपूरे, एगो य धिजातिओ दरिद्दो, सो थूलेसरे उववासेण वरं मग्गति, कोवे (र) ! चाउव्वेजभत्तस्स मोल्लं देहि, जा पुण्णं करेमि, तेन वाणमंतरेण भणितं-कच्छे सावगाणि कुलपुत्ताणि भज्जपतियाणि, एयाणं भत्तं करेहि, ते महप्फलं होहिति, दोन्नि वारा भणितो गतो कच्छं, दिन्नं दानं सावयाणं भत्तं दक्खिणं च, भणति-साहध किं तुझं तवचरणं जेण तुझे देवस्स पुजाणि?, तेहिं भणितं-अम्हे बालभावे एगंतरं मेथुणं पच्चक्खायं, अन्नदा अम्हांणं किहवि संजोगो संजोगो जातो, तं च विवरीयं समावडियं, जद्दिवसं एगस्स बंभचेरपोसधो तद्दिवस बिइयस्स पारणगं, एवं अम्हं घरंगताणि चेव कुमारगाणि, धिजातितो संबुद्धो । एते इहलोए गुणा, परलोए पधानपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ मानुसीतो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसन्नसिद्धिगमनं चेति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'सदारसंतोसस्स' इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा-इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीव्राभिलाषः, तनेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनम्-अभिगमो मैथुनासेवना इत्वरपरिरगृहीतानागमनं, अपरिगृहीताया अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना चाऽनाथेति, अनङ्गानि च कुचकक्षोरुबदनादीनि तेषु क्रीडानमनङ्गक्रीडा, अथवाऽनङ्गो मोहोदयोद्भूतः तीव्रो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापि स्वलिङ्गेन आहार्योः काष्टफलपुस्तकमृत्तिकाचििदघटितप्रजननैर्योषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्यं परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहबन्धेन वा विवाहकरणमिति, अवि य-उस्सग्गे नियगावच्चाणवि वरणसंवरणं न करेति किमंग पुन अन्नेसि ?, जो वा Page #755 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-२-६/६७ जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा णं कप्पंति, न वट्टति महती दारिया दिजउ गोधने वा संडो छुपेजेति भणिउं । काम्यन्त इति कामाः-शब्दरूपगन्धा भुज्यन्त इति भोगारसस्पर्शीः, कामभोगेषु तीव्राभिलाषः, तीब्राभिलार्षो नाम तदध्यवसायित्वं, तस्माच्चैदं करोतिसमाप्ततोऽपि योषिन्मुखोपस्थकर्णकक्षानेषवतृप्ततया प्रक्षिप्य लिङ्गं मृत इव आस्ते निश्चलो महती वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुत, योषिदवाच्यदेशं वा मृद्नाति । एतानीतवरपरिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति । एत्थ य आदिल्ला दो अतियारा सदारसंतुट्टस्स भवंति णो परदारविवज्जगस्स, सेसा पुन दोण्हवि भवन्ति, दोसा पुन इत्तरियपरिगहितागमणे बिदिएण सद्धि वेरं होज्ज मारेज्ज तालेज्ज वा इत्यादयः, एवं सेसेसुवि भाणियव्वा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, मू. (६८) अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पत्रत्ते, तंजहा-सच्चित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवा० इमे पंच०-धनधन्नमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ।। वृ- 'अपरिमितपरिग्गहं समणोवासतो पच्चक्खाति' परिग्रहणं परिग्रहः अपरिमितःअपरिमाणः तं श्रमणोपासकः प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छायाः परिमाणं २ तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं करोतीत्यर्थः । स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्रागवत्, सह चित्तेन सचित्तं-द्विपपदचतुष्पपदादि तदेव परिग्रहः अचित्त-रलवस्त्रकुष्यादि तदेव चाचित्तपरिग्रहः । एत्थ य पंचमअनव्वते अनियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणम्-लुद्धनंदो कुसीमूलियं लद्ध विणट्ठो नंदो सावगो पूइतो भंडागारवती ठवितो, अहवावि वाणिणी रतणाणि विक्कणति छुद्धाए मरती, सड्डेण भणिता-एत्तिअपरिक्खओ नत्थि, अन्नस्स नीताणि, ताए भण्णति-जं जोग्गं तं देहि, सो पत्थं देह, सुभक्खे तीए भत्तारो आगतो, पुच्छति-रतणाणि कहिं ?, भणति-विक्कियाणि मए, कहं ?, सा भणइ-गोहुमसेइयाए एकेकंदिन्नं अमुगस्स वाणियगस्स, सो वाणियगो तेन भणिओ-रयणा अप्पेह पूरं वा मोल्लं देहि, सो नेच्छइ, तओ रन्नो मूलं गतो एरिसे अग्घे वट्टमाणे एतस्स एतेन एत्तियं दिन्नं, सो विनासितो, पढम पुन ताणि रतणाणि सावगस्स विक्किणियाणि तेन परिग्गहपरिमाणा-इरित्ताइंतिकाउं न गहियाणि, सावगेण णेच्छितं, सो पूइतो । इदं चातिचाररहितमनुपालनीयं, तथा चाह 'इच्छापरिमाणस्स समणोवासएणं०' इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः तत्र शस्योत्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतुभेदाद् द्विभेदं, तत्र सेतुक्षेत्रं अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधंखातमुत्सृतं खातोच्छ्रितं च, तत्र खातं-भूमिगृहकादि उच्छृत-प्रासादादि, खातोच्छ्रितं-भूमिगृहस्योपरि प्रासाद्ः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोलङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यंरजतमघतिमं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं, Page #756 -------------------------------------------------------------------------- ________________ अध्ययन-६- [नि. १५६१] ३०१ एतद्ग्रहणाचेन्द्रनीलमरकतायुपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यपमाणातिक्रमः, तत्र धनं-गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाद्यन्ये, धान्य-व्रीहिकोद्रवमुद्गमाषतिलगोधूपयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदादीनिदासीमयूरहंसादीनि, चतुष्पदानि-हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुष्यप्रमाणातिक्रमः, तत्र कुप्यं-आसनशयनभण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्ग्रहणाच्च वस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् समाचरन्नतिचरति पञ्चमाणुव्रतमिति । एत्थ य दोसा जीवघातादि भणितव्या । उक्तं सातिचारं पञ्चमाणुव्रतम् इत्युक्तान्यणुव्रतानि, साम्प्रतमे तेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिग्व्रतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणव्रतस्वरूपाभिधित्सयाऽऽह मू. (६९) दिसिवए तिविहे पन्नत्ते-उड्वदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स समणो० इमे पञ्च० तं जहा-उडदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुद्दी सइअंतरद्धा । वृदिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशां संबन्धि दिक्षु वा व्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिग्व्रतं, एतच्चौघतः त्रिविधं प्रज्ञप्तं तीर्थकरगणघरैः, तद्यथेत्युदाहरणोपन्यासार्थः, ऊर्ध्वादिग् ऊर्ध्व दिग् तत्सम्बन्धि तस्यां वा व्रतं ऊर्ध्व दिग्व्रतं, एतावती दिगूर्द्ध पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग अधोदिक् तत्सम्बन्धि तस्यां वा व्रतं अधोदिग्व्रतं-अर्वाग्दिगव्रतम्, एतावती दिगध इन्द्रकूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयं, तिर्यक दिशस्तिर्यगदिशः-पूर्वादिकास्तासां सम्बन्धि तासु वा व्रतं तिर्यग्व्रतं, एतावती दिग् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूतमिति भावार्थः । अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः । इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-'दिसिवयस्स समणो०' दिगव्रतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथाऊर्ध्वदिक्प्रमाणातिक्रमः यावत्प्रमाणं परिगृहीतं तस्यातिलङ्घनमित्यर्थः, एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यदिक्प्रमाणातिक्रमः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः (इति) एकतो योजनशतपरिरमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समुपन्ने कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंश:-अन्तर्धानं स्मृत्यन्तर्धानं किं मया परिरगृहीतं कया मर्यादया व्रतमित्येवमननुस्मररणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानं, तद् भ्रंशे तु नियमत एव नियमभ्रंश इत्यतिचारः। एत्थ य सामाचारी-उड्व जं पमाणं गहितं तस्स उवरिं पब्बतसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उपरि भूमिं वच्चेज्जा, तत्थ से न कप्पति गंतुं, जाधे तु पडितं अन्नेन वा आनितं ताथे कप्पति, इदं पुन अट्ठावयहेमकुडसम्मेयसुतिट्टउजेत Page #757 -------------------------------------------------------------------------- ________________ ३०२ आवश्यक मूलसूत्रम् - २ - ६ / ६९ चित्तकूड अंजणगमंदरादिसु पव्वतेसु भवेज्जा, एवं अधेवि कूवियादिसु विभासा, तिरियं जं पमाण गहितं तं तिविधेणवि करणेण णातिक्कमितव्वं, खेत्तवुड्ढी सावगेण न कायव्वा, कथं ?, सो पुव्वेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्घतित्तिकातुं अवरेण जाणि जोयणाणि पुव्वदिसाए संछुभति, एसा खेत्तवुड्डी से न कप्पति कातुं, सिय जति वोलीणो होज्जा नियत्तियव्वं, विस्सारिते य न गंतव्वं, अन्नोवि न विसज्जितव्वो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेन लद्धं तं न गेण्हेजत्ति । उक्तं सातिचारं प्रथमं गुणव्रतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं - मू. (७०) उवभोगपरिभोगवए दुविहे पन्नत्ते तं जहा-भोअणओ कम्मओ अ । भोअणओ समणोवा० इमे पञ्च०- सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहि भक्खणया तुच्छोसहिभ० दुप्पउलिओसहिभक्खणया । 2 वृ- उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः - अशनपानादि, अथवाऽन्तर्भोगः उपभोगः - आहारादि, उपशब्दोऽत्रान्तर्वचनः परिभुज्यते इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भोगः वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति एतद्विषयं व्रतं-उपभोगपरिभोगव्रतं, एतत् तीर्थकरणगणधरैर्द्विविधं प्रज्ञप्त, तद्यथेत्युदाहरणोन्यसार्थः, भोजनतः कर्मतश्च तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः । इह चेयं सामाचारी-‘भोयणतो सावगो उस्सग्गेण फासुगं आहारं आहारेज्जा, तस्सासति अफासुगमवि सचित्तवजं, तस्स असती अणंतकायबहुबीयगाणि परिहरितव्वाणि, इमं च अन्नं भोयणतो परिहरति- असणे अनंतकायं अल्लगमूलगादि मंसं च, पाणे मंसरसमज्जादि, खादिमे उदुंबरका - उंबरवडपिप्पलपिलंखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयव्वं, जदा किर न होज अचित्तो तो उस्सग्गेण भत्तं पञ्चक्खातितव्यं न तरति ताधे अववाएण सचित्तं अनंतकायबहुबीयगवज्रं, कम्मतोऽवि अकम्मा न तरति जीवितुं ताधे अचंतसावज्जाणि परिहरिज्जति । इदमपि चातिचाररहितमनुालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह - भोयणतो समणोवासएण' भोजनतो यद्वतमुक्तं तदाश्रित्य श्रमण सकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा- 'सचित्ताहारः' सचित्तं चेतना संज्ञानमुयोगोधानमिति पर्यायाः, सचित्तश्वास आहारश्चेति समासः, सचित्तो वा आहारो यस्य सत्तिमाहारयति इति वा मूलकन्दलीकन्दकार्द्रकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्याहारयतीति भावना । तथा सचित्तप्रतिबद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्वफलानि वा । तथा अपक्वोषधभक्षणत्वमिदं प्रतीतं, सचिथसंमिश्राहार इति वा पाठान्तरं सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्लयादि पुष्पादि वा संमिश्रं, तथा दुष्पक्वौषधिभक्षणता दुष्पक्वाः - अस्विन्ना इत्यर्थः तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, वह्निभिरप्यैहिकोऽप्यपायः सम्भाव्यते । एत्थ सिंगाखायकोदाहरणं-खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तथावि खावति, Page #758 -------------------------------------------------------------------------- ________________ अध्ययन-६- (नि. १५६१] रन्ना कोउएणं पोट्टे फावावितं केत्तियाओ खइताओ होजत्ति, नवरि फेणो अन्नं किंचि नत्थि, एवं भोजन इति गतं । अधुना कर्मतो यत् व्रतमुक्तं तदप्यतिचाररहितमनुपालनीयं इत्यतोऽस्यातिचारानभिधित्सुराह म. (७१) कम्मओ णं समणोचा० इमाइं पन्नरस कम्मादाणाई जा०, तं जहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिजे लक्खवाणिजे रसवाणिजे केसवाणिज्जे विसवाणिज्जे, जंतपीलणकम्मे निलंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया ।। वृ-कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासकेनामूनि-प्रस्तुतानि पञ्चदशेतिसङ्ख्या कर्मादानानीत्यसावद्यजीवनोपायाभावेऽपि तेषामुत्कटज्ञानावरणीयादिकमहेतुत्वादादानानि कर्मादानानि ज्ञातव्यानि न समाचरिरतव्यानि । तद्यथेत्यादि पूर्ववत्, अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकस्फोटना दण्तलाक्षारसविषकेशवाणिज्यं च यंत्रपीडननिलाञ्छनदवदापपनसारेहूदादिपरिरशोषणासतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः । भावार्थस्त्वयं___ 'इगालकम्म'त्ति, इंगाला निद्दहितुं विक्विणति, तत्था छण्हं कायाणं वधो तं न कम्पति, वणकम्म-जो वणं किणति, पच्छा रुक्खे छिदित्तुं मुल्लेण जीवति, एवं पणिगादि पडिसिद्धा हवंति, साडीकम्म-सागडीयत्तणेण जीवति, तत्थ बंधवधमाई दोसा, भाडीकम्म-सएण भंडोवक्खरेण भाडएण वहइ, परायगं न कप्पति, अन्नेसि वा सगडं बलद्दे य न देति, एवमादी कातुं न कप्पति, फोडिकम्म-उदत्तेणं हलेण वा भूमीफोडणं, दंतवाणिजं-पुचि चेव पुलिंदाणं मुल्लं देति दंते देजा वत्ति, पच्छा पुलिंदा हत्थी धातेंति, अचिरा सो वाणियओ एहिइत्तिकातुं, एवं धीम्मरगाणं संखमुल्लं देति, एवमादी न कप्पति, पुव्वाणीतं किणति, लकखवाणिज्जेऽवि एते चेव दोसा-तत्थ किमिया होति, रसवाणिजं-कल्लालत्तणं सुरादि तत्थ पाणे बहुदोसा मारणअक्कोसवधादी तम्हा न कप्पति, विसवाणिजं-विसविक्कयो से न कप्पति, तेन बहूण जीवान विराधना, केसवाणिज्ज़-दासीओ गहाय अन्नत्थ विक्किणति जत्थ अग्घंति, एत्थवि अनेगे दोसा परवसत्तादयो, जंतपीलणकम्म-तेल्लियं जंतं उच्छुजन्तं चक्कादि तंपि न कप्पते, निल्लंछणकम्म-वद्धेउं गोणादि न कप्पति, दवग्गिदावणताकम्म-वनदवं देति छेत्तरखणनिमित्तं जधा उत्तररावहे पच्छा दड्डे तरुणगं तणं उद्देति, तत्थ सत्ताणं सत्तसहस्साणं वधो, सरदहतलागपरिसोसणताकम्म-सरदहतलागादीणि सोसेति पच्छा वाविजंति, एवं न कपति, असदीपोसणताकम्म-असतीओ पोसेति जथा गोल्लविसए जोणीपोसगा दासीण भाडिं गेण्हेंति, प्रदर्शन चैतद् बहुसावद्यानां कर्मणां एवं जातीयानां, न पुनः परिगणनमिति भावार्थः । उक्तं सातिचारं द्वितीयं गुणवतं, साम्प्रतं तृतीयमाह मू. (७२) अनत्थदंडे चउबिहे पन्नत्ते, तं जहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अनत्थदंडवेरमणस्स समणोवा० इमे पञ्च० तं जहा-कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे ।। वृ-अनर्थदण्डशब्दार्थः, अर्थः-प्रयोजनं, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयं तदर्थ Page #759 -------------------------------------------------------------------------- ________________ ३०४ आवश्यक मूलसूत्रम् -२-६/७२ आरम्भो भूतोपमर्दोऽर्थदण्डः, दण्डोनिग्रहो यातना विनाश इति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्ड:-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरंस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादीन व्यापादयति कृतसङ्कल्पः, न च तव्यापादने किञ्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्यं प्रतिपपालयितुं न शक्यते, सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा 'अपध्यानाचरित' इति अपध्यानेनाचरितः अपध्यानाचरितः समासः, अप्रशस्तं ध्यानं अपध्यानं, इह देवदत्तश्रावककोङ्कणकसाधुप्रभृतयो ज्ञापकं, 'प्रमादाचरितः' प्रमादेनाचरित इति विग्रहः, प्रमादस्तु मद्यादिः पञ्चधा, तथा चोक्तम्-'मजं विसयकसाया विकथा निद्दा य पंचमी भणिया" अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयं, "हिंसाप्रदानं' इह हिंसाहेतृत्वादायुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात, तेषां प्रदानन्यस्मै क्रोधाभिभूता-यानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्ड इति, 'पापकर्मोपपदेशः' पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा-कृष्यादि कुरुत, तथा चोक्तं ___ "छित्ताणि कसध गोणे दमेध इच्चादि साक्गजनस्स । नो कप्पति उवदिसिउं जाणियजिनवयणसारस्स ॥१॥" इदमतिचाररहितमनुपालनीयमित्योऽस्यैवातिचारभिधित्सयाऽऽह- अनट्ठदंडे' त्यादि, अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथाकन्दर्पः कामः तद्धेतुर्विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः । इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति नाम हसियव्वं तो ईसि चेव विहसितव्वंति । कौकुच्यं-कुत्सितसंकोचनादिक्रियायुक्तः कुचः कुकुचः तद्भावः कौकुच्यंअनेकप्रकारा मुखनयनोष्ठकरचरणभूविकारपूर्विका परिहासादिजनिका भाण्डादीनामि विडम्बनक्रियेत्यर्थः । एत्थ सामायारी-तारिस-गाणि भासितुं न कप्पति जारिसेहिं लोगस्स हासो उप्पज्जति, एवं गतीए ठाणेण वा ठातितुन्ति ! मौखर्यं-धाष्ठाप्रायमसत्या सम्बद्धप्रलापित्वमुच्यते, मुहेण वा अहिमाणेति, जधा कुमारामच्चेणं सो चारभडओ विसज्जितो, रन्ना निवेदितं, ताए जीविकाए वित्ति दिन्ना, अन्नता रुद्वेण मारितो कुमारामच्छे । संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणं-वास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादि संयुक्तं-अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः । एत्थ समाचारी-सावगेण संजुत्ताणि चेव सगडादीनि न धरेतव्याणि, एवं वासीपरसुमादिविभासा । अभोगपरिरभोगातिरेक' इति उपभोगपरिभ्भोगशब्दार्थो निरूपित एव तदतिरेकः । ___ एथवि सामायारी-उवभोगातिरित्तं जदि तेल्लामलए बहुए गेण्हति ततो बहुगा पहायगा वचंति तस्स लोलियाए, अण्हविण्हायगा ण्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुप्फतंबोलमादिविभासा, एवं न वट्टति, का विधी सावगस्स उवभोगे पहाणे ?, घरे ण्हायव्वं नस्थि ताधे Page #760 -------------------------------------------------------------------------- ________________ अध्ययनं-६- [नि. १५६१] ३०५ तेल्लामलएहिं सीसं घंसित्ता सव्वे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि पहाति, एवं जेसु य पुफेसु पुप्फकुंथुताणि ताणि परहरति । उक्तं सातिचारं तृतीयाणुव्रतं, व्याख्यातानि गुणव्रतानि, अधुना शिक्षापदव्रतानि उच्यन्ते, तानि च चत्वारि भवन्ति, तद्यथा-सामायिक देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाह मू. (७३) सामाइअं नाम सावञ्जजोगपरिवजणं निरवजजोगपडिसेवणं च । मू. (७४) सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधता वेयंता पडिवताइक्कमे पंच ॥ मू. (७५) सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुजा । मू. (७६) सव्वंति भाणिऊणं विरई खलु जस्स सब्विया नत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥ मू. (७७) सामाइयस्स समणो० इमे पञ्च०, तं जहा-मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अनवट्टियस्स करणया ।। वृ-समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैनिदर्शनचररणपपर्यायनिरुपममुखहेतुभिरधः कृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स ए समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिक समाय एव सामायिकं, नामशब्दोऽलङ्कारार्थः, अवयं-गर्हितं पापं, सहावद्येन सावद्यः योगोव्यापारः कायिकादिस्तस्य परिवर्जन-परित्यागः कालावधिनेति गम्यते, तत्र मा भूत् सावधयोगपपरिरवर्जनमात्रमपापव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावद्ययोगपरिवर्जनवनिररवद्ययोगपप्रतिसेवनेऽप्यहर्निशं यत्नः कार्य इति दर्शनार्थं चशब्दः परिरवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः । एत्थ पुन सामाचारी-सामाइयं सावएण कथं कायवंति ?, इह सावगो दुविधो इड्डीपत्तो अनिविपत्तो य, जो सो अनिविपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा विसमति अच्छते वा निव्वावारो सव्वस्थ करेति तत्थ, चउसु ठाणेसु नियमा कायव्वंचेतियघरे साधूमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसगासे करेति तत्थ का विधी?, जति पर परभयं नत्थि जतिविय केणइ समं विवादो नस्थि जति कस्सइ न धरेइ मा तेन अंछवियछियं कनिहिति, जति य धारणगं दद्दूण न गेण्हति मा निजिहित्ति, जति चावारं न वावारेति, ताधे घरे चेव सामायिकं कातूणं वच्चति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साह भासाए सावजं परिहरंतो एसणाए कटुं लेटुं वा पडिलेहिउं पमन्नेत्तुं, एवं आदाने निक्खेवणे, खेलसिंघांणे न विगिंचति, विगिचंतो वा पडिलेहेति य पमञ्जति व. जत्थ चिट्टति तत्थवि गुत्तिनिरोधं करेति ।। एताए विधीए गत्ता तिविधेन नमित्तुं साधुणो पच्छा सामाइयं करेति, 'करेमि भंते ! सामाइयं सावनं जोगं पच्चक्खामि दुविधं तिविधेणं जाव साधू पब्रुवासामित्ति कातूणं, पच्छा | 25[20] Page #761 -------------------------------------------------------------------------- ________________ ३०६ आवश्यक मूलसूत्रम् -२-६/७७ ईरियावहियाए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिनिया, पुणोवि गुरुं वंदित्ता पडिलेहिता निविठ्ठो पुच्छंति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा आवासए वा तत्थ नवरि गमनं नत्थि, जो इवीपत्तो(सो) सव्विड्डीए एति, तेन जनस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति ताधे आसहत्थिमादिणा जनेन य अधिकरणं वट्टति, ताधे न करेति, कयसामाइएण य पादेहिं आगंतव्वं, तेनं न करेति, आगतो साधुसमीवे करेति, जति सो सावओ तो न कोइ उठेति, अह अहाभद्दओ ता पूता कता होतुत्ति भ्भण (ण्ण) ति, ताधे पुब्बरइतं आसणं कीरति, आयरिया उद्विता य अच्छंति, तत्थ उद्रुतमणुढेते दोसा विभासितव्वा, पच्छा सो इड्डीपत्तो सामाइयं करेइ अनेन विधिना करेमि भंते! सामाइयं सावजं जोगं पच्चक्खामि दुविधं तिविधेण जाव नियम पञ्जवासामित्ति, एवं सामाइयं काउं पडिक्कतो वंदित्ता पुच्छति, सो य किर सामाइयं करेंतो मउडं अवनेति कुंडलाणि नाममुद्दे पुष्फतंबोलपावारगमादी वोसिरति । एसा विधी सामाइयस्स । आह–सावद्ययोगपरिरवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकः श्रावको वस्तुतः साधुरेव, स कस्माद इत्वरं सर्वसावधयोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति ?, अत्रोच्यते, सामान्येन सर्वसावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्, कनकादिषु चाऽऽत्मीयपरिरग्रहादनिवृत्तेः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्राङ्गात्, साधुश्रावकयोश्च प्रपश्चेन भेदाभिधानात् । तथा चाह ग्रन्थकारः सिक्खा दुविधा गाहा, उववातठिती गती कसाया य । बंधंता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥ इह शिक्षाकृतः साधुश्रावकयोर्महान् विशेषः, सा च शिक्षा द्विधा-आसेवनशिक्षा ग्रहणशिक्षा च, आसेवना-प्रत्युपेक्षणादिक्रियारूपा, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रबालसामाचारी सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिज्ञा-नादसम्भवाच, ग्रहणशिक्षा पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाप्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाप्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीविनिकायां यावदुभयतोऽर्थतस्तु पिण्डैषणां यावत्, नतु तामपि सूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तम्___ “सामाइयंमि तु कते समणो इव सावओ हवइ जम्हा । एतेन कारणेणं बहुसो सामाइयं कुजा ।।१॥" इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सामायिके प्राग्निरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिक-एव कृते न शेषकालं श्रमण इव-साधुरिरव श्रावको भवति यस्मात्, एतेन कारणेन बहुशः अनेकशः सामायिकं कुर्यादित्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागः न तु समुद्र एवेत्यभिप्रायः । तथोपपातो विशेषकः, साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति,, तथा चोक्तं Page #762 -------------------------------------------------------------------------- ________________ अध्ययनं-६- नि. १५६१ । ३०७ "अविराधित-सामण्णस्स साधुणो सावगस्स उ जहण्णो । सोधम्मे उववातो भणिओ तेलोक्कदंसीहिं ॥१॥" तथा स्थितिर्भेदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति,, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणे जघन्य तु पल्योपममिति । तथा गतिर्भेदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालाद्दष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये च व्याचक्षते-साधुः सुरगतौ मोक्षे च, श्रावकस्तु चतसृष्वपि । तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सञ्चलनापेक्षया चतुस्त्रिद्व्येककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकषायवांस्तदाऽनन्तानुब्बन्धवर्जा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति, यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य । तथा बन्धश्च भेदकः,, साधुर्मूलप्रकृत्यपेक्षया अष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, उक्तं च "सत्तविधबंधगा हुंति पाणिणो आउवनगाणं तु । तह सुहुमसंपरागा छविहबंधा विनिद्दिट्ठा ॥१॥ मोहाउयवाणं पगडीणं ते उ बंधगा भणिया । उवसंतखीणमोहा केवलिणो एगविधबंधा ॥२॥ ते पुन दुसमयठितीयस्स बंधगा न पुन संपरागस्स । सेलेसीपडिवण्णा अबंधगा होति विन्मेया ||३॥" श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपथिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते, श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकव्रतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनेकस्यैव, पाठान्तरं वा, किं च-इतरश्च सर्वशब्दं न प्रयुङ्क्ते, मा भूद्देशविरतेरप्यभाव इति, आह च-'सामाइयंमि उकए' 'सव्वंति भाणिऊणं' गाहा, सर्वमित्यभिधाय-सर्वं सावद्ये योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वां' निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कइथि भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः। पर्याप्तं प्रसङ्गेन प्रकृतं प्रस्तुमः । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणो' (गाहा), सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथामनोदुष्प्रणिधानं, प्रणिधानं-प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं च ___ “सामाइयंति (तु) कातुं घरचिन्तं जो तु चिंतये सड्ढो । अवसट्टमुवगतो निरत्थयं तस्स सामइयं ॥१॥ Page #763 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-२-६/७७ वागदुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावधवाक्प्रयोग इति, उक्तं च "कडसामइओ पुव्वं बुद्धीए पेहितूण भासेज्जा । सइ निरवजं वयणं अन्नह सामाइयं न भवे ॥२॥" कायदुष्प्रणिधान कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्तं च __ “अनिरिक्खियापमञ्जिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेवि न सो कडसामइओ पमादाओ ।।१॥" सामायिकस्य स्मृत्यकरणं-सामायिकस्य सम्बन्धिनी या स्मरणा स्मृतिः-उपयोगलक्षणा तस्या अकरणम्-अनासेवनमिति, एतदुक्तं भवति-प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिक कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च “न सरइ पमादजुत्तो जो सामइयं कदा तु कातव्वं । कतमकतं वा तस्स हु कयंमि विफलं तयं नेयं ॥१॥" सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तं च "कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए । अनवट्ठियं सामइयं अनादरातो न तं सुद्धं ॥१॥" उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीयं प्रतिपादयन्नाह मू. (७८) दिसिव्वयगहियस्स दिसापरिरमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो० इमे पञ्च०, तं जहा-आणवणप्पओगे पेसवणप्पओगे सदाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेवे ॥ वृ-दिग्व्रतं प्राग व्याख्यातमेव तद्गृहीतस्य दिक्परिमाणस्य दीर्घकालस्य यावजीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिनंप्रतिदिवसमित्येतच्च प्रहरमुहूर्ताद्युपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकं, दिगव्रतगृहीतदिक्परिमाणस्यैकदेशः-अंशः तस्मिन्नवकाशःगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसङ्खपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसक्षेपाभावाद् भावे वा पृथशिक्षापदभावप्रसङ्गादित्यलं विस्तरेण ! एत्य य सप्पदिटुंतं आयरिया पण्णवयंति, जधा सप्पस्स पुव्वं से बारसजोयणाणि विसओ आसि, पच्छा विजावादिएण ओसारेंतेन जोयणे दिद्विविसओ से ठवितो, एवं सावओवि दिसिब्बतागारे बहयं अवररज्झियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिटुंतो-अगतेन एक्काए अंगुलीए ठवितं, एवं विभासा । __इदमपि शिक्षाव्रतमतिचाररहितमनुपालनीयमित्यत आह-'देसा० देशावकाशिकस्यप्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा'आनयनप्रयोगः' इह विशिष्टे देशाधि (दि) के भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्यः Page #764 -------------------------------------------------------------------------- ________________ अध्ययनं-६- [नि. १५६१] ३०९ सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः, बलात् विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाऽभिगृहीतपरविचारदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतः प्रेष्यप्रयोगः । तथा शब्दानुपातः स्वगृहवृत्तिप्राकारकादियव्यवच्छिन्नभूदेशाभिग्रहेऽपि वहिः प्रयोजनोद्दपत्तीतत्र स्वयं गमनायोगात् वृत्तिप्राकारप्रत्यासन्नवर्तिनी बुद्धिपूर्वकं क्षुत्कासितादिशब्दकरणेन समवासितकान् बोधयतः शब्दस्यानुपातनम्-उच्चारणं ताग्येन परकीयश्रवणविवररमनुपतत्यसाविति, तथा रूपानुपातःअभिगृहीदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनाथ स्वशरीररूपदर्शनं रूपानुपातः, तथा बहिः पुद्गलप्रक्षेपः अभिगृहीतदेशाद् बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्टादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यते मा भूदु बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमई इति, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वादशुद्धिारिति कृतं प्रसङ्गेन ।। व्याख्यातं सातिचारं द्वितीयं शिक्षापदव्रतं, अधुनां तृतीयमुच्यते, तत्रेदं सूत्रम मू. (७९) पोसहोववासे चउविहे पन्नत्तो, तं जहा-आहाररपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणो० इमे पञ्च०, तं जहा-अप्पडिलेहियदुप्पडिलेहियसिजासंथारए अपमज्जियदुप्पमज्जियसिञ्जासंथारए अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमज्जियदुप्पमज्जियउच्चारपासवण-भूमीओ पोसहोववासस्स सम्मं अननुपाल (न) या ।। वृ-इह पौषधशब्दो रूढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यदितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उपवसनं पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधेपवास इति, अयं च पोषधेपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'आहारपोषधः' आहारः प्रतीतः तद्विषयस्तनिमित्तं पोषध आहारपोषधः, आहारनिमित्तिं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कारपोषधः ब्रह्मचर्यपोषधः, अत्र चरणयं चयं अवो यदि' त्यस्मादधिकारात् 'गदमद-चरयमश्चानुपसर्गात्' इति यत्, ब्रह्म-कुशलानुष्ठानं, यथोक्तं-"ब्रह्म वेदा ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् ।" ब्रह्म च तत् चर्यं चेति समासः शेषं पूर्ववत् । तथा अव्यापारपोषधः।। एत्थ पुन भावत्यो एस-आहारपोसधो दुविधो-देसे सव्वे य, देसे अमुगा विगती आयंबिलं वा एक्कसि वा दो वा, सव्वे चतुविधोऽवि आहारो अहोरथं पञ्चक्खातो, सरीरपोषधो पहाणुव्वट्टणवण्णगविलेवणपुष्फगंधतंबोलाणं वत्थाभरणा णं च परिचागो य, सोवि देसे सवे य, देसे अमुगं सरीरसक्कारं करेमि अमुगं न करेमित्ति, सव्वे अहोरत्तं, बंभचेरपोषधो देसे सब्वे य, देसे दिवा रत्तिं एकसिं दो वा वारेत्ति, सव्वे अहोररत्तिं बंभयारी भवति, अब्बावारे पोसधो दुविहो देसे सव्वे य, देसे अमुगं वावारं न करेमि, सव्वे सयलवावारे हलसगडघर-परक्कमादीओ न करेति, एत्थ जो देसपोसधं करेति सामाइयं करेति वा न वा, जो सव्वपोसधं करेति सो नियमा कयसामाइतो, जति न कररेति तो नियमा वंचिजति, तं कहिं ?, चेतियघरे साधूमूले वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थगं वा वायंतो धम्मं झाणं झायति, . जधा एते साधुगुणा अहं असमत्थे मंदभग्गो धारेतुं विभासा । Page #765 -------------------------------------------------------------------------- ________________ ३१० आवश्यक मूलसूत्रम् -२-६/७९ इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-पोसधोववासस्स समणो'. पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारौ, इह संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षण-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्टम्-उद्भ्रान्तचेतसा प्रत्युप्रेक्षणं दुष्पद्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्यैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शय्यासंस्ताराद्युपयोगिनः पीठ (फल) कादेरपि । एत्थ पुन सामायारी-कडपोसधो नो अप्पडिलेहिया सज्जं दुहति, संथारगं वा दुरुहइ, पोसहसालं वा सेवइ, दब्भवत्थं वा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुनरवि पडिलेहति, अन्नधातियारो, एवं पीढगादिसुवि विभासा । तथा अप्रमार्जितदुष्प्रमार्जितशय्या-संस्तारौ, इह प्रमार्जनं-शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टम्-अविधिना प्रमार्जनं शेष भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठ्यूतखेलमलाद्युपलक्षणं, शेष भावितमेव । तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन चेतसा अननुपालनम्- अनासेवनम् । एत्थ भावना-कतपोसधो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेति, बिदियदिवसे पारणगस्स वा अप्पणो अट्ठाए आढत्तिं कारेइ, करेइ वा इमं २ वत्ति कहे धनियं वट्टइ, सरीरसक्कारे सरीरं वद्देति, दाढियाउ केसे वा रोमराई वा सिंगाराभिप्पायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सव्वाणि सरीरविभूसाकरणाणिं (ण) परिहरति बंभचेरे, इहलोए परलोए वा भोगे पत्थेति संबाधेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, चइत्ता मो बंभचेरेणंति, अव्वावारे सावजाणि वावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणपालेतब्बोत्ति । उक्तं सातिचारं तृतीयशिक्षापदव्रतं, अधुना चतुर्थमुच्यते, __ मू. (८०) अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अत्रपाणाईणं दव्वाणं देसकालसद्धासकारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दानं, अतिहिंसविभागस्स समणो० इमे पञ्च० तंजहा-सच्चित्तनिक्खेवणया सच्चित्तपिहणया कालइक्कमे परववएसे मच्छरिया य। कृ. इह भोजनार्थं भोजनाकालोपस्थाय्यतिथिरुच्यते, तत्रात्मार्थं निष्पादिताहारस्य गृहिव्रतिनः मुख्यः साधुरेवातिथिस्तस्य संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, ‘न्यायागताना मिति न्यायः द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेन ताशा न्यायेनागतानां-प्राप्तानाम्, अनेनान्यायागतानां प्रतिषेधमाह, कल्पनीयानामुद्गमादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमाह, अन्नपानादीनां द्रव्याणाम्, आदिग्रहणाद् वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, ‘देशकालश्रद्धासत्कारक्रमयुक्तं तत्र नानाव्रीहिकोद्रवकमुगो-धूमादिनिष्पत्तिभाग् देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं Page #766 -------------------------------------------------------------------------- ________________ अध्ययनं-६- [नि. १५६१] ३११ समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह, ‘परया' प्रधानया भत्तयेति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह, आत्मानुग्रहवुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति सूत्राक्षरार्थः । एत्थ सामाचारी-सावगेण पोसधं पारेतेन नियमा साधूणमदातूं न पारेयव्यं, अन्नदा पुन अनियमो-दातुं वा पारेति पारितो वा देइत्ति, तम्हा पुब्बं साधूणं दातुं पच्छा पारेतब्ब, कधं ?, जाधे देसकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतुं निमंतेति, भिक्खं गेहधत्ति, साधूण का पडिवत्ती?, ताधे अन्नो पडलं अन्नो मुहनंतयं अन्नो भाणं पडिलेहेति, मा अंतरराइयदोसा ठविंतगदोसा य भविस्संति, सो जति पढमाए पोरुसीए निमंतेति अस्थि नमोक्कारसहिताइतो तो गेज्झति, अधव नस्थि न गेज्झति, तं वहितव्वयं होति, जति धनं लगेज्जा ताधे गेज्झति संचिक्खाविनति, जो वा उग्घाडाए पोरिसिए पारेति पारणइत्तो अन्नो वा तस्स दिजति, पच्छा तेन सावगेण समगं गम्मति, संघाडगो वच्चति, एगो न वट्टति पेसितं. साधू पुरओ सावगो मग्गतो, घरं नेऊण आसनेन उवनिमंतिञ्जति, जति निविट्ठगा तो लट्ठयं, अध न निवेसंति तधावि विनयो पउत्तो, ताधे भत्तं पानं सयं चेव देति, अथवा भाणं धरेति भजा देति, अथवा ठितीओ अच्छति जाव दिन्नं, साधूवि सावसेसं दव्वं गेण्हति, पच्छाकामपरिहारणट्ठा, दातूण वंदित्तुं विसजेति, विसजेत्ता अनुगच्छति, पच्छा सयं भुंजति, जंच किर साधूण न दिन्नं तं सावगेण न भोत्तव्यं, जति पुन साधू नस्थि ताथे देसकालवेलाए दिसालोगो कातच्यो, विसुद्धभावेण चिंतियव्वं-जति साधुणो होता तो नित्थरितो होतोत्ति विभाप्ता । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्यप्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समचरितव्याः, तद्यथा'सचित्तनिक्षेपणं' सचित्तेषु-व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः, एवं 'सचित्तपिधान' सचित्तेन फलादिना पिधान-स्थानमिति समासः, भावना प्रागवत्, 'कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं वा भुङ्क्तेऽतिक्रान्ते वा, तदाच किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च “काले दिन्नस्स योऽन्यः स अगूधो न तीरते काउं । तस्सेव अकालपणामियस्स गेण्हतया नस्थि ।।१।।" 'परव्यपदेश' इत्यात्मव्यतिरक्तो योऽन्यः स परस्तत्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि, किञ्चिद्याचितो वाऽभिद्यत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, ‘मात्सर्यं' इति याचितः कुप्यति सदपि न ददाति, 'परोन्नतिवैमनस्यं च मात्सर्ग मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं शिक्षापदव्रतं, अधुनाइत्येष श्रमणोपासकधर्मः । आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति ?, अत्रोच्यते मू. (८१) इत्थं पुन समणोवासगधम्मे पंचाणुव्वयाइं तिन्नि गुणव्ययाइं आवकहियाई, Page #767 -------------------------------------------------------------------------- ________________ ३१२ आवश्यक मूलसूत्रम् -२-६/८१ चत्तारि सिक्खावयाई इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तं जहातं निसग्गेण वा अभिगमेण वा पंच अईयारविसुद्धं अनुव्वयगुणब्वयाइं च अभिग्गहा अन्नेऽवि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझूसणाराहणया, इमीए समणोवासएणं इमे पञ्च०, तं जहा-इहलोगासंसप्पओगे पररलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ।। वृ- अत्र पुनः श्रमणोपासकधर्मे पुनः शब्दोऽवदारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताधभावादिति, वक्ष्यति च-'एत्थ पुंसमणोवासगधम्मे मूलवत्थु संमत्त' मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव 'यावत्कथिकानी'ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या शिक्षापदव्रतानीति शिक्षा-अभ्यासस्तस्य पदानि-स्थानानि तान्येव प्रतानि शिक्षापदव्रतानि, 'इत्वराणी ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह–अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलस्थ्विति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकारः-'एतस्स पुणो समणोवासग०' अस्य पुनः श्रमणोपासकधर्मस्य, पुनः शब्दोऽवधारणार्थः अस्यैव, शाक्यादिद्वारभूतं च तद् वस्तु च मूलवस्तु, तथा चोक्तम् "द्वारं मूलं प्रतिष्ठानमाधारो भाजन निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम् ॥१॥" सम्यक्त्वं-प्रशमादिलक्षणं, उक्तं च-"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्तव" मिति, कथं पुनरिदं भवत्यत आह-'तत्रिसग्गेण०' तत्-वस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेन वा भवतीतिक्रिया तत्र निसर्गः-स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि ?, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च ___“ऊसरदेसं दल्लियं च विज्झाइ वनदवो पप्प । इय मिच्छस्स अनुदये उवसम सम्मं लभति जीवो ॥१॥ ___ जीवादीनमधिगमो मिच्छत्तस्स तु खयोवसमभावे । अधिगम सम्म जीवो पावेइ विसुद्धपरिणामो ॥२॥" त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्यक्त्वादिभावररत्लावाप्ति विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपररेणातिचारपरिहारवता भवितव्यमित्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः ‘पञ्चातिचारविसुद्ध' मित्यादि सूत्रं, इदं च सम्यक्त्वं प्रागनिरूपितशङ्कादिपञ्चतिचारविशुद्धमनुपालनीयमिति शेषः, तथा अनुव्रतानिप्रागनिरूपितस्वरूपाणि हेढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः- कृतलोचघृतप्रदानादयः शुद्धा-भङ्गायतिचारहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगः सम्यक्परिपालनीयाः, तत्र प्रतिमा- पूर्वोक्ताः ‘दंसणवयसामाइय' इत्यादिना ग्रन्थेन आदिशब्दादनित्यादिभावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता Page #768 -------------------------------------------------------------------------- ________________ अध्ययनं ६ | नि. १५६१ | पालनीयेत्यधाहारः, तत्रैव पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमाचीचीमरमणमस्ति तथाऽपि न तद् गृह्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच् (पूर्वपदात्) इति ठञ् संलिख्यतेऽनया शरीरकषायादीति संलेखना - तपोविशेषलक्षणा तस्याः जोषणं सेवनं तस्याराधना-अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः । एत्थ सामायारी - आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितव्वं, एवं सावगधम्मो उज्जमितो होति. न सक्कति ताधे भत्तपञ्चक्खाणकाले संधारसमणेण होतव्वंति विभासा । आह उक्तम्- 'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधना' ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस अतिचारा इति तानुपदर्शयन्नाह ३१३ 'इमीए समणोवासएणं०' अस्या- अनन्तरोदितसंलेखना सेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा - इहलोकाशंसाप्रयोगः, इहलोको - मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोके देवलोके, एवं जीवितशंसाप्रयोगः, जीवितं प्राणधारणं तत्राभिलाषप्रयोगः- यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपजादर्शनात् बहुपरिवारदर्शनाच्च, लोक श्लाघाश्रवणाञ्चैवं मन्यते-जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्वाघते ततस्तस्यैवंविधश्चित्तपरिणामो जायतेयदि शीघ्रं प्रियेऽहमपुण्यकर्मेति, 'भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि । उक्तं श्रावकधर्मः, व्याख्यातुं सप्रभेदं देशोत्तरगुणप्रत्याख्यानं, अधुना सर्वोत्तररगुणप्रत्याख्यानमच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा । अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधरणमपीत्यतस्तदभिधित्सयाऽऽह नि. (१५६२ ) पञ्चक्खाणं उत्तरगुणेसु खमणाइयं अनेगविहं । तेन य इहयं पगयं तंपि य इणमो दसविहं तु ॥ वृ- प्रत्याख्यानं प्राग्निरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध' मित्यनेकप्रकारं, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रे' ति सामान्येनोत्तर रगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव, 'अत्र'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम्-उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः ॥ अधुना दशविधमेवोपन्यस्यन्नाह - नि. (१५६३) अनागयमइक्कंतं कोडिसहिअं निअंटिअं चेव । सागारमनागारं परिमाणकडं निरवसेसं || , वृ- ‘अनागतं०' गाथा, अनागतकरणादनागतं पर्युषणादाचाचार्यादिवैयावृत्त्यकरणान्तरायसद्-भावादारत एव तत्तपः करणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत् । Page #769 -------------------------------------------------------------------------- ________________ ३१४ आवश्यक मूलसूत्रम् -२-६/८१ 'कोटिसहित मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमवेत्यर्थः, 'नियन्त्रितं चैव' नितसं यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्तव्यमिति-हृदयं, 'साकारं' आक्रियान्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकारमनाकारं, 'परिमाणकृत'मिति दत्त्यादिकृतपरिमाणमिति भावना निरदशेष'मिति समग्राशनादिविषय इति गाथार्थः ।। नि. (१५६४) संकेयं चेव अद्धाए, पच्चक्खाणं तु दसविहं । सयमेवनुपालणियं, दानुवएसु जह समाही ।। वृ- ‘सङ्केतं चैवेति केतं-चिह्वमङ्गुष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविध' प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्तयमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीय आहोश्विदन्यथा?, अन्यथैवेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमत्तौ वा निषेध इति, आह च-'दानवदेसे जध समाधि'त्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च “भावितजिनवयणाणं ममत्तरहियाण नस्थि हुं विसेसो । अप्पाणंमि परंमि य तो वजे पीडमुभओवि ॥१॥" त्ति गाथार्थः ।। साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽहनि. (१५६५) होही पञ्जोसवणा मम य तया अंतराइयं हुआ। गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ।। नि. (१५६६) सो दाइ तवोकम्म पडिवजे तं अनागए काले । एवं पच्चक्खाणं अनागयं होइ नायव्वं ॥ वृ- भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह-गुरुवैयावृत्त्वेन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः ।। स इदानीं तपः कर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत करणादनागतं ज्ञातव्यं भ्भवतीति गाथार्थः ।। इमा पुन एत्थ भावत्थो-अनागतं पच्चकखाणं, जधा अनागतं तवं करेजा, पजोसवणागहणं एत्थ विकिट्ठ कीरति, सव्वजहन्नो अट्ठमं जधा पजोसवणाए, तथा चातुम्मासिए छटुं पक्खिए अब्भत्तटुं अन्नेसु य ण्हाणाणजाणादिसु तहिं ममं अंतराइयं होजा, गुरू-आयरिया तेसिं कातव्वं, ते किं न करेंति ?, असहू होजो, अथवा अन्ना काइ आणत्तिगा होज्जा कायव्विया गामंतरादि सेहस्स वा आनेयव्वं सरीरवेयावडिया वा, ताधे सो उववासं करेति गुरुवयावच्चं च न सक्केति, जो अन्नो दोण्हवि समत्थे सो करेतु, जो वा अन्नो समत्थो उववासस्स सो करेति नत्थि न वा लभेजा न याणेज वा विधि ताधे सो चेव पुव्वं उववासं कातूर्ण पच्छा तद्दिवसं भुंजेज्जा, तवसी नाम खमओ तस्स कातव्वं होज्जा, किं तदा न करेति ?, सो तीरं पत्तो पजोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, तांधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चउ, नत्यि न Page #770 -------------------------------------------------------------------------- ________________ अध्ययनं-६-सान. १५६६। ३१५ लहति सेसं जथा गुरुणं विभासा, गेलण्णं-जाणति जथा तहिं दिवसे असहू होति, विजेण वा भासितं अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडररोगादीहिं तेहिं दिवसेहिं असहू भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेज्जा पञ्जोसवणातिसु, तस्स जा किर निजरा पोसवणादीहि तहेव सा अनागते काले भवति । गतमनागतद्वारम्, अधुनाऽतिक्रान्तद्वारावयवार्थप्रतिपादनायाहनि. (१५६७) पज्जोसवणाइ तवं जो खलुं न करेइ कारणज्जाए । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ वृ- पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवयावृत्त्येन तपस्विग्लानतया वेति गाथासमासार्थः ।। नि, (१५६८) सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले । एवं पञ्चक्खाणं अइकंतं होइ नायव्वं ।। वृ-स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यान-एवंविधमतिक्रान्तकरणादतिक्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ।। नि. (१५६९) पट्टवणओ अ दिवसो पच्चक्खाणस्स निट्ठवणओ अ! जहियं समिति दुन्निवि तं भन्नइ कोडिसहियं तु ।। वृ-भावत्यो पुन पजोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समत्थो उववासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिकंते करेति, तथैव विभासा । व्याख्यातमतिक्रान्तद्वारं,, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठाकश्चसमाप्तिदिवसश्च यत्र-प्रत्याख्याने “समिति'त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ नि. (१५७०) मासे २ अ तवो अमुगो अमुगे दिणंमि एवइओ । हद्वेण गिलाणेण व कायव्यो जाव ऊसासो ।। वृ- भावत्थो पुन जत्थ पच्चरखाणस्स कोणो कोणो य मिलति, कथं? -गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुनरवि अभत्तट्ट करेति, बितियस्स पढमस्स निट्ठवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिव्वीतियएगासणा एगट्ठाणगाणिवि, अथवा इमो अन्नो विही-अभत्तटुंकतं आयंबिलेन पारितं, पुणरवि अभत्तटुं कररेति आयंबिलं च, एवं एगासनगादीहिवि संजोगो कातब्बो, निब्बीतिगादिसु सव्वेसु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रिद्वारं न्यक्षेण निरूपयन्नाह-मासे २ च तपः अमुकं अमुके-अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरुजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्छ्रासो यावदायुरिति गाथासमासार्थः । एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्तं-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति प्रतिपद्यन्ते अनगारा-साधवः ‘अनिभृतात्मानः' अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥ Page #771 -------------------------------------------------------------------------- ________________ ३१६ आवश्यक मूलसूत्रम् -२-६/८१ नि. (१५७१) एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । गित Sणारा अणिस्सि (ब्भि) अप्पा अपडिबद्धा ॥ वृ- इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋषभनाराचसंहनने, (अधुना तु) एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादायः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति ?, उच्यते, सर्व एव तथा चाह स्थविरा अपि तथा (दा-) चतुर्दशपूर्व्यादिकाले, अपिशब्दादान्ये च कृतवन्त इति गाथासमासार्थः ॥ नि. (१५७२) चउदसपुब्वी जिनकप्पिएस पढमंमि चैव संघयणे । एयं विच्छिन्नं खलु धेरावि तया करेसी य ॥ वृभावत्थो पुन नियंटितं नाम नियमितं, जथा एत्थ कायव्वं, अथवाऽच्छिन्नं जथा एत्य अवस्सं कायव्वंति, मासे २ अमुगेहिं दिवसेहिं चतुत्यादि छट्ठादि अट्ठमादि एवतिओ छट्टेण अमेण वा, हड्डो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, नवरि ऊसासधरी, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परत्थ य, अवधारणं मम असमत्थस्स अन्नो काहिति, एवं सरीरए अप्पडिबद्धा अन्निस्सिता कुव्वंति, एतं पुन चोद्दसपुव्वीसु पढमसंघतणेण जिनकप्पेण य समं वोच्छिष्णं, तम्हि पुन काले आयरियपचंता थेरा तदा करेंता आसत्ति । व्याख्यातं नियन्त्रितद्वारं, साम्प्रतं साकारद्वारं व्याचिख्यासुराहमयहरगागारेहिं अन्नत्थवि कारणंमि जायंमि । नि. (१५७३ ) जो भत्तपरिचायं करेइ सागारकडमेयं ॥ वृ- अयं च महानयं च महान् अनयोतिशयेन महानू महत्तरः, आक्रियन्त इत्याकाराः, प्रभूतैवंविधाकारसत्ताख्यापनार्थं बहुवचनमतो महत्तरराकारैर्हेतुभूतैररन्यत्र वा अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति सागारकृतमेतदिति गाथार्थः ।। अवयवत्थो पुन सह आगारेहिं सागारं, आगारा उवरिं सुत्तानुगमे भण्णिहिंति, तत्थ महत्तरागारेहिं-महल्लपयोयणेहिं तेन अभत्तट्टो पञ्चक्खातो ताधे आयरिएहिं भण्णतिअमुगं गामं गंतव्यं, तेन निवेइयं जथा मम अज अब्भत्तट्ठो, जति ताव समत्थो करेतु जातु य, न तरति अन्नो भत्तट्ठितो अभत्तट्ठिओ वा जो तरति सो वच्चतु, नत्थि अन्नो तस्स वा कजस्स असमत्थ ताथे तस्स चैव अभत्तट्ठियस्स गुरू विसज्जयन्ति, एरिसस्स तं जेमंतस्स अनभिलासस्स अभत्तट्टितनिजराजा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विनस्सति अचंतं, विभासा, जति थोवं ताथे जे नमोक्कारइत्ता पोरुसिइत्ता वा तेसिं विसज्जेज्जा जे न वा पारणइत्ता जे वा असहू विभासा, एवं गिलाणकजेसु अन्नतरे वा कारणे कुलगणसंघकज्जादिविभासा, एवं जो भत्तपरिच्चागं करेति सागारकडमेतति । गतं साकारद्वारं, इदानीं निराकारद्वारं व्याचिख्यासुराह नि. (१५७४ ) निज्जायकारणंमी मयहरगा नो करंति आगारं । कंतारवित्तिदुभिक्खयाइ एवं निरागारं ॥ वृ-निश्चयेन यातं-अपगतं कारणं प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः Page #772 -------------------------------------------------------------------------- ________________ अध्ययनं - ६ - [ नि. १५७४ ! ३१७ , प्रयोजनविशेषास्तत्फलाभावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः क्व ? - कान्तारवृत्तौ दुर्भिक्षतायां च दुर्भिक्षभावे चेति भावः, अत्र यत् क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति । भावत्थो पुन निज्जातकारणस्स तस्स जधा नत्थि एत्थ किंचिवि वित्ति ताहे महत्तरगादि आगारे न करेति, अनाभोगसहसकारे करेज, किं निमित्तं ?, कट्टं वा अंगुलिं वा मुधे छुहेज अनाभोगेणं सहसा वा, तेन दो आगारा कज्ज्रंति, तं कहिं होज्जा ?, कंतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्ती न लहति, पडिनीएण वा पडिसिद्धं होज्जा, दुब्भिक्खं वा वट्टइ हिंडतस्सवि न लब्भति, अथवा जाणति जथा न जीवामित्ति ताथे निरागारं पञ्चक्खाति । व्याख्यातमनाकारद्वारम्, अधुना कृतपरिमाणद्वारमधिकृत्याह नि. ( १५७५) दत्तीहि उ कवलेहि व धरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥ वृ- दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः - ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति परिमाणकडमेतं'- ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ अवयवत्थो पुन दत्तहिं अझ मए एगा दत्ती दो वा ३-४-५ तावतियाओ ताओ दत्तीओ, एवं कवले एक्केण २ जाव बत्तीसं दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २ ३ ४ । भिक्खाओ एगादियाओ २ ३ ४, दव्वं अमुगं ओदने खज्जगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा । गतं कृतपरिणामद्वारं, अधुना निरवशेषद्वारावयवार्थं अभिधातुकाम आहसव्वं असनं पानगं सव्वखज्जभुजविहं । नि. (१५७६) वोसिर सव्वभावेण एयं भणियं निरवसेसं ॥ वृ- सर्वमशनं सर्वं वा पानकं सर्वखाद्यभोज्यं विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजतिपरित्यजति सर्वभावेन सर्वप्रकारेण भणितमेतन्निरवशों तीर्थकरगणधरैरिति गाथासमासार्थः ॥ वित्थरत्थे पून जो भोअणस्स सत्तरविधस्स वोसिरति पाणगस्स अनेगविधस्स खंडपानमादियस्स खाइमस्स अंबाइयस्स सादिमं अनेगविधं मधुमादि एतं सव्वं जाव वोसिरति एतं निरवसेसं गतं निरवशेषद्वारम् इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाहअंगुट्टमुट्ठिगंठीघरसेउस्सासधियुग जोइक्खे | नि. (१५७७) भणियं सकेयमेयं धीरेहिं अनंतनाणीहिं । वृ- अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्तिबुकज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम् उक्तं सङ्केतमेतत् कैः ? - धीरैः -- अनन्तज्ञानिभिरिति गाथासमासार्थः ॥ अवयवत्थो पुन केतं नाम चिंधं, सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'साधू सावगो वा पुण्णेवि पञ्चक्खाणे किंचि चिन्हं अभिगिण्हति, जाव एवं तावाधं न जिमेमिति, ताणिमाणि चिह्नानि, अंगुट्ठमुट्ठिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगो पोरुसीपच्चक्खाइतो ताथे छेत्तगतो, घरे वा ढितो न ताव जेमेति, ताथे न किर वट्टति अपञ्चक्खाणस्स अच्छिसुं, तदा अंगुट्ठचिंधं करेति, जाव न मुयामि ताव न जेमेमित्ति, जाव वा गंठि न मुयामि, जाव घरं न पविसामि, जाव सेओ न नरसति जाव वा एवविता उस्सासा पाणियमंचिताए वा जाव एत्तिया थिवुगा उस्साविंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं न भुंजामित्ति, Page #773 -------------------------------------------------------------------------- ________________ ३१८ आवश्यक मूलसूत्रम्-२-६/८१ न केवलं भत्ते अन्नेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पञ्चक्खाणे किं अपञ्चक्खाणी अच्छउ ? तम्हा तेनवि कातव्वं सङ्केतमिति । व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाहनि. (१५७८) अद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं । परिमडपोरिसीए मुहत्तमासद्धमासेहिं ।।। वृ- अद्धा-काले प्रत्याख्यानं यत् कालप्राणच्छेदेन भवति, पुरिरमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासक्षेपार्थः ।। अवयवत्थो पुन अद्धा नाम कालो कालो जस्स परिमाणं तं कालेनावबद्धं कालियपच्चक्खाणं, तं जथा-णमोक्कार पोरिसि पुरिरमड्डएकासणग अद्धमासमासं, चशब्देन दोन्नि मासा वा जाव छम्मासित्ति पञ्चक्खाणं, एतं अद्धापञ्चक्खाणं । गतमद्धाप्रत्याख्यानं, इदानीं उपसंहररन्नाहनि. (१५७९) भणियं दसविहमेयं पञ्चक्खाणं गुरूवएसेणं । कयपच्चक्खाणविहिं इत्तो पुच्छं समासेणं ।। वृ-भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्द्धं वक्ष्ये 'समासेन’ सङ्केपेणेति गाथार्थः । नि. (१५८०) आह जह जीवघाए पच्चक्खाए न कारए अन्नं । भंगभयाऽसनदाने धुव कारवणे य ननु दोसे ।। वृ- प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवधाते-प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति - न कारयति जीवघातं अन्यप्राणिनमिति, कुतः ?. भङ्गभयात्-प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थः-अश्यत इत्याशनम्-ओदनादि तस्य दानम्अशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाधुपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभेसति भोक्तु- जिक्रियासद्भावात्, ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः॥ नि. (१५८१) नो कयपचक्खाणो, आयरियाईण दिज्ज असनाई । नय विरईपालणाओ वेयावच्चं पहाणयरं ।। वृ-अतः-'नो कयपच्चक्खाणो आयरियाईण दिज्ज असनाई यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृधदिपरिग्रहः दद्यात्, किम् ? - अशनादि, स्यादेतद्-ददतो वैयावृत्य लाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्त्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ नि. (१५८२) नो तिविहंतिविहेणं पञ्चक्खइ अन्नदानकारणवणं । सुद्धस्स तओ मुणिणो न होइ तब्भंगहेउत्ति ।। वृ एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराह-न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण 'प्रत्याख्याति' प्रत्याचष्टे प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततः-तस्मात् मुनेः-साधोः Page #774 -------------------------------------------------------------------------- ________________ अध्ययन-६- [नि. १५८२] न भवति तद् भङ्गहेतुः-प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपमादिति गाथार्थः ।। नि. (१५८३) सयमेवनुपालणिवं दानुवएसो य नेह पडिसिद्धो । ता दिन उवइसिज्ज व जहा समाहीइ अन्नेसि ॥ वृ- किंच-स्वयमेव-आत्मनैवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थेन 'अन्येभ्यो' बालादिभ्य इति । नि. (१५८४) कयपच्चक्खाणोऽवि य आयरियगिलाणबालवुड्डाणं । दिनासणाइ संते लाभे कयवीरियागारो॥ वृ-अमुमेवार्थ स्पृष्टयन्नाह 'कय' इत्यादि, निगदसिद्धा, एत्थ पुन सामायारी-सयं अभुंजतोवि साधूणं आणेत्ता भत्तपाणं देजा, संतं वीरियं न निगूहितव्वं अप्पणो, संते वीरिए अन्नो नाऽऽनावेयव्यो, जथा अन्नो अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालवुड्डपाहुणगादीण गच्छरस वा संणायकुलेहिंतो वा असण्णातएहिं वा लद्धिसंपुण्णो आणेत्ता देज वा दवावेज वा परिचिएसु वा संखडीए वा दवावेज, दानेत्ति गतं, उवदिसेज वा संविग्गअन्नसंभोइयाणं जथा एताणि दानकुलाणि समृगकुलाणि वा, अतरंतो संभोइयाणवि उवदिसेज न दोसो, अह पानगस्स सण्णाभूमि वा गतेन संखडीभत्तादिगं वा होज्ज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्जा । उवदेसत्ति गतं | जहासमाही नाम दाने उवदेसे अ जहासामत्थं, जति तरति आणेदु देति, अह न तरति तो दवावेज वा उवदिसेज वा, जथा जथ साधूणं अप्पणो वा समाधी तथा पयतिव्वं जहासमाधित्ति वक्खाणियं । अमुमेवार्थमुपदर्शयन्नाह भाष्यकारः[भा.२४४] संविग्गअन्नसंभोइयाण देसेज सड्डगकुलाई। अतरंतो वा संभोइयाण देजा जहसमाही ।। गतार्था, नवररमतरंतस्स अन्नसंभोइयस्सवि दातव्वं । साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते, तथा चाह भाष्यकार:[भा.२४५] सोही पच्चक्खाणस्स छव्विहा समणसमयकेऊहिं । पनत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ।। वृ- शोधनं शुद्धिः, सा प्रत्याख्यानस्य-प्रागनिरूपितशब्दार्थस्य षड्विधा-षट्प्रकारा श्रमणसमयकेतुभिः साधुसिद्धान्तचिह्न भूतैः प्रज्ञप्ता-प्ररूपिता, कैः ? -तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ? -समासेन-सक्षेपेणेति गाथार्थः ।। नि. (१५८५) सा पुन सद्दहणा जाणणा य विनयानुभासणा चेव । अनुपालणा विसोही भावविसोही भवे छट्ठा ।। वृ- अधुना षड्विधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं षड्विधा, तद्यथा श्रद्धानशुद्धि: ज्ञानशुद्धिश्च विनयशुद्धिः अनुभाषणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसद्दहणे' त्यादि, तत्र शुद्धिशब्दो द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः ।। Page #775 -------------------------------------------------------------------------- ________________ ३२० आवश्यक मूलसूत्रम् -२-६/८१ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रति-पादनायाह[भा.२४६) पञ्चक्खाणं सव्वन्नुदेसिअं जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ।। वृ-प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'यदिति यत् सप्तविंशतिविधस्यान्यतमं, सप्तविंशतिविधं च पञ्चविधं साधूमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पञ्चयामे वा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाह्ने पराले वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः ॥ [भा.२४७] पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्यं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ।। वृ- ज्ञानशुद्ध प्रतिपाद्यते, तत्र प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तज्जानीहि ज्ञानशुद्धमिति गाथार्थः । विनयशुद्धमुच्यते, तत्रेयं गाथा[भा.२४८] किइकम्मस्स विसोही पउंजई जो अहीनमइरित्तं । मनवयणकायगुत्तो तं जाणसु विनयओ सुद्धं ।। वृ-कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धिं-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्यख्यानकाले अन्यूनातिरिक्तिां विशुद्धिं मनोवाकायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो-विनयेन शुद्धमिति गाथार्थः ।। [भा.२४९] अनुभासइ गुरुवयणं अक्खररपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणु भासणासुद्धं ।। वृ- अधुनाऽनुभाषणशुद्ध प्रतिपादयत्राह-कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते ?-अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायलमाह, णवरं गुरू भणति वोप्सिरति, इमोवि भणति-वोसिरामो ति, सेस गुरुभणितसरिसं भाणितव्वं । किंभूतः सन् ?, कृतप्राञ्जलिरभिमुखस्तज्ञानीह्यनुभाषणाशुद्धमिति गाथार्थः ।। [भा.२५०] कंतारे दुभिक्खे आयके वा महई समुष्पन्ने । जं पालियं न भग्गं तं जाणणु पालणासुद्धं ।। वृ-साम्प्रतमनुपालनाशुद्धमाह-कान्तारे-अरण्ये दुर्भिक्षेकालविभ्रमे आतङ्के वा-ज्वरादौ महति समुत्पन्ने सति यत् यत्र भग्नं तज्जानीह्यनुपालनाशुद्धमिति । एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसादस एते सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसु न भऑतित्ति गाथार्थः ।। {भा.२५१] रागेण व दोसेण व परिणामेण व न दूसियं जं तु । तं खलु पञ्चखाण भावविसुद्धं मुणेयव्वं ।। वृ-इदानीं भावशुद्धमाह-रागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषित-न कलुषितं यत् तु-यदेव Page #776 -------------------------------------------------------------------------- ________________ अध्ययन-६- नि. १५८५] | ३२१ तत् खल्विति -तदेव खलुशब्दस्याबधारणार्थत्वात् प्रत्याख्यानं भावविशुद्धं 'मुणेयव्वं'त्ति ज्ञातव्यमिति गाथासमासार्थः ।। अवयवत्थो पुन-रागेण एस पूइज्जदिद्धिा अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेन एतस्स न अड्डायति एवं दोसेण, परिणामेण णो इहलोगट्ठताए णो परलोगट्ठयाए नो कित्तिजसवण्णसद्दहेतुं वा अन्नपानवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावशुद्धं ।। [भा.२५२] एएहिं छहिं ठाणेहिं पच्चखाणं न दूसियं जं तु । तं सुद्धं नायव्यं तप्पडिवखे असुद्धं तु । वृ-एभिर्निरन्तरध्यावर्णितः षड्भिः स्थानैः श्रद्धानादिभिः प्रत्याख्यानं न दूषितं-न कलुसितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्धं तु-अशुद्धमेवेति गाथार्थः। [भा.२५३] थंभा कोहा अनाभोगा अनापुच्छा असंतई। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं ।। वृ-परिणामेन वा न नदूषितमित्युक्तं तत्र परिणाम प्रतिपादयन्नाह-स्तम्भात-मानात्, क्रोघात्प्रतीतात्, अनाभोगात्-विस्मृतेः अनापृच्छातः असन्ततेः (तातः) परिणामात् अशुद्धः अपायो वा निमित्तं यस्मादेवं तस्मात् प्रत्याख्यानचिन्तायां विद्वान् प्रमाणं निश्चयनयदर्शनेनेति ॥ थंभेणं एसो माणिज्जति अहंपि पञ्चक्खामि तो माणिज्जामि, कोधेन पडिचोदणाइ अंबाडिओ नेच्छति जेमेतुं कोहेण अब्भत्तटुं कररेति, अनाभोगेन न याणति किं मम पञ्चक्खाणंति जिमिएण संभरिरतं भग्गं पञ्चक्खाणं, अनापुच्छा नाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुममे अब्मत्तट्ठो पच्चक्खादोत्ति, अहवा जेमेमि तो भणिहामि वीसरितंति, 'असंतति'त्ति नत्यि एत्थ किंचि भोत्तव्वं वरं पञ्चक्खातंति परिणामतोऽशुद्धोत्ति दारं । सो पुव्ववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पच्चक्खामि, मा निच्छुभीहामित्ति, अहवा एए न पच्चक्खाति । एवं न कप्पति विदू नाम जाणगो तस्स सुद्धं भवति सो अन्नधा न करेति जम्हा, कम्हा?, जाणगो, तम्हा विदू पमाणं, जाणतो सुहं परिहरतित्ति भणितं होति, सो पमाणं, तस्य शुद्धं भवतीत्यर्थः । पच्चक्खाणं समत्तं वृ- ‘पच्चक्खाणं समत्तं' मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातं । शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्न-निक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः, किमिति ?, अत्रोच्यते, यन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्ति यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिप्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नियुक्तयनुगमश्च, तत्र नियुक्तयनुगमस्त्रिविधः, तद्यथानिक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा--'उद्देसे निद्देसे य' इत्यादि, "किं कतिविध' मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु 1 25/21 Page #777 -------------------------------------------------------------------------- ________________ ३२२ आवश्यक मूलसूत्रम् -२-६/८१ सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपञ्च सूत्रादयो व्रजन्ति, तथा चोक्तं “सुत्तं सुत्तानुगमो सुत्तालावयगतो य निक्खेवो । सुत्तप्फासियनिचुत्तिणया य समगं तु वच्चंति ॥१॥" अत्राक्षेपपरिरहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण। तत्रेदं सूत्रं मू. (८२) सूरे उग्गए नमोक्कारसहितं पच्चक्खाति चउविहंपि आहारं असणं पाणं खाइम साइमं, अन्नत्य अनाभोगेणं सहसाकारेणं वोसिरामि । दृ- तल्लक्षणं 'संहिता च पदं चैव, पदार्थः पदविग्रहः । __ चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ।।' तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टव, अधुना पदानि-सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिमं स्वादिम, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र 'अश् भोजने' इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाई भक्षणे' इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, ‘अन्यत्रे ति परिवर्जनार्थं यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगं मुक्तवेत्यर्थः, तथा सहसाकारणं सहसाकारः-अतिप्रवृत्ति-योगादनिवर्तनमित्यर्थः, तेन तं मुक्त्वा-व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्-पदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्र-समुदायार्थः ।। अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयन्नाहनि. (१५८६) असनं पानगं चेव, खाइमं साइमं तहा । एसो आहाररविही, चउव्विहो होइ नायब्यो । वृ- अशनं-मण्डकौदनादि, पानं चैव-द्राक्षापानादि, खादिमं-फलादि तथा स्वादिमंगुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ।। नि. (१५८७) आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ।। दृ-साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह-आशु-शीघ्रं क्षुधां-बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्- इन्द्रियादिलक्षणानां उपग्रहे-उपकारे यद् वर्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिमं, स्वादयति गुणान्-रसादीन्संयमगुणान् वा यतस्ततः स्वादिमं हेतुत्वेन तदेव स्वादयतीर्थः । विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात्, साधुरेवायमन्यवर्थ इति गाथार्थः ।। उक्तः पदार्थ, पदविग्रहतु समासभाक्पदविषय इति नाक्तः । अधुना चालनामाह Page #778 -------------------------------------------------------------------------- ________________ अध्ययनं-६- [नि. १५८८ | ३२३ नि. (१५८८) सव्वोऽविय आहारो असनं सव्वोऽवि वुचई पानं । सव्वोऽवि खाइमंति य सव्वोऽवि य साइमं होई ।। वृ-यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिममं सर्व एव खादिमं भवति, अन्यथा विशेषात्, तथाहि-यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानकं द्राक्षाक्षीरपानादि खादिमममपि च फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्यादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुक्तमेवं भेद इति गाथार्थः । इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि (तुल्यार्थत्वप्राप्तावपि) रूढितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः अन्यथा दोषः, तथा चाहनि. (१५८९) जइ असनमेव सव्वं पानग अविवजणमि सेसाणं । हवइ य सेसविवेगो तेन विहत्ताणि चउरोऽवि ।। वृ-यद्यशनमेव सर्वमाहाररजातं गृह्यते ततः शेषापरिरभोगेऽपि पानकादिवर्जने-उदकादिपरित्यागे शेषाणामाहाररभेदानां निवृत्तिनं कृता भवतीति वाक्यशेषः, ततः का नो हानिरिति चेत् ? भवति शेषविवेकः-अस्ति च शेषाहाररभेदपरित्यागः, न्यायोपपन्नत्वात्, प्रेक्षापूर्विकातिया त्यागपालन न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तभेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति ‘अर्द्धं कुक्कुट्याः पच्यते अर्द्धं प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ।। तथा चाहनि. (१५९०) असनं पानगं चेव खाइमं साइमं तहा । एवं परूवियंमी, सद्दहिउं जे सुहं होइ ।। वृ. अशनं पानकं चैव खादिमं खादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ।। आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र कः प्रमाणं?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह चनि. (१५९१) अन्नत्थ निवडिए वंजणमि जो खलु मनोगओ भावो । तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा ॥ वृ-अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकणापहतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तररालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तकत्वात्, व्यवहाररदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाणं व्यञ्जनं-तच्छिष्याचार्ययोर्वचनं, किमिति?, Page #779 -------------------------------------------------------------------------- ________________ ३२४ आवश्यक मूलसूत्रम् -२-६/८२ छलनाऽसौ व्यञ्जनमात्रं, तदन्यथाभावसद्भावादिति गाथार्थः ।। इदं च प्रत्याख्यानं प्रधाननिजरा-कारणमिति विधिवदनुपालनीयं, तथा चाहनि. (१५९२) फासियं पालियं चेव, सोहियं तीरियं तहा । किट्टिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ॥ वृ-स्पृष्टं-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालावौं किञ्चित्कालावस्थानेन कीर्तितं-भोजनवेलायामममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितंतथैव एभिरेव प्रकारैः सम्पूर्णेर्निष्ठा नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्यानं यलः कार्य इति गाथार्थः ।। साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहनि. (१५९३) पच्चक्खाणंमि कए आसक्दाराई हुंति पिहियाई । आसववुच्छेएणं तण्हावुच्छेअणं होइ ।। वृ- प्रत्याख्याने कृते-सम्यग्निवृत्तौ कृतायां किम् ? -आश्रवद्वाराणि भवन्ति पिहितानितद्विषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तोः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः ॥ नि. (१५९४) तण्हावोच्छेदेण य अउलोक्समो भवे मनुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ।। वृ-तृड्व्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च अतुल-अनन्यसद्दशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थं मनुष्यग्रहणम्, अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसहशमध्यस्थपरिणामेन पुनः प्रत्याख्यानं-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ नि. (१५९५) तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो । वृ-ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः स्फूरतीति वाक्यशेषः, कर्मविवेकः-कर्मनिर्जरा ततःचारित्रधर्मात्, ततश्चेति द्विरावर्त्यते ततश्च-तस्माच्च कर्मविवेकात् 'अपूर्व' मिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकलयाणैककारणं अतो यलेन कर्त्तव्यमिति गाथार्थः ।। इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराहनि. (१५९६) नमुक्कारपोरिसीए पुरिमड्डेगासणेगठाणे य । आयंबिल अभत्तढे चरमे य अभिग्गहे विगई ।। नि. (१५९७) दो छच्च सत्त अट्ट सत्तट्ट य पंच छच्च पाणंमि । Page #780 -------------------------------------------------------------------------- ________________ अध्ययनं -६ - [ नि. १५९७ ] च पंच अट्ठ नव य पत्तेयं पिंडए नवए ॥ दोच्चेव नक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अट्ठेव ॥ सत्तेगद्वाणस्स उ अद्वेवायंबिलंमि आगारा । पंचेव अभत्तट्ठे छप्पाणे चरिमि चत्तारि ॥ नि. (१५९८ ) नि. (१५९९) नि. (१६०० ) पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ वृ- नमस्कार इत्युपक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्धे एकाशने एकस्थाने च आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ किं ?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको नवक इति गाथाद्वयार्थः || भावार्थमाह-द्वावेव नमस्कारे आकारौ, इह च नमस्कारग्रहणान्नमस्कार सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारी हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए नमोक्कारसहितं पचखाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां, तु, इह च पौरुषी नामप्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रम् मू. (८३) पोरुसिं पञ्चक्खाति, उग्गते सूरे चउव्विहंपि आहारं असणं ४ अन्नत्थऽनाभोगेणं सहसाकारेणं पच्छन्न-कालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । मू. (८४) सूरे उग्गए पुरमिड पत्रक्खाइ चउव्विहंपि० वृ- अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपं पच्छण्णातो दिसा उ रएण रेणुणा पव्वएण वा अन्नएण वा अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा नातं ताहे ठाइतव्वं न भग्गं, जति भुंजति तो भग्गं, एवं सव्वेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेणअइरुग्गदंपि सूरं दहूं उस्सूरीभूतंति मण्णति णाते ठाति, साधुणी भांति उघाडपोरुसी ताब सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेनं से भुअंतस्स कहितं न पूरितंति, ताहे ठाइदव्वं, समाधी नाम तेन य पोरुसी पच्चक्खाता, आसुकारितं च दुकखं जातं अन्नस्स वा, ताहे तस्स पसमणनिमित्तं पाराविज्जति ओसहं वा दिजति, एत्यंतरा नाते तहेव विवेगो, सप्तैव च पुरिमार्द्धे पुरिमार्द्धं प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्रं - 'सूरे उग्गते' इत्यादि, पडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रं -- (इमानि सूत्राणि) - मू. (८५-९२) 'एक्कासण' मित्यादि - मू. (८५) एगासणं०- मू. (८६) एगट्टाणं०मू. (८७) आयंबिलं० ३२५ 1 Page #781 -------------------------------------------------------------------------- ________________ ३२६ आवश्यक मूलसूत्रम् -२.६/८८ मू. (८८) सूरे उग्गए अभत्तटुं०मू. (८९) दिवसचरिमं पञ्चक्खाइ चउबिहंपि आहारं असणं पाणं खाइमं साइमं मू. (९०) भवचरिमं पच्चक्खाइं०म. (९१) अभिग्गहं पञ्चक्खाइं०मू. (९२) निविगइयं पञ्चक्खाइं० -'अन्नत्थ अनाभोगेणं सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिठ्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । वृ-अनाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिठ्ठस्स आगतं जति वोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उठेउं अन्नत्थ गंतूणं समुद्दिसति, हत्थं पादं वा सीसं वा(आउंटेज) पसारेज वा न भजति, अब्भुट्टाणारिहो आयरिओ पाहुणगो वा आगतो अब्भुटेतव्वं तस्स, एवं समुद्दिवस्स परिठ्ठावणिया जति होज कप्पति, महत्तरागाररसमाधि तु तहेव'त्ति गाथार्थः ॥ ___ 'सप्तकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रं-'एगट्ठाण मित्यादि एमट्ठाणगं जहा अंगोवंगं ठवितं तेन तहावट्टितेनेव समुद्दिसियव्वं, आगारा से सत्त, आउंटणपसारणा नत्थि, सेसं जहा एक्कासणए । अटैवाचाम्लस्याकारा, इदं च बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः ‘गोण्णं नामं तिविध'-मित्यादिना ग्रन्थेन, असम्मोहा) तु गाथैव व्याख्यायते, ‘पञ्चाभक्तार्थस्य तु न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पंचाकारा भवन्ति, इह चेदं सूत्र-- ___ 'सूरे उग्गते' इत्यादि, तस्स पंच आगारा-अनाभोग० सहसा० पारि० महत्तरा० सव्वसमाधि० जति तिविधस्स पच्चस्खाति तो विकिचणिया कप्पति, जति चतुविधस्स पच्चक्खातं पाणं च नस्थि तदा न कप्पति, तत्थ छ आगारा-लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्येण वा असित्थेण वा वोसिरति, वुत्तस्थ एते छप्पि, एतेन षट्पान इत्येतदपि व्याख्यातमेव, 'चरिमे च चत्वार' इत्येतच्चरिमं दुविधं-दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारिर, अन्नत्थणाभोगेणं सहसाकारेणं महत्तराकारेणं सव्वसमाहिवत्तियागारेणं, भवचरिमं जावजीवियं तस्सवि एते चत्तारिति गाथार्थः ।। पञ्च चत्वाररश्चाभिग्रहे, निर्विकृतौ अष्टौ नव वा आकाराः, अप्रावरण इति-अप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति, शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः । भावार्थस्तु 'अभिग्गहेसु वाउडत्तणं कोइ पच्चक्खाति, तस्स पंच-अनाभोग० सहसागार० (महत्तरा०) चोलपट्टगागार० सव्वसमाहिवत्तियागार० सेसेसु चोलपट्टगागारो नत्थि, निविगतीए अट्ठ नव य आगारा इत्युक्तं, तत्थ दस विगतीओ-खीरं दधि नवनीयं घयं तेलं गुडो मधु मज्जं मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उट्टीगं दधिं नथि, नवनीतं घतंपि, ते दधिणा विना नस्थिति, दधिनवनीतघताणि चत्तारि, तेल्लाणि चत्तारि खर (तिल) अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निविगतीतो, लेवाडाणि पुन होन्ति, दो वियडा-कट्ठणिप्पाण्णं उच्छुमाईपिट्टेण य फाणित्ता, दोन्नि गुडा Page #782 -------------------------------------------------------------------------- ________________ अध्ययन-६- [नि. १६००। ३२७ दवगुडो पिंडगुडो य, मधूणि तिन्नि, मच्छियं कोन्तियं भामरं, पोग्गलाणि तिन्नि, जलयरं थलयरं खहयरं, अथवा चम्मं मंसं सोणितं, एयाओ णच विगतीतो, ओगाहिमगं दसमं, तावियाए अद्दहियाए एगं ओगाहिमेगं चलचलेंतं पञ्चति सफेणं बितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति नजति अह एगेण चेव पूअएण सव्वो चेव तावगो भरितो तो बितियं चेव कप्पति निव्विगतियपच्चक्खाणाइतस्स, लेवाडं होति, एसा आयरियपरंपरागता सामायारी । अधुना प्रकृतमुच्यते, क्वाप्टौ क्व वा नवाकारा इति ?, तत्रनि. (१६०१)नवनीओगाहिमए अद्दवदहि (व) पिसियिघयगुले चेव । नव आगारा तेसिं सेसदवाणं च अटेव ।। 'नवनीते ओगाहिमके अद्दवदवे' निगालित इत्यर्थः, पिसिते-मासे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषद्रवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उतक्षिप्तविवेको न भवतीति गाथार्थः । इह चेदं सत्रं निधियतियं पञ्चरखती'त्यादि अनत्थऽणाभोगेणं सहसाकारेणं लेवालेवेणं गिहत्यसंसदेणं उक्खित्त-विवेगेणं पुडुचमक्खिएणं पारिहावणियागारेणं महत्तररागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति। इदं च प्रायो गतार्थमेव, विशेषं तु पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रमाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपन्यस्तमेवाचामाम्लमुच्यतेनि. (१६०२) गोण्णं नामं तिविहं ओअण कुम्मास सत्तुआ चेव । इक्विकपि य तिविहं जहन्नयं मज्झिमुक्कोसं ।। वृ- आयामाम्लमिति गोण्णं नाम, आयामः-अवशायनं आम्लं-चतुर्थरसं ताभ्यां निर्वृत्तं आयामाम्लं, इदं चोपाधिभेदात् त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूंश्चेति, एकैकमपि चामीषां त्रिविधं भवति-जघन्यकं मध्यम उत्कृष्टं चेति । कथमित्यत्राह-- नि. (१६०३) दव्वे रसे गुणे वा जहन्नयं मज्झिमं च उक्कासं । तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा ।। वृ. द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणं चाधिकृत्येत्यर्थः, किं ?-जघन्यं मध्यममुत्कृष्टं चेति, तस्वैवायामाम्लस्य प्रयोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्याख्यातमिति दध्ना भुञानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कडङ्गा-वक्रविशेषा इति । तद्यथानि. (१६०४) लोए वेए समए अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा नायव्वा अंबिलंमि भवे ॥ वृ-लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडङ्गा ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इति गाथासमासार्थः ।। विस्तरार्थस्तु वृद्धसम्प्रदायसमधिगम्यः, स चायं"एत्थ आयंबिलं च भवति आयंबिलपाउग्गं च, तत्थोदने आयम्बिलं आयंबिलपाउग्गं च, For Pri Page #783 -------------------------------------------------------------------------- ________________ ३२८ आवश्यक मूलसूत्रम् -२-६/९२ आयंविला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडतो पी8 पिहुगा पिट्ठपोवलियाओ रालगा मंडगादि, कुम्मासा पुव्वं पाणिएण कड्डिनंति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमा थूला, एते आयंबिलं, आयंबिलपाउग्गाणि पुन जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, सत्तुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुन गोधूमभूजियापिचुगाला य जाव भुञ्जिञ्जा, जे य जंतएण न तीरंति पिसितुं, तस्सेव निद्दारो कणिक्कादि वा, एयाणि आयंबिलपाउग्गाणि, तं तिविधपि आयंबिलं तिविधं-उक्कोसं मज्झिमं जहन्नं, दब्बतो कलमसालिकूरो उक्कोसं जं वा जस्स पत्थं रुञ्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीको सा रसं पडुच्च तिविधो उक्कोसं ३, तंचेव तिविधपि आयंबिलं निजरागुणं पडुच्च तिविधं-उकोसो निजरागुणो मज्झिमोजहन्नोत्ति, कलमसालिकूरो दव्यतो उक्कोसं दब्बं चउत्थरसिएण समुद्दिसति, रसओवि उक्कोसं तस्सच्चएणवि आयामेण उक्कोसं रसतो गुणतो जहन्नं थोवानिञ्जरत्ति भणितं भवति, सो चेव कलमोदनो जदा अन्नेहिं आयामेहिं तदा दव्वतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दव्यतो उक्कोसं रसतो जहन्न गणतो मज्झिमं चेव, जेन दव्वतो उक्कोसं न रसतो, इदानिं जे मज्झिमा ते चाउलोदना ते दव्वतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दव्वतो मज्झं रसतो जहन्नं गुणतो मज्झं मज्झिम दव्यंतिकाऊणं, रालगतणकूरा दव्यतो जहन्नं आयंबिलेण रसतो उक्कोसं गुणओ मज्झं, ते चेव उण्होदएण दचओ जहण्णं रसओ जहन्नं गुणओ उक्कोसं बहुणिज्जरत्ति भणित्तं होति, अहवा उक्कोसे तिन्नि विभासा-उक्कोसउक्कोसं उक्कोसमज्झिमं उक्कोसजहण्णं, कंजियआयाममउण्होदएहिं जहण्णा मज्झिमा उक्कोसा निजरा, एवं तिसु विभासितवं । छलनानाम एगेनायंबिलं पच्चक्खातं, तेन हिंडतेन सुद्धोदणो गहितो, अन्नोनेन य खरीण निमित्तं घेत्तूण आगतो आलोएत्तुं पजिमितो, गुरूहि भणितो-अज्ज तुज्झ आयंबिलं पञ्चक्खातं, भणइ-सच्चं, तो किं जेमेसि ?, जेण मए पच्चक्खातं, जहा पाणातिपाते पच्चक्खाते न मारिजति एवायंबिलेवि पच्चक्खाते तं न कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, भोजने आयामाम्लप्रायोग्यादन्यत तत् प्रत्याख्याति आयाम्ले च वर्त्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसुं अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेन एसच्छलणा निरत्थया । पंच कुडंगा-लोए वेदे समए अन्नाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पच्चक्खातं, तेन हिंडतेन संखडी संभाविता, अन्नं वा उक्कोसं लद्धं, आयरिताण दंसेति, भणितं-तुझ आयंबिलं पञ्चक्खातं, सो भणति-खमासणा ! अम्हे बहूणि लोइयाणि सस्थाणि परिमिलिताणि, तत्थ य आयंबिलसद्दो नत्थि, पढमो कुडंगो १, अहवा वेदेसु चउसु संगोवंगेसु नस्थि आयंबिलं बिदिओ कुडंगो २, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि नत्थि, न जाणामि एस तुझं कतो आगतो? तइओ कुडंगो ३, अन्नाणेण भणति-ण जाणामि खमासमणा ! केरिसियं आयंबिलं भवति ?, अहं जाणामि-कुसणेहिवि जिम्मइत्ति तेन गहितं, मिच्छामिदुक्कडं, न पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति-नतरामि आयंबिलं काउं सूलं मे उट्ठति, अन्नं Page #784 -------------------------------------------------------------------------- ________________ अध्ययनं - ६ - [ नि. १६०४ । वा उदिति ररोगं, ताहे न तीरति करेत्तुं एस पंचमो कुडंगो । तस्स अट्ठ आगारा अन्नत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं हिगत्थसंसट्टेणं उक्खित्तविवगेणं पारिवावणियागारेणं महत्तरगारेणं सव्वसमाहिबत्तियागारेणं वोसिरति । अनाभोगसहसक्कारा तहेव लेवालेवो जति भाणे पुव्वं लेवाडगं गहितं समुद्दिनं संलिहिं जति तेन आणेति न भजति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खिवित्ता विगिचतु मा णवरि गलतु अन्नं वा आयंबिलस्स अप्पा जति उद्धरितं तीरति उद्धरिरते न उवहम्मति, गिहत्थसंसट्टेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेन ईसित्ति लेवाडं तं भुञ्जति, जइ रसो आलिखिञ्जति बहुओ ताहे न कप्पति, पारिट्ठावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम्, अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेषं व्याख्यायते, तत्रेदं गाथाद्वयम् - नि. (१६०५ ) पंचेव य खीराइं चत्तारि दहीणि सप्पि नवनीता । चत्तारि य तिल्लाई दो वियडे फाणिए दुनि || नि. (१६०६) महुपुग्गलाई तिन्नि चलचल ओगार्हि तु जं पक्कं । एएस संस वुच्छामि अहानुपुवीए ।। वृ- 'पंचेव य खीराई' गाहा 'मधुपोग्गल 'त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, अधुना एतदाकारा व्याख्यायन्ते तत्थ अणाभोग सहसक्कारा तहेव, लेवालेवो पुन जथा आयंविले तहेव दट्ठच्चो, गिहत्थसंसट्टो बहुवत्तव्वोत्ति गाहाहिं भण्णति, ताओ पुन इमातोनि. (१६०७ ) खीरदहीवियडाणं चत्तारि उ अंगुलाई संसठ्ठे । फाणियतिल्लघयाणं अंगुलमेगं तु संस || मुहपुग्गलरयाणं अद्धंगुलयं तु होइ संसद्वं । नि. (१६०८) गुलपुग्गलनवनीए अद्दामलयं तु संसठ्ठे ॥ वृ- गिहत्यसंसट्टस्स इमा विधी-खीरेण जति कुसणातिओ कूररो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलागि दुद्धं ताहे निव्विगतिगस्स कप्पति पंचमं चारब्भ विगत य, एवं दधिस्सवि वियइस्सवि, केसु विसएस विअडेण मीसिजति ओदनो ओगाहिमओ वा, फाणित गुडस तेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वदृति, परेण न वट्टति, मधुस्स पोग्गलरसयस्स अद्धंगुलेण संसठ्ठे होति, पिंडगुलस्स पुग्गलस्स नवनीतस्स य अद्दामलगमेत्तं संसट्टं, जति बहूणि एतप्यमाणाणि कप्पंति, एगंमि बहुए न कप्पदित्ति गाथार्थः । उक्त्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु नत्थि, पडुच्चक्खियं पुन जति अंगुलीए गहाय मक्खेति तेल्लेण वा घतेन वा ताथे निव्विगतियस्स कप्पति, अथ धाराए छुमति मनागपि न कप्पति । इदानिं पारिड्डावणियागारो, सो पुन एगासनेगठाणादिसाधारणेत्तिकड विसेसेण परूविज्जति, तन्निरूपणार्थमाह नि. (१६०९) आयंविलमनायंबिल चउथा बालवुड्डसहुअसहू । अनहिंडियहिंडियए पाहुणनिमंतणावलिया || वृ- 'आयंबिलए' गाथा व्याख्या यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति - अहो ताव भगवता ३२९ Page #785 -------------------------------------------------------------------------- ________________ ३३० आवश्यक मूलसूत्रम्-२-६/९२ एगासनगएगट्ठानग-आयंबिलचउत्थछट्टट्टमणिव्विगतिएसु पारिट्ठावणियागारो वण्णितो, न पुन जाणामि केरिसगस्स साधुस्स पारिठ्ठावणियं दातव्यं वा न दातव्यं वा ?, आयरिओ भणइ, 'आयंबिलमनायंबिले' गाथा व्याख्या-पारिट्ठावणियभंजणे जोग्गा साधु दुविधा-आयंबिलंगा अनायंबिलगा य, अनयंबिलिया आयंबिलविरहिया, एक्कासणेकट्ठाणचउत्थछट्ठट्टमणिव्विगतिय पज्जवसाणा, दसमभत्तियादीणं मंडलीए उद्धरितं पारिट्ठावणियं न कप्पति दां, तेसिं पेशं उण्हयं वा दिनति, अहिट्ठिया य तेसिं देवतावि होञ्ज, एगो आयंबिलगो एगो चउत्थभत्तितो होज्ज कस्स दातव्यं ?, चउत्थभत्तियस्स, सो दुविहो-बालो वुड्डो य, बालस्स दातव्वं, बालो दुविहोसहू असहू य, असहुस्स दातव्वं, असहू दुविहो-हिंडतो अहिंडेंतओ य, हिंडयस्स दातव्वं, हिंडंतओ दुविधो-वत्थव्वगो पाहुणगो य, पाहुणगस्स दातव्यं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहुणगो पारिट्ठावणियं भुंजाविज्जति, तस्स असति बालो असहू हिंडतो वत्थव्वो २ तस्स असति बालो असहू अहिंडतो पाहूणगो ३ तस्स असति बालो असहू अहिंडतो वत्थव्यो, एवमेतेन करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितव्या, तत्थ पढमभंगिअस्स दातव्वं, एतस्स असति बितियस्स, तस्सासति तदियस्स, एवं जाव चरिमस्स दातव्वं, पउरपारिट्ठावणियाए वा सव्वेसि दातव्यं, एवं आयंबिलियस्स छट्ठभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स अट्ठमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निवितयस्स सोलस भंगा, नवरं आयंबिलियस्स दातव्यं, एवं आयंबिलियस्स एक्कासणियस्स सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, एवमेते आयंबिलियउक्खेवगसंजोगेसु सव्वग्गेण छन्नवति आवलियाभंगा भवन्ति, आयंबिलउक्खेवो गतो, एगो चउत्थभत्तितो एगो छ?भत्तितो, एत्थवि सोलस, नवरं छट्ठभत्तियस्स दातव्वं, एल्चउत्थभत्तियस्स सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगट्ठाणियस्स दातव्यं, एगो एक्कासणितो एगो निव्वीतिओ, एक्कासणियस्स दातव्यं, एत्थवि सोलस, एगो एगट्ठाणिओ एगो निव्वीतिओ एगट्ठाणियस्स दातव्वं, एत्थवि सोलसत्ति गाथार्थः ॥ तं पुन पारट्ठिावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिजइ, तत्रनि. (१६१०) विहिगहियं विहिभुत्तं उव्वरियं जं भवे असणमाईं। तं गुरुणाऽणुनायं कप्पइ आयंबिलयाईणं ॥ वृ-'विहिगहियं विहिभुत्तं' गाहा व्याख्या-विधिगहितं ना अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपदरगसीहखइदेण वा विधीए भुत्तं, एवंविधं पारिठ्ठावणियं, जाहे गुरू भणति-अज्जो इमं पारिट्ठावणियं इच्छाकारेण भुाहित्ति, ताहे सो कप्पति वंदनं दाउं संदिममावेत्ति भोत्तुं, एत्थ चउभंगविभासानि. (१६११) चउरो य हुंति भंगा पढमे भंगंमि होइ आवलिया । इत्तो अ तइयभंगो आवलिया होइ नायव्वा ।। वृ- 'चउरो य होंति भंगा' गाहा व्याख्या-विधिगहितं विधिमुक्तं विधिगहितं अविधिमुक्तं अविधिगहीतं विहिभुत्तं अविधिगहितं अविधिमुक्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेन य अलुरेण वाहिं संजोअणदोसे विप्पजढेण ओहारितं भत्तपाणं पच्छा मंडलीए पतरगच्छे Page #786 -------------------------------------------------------------------------- ________________ अध्ययनं ६ |नि. १६११ | ३३१ दातिसुविधीए समुद्दिनं, एवंविधं पुव्ववणियाण आवलियाणं कप्पते समुद्दिसिउं, इदानिं वितियभंगो तधेव विहीगहितं भुत्तं पुन कागसियालादिदोसदुद्धं एवं अविधिए भुत्तं एत्थ जति उव्वरति तं छड्डिजति, न कप्पति, छद्दिमादीदोसा तम्मि, एरिसं जो देति जो य भुंजति दोहवि विवेगो कीरति, अपुणकारए वा उबट्ठिताणं पंचकल्लाणयं दिजति, इदानिं तइयभंगो, तत्थ अविधिगहितं-वी वीसुं उक्कोसगाणि दव्वाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे विरेएति, एतेसिं भोक्तव्वंति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलिए विधीए समुद्दिनं, एवंविधे जं उच्चरितं तं पारिड्डावणियागारं आवलियाणं विधिभुत्तंति कउ कप्पति, चउत्थभंगो आवलियाण न कप्पेति भुत्तुं, ते चेव पुव्वभणिता दोसा, एवमेतं भावपच्चक्खाणं भणितमिति ॥ व्याख्यातं मूलगा थोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाहनि. (१६१२ ) पञ्चक्खाएण कया पच्चक्खाविंतएव सूआए (उ) । उभयमवि जाणगेअर चउभंगे गोणिदितो || वृ- ‘पच्चक्खाएण' गाहा व्याख्या- प्रत्याख्याता-गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा उल्लिङ्गना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अन्ने तु 'पञ्चक्खाणेण कय'त्ति पठन्ति, तत् पुनरयुक्तं प्रत्याख्यातुनिर्युक्तिकारेण साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरि च चत्वारो भेदा भवन्ति, तत्र चतुर्भङ्गे गोणिष्टान्त इति गाथाक्षरार्थः ॥ भावार्थ तु स्वयमेवाह नि. ( १६१३) मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए । पच्चक्खाणविहिनू पच्चक्खाया गुरू होइ ॥ वृ- 'मूलगुण' गाहा व्याख्या - मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ - षड्विधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः- आचार्यो भवतीति गाथार्थः ॥ नि. (१६१४) किइकम्माइविहिन्नू उवओगपरो अ असढभावो अ । संविग्गथिरपइन्नो पद्यक्खाविंतओ भणिओ || वृ- 'किइकम्मा' गाहा व्याख्या-कृतिकर्मादिविधिज्ञः- वन्दनाकारादिप्रकाज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एव चोपयोगप्रधानश्च अशठभावश्च शुद्धचित्तश्च संविग्रो-मोक्षार्थी स्थिरप्रतिज्ञः न भाषितमन्यथा करोति, प्रत्याख्यानपयतीति प्रत्याख्यापयिता- शिष्यः एवंभूतो भणितः तीर्थकररागणधरैरिति गाथार्थः ॥ नि. (१६१५ ) इत्थं पुन चउभंगो जाणगइअरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ॥ कृ ' इत्थं पुन' गाथा व्याख्या- एत्थ पुन पच्चक्खाणयंतस्स पच्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पच्चक्खाति शुद्धं पञ्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं नमोक्कारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावेउं पच्चक्खा (वे) ति, जहा नमोक्कारसहितादीणं अमुगं ते पञ्चक्खातंति सुद्धं अन्नहा न सुद्धं, अयाणगो जाणगस्स पञ्चकखाति न सुद्धं, पभुसंदिट्ठा (ई) सु विभासा, अयाणगो अयाणगस्स पञ्चक्खाति, असुद्धमेव, एत्थं दिट्टंतो गावीतो, जति Page #787 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् -२-६/९२ गावीण पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोण्हपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पच्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पञ्चसावेन्तो सुद्धो निक्कारणे न सुद्धति, अयाणगो जाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पञ्चक्खावेति न सुद्धोति गाथार्थः ।। मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्यने द्वाराशून्यार्थमाहनि. (१६१६) दव्वे भावे य दुहा पच्चक्खाइव्वयं हवइ दुविहं । दव्यंमि अ असणाई अन्नाणाई य मामि ।। वृ-'दव्वे भावे' गाहा व्याख्या-द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञानादि तु भावे- भावप्रत्याख्यातव्यमिति गाथार्थः ॥ __ मूलद्वारगाथायां गतं तृतीयं द्वारं, इदानि परिसा, सा य पुट्विं वण्णिता सामाइयनिजुत्तीए सेलघणकुडगादी, इत्थ पुन सविसेसं भण्णति-परिसा दुविधा, उवट्टिता अनुवट्टिता य, उवट्टिताए कहेतव्वं, अनुवट्टिताए न कहेतव्वं, जा सा उवहिता सा दुविधा-सम्मोवहिता मिच्छोवहिता य, मिच्छोवहिता जहा अञ्जगोविंदा तारिसाए न वट्टति कहेतुं, सम्मोवट्टिता दुविधा-भाविता अभाविता य, अभाविताए न वट्टति कहेतुं, भाविता दुविधा-विनीता अविनीता य, अविनीताए न वट्टति, विनीताए कहेतव्वं, विनीता दुविधा-वक्खित्ता अवक्खित्ता य, वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिजति वा अन्नं वा वावारं करेति, अवक्खित्ता न अन्नं किंचि करेति केवलं सुणति, अवक्खित्ताए कहेयव्वं, अवक्खित्ता दुविधा-उवउत्ता अनुवउत्ता य, अनुवउत्ता जा सुणेति अन्नमन्नं वा चिंतेति, उवउत्ता जा निच्चिन्ता, तम्हा उवउत्ताए कहेतव्यं । तथा चाहनि. (१६१७) सोउं उवट्ठियाए विनीयवक्खित्ततदुवउत्ताए । __ एवंविहपरिसाए पच्चक्खाणं कहेयव्वं ।। वृ- 'सोउं उवट्ठिताए' गाहा व्याख्या-गतार्था, एवमेसा उवहिता सम्मोवहिता भाविता विनीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवट्ठी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा-उवहिता सम्मोवहिता भाविता विनीया अवक्खित्ता अनुवउत्ता, एसा पढा अजोग्गा, एवं तेवढिपि भाणितव्वा, 'उवट्टियसम्मोवट्ठियभावितविणया य होइ बक्खित्ता । उवउत्तिगा य जोग्गा सेस अजोगातो तेवट्टि ।' एतं पञ्चक्खाणं पढमपरिसाए कहेजति, तव्वतिरित्ताए न कहेतव्यं, न केवलं पञ्चक्खाणं सव्ववि आवस्सयं सव्वमवि सुयनाणंति । ___ मूलद्वारगाथायां परिषदिति गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः काए विधीए कहितव्वं ?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिज्जति सत्तिट्ठोवि सावयधम्मं पढमं सोतुं तत्थेव वित्तीं करेइ, (उत्तरेत्ति) उत्तरगुणेसुवि छम्मासियं आदि काउं जं जस्स जोग्गं पञ्चक्खाणं तं तस्स असढेण कहेतव्वं । अथवाऽयं कथनविधि: Page #788 -------------------------------------------------------------------------- ________________ ३३३ अध्ययनं-६- [नि. १६१८] नि. (१६१८) आणागिज्झो अत्थे आणाए चेव सो कहेयव्यो । दिलृतिउ दिटुंता कहणविहि विराधना इअरा ।। वृ- 'आणागिज्झो अस्थो' गाहा व्याख्या-आज्ञा-आगमस्तद्ग्राह्यः-तद्विनिश्चेयोऽर्थः, अनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयैव-आगमेनैवासौ कथयितव्यो, न हटान्तेन, तथा दार्शन्तिकः-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिष्टान्तात्-६ष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवा-ज्ञाग्राह्योऽर्थःसौधर्मादिः आज्ञयैवासौ कथयितव्ये न द्दष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात्, तथा दान्तिकःउत्पादादिमानात्मा वस्तुत्वाद् घटवदित्येवमादिद्दष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतर-सम्मोहादिति गाथार्थः । मूलद्वारगाथोपन्यस्त उक्तः कधनविधिः साम्प्रतं फलमाहनि. (१६१९) पञ्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । ___ इहलोइ धम्मिलाई दामनगमाई परलोए । वृ-'पञ्चक्खाणस्स' गाहा व्याख्या-प्रत्याख्यानस्य-उक्तलक्षणस्य फलं-कार्यं इहलोके परलोके च भवति द्विविधं-द्विप्रकार, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामन्नकादयः परलोके इति गाथाऽक्षरार्थः । ___ कथानकं तु धम्मिलोदाहरणं धम्पिल्लहिंडितो नायव्वं, आदिसहातो आमोसधिमादीया धेप्पंति। दामन्नगोदाहरणं तु-रायपुरे नगरे एगो कुलपुत्तो जातीतो, तस्स जिनदासोमित्तो, तेन सो साधुसगासं नीतो, तेन मच्छयमंपच्चखाणं गहितं, दुब्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहि महिलाए खिसिज्जमाणो गतो, उदिन्ने मच्छे द₹ पुणरावत्ती जाता, एवं तिन्नि दिवसे तिन्नि वारं गहिता मुक्काय, अणसणं कातुं रायगिहे नगरे मणियारसेहिपुत्तो दामन्नगो नाम जातो, अट्ठवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिट्ठइ, तत्थ य गिहे भिक्खटुं साधुणो पइट्ठा, साधुना संघाडइलस कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्थवाहेण पच्छन्नं चडालाण अप्पितो, तेहिं दूरं नेतुं अंगुलिं छेत्तुं भेसितो निव्विसओ कतो, नासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अन्नता सागरपोतो तत्थ गतो तं दद्दूण उवाएण परियणं पुच्छति-कस्स एस?, कथितं अनाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउं घररं पावेहित्ति विसञ्जितो, गतो, रायगिहस्स बाहिपरिसररे देवउले सुव्वति, सागरपोतधूता विसा नाम कन्ना तीए अचणियवावडाए दिट्ठो, पितुमुद्दमुद्दितं लेहं दटु वाएतिएतस्स दारगस्स असोइयमक्खितपादस्स विसं दातव्यं, अनुस्सारफुसणं, कण्णदाणं, पुणोवि मुद्देति, नगरं पविट्ठो, विसाऽनेन विवाहिता, आगतो सागरपोतो, मातिघरअञ्चणियविसज्जणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रन्ना दामन्नगो घरसामी कतो, भोगसमिद्धी जाता, अन्नया पव्वण्हे मंगलिएहिं पुरतो से उगीयं ___ 'अनुपुंखमावयंतावि अणस्था तस्स बहुगुणा होति । सुहदुक्खकच्छपुडतो जस्स कतंतो वहइ पक्खं ।।१।। सोतुं सतसहस्सं मंगलियाण देति, एवं तिन्नि वारा तिन्नि सतसहस्साणि, रन्ना सुतं, Page #789 -------------------------------------------------------------------------- ________________ ३३४ आवश्यक मूलसूत्रम्-२-६/९२ पुच्छितेन सव्वं रन्नो सिटुं, तुडेण रन्ना सेट्ठी ठावितो, बोधिलाभो, पुणो धम्मानुट्ठाणं देवलोगगमणं, एवमादि परलोए । अहवा सुद्धेण पञ्चक्खाणेण देवलोगगमनं पुणो बोधिलाभो सुकुल पच्चायाती सोक्खपरंपरेण सिद्धिगम, केसिंचि पुणो तेनेव भवग्गहणेण सिद्धिगमनं भवतीति । अत एव प्रधानफलोपदर्शनोपसंहरन्नाह-- नि. (१६२०) पञ्चक्खाणमिणं सेविऊण भावेन जिनवरुद्दिलं । पत्ता अनंतजीवा सासयसुक्खं लहुं मुक्खं ।। वृ-'पच्चक्खाणमिणं' गाहा व्याख्या-प्रत्याख्यानमिदं-अनन्तरोक्तं आसेव्य भावेन अन्तःकणेन जिनवरोद्दिष्टं-तीर्थकरकथितं, प्राप्ता अनन्तजीवाः, शाश्वतसौख्यां शीघ्रं मोक्षम् ।। आह-इदं फलं गुणनिरूपणायां 'पच्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः किमर्थमिति ?, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तं, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण । उक्तोऽनुगमः साम्प्रतं नयाः, तेच नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्चौघतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमवेति नेह प्रत्यन्ते, इह पुनः स्थानाशून्यार्थं एते ज्ञानक्रियान्तरभावद्वारण समासतः प्रोच्यन्ते, ज्ञान्नयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्ति युक्तत्वात, तथा चाहनि. (१६२१) नायंमि गिण्हियब्वे अगिण्हिव्बंमि चेव अत्थंमि । जइयव्वमेव इह जो उवएसो सो नओ नाम ।। नि. (१६२२) सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सब्वनयविसुद्धं जं चरणगुणट्ठिआ माहू ।। वृ- 'नातम्मि गेण्हितव्वे' गाहा व्याख्या-ज्ञाते-सम्यकपरिच्छिन्ने 'गेण्हितव्येत्ति ग्रहीतव्ये उपादेये 'अगिण्हितव्वंमि'त्ति अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 'अत्थंमिति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेव इति-ऐहिकामष्णिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्लः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाने वर्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम् “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिध्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ।।१।।" तथाऽऽमुष्मिकफलप्राप्तयर्थिना हि ज्ञान एव यतितव्यं, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्तं “पढमं नाणं ततो दया, एवं चिट्ठति सव्वसंजते । Page #790 -------------------------------------------------------------------------- ________________ अध्ययनं ६ | नि. १६२२] अन्नाणी किं काहिति किं वा नाहिति छेयपावयं ? ||9||" इतश्चैतदेवमङ्गीकर्तव्यं यस्मात् तीर्थकररगणधरैररगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः "गीतत्थ य विहारो विदितो गीतत्थमीसितो भणितो । तो तियविहारो नाणातो जिनवरेहिं ||१|| " न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्म्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते (यतो) यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं ' इति जो उवदेसो सो नओ नाम 'त्ति इति एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च नामादौ षड्विधप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वादस्य, क्रियारूपं तु तत्कार्यत्वात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः । उक्त ज्ञाननयोऽधुना क्रियानयावसरः, तद्दर्शनं चेदं क्रियैव प्रधानं ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणमेव स्वपक्षसिद्धये 'नायम्मि रोहितच्चे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्राप्तयार्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्द्दश्यते, तथा चान्यैरप्युक्तं "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ||१||” तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा मुनीन्द्रवचनमप्येव व्यवस्थितं, यत उक्तम् ३३५ “चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सव्वेसुवि तेन कयं तवसंजममुमंतेनं ||9||” इतश्चैतदेवमङ्गीकर्तव्यम् - यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः "सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स ? 1 अंधस्स जह पलिता दीवसयसहस्सकोडीवि ||१||" दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भगवत्ः समुपत्रकेवलज्ञानस्यापि न तावत् मुक्तयवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति य उपदेशः क्रियाप्राधान्यख्यापनपररः स नयो नाम क्रियानय इत्यर्थः । अयं च नामादौ पडूविधे Page #791 -------------------------------------------------------------------------- ________________ ३३६ आवश्यक मूलसूत्रम् - २-६/९२ प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञान तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः । उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्त्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्ति सम्भवाद्, आचार्यः पुनराह -- 'सव्वेसिं' गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयत्राह'सव्वेसिंपि' गाहा व्याख्या- 'सर्वेषामिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानां - द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधमिच्छतीत्यादिरूपां निशम्य श्रुत्त्वा तत सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ॥ अध्ययनं -६- समाप्तम् · व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ||१|| समाप्ता चेयं शिष्यहितानामावश्यकटीका !! कृतिः सिताम्बरराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य । यदिहोत्सूत्रज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः । क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्त न जायते ? ॥१॥ यदर्जितं विरच (मंच ) यता सुबोध्यां पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेवं भूयाजिनोक्तानुमते प्रयासः ||२|| अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावहं च सर्वत्र माध्यस्थमवाप्नुवन्तु || ३ || मुनि दीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रस्य भद्रबाहुस्वामिविरचिता नियुक्तिः पूर्वाचार्यविरचितं भाष्यं एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता । ४० प्रथमं मूलसूत्रं आवश्यकं समाप्तम् Page #792 -------------------------------------------------------------------------- ________________ ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમ સાહિત્યમાં પ્રાપ્ત થયો એ સર્વેસૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભબ્રાહુ સ્વામી દશ પૂર્વધર શ્રી શયંભવસૂરિ | (અનામી) સર્વે શ્રુત વીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્કિંગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગાણિ મહત્તર અગમ્યસિંહ સૂરિ શીલાં કાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્રસૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિયુક્તિ - ભાષ્ય-ચૂર્ણિ - વૃત્તિ-આદિના રચયિતા અને સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્યા | સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને (આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિનવિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી. અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ પિ. જીવરાજભાઈ પ૦ ભગવાનદાસ પં. રૂપેન્દ્રકુમાર પિ૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #793 -------------------------------------------------------------------------- ________________ ८०० ४०० [2] (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम । आगमसूत्रनाम मूल | वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण १. आचार २५५४ शीलाङ्काचार्य १२००० । २. सूत्रकृत २१०० शीलानाचार्य १२८५० | ३. स्थान ३७०० अभदेवसूरि १४२५० | ४. समवाय १६६७ अभयदेवसरि ३५७५ ५. भगवती | १५७५१ अभयदेवसूरि १८६१६ । ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ | अभयदेवसूरि ८. अन्तकृदशा ९०० अभयदेवसूरि ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०० १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकंश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० [१४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसर ९००० |१७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) |२४. चतुःशरण ८० | विजयविमलयगणि 1(?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (?) १५० महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) | २८. तन्दुल वैचारिक ५०० विजयविमलगणि 1(?) ५०० २९. संस्तारक १५५ गुणरत्न सूरि (अवचूरि) ३०. गच्छाचार १७५ विजयविमलगणि १५६० गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ २६. १७६ २१५ ११० Page #794 -------------------------------------------------------------------------- ________________ कम • वृत्ति ३७५ १००० __ आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण |३२. देवेन्द्रस्तव ३७५ आनन्दसागरसूरि (संस्कृत छाया) |३३. | मरणसमाधि ★ ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८३७ |३४. | निशीथ ८२१ |जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० [३५. बृहत्कल्प ४७३ |मलयगिरि+क्षेमकीर्ति ४२६०० | सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ /- ? - (चूर्णि) २२२५ ३८. जीतकल्प * १३० | सिद्धसेनगणि (चूणि) ३९. महानिशीथ ४५४८ |४०. | आवश्यक १३० हरिभद्रसूरि |२२००० ४१. ओघनिर्यक्ति नि.१३५५ द्रोणाचार्य (?)७५०० पिण्डनियुक्ति * नि, ८३५ मलयगिरिसूरि ७००० | दशवैकालिक ८३५ हरिभद्रसूरि ७००० |४३. | उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० | मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) ४५मागम सूत्रोमां वतमान अणे पडेल १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो उ४थी 3८ छेदसूत्रो, ४० थी. ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोमा नभेटास प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અને ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 6 वृत्ति-माहि नोध छे ते सौ ३१. संपाइन भुलानी छ. सिवायनी 4A __वृत्ति-चूर्णि साहित्य भुद्रित समुद्रित अवस्थामा ५५ छे ४. (४) गच्छाचार भने मरणसमाधि नविय चंदावेज्झय अने चीरस्तव प्रकीर्णक भावे छ.अभे "आगमसुत्ताणि" मां भूण ३५ भने 'भागमहाय"भा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્વ જેના વિકલ્પ રૂપે છે એ Page #795 -------------------------------------------------------------------------- ________________ વંધત્વનું માધ્ય અમે ‘‘બામસુત્તળિ’માં સંપાદીત કર્યું છે. (૫) ઔષ અને વિષ્ણુ એ બંને નિવૃત્તિ વિકલ્પે છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માખ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રી સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રાળેજ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-વ-નિતત્ત્વ એ ત્રણેની વૃત્તિ આપી છે. જેમાં વશ અને નીતત્ત્વ એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીય ઉપર તો માત્ર વીસમા ઉદ્દેશની જ વૃત્તિ નો ઉલ્લેખ મળે છે. * વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુતિઃ ત नियुक्ति 9. आचार-नियुक्ति २. सूत्रकृत नियुक्ति રૂ. વૃષ-નિત્તિ ક ૪. વ્યવહાર-નિત્તિ * ૬. |શાશ્રુત-નિર્યુક્તિ क्रम श्लोकप्रमाण क्रम निर्युक्ति ४५० २६५ [4] - १८० ६. आवश्यक- नियुक्ति ७. ओघनियुक्ति ८. पिण्डनियुक्ति ९. दशवैकालिक - नियुक्ति १०. उत्तराध्ययन- नियुक्ति નોંધઃ - श्लोकप्रमाण २५०० १३५५ ८३५ ५०० (૧) અહીં આપેલ જ પ્રમા‚ એ ગાથા સંખ્યા નથી, ૩૨ અક્ષરનો એક શ્લોક એ પ્રમાણથી નોંધાયેલ řોજ પ્રમાણ છે. aan {૨} * વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિયુત્તિ હાલ ભાષ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિાિર્ મહર્ષિ એ માણ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) એપ અને પિણ્ડનિર્યુક્તિ સ્વતંત્ર મૂલાયમ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન બમ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવૃત્તિમાંથી શાશ્રુતન્ય નિર્યુક્તિ ઉપર વૃત્તિ અને અન્ય પાંચ નિયુક્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિર્યુક્તિ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિર્યુજ્ઞિકર્તા તરીકે મદ્રવાદુસ્વામી નો ઉલ્લેખ જ જોવા મળે છે. Page #796 -------------------------------------------------------------------------- ________________ - 15] ( वर्तमान आणे ४५मागमभा ५ भाष्यं ) क्रम भाष्य श्लोकप्रमाण क्रम भाष्य गाथाप्रमाण | निशीषभाष्य ७५०० आवश्यकभाष्य * ४८३ बृहत्कल्पभाष्य ७६०० ओघनियुक्तिभाष्य * ३२२ व्यवहारभाष्य | ६४०० ८. पिण्डनियुक्तिभाष्य पञ्चकल्पभाष्य । ३१८५ दशवैकालिकभाष्य * | जीतकल्पभाष्य | ३१२५ १०. | उत्तराध्ययनभाष्य (?)| ४६ E3 नाय. नोध:(१) निशीष , बृहत्कल्प मने व्यवहारभाष्य न त सङ्घदासगणि धोवान ४ाय छे. अमारा संपाइनभ निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य अमा. आगमसुत्ताणि भाग-३८ wiusशात ययुं. (3) आवश्यकभाष्य भा. या प्रभाए। ४८३ सयुं मां १८3 या मूळभाष्य ३ भने 300 या अन्य भाष्यनी छे. नो समावेश आवश्यक सूत्रं-सटीकं भां या छे. [. विशेषावश्यक. भाष्य पूज४ प्रसिध्ध थयु छ ५९ ते सम आवश्यकसूत्र- 6५२नुं भाष्य नथीने अध्ययनो अनुसार नी मममसर वृत्ति આદિ પેટા વિવરણો તો સાવથવક અને ગીતા એ બંને ઉપર મળે છે. જેનો मोममे नथी.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवकालिकभाष्य नो समावेश तेनी तनी वृत्ति भां यो ४ छे. ५० तेनो पता विशेनो 60 अमोने मणेद नथी. [ओघनियुक्ति 6५२ 3000 3 प्रभारी भाष्यनो 6dy tu मणेर छ.] (५) उत्तराध्ययनभाष्यनी गाथा नियुक्तिमा मणी या संमछे (?) (5) मा शत अंग - उपांग - प्रकीर्णक - चूलिका भे. ३५ आगम सूत्रो 6५२नो માગનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३ भाष्यगाथा सेवाभणे छे. (७) भाष्यकर्ता तरी भुध्य नाम सङ्घदासगणि सेवा भणेल छे. तेभ४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 41 d५ भणे छे. 32cts भाष्यना l અજ્ઞાત જ છે. Page #797 -------------------------------------------------------------------------- ________________ क्रम [6] (वर्तमान आणे.४५ माराममा 604 चूर्णिः ) । चूर्णि लोकप्रमाण| क्रम | चूर्णि श्लोकप्रमाण १. आचार-चूर्णि ८३०० ९. दशाश्रुतस्कन्धचूर्णि । २२२५ | २. सूत्रकृत-चूर्णि ९९०० | १०.| पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि । ३११४१ ११.] जीतकल्पचूर्णि १००० ४. जीवाभिगम-चूर्णि १५०० १२. आवश्यकचूर्णि १८५०० | ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३. दशवैकालिकचूर्णि ७००० ६. निशीथचूर्णि २८०००। १४. | उत्तराध्ययनचूर्णि ५८५० ७. बृहत्कल्पचूर्णि १६०००, १५. नन्दीचर्णि १५०० ८. व्यवहारचूर्णि १२०० | १६. | अनुयोगदारचूर्णि । २२६५ नोंध:(१) 61 25 चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेज चूर्णि अभा२२॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी भी चूर्णि ४ अगत्स्यसिंहसूरिकृत छेतेनुं प्राशन पूय श्री युन्यविश्य रावे छे. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरालाल 145140 प्रश्नायिक्ष मुंडे छे. भगवती चूर्णितो भणे४ छ, ५४ शीत नथी. तभ०४ वृहत्कल्प, व्यवहार, पञ्चकल्प अस्तपतोस छ प्रशात ध्यान नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्नाम भुज्यत्वे संभणाय छे. 3245 मते અમુક ના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंयांगी" यिन्त्यात" વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખબર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગ नी तो सीयिन्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उप मागमो 6५२ બાગ નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું સૂત્ર પરત્વે | 644 नियुक्ति । ७ छ. अटले उ८ सागमोनुं संग मध्य ४ मन्यु. Nd suiz भाष्य, sis नियुक्ति भने स्याई चूर्णिन! मामा वर्तमान ने सुव्यवस्थित पंचांगी में मात्र आवश्यक सूत्र नी reun. २ नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्तियो३ ५९ 64 छ, Page #798 -------------------------------------------------------------------------- ________________ [7] * ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો તે [સૂચના :– અમે સંપાદીત કરેલ બાળમનુત્તગિ-સટીજ માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ બામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે, જેમકે ખાવામાં પ્રથમ અંક શ્રુતન્યનો છે તેના વિભાગ રૂપે બીજો અંક જૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂત્ત ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટું લખાણ છે અને ા/પદ્ય ને પઘની સ્ટાઈલથી ! – 11 ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (/) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડ્રેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) બાવાર - શ્રુતT:/ના/અધ્યયન/ઉદ્દેશ:/મૂર્ત્ત પૂર્વી નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. श्रुतस्कन्धः/अध्ययनं/उद्देशकः /मूलं (૨) સૂત્રાત (૩) સ્થાન - સ્થાન/ગધ્યયન/મૂર્ત (૪) સમવાય समवायः/मूलं (પ) ભગવતી - શતાયń:-અંતરશત /દ્દેશ:/મૂર્છા અહીં શતદ્દના પેટા વિભાગમાં બે નામો છે. (૧) વŕ: (૨) અંતર્ગત કેમકે તાજ ૨૧, ૨૨, ૨૩ ૨૩,૩૪,૩૯,૩૬,૪૦ ના પેટા માં શતળ ના પેટા વિભાગનું નામ : જ ણાવેલ છે. શતરુ વિભાાગને ખંત્તરશત્તજ અથવા તત્તવદ નામથી ઓળખાાવાય છે. - (૬) જ્ઞાતાધર્નયા- શ્રુતત્વ: વર્ષા:/ધ્યયન/મૂર્ત પહેલા શ્રુતબ્ધ માં અધ્યયન જ છે. બીજા. શ્રુતત્ત્વમ્પ નો પેટાવિભાગ વર્લ્ડ નામે છે અને તે વર્લ્ડ ના પેટા વિભાગમાં ધ્વવન છે. (છ) તાલવશા- ગધ્યયન/મૂર્ત્ત (૮) અન્ત:શા- વń:/અધ્યયનં/મૂનું (૧) અનુત્તોપપતિવશા-વર્ષા/મધ્યવન/મૂર્છા (૧૦) પ્ર(વ્યાજ⟨- દ્વાર/અધ્યયન/મૂળ આશ્રવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને શ્રવકાર અને સંવદા કહ્યા છે. (કોઈક દર્ ને બદલે શ્રુતન્ય શબ્દ પ્રયોગ પણ કરે છે) (૧૧) વિષાશ્રુત- ભુતન્ય/ગધ્યયન/મૂર્ત (૧૨) સૌપપાતિ- મૂર્છા (१३) राजप्रश्नीय मूलं + Page #799 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं सामागम sd विभागो पछतो भाटे प्रतिपत्तिः पछी मे पेटविला नोपनी५ 2.343 प्रतिपति -३-मां नरइय, तिरिक्खजोणिय, मनुष्य, देव अवा र पविला ५४ छ. ती तिपत्तिा निरइयआदि)/उद्देशकः मूलं शत पर सपा छ, अशत raa प्रतिपत्ति न्। उद्देशकः नवनयी ५४ ते पेविलाल प्रतिपत्तिः नामेछ.. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदन पे kिsi suis उद्देशकः छ, sis द्वार छ ५० ५६-२८न। विi उद्देशकः અને તેના પેઢવિભાગમાં માં પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृत/मूलं (१७) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं भाग १६-१७i प्रामृतप्रामृत ना पक्ष प्रतिपत्तिः नाम पेट विलग छे. ५५ उद्देशकः हि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कार:/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं आसमधी२३ निरयावलिकादि नामधा साथै गोवा म तेने मना पायवतरी! सूत्रा मोजमापेक्षा.[-1, निरयावलिका, १०-२ कल्पवतंसिका... वगैरे सा (२४ थी ३३) चतुःशरण (आदि दशेपयत्रा) मूलं (३४) निशीय • उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार • उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययन/उद्देशकः/मूलं (४०) आवश्यक • अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक · अध्ययनं/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #800 -------------------------------------------------------------------------- ________________ [9] અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા | क्रम आगमसूत्र मूलं गाथा क्रम आगमसूत्र मूलं गाथा 9. २. ३. ४. आचार सूत्रकृत स्थान समवाय ५. भगवती ६. ज्ञाताधर्मकथा 19. ८. ९. १०. प्रश्नव्याकरण ११. वि १२. औपपातिक १३. राजप्रश्निय १४. जीवाभिगम उपासक दशा अन्तकृदशा अनुत्तरोपपातिक १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूदीपप्रज्ञप्ति १९. निरयावलिका २०. कल्पवतंसिका २१. पुष्पिता २२. पुष्पचूलिका २३. वहिदशा ५५२ ८०६ १०१० ३८३ १०८७ २४१ ७३ ६२ १३ ४७ ४७ ७७ ८५ ३९८ ६२२ २१४ २१८ ३६५ २१ ५ 99 ५ १४७ २४. ७२३ २५. १६९ २६. ९३ २७. ११४ २८. ५७ २९. ? * * * m 1 ल १३ १२ ४ १४ ३०. ३ ३४. ३१. ३२. ३३. ३० ३५. ९३ ३७. २३१ ३८. 606 ३६. १०३ ३९. ४०. १३१ ४१. — चतुःशरण आतुरप्रत्याख्यान महाप्रत्याख्यानं भक्तपरिज्ञा तंदुलवैचारिक संस्तारक गच्छाचार गणिविद्या देवेन्द्रस्तव मरणसमाधि निशीष बृहत्कल्प व्यवहार आवश्यक ओघनियुक्ति ४१. पिण्डनिर्युक्ति १ ४२. दशवैकालिक २ ४३. १ ४४. 9 ४५. दशाश्रुतस्कन्ध जीतकल्प महानिशीथ उत्तराध्ययन नन्दी अनुयोगद्वार ६३ ६३ ७१ १४२ १७२ १६१ १३३ १३७ ८२ ३०७ ६६४ १४२० २१५ २८५ ११४ १०३ १५२८ ७० १६८ ३५० १४२ १७२ १३९ १३३ १३७ ८२ ३०७ ६६४ ५६ १०३ ८ ९२ २१ ११६५ ११६५ ७१२ ७१२ ५४० ५१५ १७३१ १६४० ९३ नोंध :- त गाथा संख्यानो समावेश मूलं भां धर्ध ४ भय छे. ते मूल सिवायनी अलग गाथा समभवी नहीं. मूल शब्द से सभी सूत्र ने गाथा जने भाटे नो खापेसो संयुक्त અનુક્રમ છે. ST બધાંજ સંપાદનોમાં સામાન્ય અંક ધરાવતી હોવાથી તેનો અલગ અંક આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. १४१ Page #801 -------------------------------------------------------------------------- ________________ [૧] [૨] [૪] [૫] कृदन्तमाला [5] चैत्यवन्दन पर्वमाला ૨૫ [૧૭] [૧૮] [૧૯] [૨૦] [૨૧] [૨૨] --• અમારા પ્રકાશનો ઃ • सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - १ अभिनव हेम लघुप्रक्रिया - २ अभिनव हेम लघुप्रक्रिया - ३ अभिनव हेम लघुप्रक्रिया ४ सप्ताङ्ग विवरणम् - सप्ताङ्ग विवरणम् - सप्ताङ्ग विवरणम् - → चैत्यवन्दन सङ्ग्रह चैत्यवन्दन चोविशी [૯] [૧૦] शत्रुञ्जय भक्ति [ आवृत्ति-दो ] अभिनव जैन पञ्चाङ्ग - २०४६ [૧૧] અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ [૧૨] [૧૩] અભિનવ ઉપદેશ પ્રાસાદ – ૩– શ્રાવક કર્તવ્ય – ૧૬ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) [૧૪] [૧૫] સમાધિ મરણ [વિધિ - સૂત્ર – પદ્ય – આરાધનાન્મરણભેદ-સંગ્રહ] [૧૬] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] [૨૩] [૨૪] [૨૫] [10] तीर्थजिनविशेष તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી આવૃત્તિ – બે] ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી. [૭] શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો – [આવૃત્તિ - ચાર] અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા [૨૭] [૨૮] અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ [૨૯] [30] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ [૩૧] [૩૨] [૪] [૩૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૪ [૩૫] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧ Page #802 -------------------------------------------------------------------------- ________________ [11] [३७] [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટકા - અધ્યાય-૫ તત્વાથધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય[૩૯] તત્વાથિિધગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] तत्वायाधिगम सूत्र सामनवट - अध्याय-८ ૪િ૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] वीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समयाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुतं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छटुं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तम अंगसुतं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुतं [५०] अनुत्तोरवाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एश्वरसमं अंगसुत्तं [५३] उवयाइयं [आगमसुत्ताणि-१२ ] पढमं उदंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उमंगसुत्तं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५ ] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपत्रत्तिः [आगमसुत्ताणि-१७ ] छठू उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तम उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अनुमं उवंगसुतं [६१] कप्पवडिसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२] एकरसमं उवंगसुत्तं [६४] वहिदसागं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढम पईण्णगं [६६] आउरपञ्चक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्थं पईण्णगं Page #803 -------------------------------------------------------------------------- ________________ [12] - - [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छ पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२] सत्तमं पईण्णगं-२ [७३] गणिविज्ञा [आगमसुत्ताणि-३१] अट्टमं पईण्णगं [७४] देविंदस्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णग-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४] पढम छेयसुतं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८१] पंचमं छेयसुत्त-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुतं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनियुत्ति [आगमसुत्ताणि-४१/१ ] बीअं मूलसुतं-१ [८६] पिंडनिञ्जुत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुतं [८८] उतरल्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [૯૧ આયાર ગુજરાતી અનુવાદ (આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू43 ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [८] 61 - ગુજરાતી અનુવાદ [આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय - ગુજરાતી અનુવાદ (આગમદીપ-૧] ચોથું અંગસૂત્ર [४] विवाहपत्ति - ગુજરાતી અનુવાદ [આગમદીપ-૨) પાંચમું અંગસૂત્ર [૯] નાયાધમ્મકહા - ગુજરાતી અનુવાદ [આગમદીપ-૩] છઠ્ઠ અંગસૂત્ર [७] पासहसा - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [૮] અંતગડદસા - ગુજરાતી અનુવાદ [આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩] નવમું અંગસૂત્ર [१00] पवार- ગુજરાતી અનુવાદ [આગમદીપ-૩] દશમું અંગસૂત્ર Page #804 -------------------------------------------------------------------------- ________________ [13] [૧૧] વિવાગય[૧૦૨] ઉવવાય [૧૩] રાયuસેણિય - [૧૦] જીવાજીવાભિગમ - [૧૦૫ પન્નવણાસુર [૧૦] સૂરપન્નત્તિ - [૧૦] ચંદપન્નતિ - [૧૦૮] જંબુદ્દીવપન્નતિ - [૧૯] નિરયાવલિયા - [૧૧] કખવડિસિયા - [૧૧૧] પુફિયા[૧૧૨] પુષ્કચૂલિયા - [૧૧] વદિસા - [૧૧૪ ચઉસરણ - [૧૧૫ આઉરપ્પષ્માણ - [૧૧] મહાપચ્ચખ્ખાણ - [૧૧૭] ભરપરિણા - [૧૧૮] તંદુલાલિય - [૧૧] સંથારગ - [૧૨] ગચ્છાપાર - [૧૧] ચંદાવે[૧૨૨ ગણિવિન્ન[૧૨૩ દેવિંદત્ય[૨૪] વીરત્યવ[૨૫] નિસીહ - [૧૨] બુહતકખ[૧૨૭ વવહાર- . [૧૨૮] દસાસુમખંધ - [૧૨] જીયકખો - [૧૩] મહાનિસીહ[૧૩૧] આવસ્મય - [૧૩૨ ઓહનિસ્તુત્તિ[૧૩૩] પિંડીનજુત્તિ - [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-3] અગિયારમું અંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદપ ચોથું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] છઠું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-પ આઠમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫ નવયું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫ દશમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમર્દીપ-૫] અગિયારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫ બારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-] પહેલો પડ્યો ગુજરાતી અનુવાદ આગમદીપ) બીજો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-] ત્રીજો પયત્રો ગુજરાતી અનુવાદ આગમદીપ-] ચોથો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પાડ્યો ગુજરાતી અનુવાદ (આગલદીપ-] છઠ્ઠો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-] સાતમો પયગ્નો-૧ ગુજરાતી અનુવાદ (આગમદીપ-૬] સાતમો પયaો-૨ ગુજરાતી અનુવાદ (આગમદીપ-૬] આઠમો પડ્યો ગુજરાતી અનુવાદ આગમદીપ-] નવમો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] દશમો પાયો ગુજરાતી અનુવાદ [આગમદીપ-૪] પહેલું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-છી બીજું છેદસૂત્ર ગુજરાતી અનુવાદ આગમદીપ-છ ત્રીજું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ- ચોથું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ- પાંચમું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ- છઠ્ઠ છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૭] પહેલું મૂલસુત્ર ગુજરાતી અનુવાદ [આગમદીપ-૭ બીજું મૂલસુત્ર-૧ ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૨ ગુજરાતી અનુવાદ [આગમદીપ- ત્રીજું મુલસૂત્ર Page #805 -------------------------------------------------------------------------- ________________ [14] [१५] उत्तर या - ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१६] नहीसुत - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [१३७] अनुयोगदार - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-३ [१४३] समचायाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्र सटीक आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६२] वहिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीक-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णक्रसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं.-१४ Page #806 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ १७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीक आगगम सुत्ताणि सटीक-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्र सटीक आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-२४-२५ [१८०] ओपनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्र सटीक आगमसुत्ताणि सटीक-२६ [१८२] दशवकालिकमूलसूत्रं सटीकं . आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० (१८५] अनुयोगद्वारचूलिकासूत्र सटीकं आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. - - -संपई स्थण: આગમ આરાધના કેન્દ્ર શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બહાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #807 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" भाग १ थी 30 नुवि१२९॥ - - - आगमसुत्ताणि । समाविष्टाआगमाः आगमाः भाग-१ आयार भाग-२ सूत्रकृत भाग-३ स्थान प्रज्ञापना भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम | भाग-१०-११ भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि | भाग-१५-१६-१७नीशीय भाग-१८-१९-२० बृहत्कल्प | भाग-२१-२२ व्यवहार भाग-२३ |दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवैकालिक | भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #808 -------------------------------------------------------------------------- ________________ भाष्य Mainade FOI Privele & Personal use only .