SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ आवश्यक मूलसूत्रम्-१ पडिहिंतित्ति तस्स हत्थे लीलाकट्ठयं, तेन धरिया, बद्धा य, मूला य ओलोयणवरगया पेच्छइ, तीए नायं-विनासियं कजं, जइ एयं किहवि परिणेइ तो ममं एस नस्थि, जाव तरुणओ वाही ताव तिगिच्छामित्ति सिलुिमि निग्गए ताए ण्हावियं सद्दावेत्ता बोडाविया, नियलेहिं बद्धा, पिट्टिया ये, वारिओ णाए परिजणो-जो साहइ वाणियगस्स सो मम नत्थि, ताहे सो पिल्लियओ, सा घरे छोटूणं बाहिरि कुहंडिया, सो कमेण आगओ पुच्छइ-कहिं चंदना?, कोइवि साहइ भयेण, सो जाणति-नूनं रमति उवरिं वा, एवं रातिपि पुच्छिया, जाणति-सा सुत्ता नूनं, बितियदिवसेऽवि सा न दिवा, ततिय दिवसे घनं पुच्छइ-साहह मा भे मारेह, ताहे थेरदासी एक्का, सा चिंतेइ-किं मे जीविएण?, सा जीवउ वराई, ताए कहियं-अमुयधरे, तेन उग्घाडिया, छुहाहयं पिच्छित्ता कूरं पमग्गितो, जाव समावत्तीए नत्थि ताहे कुम्मासा दिट्ठा, तीसे ते सुप्पकोणे दाऊण लोहारघरं गओ, जा नियलाणि छिंदादेमि, ताहे सा हत्थिणी जहा कुलं संभरिउमारद्धा एलुगं विक्खंभइत्ता, तेहिं पुरओकएहिं हिययभंतरओ रोवति, सामी य अतियओ, ताए चिंतियं-सामस्सि देमि, मम एवं अहम्मफलं, भणति-भगवं ! कप्पइ ?, सामिणा पाणी पसारिओ, चउव्विहोऽवि पुण्णो अभिग्गहो, पंच दिव्वाणि, ते वाला तयवत्थ चेव जाया, ताणिऽवि से नियलाणि फुट्टाणि सोवण्णियाणि नेउराणि जायाणि, देवेहि य सव्वालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सव्वओ उग्घुटुं-केण पुन पुण्णमंतेण अज्न सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइजो, सो बंधित्ता आनियओ, तेन सा नाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ-का एसा?, तेन से कहियं-जहेसा दहिवाहणरन्नो दुहिया, मियावती-भणइ-मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ-मम पिउणो, ताहे सेट्ठिणा गहियं । ताहे सक्केण सयाणिओ भणिओ-एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छूढा, संवदति । छम्मासा तया पंचहिं दिवसेहिं ऊणा जद्दिवसं सामिणा भिक्खा लद्धा । सा मूला लोगेणं अंबाडिया हीलिया य । नि. (५२२) तत्तो सुमंगलाए सणंकुमार सुछेत्त एइ माहिंदो। पालग वाइलवणिए अमंगलं अप्पणो असिणा ॥ वृ. सामी ततो निग्गंतूणं सुमंगलं नाम गामो तहिं गओ, तत्य सणंकुमारो एइ, वंदति पुच्छति य । ततो भगवं सुच्छित्तं गओ, तत्थ माहिंदो पियं पुच्छओ एइ । ततो सामी पालगं नाम गामं गओ, तत्थ वाइलो नाम वाणिअओ जत्ताए पहाविओ, अमंगलंतिकाऊण असिं गहाय पहाविओ एयरस फलउत्ति, तत्थ सिद्धत्येण सहत्थेण सीसं छिन्नंनि. (५२३) चंपा वासावासं जक्खिदे साइदत्तपुच्छा य । वागरणदुहपएसण पच्चक्खाणे य विहे उ ।। वृ-ततो स्वामी चंपं नगरिं गओ, तत्थ सातिदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगओ, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पञ्जुवासंति, चत्तारिवि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy