SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [ नि. ५२३] मासे पूयं करेति रत्तिं रत्ति, ताहे सो चितेइ - किं जाणति एसतो देवा महंति, ताहे विन्नासणानिमित्तं पुच्छइ - को ह्यात्मा ? भगवानाह - योऽहमित्यभिमन्यते, सकीदृश: ?, सूक्ष्मोऽसौ किं तत् ? सूक्ष्मम्, यन्न गृह्णीमः, ननु शब्दुगन्धानिलाः, नैते, इन्द्रियग्राह्यास्तेन, ग्रहणमात्मा, ननु ग्राहयिता स। किं' भंते! पदेसणयं ? किं पञ्चक्खाणं ? भगवानाह सादिदत्ता ! दुविहं- पदेसणगंधम्मियं अधम्मियं च । पदेसणं नाम उवएसो । पचक्खाणेऽवि दुविहे - मूलगुणपञ्चक्खाणे उत्तरगुणपञ्चक्खाणे य। एएहिं परहिं तस्स उवगतं । भगवं ततो निग्गओ १९५ नि. (५२४) जंभियगामे नाणस्स उप्पया वागरेइ देविंदो । मिंढियगामे चमरो वंदन पियपुच्छणं कुणइ ॥ वृ- जंभियगामं गओ, तत्थ सक्को आगओ, वंदित्ता नट्टविहिं उवदंसित्ता वागरेइ-जहा एत्तिएहिं दिवसेहिं केवलनाणं उप्पजिहिति । ततो सामी मिंढियागामं गओ, तत्थ चमरओ वंदओ पियपुच्छओ य एति, वंदित्ता पुच्छित्ता य पडिगतो । नि. (५२५) छम्माणि गोव कडसल पवेसणं मज्झिमाएँ पावाए । खरओ विज्जो सिद्धत्थ वाणियओ नीहरावेइ || वृ- ततो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छडेऊण गामे पविट्ठो, दोहणाणि काऊण निग्गओ, ते य गोणा अडविं पविट्टा चरियव्वगस्स कजे, ताहे सो आगतो पुच्छति - देवज्रग ! कहिं ते बइल्ला ?, भगवं मोनेन अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा इमेण, जा दोन्निवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति । केइ भांति एक्का चेव जाव इयरेण कण्णेण निग्गता ताहे भग्गा । कण्णे तरं तत्तं गोवस्स कयं तिविडुणा रन्ना । कण्णेसु वद्धमाणस्स तेन छूढा कडसलाया ।। भगवतो तद्दारयणीयं कम्पं उदिन्नं । ततो सामी मज्झिमं गतो, तत्थ सिद्धत्थो नाम वाणियगो, तस्स घरं भगवं अतीयओ, तस्स य मित्तो खरगो नाम वेज्जो, ते दोऽवि सिद्धत्थस्स घरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणियओ वंदति धुणति य, वेज्जो तित्थगरं पासिऊण भणति - अहो भगवं सव्वलक्खणंसंपुण्णो किं पुन ससल्लो, ततो सो वाणियओ संतो भणति - पलोएहिं कहिं सल्लो ?, तेन पलोएतेण दिट्ठो कण्णेसु, तेन वाणियएण भण्णइ-नीणेहि एयं महातवस्सिस्स पुण्णं होहितित्ति, तववि मज्झवि, भणति - निप्पडिकम्मो भगवं नेच्छति, ताहे पडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठिओ, ते ओसहाणि गहाय गया, तत्थ भगवं तेल्लदोणी निवज्जाविओ मक्खिओ य, पच्छा बहुएहिं मणूसेहिं जंतिआ अकंतो य, पच्छा संडासतेण गहाय कड्डियाओ, तत्थ सरुहिराउ सलागाओ अंछियाओ, तासु य अंछिज्जतिसु भगवता आरसियं, ते य मणूसे उप्पाडित्ता उट्टिओ, महाभैरवं उज्जाणं तत्थ जायं, देवकुलं च, पच्छा संरोहणं ओसहं दिनं, जेण ताहे चेव पउणो, ताहे वंदित्ता खामेत्ता य गया । सव्वेसु किर उवसग्गे करे दुब्विसहा ?, उच्यते, कडपूयणासीयं कालचक्कं एवं चैव सल्लं निक्कड्डितं, अहवा-जहण्णगाण उवरि कडपूयणासीयं मज्झिमगाण उवरि कालचक्कं उक्कोसगाण उवरिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy