SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०४ आवश्यक मूलसूत्रम् - १ मानुसत्तणातो भट्ठो पुणो मानुसत्तणं लहइ ? 'पासग' त्ति, चाणक्कस्स सुवण्णं नत्थि, ताधे केण उवाएण विढविन सुवण्णं ?, ताधे जंतपासया कता, केइ भांति - वरदिन्नगा, ततो एगो दक्खो पुरिसो सिक्खावितो, दीनारथालं भरियं, सो भणति जति ममं कोइ जिणति सो थालं गेण्हतु, अह अहं जिणामि तो एगं दीनारं जिणामि, तस्स इच्छाए जंतं पडति अतो न तीरइ जिणितुं, जहा सो न जिप्पइ एवं मानुसंलंभोऽवि, अवि नाम सो जिप्पेज न य मानुसातो भट्ट पुण माणुसत्तणं २ ॥ 'धन्ने' त्ति जत्तियाणि भरहे धन्नाणि ताणि सव्वाणि पिण्डिताणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सव्वाणि आडुआलिताणि, तत्येगा जुण्णधेरी सुष्पं गहाय ते विणिज पुणोऽविय पत्थं पूरेज, अवि सा देवप्पसादेण पूरेज न य मानुसत्तणं ३ । 'जूए' जधा एगो राया, तस्स सभा अट्ठखंभसतसंनिविट्ठा जत्थ अत्थायणं देति, एक्केको य खंभो अट्ठसयंसिओ, तस्स रन्नो पुत्तो रज्जकंखी चिंतेति-थेरो या, मारिऊण रज्जुं गिण्हामि, तं च अमचेण नायं तेन रन्नो सिहं, ततो राया तं पुत्तं भणति अम्ह जो न सहइ अनुक्कम सो जूतं खेल्लति, जति जिणति रजं से दिजति, कह पुण जिणियव्वं ? तुज्झ एगो आओ, अवसेसा अम्हं आया, जति तुमं एगेण आएण असतस्स खंभाणं एक्केकं असियं अट्ठसते वारा जिणासि तो तुज्झ रजं, अवि य देवताविभासा ४ । 'रतणे' त्ति, जहा एगो वाणियओ बुड्डो, रयणाणि से अत्थि, तत्थ य महे Y हे अन्ने वाणिया कोडपडागाओ उम्मेति, सो न उब्भवेति, तस्स पुत्तेहिं थेरे येरे पउथे ताणि रयणाणि देसी वाणिययाण हत्थे विक्कीताणि, वरं अम्हेऽवि कोडिपडागाओ उब्भवेन्ता, तेय वाणियगा समंततो पडिगया पारसकूलादीणि, थेरो आगतो, सुतं जधा विक्कीताणि, ते अंबाडेनि, लहु रयणाणि आणेह, ताहे ते सव्वतो हिंडितुमारद्धा, किं ते सव्वरयणाणि पिंडिज ?, अविय देवप्पभावेण विभासा ५ । 'सुविणए' ति- एगेन कप्पडिएण सुमिणए चंदो गिलितो, कप्पडियाण कथितं, ते भांतिसंपुण्णचंद मंडलसरिसं पोवलियं लभिहिसि, लद्धा घरच्छादणियाए, अन्नेनवि दिट्ठो, सो व्हाइऊण पुष्फफलाणि गहाय सुविणपाढगस्स कथेति, तेन भणितं - राया भविस्ससि । इत्तो य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निव्विण्णो अच्छति, जाव आसो अधियासितो आगतो, तेन तं दण हेसितं पदक्खिणीकतो य, ततो विलइओ पुट्ठे, एवं सो राया जातो, ताहे सो कप्पडिओ तं सुणेति, जधा - तेनऽवि दिट्ठो एरिसो सुविणओ, सोवि आदेसफलेण किर राया जातो, सोय चिंतेति वच्चामि जत्थ गोरसो तं पिबेत्ता सुवामि, जाव पुणो तं चेव सुमिणं पेच्छामि, अस्थि पुन सो पेच्छेजा ?, अवि य सो न मानुसातो ६ ? 'चक्क'त्ति दारं, इंदपुरं नगर, इंददत्तो राया, तस्स इट्ठाणं वराणं दवीणं बावीसं पुत्ता, अन्ने भांति एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एका अमवधूया, सा परं परिणितेण दिवेल्लिया, सा अन्नता कताई रिउण्हाता समाणी अच्छति, रायणा य दिट्ठा, का एसत्ति ? तेहिं भणितं तुब्भे देवी एसा, ताहे सो ताए समं रत्ति एक्कं वसितो, सा य रितुण्हाता, तीसे गब्भो लग्गो, सा य अमचेण भणिएल्लिता जया तुमं गब्भो आहूतो भवति तदा ममं साहिज्जसु, ताए तस्स कथितंदिवसो मुहुत्तो जं च रायाएण उल्लवितं सातियंकारो, तेन तं पत्तए लिहितं, सो सारवेति, , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy