SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.८३२] ३०५ णवण्हं मासाणं दारओ संजातो, तस्स दासचेडाणि तद्दिवसं जाताणि, तं जहा- अग्गियओ पव्वतओ बहुलियो सागरी य, ताणि य सहजातगाणि, तेन कलायरियस्स उवणीतो, तेन लेहाइताओ गणियप्पहाणाओ कलाओ गाहितो, जाहे ताओ गाहिंति आयरिया ताधे ताणि तं कति वाउल्लेति य, पुव्यपरिच्चएणं ताणि रोडति, तेन ताणि य चेव गणिताणि, गहिताओ कलाओ, ते य अन्ने बावीसं कुमारा गाहिज्जतां तं आयरियं पिट्टति अवयणाणि य भांति, जति सो आयरिओ पिट्टेति ताहे गंतूण मातूणं साहंति, ताहे ताओ तं आयरियं खिसंति-कीस आहणसि ?, किं सुलभाणि पुत्तजम्पाणि ?, अतो ते न सिक्खिता । इओ य महुराए पव्वयओ राया, तस्स सुता निव्वुती नाम दारिया, सा रन्नो अलंकिया उवनीता, राया भणति जो तव रोयति भत्तारो, तो ताए भणितं -जो सूरो वीरो विकंतो सो मम भत्ता होउ, से पुण रजं दिजा, ताधे सा तं बलवाहनं गहाय गता इंदपुरं नगरं, तस्स इंददत्तस्स बहवे पुत्ता, इंददत्तो तुट्टो चिंतेइणूणं अहं अन्नेहिंतो राईहिंतोलट्ठो तो आगता, तता तेन उस्तिडागं नगरं कारितं, तत्थ एक्कमि अक्खे अट्टचक्काणि, तेसिं पुरतो घिइल्लिया ठविया, सा अच्छिम्म विधितव्वा, ततो इंददत्तो राया सन्नद्धो निग्गतो सह पुत्तेहिं, सावि कण्णा सव्वालंकारभूसिया एगंमि पासे अच्छति, सो रंगो ते य रायाणी ते य दंडभडभोइया जारिसो दोवतीए, तत्थ रण्णो जेट्टो पुतो सिरिमालीनाम कुमारो, सो भणितो- पुत्त ! एस दारिया रज्जुं च घेत्तव्वं, अतो विंध एतं पुत्तलियंति, ताधे सोऽकतकरणो तस्स समूहस्स मज्झे धणुं चैव हितुं न तरति, कहऽविऽणेण गहितं तेन जतो वच्चतुं ततो वच्चतुत्ति मुक्कोसरो, सो चक्के अम्फिडिऊण भग्गो, एवं कस्सइ एवं अरगतरं वोलीणो कस्सइ दोन्नि कस्सइ तिन्नि अन्नेसिं बाहिरेण चैव नीति, ताधे राया अधितिं पगती - अहोऽहं एतेहिं धरिसितोत्ति, ततो अमत्रेण भणितो कीस अधितिं करेह ?, राया भणति एतेहिं अहं अप्पधाणो कतो, अमच्चो भणति अस्थि अन्नो तुम पुत्तो धूताए तणइओ सुरिददत्ते नाम, सो समत्यो विधितुं, अभिण्णाणाणि से कहताणि, कहिं सो ?, दरिसितो, ततो सो राइणा अवगूहितो, भणितो- सयं तव एए अट्ठ रहचक्के भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रजसुक्कं निव्बुतिदारियं संपावित्तए, ततो कुमारो जधाऽऽणवेहत्ति भणिऊण ठाणं ठाइतूण धणुं गेण्हति, लक्खभिमुहं सरं सज्जेति, ताणि य दासरुवाणि चउद्दिसं ठिताणि रोडिंति, अन्ने य उभयतो पासिं गहितखग्गा, जति कहवि लक्खस्स चुक्कति ततो सीसं छिंदितव्वंति, सोऽवि से उवज्झाओ पासे ठितो भयं देतिमारिजसि जति चुक्कसि, ते बावीसंपि कुमारा मा एस विन्धिस्सतित्ति विसेसउल्लंठाणि विग्धाणि करेंति, ततो ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणंतेण ताणं अट्ठण्हं रहचक्काणं अंतरं जाणिऊणं तंमि लक्खे णिरुद्धाए दिट्ठीए अन्नमतिं अकुणमाणेण सा धिइल्लिया वामे अच्छिम्मि विद्धा, ततो लोगेण उक्किट्ठिसीहणादकलकलुमिस्सो साधुकारो कतो, जधा तं चक्कं दुक्खं भेत्तुं एवं मानुसत्तणंपि ७ । 'चम्मे' ति - जधा अगो दहो जोयणसयसहस्सविच्छिण्णो चम्पेण द्धो, एगं से मज्झे छिड्डुं जत्थ कच्छभस्स गीवा मायति, तत्थ कच्छभो वासस ते वाससते गते गीवं पसारेति, तेन कहवि गीवा पसारिता, जाव तेन छिड्डेण निग्गता, तेन 24 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy