________________
१२८
आवश्यक-मूलसूत्रम् -२- ४/२३ आनिज्जइ, तत्थवि न होज्ज अचित्तो ताहे मोसो, अंतो हलखणणकुड्डभासुआनिज्जइ, न होज्ज ताहे अडवीओ पंथे वंभिए वा दवदड्डए वा, न होज्ज पच्छा सचित्तोविधेप्पइ, आसुकारी वा कज्जं होज्जो लद्धो सो आनिज्जइ, एवं लोणंपि जाणतो, अनाभोइएण-तेन लोणं मगियं अचित्तंति काऊणं मीसं सचित्तं वा धेतूण आगओ, पच्छा नायं तत्थेव छड्डेयघं, खंडे वा मग्गिए एयं खंडंति लोणं दिन्नं, तंपि तहिं चैव विगिंचियघ, न देज्ज ताहे तं अप्पणा विगिंचियध्वं, एयं आयसमुत्थं दुविहंपि । परसमुत्थं आभोगेण ताव सचित्तदेसमट्टिया लोणं वा कज्जनिमित्तेण दिन्नं, मग्गिएण अनाभोगेणखंडमग्गियं लोणं देज्जतस्सेव दायचं,नेच्छेन्जताहे पुच्छिज्ज-कओतुब्भेहिं आणियं ?, जत्थ साहइ तत्थ विगिंचिज्जइ, न साहेज्ज न जाणामोत्ति वा भणेज्जा ताहे उवलक्खेयघं वन्नगंधरसफासेहि, तत्थ आगरे परिढविज्जइ, नथि आगरो पंथे वा वटुंति विगालो वा जाओ ताहे सुक्कगंमहुरगं कप्परं मग्गिज्जइ, न होज्ज कप्परं ताहे वडपत्ते पिप्पलपत्ते वा काऊण परिविज्जइ ?
आउकाएदुविहंगहणं आयाए नायं अनायंच, एवं परेणविनायं अनायं च, आयाए जाणंतस्स विसकुंभो हणियधब्यो विसफोडिया वा सिंचियघा विसं वा खइयं मुच्छाए वा पडिओ गिलाणो वा, एवभाइसु (कज्जेसु) पुघमचित्तंपच्छा मीसं अहुनाधोयं तंदुलोदयाइ आउरे कज्जे सचित्तंपि, कए कज्जे सेसं तत्थेव परिठविज्जइ, न देज्ज ताहे पुच्छिज्जइ-कओ आनीयं?,जइ साहेइ तत्थ परिठवेयव्वं आगरे, नसाहेज्जानवाजाणेज्जापच्छा वनाहिं उवलक्खेउं तत्थ परिवेइ, अनाभोगा कोंकणेसु पाणियं अंबिलं च एगस्थ वेतियाए अच्छइ, अविरइया मणिया भणइ-एत्तो गिण्हाहि, तेन अंबिलंति पाणियं गहियं, नाए तत्थेव छुभेज्जा, अह न देइ ताहे आगरे, एवं अनाभोगा आयसमुत्थं, परमसमुत्थं जाणंती अनुकंपाए देइ, न एते भगवंतो पाणियस्सरसं जाणंति हरदोदगं दिज्जा, पडिनीययाए वा देज्जा, एयाणि से वयाणि भज्जंतुत्ति, नाए तत्थेव साहरियव्वं, न देज्ज जओ आणियंतं ठाणंपुच्छिज्जइ, तत्थ नेऊ परिविज्जइ,नजाणेज्जा वन्नाहि लक्खिज्जइ, ताहे नइपाणियं नए विगिचेज्जा एवं तलागपाणियं तलाए अगडवाक्सिरमाइसु सट्ठाणेसु विगिंधिज्जइ, जइ सुकं तडागपाणियं वडपत्तं पिप्पलपत्तं वा अड्डेऊण सणियं विगिंचइ, जह उज्जरा न जायंति, पत्ताणं असईए भायणस्स कन्ना जाव हेट्ठा सणियं उदयं अल्लियाविज्जइ ताहे विगिंचिज्जइ, अह कूओदयंताहे जइकूकतडा उल्ल तत्थ सणियं निसिरइ, अनुल्लसिओ सुक्कतडा होज्जा उल्लगं च ठाणं नत्थि ताहे भाणं सिक्करण जडिज्जइ, भूले दोरो बज्झइ, उसकावेउ पाणियं सिमसंपत्तं मूलदोरो उक्खिप्पइ, ताहे पलोट्टइ, नस्थि कूवो दूरे वा तेनसावयभयं होज्जा ताहे सीयलए महुररुक्खस्स वा हेट्ठा सपडिग्गहं वोसिरइ, न होज्ज पायं ता उल्लियं पुहविकायं मगित्ता तेन परिट्ठवेइ, असइ सुकंपि उण्होदएण उल्लेत्ता पच्छा परिढविज्जइ, निव्वाधाए चिखल्लेखडं खणिऊण पत्तपणालेज विगिंचइ, सोहिं च करेंति, एसा विही, जं पडिनियत्ताए आउक्काएण मीसेउं दिन्नं तं विगिंचेइ, जं संजयस्स पुवगहिए पाणिए आउक्काओ अनाभोगेन दिन्नो जइ परिणओ भुंजइ, नवि परिणमइ जेण कालेण थंडिलं पावइ विगिंचियघं, जत्थ हरतणुया पडेज्जातं कालं पडिच्छित्ता विगिंचिज्जइ ।
तेउकाओ तहेव आयसमुत्थो अहोएण संजयस्स अगनिक्कारण कज्जं जायं-अहिडक्को वा डंभिज्जइ फोडिया वा वायगंठीवाअन्त्रवृद्धिर्वा, वसहीएदीहजाईओपविट्ठो, पोट्टसूलंवा तावेयव्यं, एवभाहिं आनिएकज्जे कए तत्थेव पडिछुडभइ, नदेति तो तेहिं कटेहिंजो अगनी तज्जाइओ तत्थेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org