________________
अध्ययनं ४ [ नि. १३८७]
असुद्धे न करेंतित्ति गाथार्थः । । अह संकियंनि. (१३८६ )
इक्कस्स दोण्ह व संकियंमि कीरइ न कीरती तिन्हं ।
२२७
सगणंमि सकिए परगणं तु गंतुं न पुच्छंति ।।
वृ- जदि एगेण संदिद्धं दिनं सुयं वा, तो कीरइ सज्झाओ, दोहवि संदिद्धे कीरति, तिण्हं विज्जुमादि एगसंदेहेन कीरइ सज्झाओ, तिण्हं अन्नान्नसंदेहे कीरइ, सगणंमि संकिए परवयणाओऽसज्झाओ न कीरइ । खेत्तविभागेण तेसिं चेव असज्झाइयसंभवो ||
'जं एत्थं नाणत्तं तमहं वोच्छं समासेणं' ति- अस्यार्थः नि. (१३८७)
कालचउक्के नाणत्तगं तु पाओसियंमि सव्वेवि । समयं पट्टवयंती सेसेसु समं च विसमं वा ।।
वृएयं सव्वं पाओसियकाले भणियं, इदानिं चउसु कालेसु किंचि सामन्नं किंचि विसेसियं भणामि पाओसियं दंडधरं एक्कं मोत्तुं सेसा सव्वे जुगवं पट्टवेंति, सेसेसु तिसु अद्धरत वेरत्तिय पाभाइए य समं वा विसमं वा पट्टवेंति । । किं चान्यत्
नि. (१३८८ )
इंदियमा उत्ताणं हणंति कणगा उ तिन्नि उक्कोसं । वासासु य तिन्नि दिसा उउबद्धे तारगा तिन्नि ।।
वृ- सडु इंदियउवओगउवउत्तेहिं सव्वकाला पडिजागरियव्व धेत्तव्वा, कणगेसु कालसंखाकओ विसेसो भन्नइतिन्नि गिम्हे उवहणंतित्ति, तेन उक्कोसं भन्नइ, चिरेण उवधाउत्ति, तेन सत्त (तिन्नि) जहन्नं सेसं मज्झिमं, अस्य व्याख्या
नि. (१३८९) कणगा हणंति कालं ति पंच सत्तेव गिम्हि सिसिरवासे ।
उक्काउ सरेहागा रेहारहितो भवे कणओ ।।
वृ- कणगा गिम्हे तिन्नि सिसिरे पंच वासासु सत्त उवहणंति, उक्का पुणेगावि, अयं चासिं विसेसोकणगो सहरेहो पगासरहिओ य, उक्का महंतरेहा पकासकारिणी य, अहवा रेहारहिओ विप्फुलिंगो पभाकरो उक्का चेव ।। 'वासासु तिन्नि दिसा' अस्य व्याख्या
नि. ( १३९० )
वासासु य तिन्नि हवंति पाभाइयंमि कालंमि । सेसेसु तीसु चउरो उड्डुंमि चउरो चउदिसिंपि ।।
वृ- जत्थ ठिओ वासाकाले तिन्निवि दिसा पेक्खइ तत्थ ठिओ पाभाइयं कालं गेण्हइ, सेसेसु तिसुवि कालेसु वासासु (उडुबद्धे सव्वेसु) जत्थ ठिओ चउरोवि दिसाभागे पेच्छइ तत्थ ठिओऽवि गेहइ 11 'उडुबद्धे तारगा तिन्नि' अस्य व्याख्या
नि. ( १३९१ ) तिसु तिन्नि तारगाओ उडुंमि पाभातिए अदिड्डेऽवि । वासासु (य) तारगाओ चउरो छन्ने निविट्टोऽवि ।।
वृ-तिसु कालेसु पाओसिए अनुरत्तिए वेरत्तिए, जति तिन्नि ताराओ जहन्त्रेण पेच्छंति तो गिण्हंति, उडुबद्धे चेव अब्भादिसंथडे जइवि एक्कंपि, तारं न पिच्छंति तहावि पाभाइयं काल गेण्हंति, वासाकाले पुन चउरोवि काला अब्भाइसंथडे तारासु अदीसंतासुवि गेण्हंति ।। 'छन्ने निविट्टो 'त्ति अस्य व्याख्यानि. (१३९२ ) ठाणासह बिंदूसु अ गिण्हं चिट्ठोवि पच्छिमं कालं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org