SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ आवश्यक - मूलसूत्रम् - २- ४ / २९ पडियरहइ बहिं एक्को एक्को (व) अंतडिओ गिण्हे || बू- जदिवि वसहिस्स बाहिं कालग्गाहिस्स ठाओ नत्थि ताहे अंतो छत्रे उद्धडिओ गेण्हति, अह उद्धद्वियस्सवि अंतो ठाओ नत्थि ताहे छन्ने चेव निविट्टो गिण्हइ, बाहिडिओवि एक्को पडियर, वासबिंदु पडंतीसु नियमा अंतोठिओ गिण्हइ, तत्थवि उद्घट्टिओ निसन्नो वा, नवरं पडियरगोवि अंतो ठिओ चेव पडियर, एस पाभाइए गच्छुवग्गहट्टा अववायविही, सेसा काला ठाणासति न घेत्तव्वा, आइन्नतो वा जाणियव्वं । । कस्स कालस्स कं दिसमभिमुहेहिं ठायव्वमिति भाष्यतेनि. (१३९३) पाओस अड्डस्ते उत्तरदिसि पुव्व पेहए कालं । वेरत्तियंमि भयणा पुव्वदिसा पच्छिमे काले ।। वृ-पाओसिए अरत्तिए नियमा उत्तराभिमुहो ठाइ, 'वेरत्तिए भयण' त्ति इच्छा उत्तराभिमुहो पुव्वाभिमुोवा, पाभाइए नियमा पुव्वामुहो ।। इयाणिं कालग्गहणपरिमाणं भन्नइकालचउकं उक्कोसएण जहन्न तियं तु बोद्धव्वं । बीयपणं तु दुगं मायामयविप्पमुक्काणं || नि. (१३९४) वृ- उस्सग्गे उक्कोसेणं चत्तारि काला धेप्पंति, उस्सग्गे चेव जहन्त्रेण तिगं भवति, 'बितियपए' त्ति अववाओ, तेन कालदुगं भवति, आमायाविनः कारणे अगृह्यमाणस्येत्यर्थः, अहह्वा उक्कोसेणं चउकं भवति, जहन्त्रेण हानिपदे तिंगं भवति, एक्केमि अगहिए इत्यर्थः, बितिए हानिपदे कए दुगं भवति, द्वयोग्रहणत इत्यर्थः, एवममायाविणो तिन्नि वा अगिण्हंतस्स एक्को भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालमगृह्णतो न दोषः, प्रायश्चित्तं न भवतीति गाथार्थः ॥ कहं पुन कालच उक्कं ?, उच्यते नि. (१३९५ ) २२८ फिडियंमि अडरते कालं घित्तुं सुवंति जागरिया ताहे गुरु गुणंती चउत्थि सव्वे गुरु सुअइ ।। वृ- पादोसियं कालं घेत्तुं सव्वे सुत्तपोरिसिं काउं पुन्नपोरिसीए सुत्तपाढी सुवंति, अत्थचिंतया उक्कालियपाढिणो य जागरंति, जाव अड्डरतो, ततो फिडिए अड्डरते कालं घेत्तुं जागरिया सुयंति, ताहे गुरु उत्ता गुर्णेति, जाव चरिमो पत्तो, चरिमजामे सव्वे उठ्ठिता बेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरु सुवंति । पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिक्कमिउं पाभाइयकालं गेण्हइ, सेसा कालवेलाए पाभाइयकालस्स पडिक्कमंति, ततो आवस्सयं करेंति, एवं चउरो काला भवति ।। तिनि कहं ?, उच्यते, पाभाइए अगहिए सेसा तिन्नि, अहवागहियंमि अडरते वेरत्तिय अगहिए भवइ तिन्नि । नि. (१३९६) नि. (१३९७) वेरत्तिय अड्डरते अइ उवओगा भवे दुनि ।। पडिजग्गियंमि पढमे बीयविवज्जा हवंति तिन्नेव । पाओसिय वेरत्तिय अइउव ओगा उ दुन्निभवे ।। वृ-गाथाद्वयस्यापि व्याख्या- वेरत्तिए अगहिए सेसेसु तिसु गहिएसु तिन्नि, अङ्कुरत्तिए वा अगहिए तिन्नि, दोत्रि कहं ?, उच्यते, पाउसिय अङ्कुरत्तिएसु गहिएस सेसेस अगहिएस दोन्नि भवे, अहवा पाउसियवेरत्तिए गहिए य दोन्नि, अहवा पाउसियपाभाइएस अगहिएसु दोनि, एत्थवि कप्पे पाउसिए For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy