________________
उपोद्घातः - [ नि. १९० ]
नि. (१९०)
सक्को वसवणे इक्खु अगूतेण हुंति इक्खागा । जं च जहा जंमि वए जोगं कासी य तं सव्वं ॥
१०९
वृ- कथानकमशेषम् - जीतमेतं अतीतपच्चुप्पन्नमनागयाणं सक्काणं देविंदाणं पढमतित्थगराणं वंसवणं करेत्तएत्ति, ततो तिदसजनसंपरिवुडो आगओ, कहं रित्तहत्यो पविसामित्ति महंतं इक्खुलट्ठि गहाय आगतो । इओ य नाभिकुलकरो उसभसामिणा अंकगतेण अच्छइ, सक्केण उवागतेण भगवया इक्खुलट्ठीए दिट्ठी पाडियत्ति, ताहे सक्केण भणियं भयवं ! किं इक्खू अगूभक्षयसि ?, ताहे सामिणा हत्थो पसारिओ हरिसिओ य, ततो सक्केण चिंयितं - जम्हा तित्थगरी इक्खू अहिलसइ, तम्हा इक्खागवंसो भवउ, पुव्वगा य भगवओ इक्खुरसं पिवियाइया तेन गोत्तं कासवंति । एवं सको वंसं ठाविऊणगओ, पुणोवि 'जं च जहा जंमि वए जोग्गं कासी यतं सव्वं 'ति । गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते तत्र 'शक्रो' देवराडिति 'वंशस्थापने' प्रस्तुते इभुं गृहीत्वा आगमतः, भगवता करे प्रसारिते सत्याह-भगवन् ! किं इक्खु अकुभक्षयसि ?, अकुशब्दः भक्षणार्थे वर्त्तते, भगवता गृहीतं, तेन भवन्ति इक्ष्वाकाः - इक्षुभोजिनः, इक्ष्वाकाऋष - भनाथवंशजा इति । एवं 'यच' वस्तु 'यथा' येन प्रकारेण 'यस्मिन् ' वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा 'तालफलाहयभणी होही पत्तीति सारवणा' ‘तालफलाहतभगिनी भविष्यति पत्नीति सारवणा' किल भगवओ नन्दायाश्च तुल्यवयः ख्यापनार्थमेव पाठ इति, तदेव तालफलाहत भगिनी भगवतो बालभाव एव मिथुन कैर्नाभिसकाशमनीता, तेन च भविष्यति पत्नीति सारवणा-संगोपना कृतेति तथा चानन्तरं वक्ष्यति "नंदाय सुमंगला सहिओ " । अन्ये तु प्रतिपादयन्ति सर्वैवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं पठ्यते- 'जम्मणे य विवड्डीय' त्ति, अलं प्रसङ्गेन । इदानीं वृद्धिद्वारमधिकृत्याह --
नि. (१९१) अह वड्डइ सो भयवं दियलोयचुओ अनोवमसिरीओ । देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ ।।
नि. (१९२) असि असिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ। वरपउमगब्भगोरो फुल्लुप्पलगंधनीसासो ॥
वृ- प्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका -न सिता असिताः कृष्णा इत्यर्थः, शिरसि जाताः शिरोजा : - केशाः असिताः शिरोजा यस्य स तथाविधः, शोभने नयने यस्यासौ सुनयन:, बिल्वं (म्बं ) - गोल्हाफलं बिल्व (म्ब) वदोष्ठौ यस्यासौ बिल्वो (म्बो) ष्ठः, धवले दन्तपङ्की यस्य स धवलदन्तपङ्किकः, वरपद्मगर्भवद् गौरः पुष्पोत्पलगन्धवन्निः श्वासो यस्येति गाथार्थः ॥ इदानीं जातिस्मरणद्वारावयवार्थं विवरिषुराह
नि. ( १९३) जाइस्सरो अ भयवं अप्परिवडिएहि तिहि उ नाणेहिं । कंतीहि य बुद्धीहि य अब्भहिओ तेहि मनुएहिं ||
वृ- गमनिका - जातिस्मरणश्च भगवान् अप्रतिपतितैरेव त्रिभिर्ज्ञानैः - मतिश्रुतावधिभिः, अवधिज्ञानं हि देवलौकिकमेव अप्रच्युतं भगवतो भवति, तथा कान्त्या च बुद्धया च अभ्यधिकस्तेभ्यो मिथुनकमनुष्येभ्य इति गाथार्थः ॥ इदानीं विवाहद्वारव्यचिख्यासयेदमाहनि. ( १९४) पढमो अकालमच्छू तहिं तालफलेन दारओ पहओ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org