SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० आवश्यक मूलसूत्रम्-१___ कण्णा य कुलगरेणं सिढे गहिआ उसहपत्ती ।। वृ-भगवतो देशोनवर्षकाल एव किञ्चन मिथुनकं संजातापत्यं सद् अपत्यमिथुनकं तालवृक्षाधो विमुच्य रिरंसया क्रीडागृहकमगमत्, तस्माच्च तालवृक्षात् पवनप्रेरितमेकं तालफलमपतत्, तेन दारकोव्यापादितः, तदपि मिथुनकं तां दारिकां संवर्धयित्वा प्रनुकषायं मृत्वा सुरलोक उत्पन्न, सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तां त्रिदशवधू-समानरूपां मिथुनकनरा विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन्; शिष्टे च तैः कन्या कुलकरेण गृहीता ऋषभपत्नी भविष्यतीतिकृत्वा, अयं गाथार्थः ।। भगवांश्च तेन कन्याद्वयेन सार्धं विहरन् यौवनमनुप्राप्तः, अत्रान्तरे देवराजस्य चिन्ता जाता-कृत्यमेतदतीतप्रत्युत्पन्नानागतां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान्; अवतीर्य च भगवत्ः स्वयमेव वरकर्म चकार, पल्योरपि देव्यो वधूकर्मेति ।। अमुमेवार्थमुपसंहरन्नाहनि. (१९५) भोगसमत्थं नाउं वरकम्मं तस्स कासि देविंदो । दुण्हं वरमहिलाणं वहुकम्मं कासि देवीओ ।। वृ-गमनिका--भोगसमर्थं ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः वरमहिलयोर्वधूकर्म कृतवत्यो देव्य इति गाथार्थः, भावार्थस्तूक्त एव ।। इदानीमपत्यद्वारमभिधित्सुहार-- नि. (१९६) छप्पुव्वसयसहस्सा पुचि जायस्स जिनवरिंदस्स ! तो भरहबंभिसुंदरिबाहबली चेव जायाई॥ वृ-निगदसिद्धैवेयं, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकं जातं, तथा सुबाहुर्महापीठश्च सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति ॥ अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकार: देवी सुमंगलाए भरहो बंभी य मिहुनयं जायं । देवीइ सुनंदाए बाहुबली सुंदरी चेव ।। वृ- सुगमत्वान्न विद्रिययते । आह-किमेतावन्येव भगवतोऽपत्यानि उत नेति, उच्यते, नि. (१९७) अउणापन्नं जुअले पुत्ताण सुमंगला पुणो पसवे । नीईणमइक्कमणे निवेअणं उसमसामिस्स ।। वृ-गमनिका-एकोनपञ्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रानतरे प्राक् निरूपितानां हक्कारादिप्रभृतानां दण्डनीतीनां ते लोकाः प्रचरतरकसायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकक्षानादिगुणसमन्वितं भगवन्तं विज्ञाय 'निवेदनं' कथनं 'ऋषभस्वामिने' आदितीर्थकराय कृतवन्त इति क्रिया, अयं गाथार्थः। एवं निवेदिते सति भगवानाहनि. (१९८) राया करेइ दंडं सिढे ते बिंति अम्हवि स होउ । __ मग्गह य कुलगरंसो अ बेइ उसभो य भेराया ॥ वृ-गमनिका-मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां 'राजा' सर्वनरेश्वरः करोति दण्डं, स च अमात्यारक्षकादिबलयुक्तः कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy