SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.७७६] २६७ समं गओ, तेहिं पारद्धो, नासंतो वनसंडे साहवो पेच्छइ, तेहिं धम्मो कहिओ, संबुद्धो, देवो अत्ताणं दरिसेइ, आपुच्छित्ता गओ, जाव अत्थाणीए चेव अत्ताणं पेच्छइ, एवं सड्ढो जाओ। इओ य गंधारओ सावगो सव्वाओ जम्मभूमीओ वंदित्ता कणगपडिमाउ सुणेत्ता उववासेण ठिओ, जइ वा मओ दिट्ठाओ वा, देवयाए दंसियाओ, तुट्टा य सव्वकामियाणं गुलिगाणं सयं देति, ततो नीतो सुणेइ-वीतभए जिनपडिमा गोसीसचंदनमई, तं वंदओ एइ, वंदति, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ, तुट्टेण य सेताओ गुलियाओ दिन्नाओ, सो पव्वतिओ । अन्नया ताए चिंतियं-मम कनगसरिसो वण्णो भवउत्ति, ततो जायरूववण्णा नवकनगसरिसरुवा जाया, पुणोऽवि चिंतेइ-भोगे भुंजामि, एस राया ताव मम पिया, अन्ने य गोहा, ताहे पज्जोयं रोएइ, तं मनसिकाउं गुलियं खाइ, तस्सवि देवयाए कहियं, एरिसी रूववतित्ति, तेन सुवण्णगुलियाए दूओ पेसिओ, सा भणति-पेच्छामि ताव तुमं, सोऽनलगिरिणा रत्ति आगओ, दिवो ताए, अभिरुचिंओ य, सा भणति-जइ पडिमं नेसि तो जामि, ताहे पडिमा नस्थित्ति रत्तिं वसिऊण पडिगओ, अन्नं जिनपडिमरूवं काउमागओ, तत्य ठाणे ठक्ता जियसामि सुवण्णगुलियं च गहाय उज्जेणि पडिगओ, तत्थ नलगिरिणा मुत्तपुरिसाणि मुक्काणि, तेन गंधेण हत्थी उम्मत्ता, तं च दिसं गंधो एइ, जाव पलोइयं, णलगिरिस्स पदं दिटुं, किंनिमित्तमागओत्ति, जाव चेडी न दीसइ, राया भणति-चेडी नीया, नाम पडिमं पलोएह, नवरं अच्छइति निवेइयं, ततो राया अचणवेलाए आगओ, पेच्छइ पडिमाए पुष्पाणि मिलाणाणि, ततो निव्वण्णंतेण नायं पडिरूवगन्ति, हरिया पडिमा, ततोऽणेण पञ्जोयस्स दूओ विसजिओ, न मम चेडीए कजं, पडिमं विसज्जेहि, सो न देइ, ताहे पहाविओ जेट्टमासे दसहिं राइहिं समं, उत्तरंताण य मरु खंधावारो तिसाए मरिउमारद्धो, रन्नो निवेइयं, ततोऽणेणं पभावती चिंतिता, आगया, तीए तिन्नि पोक्खराणि कयाणि, अग्गिमस्स मज्झिमस्स पच्छिमस्स, ताहे आसत्यो, गओ उज्जेणिं, भणिओ य रन्ना-किं लोगेण मारितेन?, तुझं मन्झ य जुद्धं भवतु, अस्सरहहत्यिपाएहिं वा जेण रुच्चइ, ताहे पजोओ भणति-रहेहिं जुज्झामो, ताहे नलगिरिणा पडिकप्पितेणागओ, राया रहेण, ततो रन्ना भणिओ-अहो असनसंधोऽसि, तहावि ते नत्स्थि मोक्खो, ततोऽनेन रहो मंडलीए दिनो, हत्थी वेगेण पच्छओ लग्गो, रहेन जिओ, जं जं पायं उक्खिवइ तत्थ तत्थ सरे छुभइ, जाव हत्थी पडिओ, उत्तरन्तो बद्धो, निडाले य से अंको कओ-दासीपतिओ उदायनरन्नो, पच्छा निययनगरं पहाविओ, पडिमा नेच्छा, अंतरावासेण उबद्धो ठिओ, ताहे उक्खंदभएण दसवि रायाणो धूलीपागारे करेत्ता ठिया, जं च राया जेमेइ तं च पञ्जोयस्सवि दिजइ, नवरं पञ्जोसवणयाए सूएण पुच्छिओ-किं अज्ज जेमेसि?, ताहे सो चिंतेइ-मारिज्जामि, ताहे पुच्छइ-किं अज्ज पुच्छिज्जामि?, सो भणति-अज्ज पजोसवणा राया उवासिओ, सो भणति अहंपि उववासिओ, ममवि मायापियाणि संजयाणि, न याणियं मया जहा-अन्ज पजोसवणत्ति, रन्नो कहियं, राया भणति-जाणामि जहा सो धुत्तो, किं पुण मम एयंमि बद्धेल्लए पज्जोसवणा चेव न सुज्झइ, ताहे मुक्को खामिओ य, पट्टो सोवण्णो ताणक्खराण छायणनिमित्तं बद्धो, सो य से विसओ दिनो, तप्पभितिं पट्टबद्धया रायाणो जाया, पुव्वं मउडबद्धा आसि, वत्ते वासारत्ते गतो राया, तत्थ जो वणियवग्गो आगतो सो तहिं चेव ठिओ, ताहे तं दसपुरं जायं, एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy