SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ आवश्यक मूलसूत्रम्-१. दसपुरं उप्पन्न । तत्थ उप्पन्ना रक्खियज्जा । सो य रक्खिओ जं पिया से जाणति तं तत्थेव अधिज्जिओ, पच्छा घरे न तीरइ पढिउंति गतो पाङलिपुत्तं, तत्थ चत्तारि वेदे संगोवंगे अधीओ समतपारायणो साखापारओ जाओ, किंबहुना ?,चोद्दस विजाठाणाणि गहियाणि नेन, ताहे आगतो दसपुरं, ते य रायकुलसेवगा णज्जति रायकुले, तेणं संविदितं रन्नो कयं जहा एमि, ताहे ऊसियपडागं नगरं कयं, राया सयमेव अम्मोगतियाए निग्गओ, दिट्ठो सक्कारिओ अग्गहारो य से दिन्नो, एवं सो नगरेण सव्वेण अहिनंदिज्जंतो हत्यिखंधवरगओ अपणो घरे पत्तो, तत्थवि बाहिरभंतरिया परिसा आढाति, तंपि चंदणकलसादिसोभियं, तत्थ बाहिरियाए उवट्ठाणसालाए ठिओ, लोयस्स अग्धं पडिच्छइ, ताहे वयंसगा मित्ता य सव्वे आगए पेच्छइ, दिट्ठो परीयणेण य जणेण अग्घेण पजेण य पूइओ, घरं च से दुपयचउप्पयहिरण्णसुवण्णादिणा भरियं, ताहे चिंतेइ-अंमं न पेच्छामि, ताहे घरं अतियओ, मायरं अभिवादेइ, ताए भण्णइ-सागयं पुत्तत्ति?, पुनरवि मज्झस्था चेव अच्छइ, सो भणति-किं न अम्मो ! तुज्झ तुट्ठी?, जेन मए एतेन नगरं विम्हियं चोदसण्हं विजाठाणाणं आगमे कए, सा भणति-कहं पुत्त ! मम तुट्टी भविस्सति?, जेण तुमं बहूणं सत्ताणं वहकारणं अधिजिउमागओ, जेन संसारो वड्डिजइ तेन कहं तुस्सामि?, किं तुमं दिट्ठीवायं पढिउमागओ?, पच्छा सो चिंतेइ-केत्तिओ वा सो होहिति ?, जामि पढामि, जेण माउएतुट्ठी भवति, किं मम लोगेणं तोसिएणं?, ताहे भणति-अम्मो ! कहिं सो दिद्विवाओ?, सा भणति-साहूणं दिहिवाओ, ताहे सो नामस्स अक्खरत्यं चिंतेउमारद्धो-द्दष्टीनां वादो घष्टिवादः, ताहे सो चिंतेइनामं चेव सुंदरं, जइ कोइ अज्झावेइ तो अज्झामि, मायावि तोसिया भवउत्ति, ताहे भणइ-कहिं ते दिढिवादजाणंतगा?, सा भणइ-अम्ह उच्छुघरे तोसिलपुत्ता नाम आयरिया, सो भणइ-कल्लं अज्झामि, मा तुज्झे उस्सुगा होही, ताहे सो रत्तिं दिट्ठिवायणामत्यं चिन्तंतो न चेव सुत्तो, बितियदिवसे अप्पभाए चेव पट्टिओ, तस्स य पितिमित्तो बंभणो उवनगरगामे वसइ, तेन हिजो न दिट्ठओ, अज्ज पेच्छामि च्छणंति च्छुलट्ठीओ गहाय एति नव पडिपुण्णाओ एगं च खंडं, इमो य नीइ, सो पत्तो, को तुम?, अजरक्खिओऽहं, ताहे सो तुट्ठो उवगृहइ, सागयं?, अहं तुझे ददुमागओ, ताह सो भणति-अतीहि, अहं सरीरचिताए जामि, एयाओ य उच्छुलट्ठीओ अम्माए पणामिजासि भणिज्जसु य-दिट्ठो मए अजररिखतो, अहमेव पढमं दिट्ठो, सा तुट्टा चिंतेइ-मम पुत्तेण सुंदरं मंगलं दिटुं, नव पुवा घेत्तव्वा खंडं च, सोऽवि चिंतेइ-मए दिट्टिवादस्स नव अंगाणि अज्झयणाणि वा घेत्तव्वाणि, दसमं न य सव्वं, ताहे गतो उच्छुघरे, तत्थ चिंतेइ-किह एमेव अतीमि ? गोहो जहा अयाणंतो, जो एएसिं सावगो भविस्सइ तेन समं पविसामि, एगपासे अच्छइ अल्लीणो, तत्थ य ढड्डुरो नाम सावओ, से सरीरचिंतं काऊण पडिस्सयं वच्चइ, ताहे तेन दूरट्टिएण तिन्नि निसीहिआओ कताओ, एवं सो इरियादी ढडरेणं सरेणं करेइ, सो पुण मेहावी तं अवधारेइ, सोऽवि तेणेव कमेण उवगतो, सव्वेसि साहूणं वंदनयं कयं, सो सावगो न वंदितो, ताहे आयरिएहिं नातं-एस नवसड्ढो, पच्छा पुच्छइ-कतो धम्माहिगमो ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy