SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः [नि.७७६ ] २६९ तेन भणियं - एयस्स सावगस्स मूलाओ, साहूहिं कहियं-जहेस सहीए तणओ जो सो कल्लं हरिथखंधेण अतिणीतो, कहंति ?, ताहे सव्वं साहेइ, अहं दिट्टिवातं अज्झाइउं तुज्झ पासं आगतो, आयरिया भणंति-अम्ह दिक्खा अब्भुवगमेण अज्झाइज्जइ, भणइ-पव्वयामि, सोवि परिवाडीए अज्झाइज, एवं होउ, परिवाडीए अज्झामि किं तु मम एत्थ न जाइ पव्वइउं, अन्नत्थ वचामो, एस राया ममाणुरत्तो, अन्नो य लोगो, पच्छा ममं बलावि नेज्जा, तम्हा अन्नहिं वच्चामो, ताहे तं गहाय अन्नत्थ गता, एस पढमा सेहनिप्फेडिया, एवं तेन अचिरेण काले एक्कारस अंगाणि अहिज्जियाणि, जो दिट्टिवादो तोसलिपुत्ताणं आयरियाणं सोऽवि अनेन गहितो, तत्थ य अज्जवइरा सुव्वंति जुगप्पाणा, तेसिं दिट्टिवादो बहुओ अस्थि, ताहे सो तत्थ वञ्चइ उज्जेणि मज्झेणं, तत्थ भद्दगुत्ताण थेराणं अंतियं उवगतो, तेहिंदि अनुवूहितो-धन्नो कतत्यो यत्ति, अहं संलेहियसरीरो, नत्थि ममं निजामओ, तुमं निजामओ होहित्ति, तेन तहत्ति पडिस्सुयं तैर्हि कालं करेंतेहिं भण्णइमा वइरसामिणा समं अच्छिनासि, वीसुं पडिस्सए ठितो पढेज्जासि, जो तेहिं समं एगमवि रत्ति संवसइ सो तेहिं अनु मरइ, तेन य पडिस्सुतं, कालगए गतो वइरसामिसगासं, बाहि ठितो, तेऽवि सुविनयं पेच्छति, तेसिं पुण थोवमवसिद्धं जातं, तेहिं वि तहेव परिणामियं, आगतो, पुच्छितो- कत्तो ?, तोसलिपुत्ताणं पासातो, अज्जरक्खितो ?, आमं, साहु, सागतं ? न, कहिं ठितो ?, बाहिं, ताहे आयरिया भणंति बाहिंठियाणं किं जाउ अज्झाइउं ?, किं तुमं न याणसि ?, ताहे सो भणइ-खमासमणेहिं अहं भद्दगुत्तेहिं थेरेहिं भणितो- बाहिं ठाएज्जासि, ताहे उवउञ्जित्ता जाणंति-सुंदरं, न निक्कारणेण भणति आयरिया, अच्छह, ताहे अज्झाइ पवत्तो, अचिरेण कालेण नव पुव्वा अहिजिया, दसमं आढत्तो घेत्तुं ताहे अजवइरा भांतिजविताइण करेहि, एतं परिकंमं एयस्स, ताणि य सुहुमाणि गाढंताणि य, चउव्वीसं जवियाणि गहियाणि अनेन, सोऽवि ताव अज्झाइ । 1 इतो य से मायापियरं सोगेण गहियं उज्जोयं करिस्सामि अंधकारतरं कयं, ताहे ताणि य अप्पाहिंति, तहवि न एइ, ततो डहरतो से भाता फग्गुरक्खिओ, सो पट्ठविओ, एहि सव्वाणिऽवि पव्वयति जइ वच्चइ, सो तस्स पत्तियइ, जइ ताणि पव्वयंति तो तुमं पढमं पव्वज्जाहि, सो पव्वइओ, अज्झाइओ य, अजरक्खितो जविएसु अतीव घोलिओ पुच्छइ - भगवं ! दसमस्स पुव्यस्स किं सेसं ?, तत्थ बिंदुसमुद्दसरिसवमंदरेहिं दिट्ठतं करेंति, बिंदुमेत्तं गतं ते समुद्दो अच्छी, ताहे सो विसादमावण्णो, कत्तो मम सत्ती एयस्स पारं गंतुं ?, ताहे आपुच्छइ-भगवमहं वच्चामि ?, एस मम भाया आगतो, ते भांति अज्झाहि ताव, एवं सो निच्चमेव आपुच्छइ, तओ अजवइरा उवउत्ता किं ममातो चेव एयं वोच्छिजंतगं ?, ताहे अनेन नातं जहा मम थोवं आउं, न य पुणो एस एहिति, अतो मतेहिंतो वोच्छिजिहिति दसमपुव्वं, ततोऽनेन विसजिओ, पट्टिओ दसपुरं गतो । वइरसामीऽवि दक्खिणावहे विहरंति, तेसिं सिंभाधियं जातं, ततोऽनेहिं साहू भणिया ममारिहं सुंठि आणेह, तेहिं आनीया, सा तेन कण्णे ठविता, तो आसादेहामित्ति, तं च पम्हुट्ठे, ताहे वियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं पड़ियं, तेसिं उवओगो जातो अहो पमत्तो जातोऽहं, मरत्तस्स य नत्थि संजमो, तं सेयं खलु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy