SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् - १ भतं पञ्चखात्तए, एवं संपेहेति, दुब्मिक्खं च बारसवरिसियं जायं, सव्वतो समंता छिन्ना पंथा, निराधारं जायं, ताहे वइरसामी विजाए आहडपिंडं आनेऊण पव्वइयाण देइ, भणइ यएवं बारसवरिसे भोत्तव्यं, भिक्खा य नत्थि, जइ जाणह उत्सरंति संजमगुणा तो भुंजह, अह जाणह नवि तो भत्त्यं पञ्चक्खामो, ताहे भांति किं एरिसेण विज्जापिंडेण भुत्तेणं ?, भत्तं पाक्खामो, आयरिएहि य पुव्वंमेव नाऊण सिस्सो वइरसेणो नाम पेसणेण पट्ठवियओ, भणियओ य - जाहे तुमं सतसहस्सनिप्फण, भिक्खं लहिहिसि ताहे जाणिज्जासि जहा नट्टं दुब्भिक्खति । तओ वइरसामी समणगणपरिवारिओ एगं पव्वयं विलग्गिउमारद्धो, एत्य भत्तं पच्चक्खामोत्ति । एगो य तत्थ खुड्डुओ साहूहिं वुच्चइ-तुमं वच्च, सो नेच्छइ, ताहे सो एगंमि गामे तेहिं विमोहिओ, पच्छा गिरि विलग्गा, खुडतो ताण य गइमग्गेण गंतूण मा तेसिं असमाही होउत्ति तस्सेव हेट्ठा सिलातले पाओवगतो, ततो सो उण्हेण नवनीतो जहा विरातो अचिरेण चैव कालगतो, देवेहिं महिमा कया, ताहे आयरिया भणति खुडएण साहिओ अट्ठो, ततो ते साहूणो दुगुणाणियसद्धा संवगा भणति जइ ताव बालएण होंतएण साहिओ अट्ठो तो किं अम्हे न सुंदरतरं करेमो ? तत्थ य देवया पडिनीया, ते साहूणो सावियारूवेण भत्तपानेन निमंतेइ, अज भे पार-णयं, पारेह, ताहे आयरिएहिं नायं जहा अचियत्तोग्गहोत्तिं, तत्थ य अब्भासे अन्नो गिरी तं गया, तत्थ देवताए काउस्सग्गो कतो, सा आगंतूण भणइ- अहो मम अनुग्गहो, अच्छह, तत्थ समाहीए कालगता, ततो इंदेन रहेन वंदिया पदाहिणीकरिंतेणं, तरुवरतगणगहणादीणि पासल्लाणि कताणि, ताणि अजवि तहेव संति, तस्स य पव्वयस्स रहावत्तोत्ति नामं जायं । तंमिय भगवंते अद्धनारायसंघयणं दस पुव्वाणि य वोच्छिन्ना । सो य वइरसेणो जो पेसिओ पेसन सो भमंतो सोपारयं पत्तो, तत्थ य साविया अभिगता ईसरी, सा चिंतेइ-किह जीविहामो ? पडिक्कमो, नत्थि, ताहे सयसहस्रेण तद्दिवसं भत्तं निम्फाइयं, चिंतियं इत्थ अम्हे सव्वकालं उञ्जितं जीविए, मा इदानिं पत्थेव देहबलियाए वित्ति कप्पमेमो, नत्थि पडिक्कओ तो एत्थ सयसहस्सनिफन्ने विसं छोढूण जेमेऊण सनमोक्काराणि कालं करेमो, तं च सज्जितं, नवि ता विसेणं संजोइज्जइ, सोय साहू हिंडतो संपत्तो, ताहे सा हट्ठतुट्ठा तं साहुं तेन परमन्नेन पडिलाभेति, तं च परमत्यं साहइ, सो साहू भणइ मा भत्तं पञ्चक्खाह, अहं वइरसामिणा भणिओ-जया तुमं सतसहस्सनिप्फण्णं भिक्खं लहिहिसि ततो पए चेव सुभिक्खं भविस्सइ, ताहे पव्वस्सइ, ताहे सा वारिया ठिता । २७० इओ य तद्दिवसं चैव वाहणेहि तंदुला आणिता, ताहे पडिक्कओ जातो, सो साहू तत्येव ठितो, सुभिक्खं जातं, ताणि सावयाणि तस्संतिए पव्वइयाणि ततो वइरसामितस्स पउप्पयं जायं वंस अवओि । इतो अञ्जरक्खिएहिं दसपुरं सव्वो सयणवग्गो पव्वासितो माता भणिनीओ, जो सो तस्स खंतओ सोऽवि तेसिं अनुराएण तेहिं चेव समं अच्छइ, न पुण लिगं गिण्ह‍ लजाए, किह समणो पव्वइस्सं ?, एत्थ मम धूताओ सुण्हातो नत्तुइओ य, किह तासिं पुरओ " नग्गओ अच्छिस्सं ?, आयरिया य तं बहुसो २ भांति पव्वयसु, सो भणइ जइ समं जुयलेणं कुंडियाए छत्तएणं उवाहणेहिं जन्नोवइएण य तो पव्वयामि, आमंति पडिस्सुतं, पढव्वइओ, सो पुण चरणकरणसज्झायं आणुयत्तंतेहिं गेणहावितव्वोत्ति, ततो सो कडिपट्टगच्छत्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy