SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६६ आवश्यक मूलसूत्रम्-१ ताओ भणंति-जइ अम्हाहिं कजं तो पंचसेलगं दीवं एजाहित्ति भणिऊणं उप्पतिता गयाओ, सो तासु मुच्छिओ राउले सुवण्णगं दाऊण पडहगं नीनेति-कुमारणंदि जो पंचसेलगं नेइ तस्स धनकोडिं देइ, थेरेण पडहओ वारिओ, वहणं कारियं, पत्थयणस्स भरियं, थेरो तं दव्वं पुत्ताण दाऊण कुमारनंदिना सह जाणवत्तेण पस्थिओ, जाहे दूरे समुद्देण गओ ताहे थेरेण भण्णइ-किंचिवि पेच्छसि ?, सो भणति-किंपि कालयं दीसइ, थेरो भणति-एस वडो समुद्दकूले पव्वयपादे जाओ, एयस्स हेतुण एवं वहणं जाहिति, तो तुमं अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलगाओ भारंडपखी एहिंति, तेर्सि जुगलस्स तिन्नि पाया, ततो तेसु सुत्तेसु मज्झिल्ले पादे सुलग्गो होजाहि पडेण अप्पाणं बंधिउं, तो ते तं पंचसेलयं णेहिंति, अह तं वडं न विलग्गसि तो एयं वहणं वलयामुहं पविसिहित्ति तत्थ विणस्सिहिसि, एवं सो विलग्गो, नीओ य पक्खीहि, ताहे ताहिं वाणमंतरीहिं दिट्ठो, रिद्धी य से दाइया, सो पगहिओ, ताहि भणिओ-न एएण सरीरेण अम्हे भुंजामो, किंचिजलनपवेसादि करेहि, जहा पंचसेलाधिपती होहिसि, तोऽहं किह जामि?, ताहिं करयलपुडेण नीओ सउजाणे छड्डिओ, ताहे लोगो आगंतूण पुच्छइ, ताहे सो भणति'दिटुं सुयमनुभूयं जं वित्तं पंचसेलए दीवे' त्ति, ताहे मित्तेन वारिजंतोवि इंगिनिमरणेन मओ पंचसेलाहिवई जाओ, सदस्स निव्वेदो जाओ-भोगाण कज्जे किलिस्सइ, अम्हे जाणंता कीस अच्छामोत्ति पव्वइओ, कालं काऊण अच्चुए उववन्नो, ओहिणा तं पेच्छइ, अन्नया नंदिस्सरवरजत्ताए पलायंतस्स पडहो गले ओलइओ,ताहे वायंतो नंदिस्सरं गओ, सट्टो आगओ तं पेच्छइ, सो तस्स तेयं असहमाणो पलायति, सो तेयं साहरेत्ता भणति-भो ममं जाणसि ? सो भणतिको सक्कादी इंदे न याणति ? ताहे तं सावगरूवं दंसेइ,जाणाविओ य,ताहे संवेगमावत्रो भणति संदिसह इदानिं किं करेमि?, भणति-वद्धमाणसामिस्स पडिम करेहि, ततो ते सम्मत्तीबीयं होहित्ति, __ ताहे महाहिमवंताओ गोसीसचंदनरुक्खं छेतूण तत्थ पडिमं निव्वत्तेऊण कट्ठसंपुडे छुभित्ता आगओ भरहवासं, वाहणं पासइ समुद्दस्स मज्झे उप्पाइएण छम्मासे भमंतं, ताहे तेन तं उप्पाइयं उवसामियं सा य खोडी दिन्ना, भणिओ य-देवाहिदेवस्स एत्थ पडिमा कायव्वा, वीतभए उत्तारिया, उदायनो राया, तावसभत्तो पभावती देवी, वणिएहिं कहितं-देवाहिदेवस्स पडिमा करेयव्वत्ति, ताहे इंदादीणं करेंति, परसून वहति, पभावतीएसुर्य, भणति-वद्धमाणसामी देवाहिदेवो तस्स कीरउ, जाहे आहयं ताव पुव्वनिम्माया पडिया, अंतेउरे चेइयघरं कारियं, पभावती व्हाया तिसंझं अच्चेइ, अन्नया देवी नच्चइ राया वीणं वाएइ, सो देवीए सीसं न पेच्छइ, अद्धिती से जाया, तो वीणावायणयं हत्थओ भटुं, देवी रुट्ठा भणइ-किं दुटु नच्चिय?, निब्बंधे से सिटुं, सा भणति-किं मम ?, सुचिरं सावयत्तणं अनुपालियं, अन्नया चेडिं बहाया भणति-पोत्ताई आणेहि, ताए रत्ताणि आणीयाणि, रुट्ठा अदाएण आहया, जिनघरं पविसंतीए रत्तगाणि देसित्ति, आहया मया चेडी, ताहे चिंतेइ-मए वयं खंडियं, किं जीवितेणंति ?, रायाणं आपुच्छइ-भत्तं पञ्चक्खामित्ति, निबंधे जइ परं बोधेसि, पडिस्सुयं, भत्तपञ्चक्खाणेणं मया देवलोगं गया, जिनपडिमं देवदत्ता दासचेडी खुजा सुस्सूसति, देवो उदायनं संबोहेति, न संबुज्झति, सो य तावसभत्तो, ताहे देवो तावसरूवं करेइ; अमयफलाणि गहाय सो आगओ, रण्णा आसाइयाणि, पुच्छिओ-कहिं एयाणि फलाणि ?, नगरस्स अदूरे आसमो तहिं, तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy