SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.७७१] २६५ विहारं अरहंतघरं गया, तत्थ देवेहि महिमा कया, तत्थ लोगस्स अतीव बहुमानो जाओ, रायावि आउट्टो समणोवासओ जाओ ।। उक्तमेवार्थं बुद्धबोधायाहनि. (७७२) माहेसरीउ सेसा पुरिअं नीआ हुआसणगिहाओ । गयणयलमइवइत्ता वइरेण महानुभागेण ॥ माहेश्वर्याः' नगर्याः 'सेस'त्ति पुष्पसमुदायलक्षणा, सा पुरिकां नगरी नीता ‘हुताशनगृहात्' व्यन्तरदेवकुलसमन्वितोद्यानात्, कथम् ?-गगनतलमतिव्यतीत्य-अतीवोल्लङ्घय, वइरेण महानुभागेन, भागः-अचिन्त्या शक्तिरिति गाथाक्षरार्थः ।। एव सो विरहंतो चेव सिरिमालं गओ । एवं जाव अपुहत्तमासी, एत्य गाहानि. (७७३) अपुहुत्ते अनुओगो चत्तारि दुवार भासई एगो । पुहतानुओगकरणे ते अत्थ तओ उ वुच्छिन्ना ।। वृ-अपृथक्त्वे सति अनुयोगः चत्वारि द्वाराणि-चरणधर्मकालद्रव्याख्यानि भाषते एकः, वर्तमाननिर्देशफलं प्राग्वत्, पृथक्त्वानुयोगकरणे पुनस्तेऽर्थाः-चरणादयः तत एव-पृथक्त्वानुयोगकरणाद् वयवच्छिन्ना इति गाथार्थः । साम्प्रतं येन पृथक्त्वं कृतं तमभिधातुकाम आहनि. (७७४) देविंदवंदिएहि महानुभागेहि रक्खिअजेहिं । जुगमासज्ज विभत्तो अनुओगो तो कओ चउहा ।। वृ- देवेन्द्रवन्दितैर्महानुभागः रक्षितार्दुर्बलिाकापुष्पमित्रं प्राज्ञमप्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य प्रवचनहिताय 'विभक्तः' पृथक् पृथगवस्थापितोऽनुयोगः, ततः कृतश्चतुर्दा-चरणकरणानुयोगादिरिति गाथार्थः ॥ साम्प्रतमार्यरक्षितस्वामिनः प्रसूतिं प्रतिपिपादयिषयाऽऽहनि. (७७५) माया य रुद्दसोमा पिआ य नामेन सोमदेवुत्ति । भाया य फग्गुरक्खिअ तोसलिपुत्ता य आयरिया ।। नि. (७७६) निजवण भद्दगुत्ते वीसुं पढणं च तस्स पुब्बगयं । पव्वाविओ अ भाया रक्खिअखमणेहिं जनओ अ॥ वृ-गाथाद्वयार्थः कथानकादवसेयः, तच्चेदम्-तेणं कालेणं तेणं समएणं दसपुरं नाम नयरं, तत्थ सोमदेवो माहणो, तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्सानुजो फग्गुरक्खिओ। अच्छंतु ताव अज्जरविण्या, दसपुरनयरं कद्दमुप्पन्नं ?, तेणं कालेणं तेणं समएणं चपाए नयरीए कुमारनंदी सुवण्णकारो इत्थिलोलो परिवसति, सो जत्य जत्थ सुरूवं दारियं पासति सुणेति वा तत्थ पंच सुवण्णसमयणि दाऊण तं परिणेइ एवं तेन पंचसया पिंडिया, ताहे सो ईसालुओ एक्कखंभे पासादं कारित्ता ताहिं समं ललइ, तस्स य मित्तो नाइलो नाम समणोवासओ । अन्नया य पंचसेलगदीववत्थव्वाओ वाणमंतरीओ सरवतिनिओएण नंदीस्सरवरदीवं जत्ताए पस्थियाओ, ताणं च विज्जुमाली नाम पंचसेलाहिपती सो चुओ, ताओ चिंतेति-कंचि वुग्गाहेमो जोऽम्हं भत्ता भविज्जत्ति, नवरं वच्चंतीहिं चपाए कुमारणंदी पंचमहिलासयपरिवारो ललंतो दिट्ठो, ताहिं चिंतियं-एस इथिलोलो एवं वुग्गाहेमो, ताहे ताहिं उज्जानगयस्स अप्पा दंसिओ, ताहे सो भणति-काओ तुब्भे ?, ताओ भणंति-देवयाओ, सो मुच्छिओ ताओ पत्येइ, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy