SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २६४ आवश्यक मूलसूत्रम् -१. नि. (७६९) जेणुद्धरिया विज्जा आगासगमा महापरिनाओ। वंदामि अज्जवइरं अपच्छिमो जो सुअहराणं ॥ वृ- येनोद्धृता विद्या 'आगासगम'त्ति गमनं-गमः आकाशेन गमो यस्यां सा तथाविधा महापरिज्ञाऽध्ययनात्, वंदे 'आर्यवइरं' आराधातः सर्वहयधर्मेभ्य इत्यार्यः आर्यश्चासौ वैरश्चेति समासः, तं अपश्चिमो यः श्रुतधराणामिति गाथार्थः ॥ साम्प्रतमन्येभ्योऽधिकृतविद्यायाञ्चनिषेधख्यापनाय प्रदाननिराचिकीर्षया तदनुवादतस्तावदित्थमाहनि. (७७०) भणइ अ आहिडिजा जंबुद्दीवं इमाइ विजाए। गंतुंच मानुसनगं विज्जाए एस मे विसओ ॥ वृ-भणति च, वर्तमाननिर्देशप्रयोजनं प्राग्वत्, 'आहिण्डत' इति पाठान्तरं वा 'अभणिसु य हिंडज्न' त्ति बभाण च हिण्डेत-पर्यटेत जम्बूद्वीपमनया विद्यया, तथा गत्वा च 'मानुषनगं' मानुषोत्तरं पर्वतं, तिष्ठेदिति वाक्यशेषः, विद्याया एष मे 'विषयो' गोचर इति गाथार्थः । नि. (७७१) भणइ अ धारेअब्वा न हु दायव्वा इमा मए विज्जा । अप्पिहिया उ मनुआ होहिंति अओ परं अने ।। वृ. 'भणति च' इत्यस्य पूर्ववढ्याख्या, 'धारयितव्या' प्रवचनोपकाराय न पुनर्दातव्या इयं मया विद्या, हुशब्दः पुनः शब्दार्थः, किमिति ?- 'अप्पिड्डिया उ मनुया होहिंति अतो परं अन्ने' अल्पर्द्धय एव मनुष्या भविष्यन्ति अतः परमान्ये एष्या इति गाथार्थः ।। सो भगवं एवं गुणविजाजुतो विहरंतो पुव्वदेसाओ उत्तरावहं गओ, तत्थ दुभिक्खं जायं पंथावि वोच्छिन्ना, ताहे संघो उवागओ नित्यारेहित्ति, ताहे पडविजाए संधो चडिओ, तत्थ य सेज्जायरो चारीए गओ एइ, ते य उप्पतिते पासइ, ताह सो असियएण सिहं छिंदित्ता भणति-अहंपि भगवं ! तुम्ह साहम्मिओ, ताहे सोऽवि लइओ इमं सुत्तं सरंतेण - 'साहम्मियवच्छलंमि उज्जुया उज्जुयाय सज्झाए। चरणकरणमि य तहा, तित्यस्स पभावनाए य ॥ ततो पच्छा उप्पइओ भगवं पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थ य सावया बहुया, तत्य राया तच्चण्णिओ सवओ, तत्थ अम्हच्चयाणं सड़याणं तच्चन्निओवासगाण य विरुद्धेण मल्लारुहणाणि बटुंति, सव्वत्थ ते उवासगा पराइजंति, ताहे तेहिं राया पुष्पाणि वाराविओ पजोसवणाए, सड्डा अद्दन्ना जाया नत्थि पुष्फाणित्ति, ताहे सवालवुड्डा वइरसामि उवट्ठिया, तुझे जाणइ, जइ तुब्मेहिं नाहेहिं पवयणं ओहामिज्जइ, एवं भणितो बहुप्पयारं ताहे उप्पइऊण माहेस्सरिं गओ, तत्थ हुयासणं नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उट्टेइ, तत्थ भगवतो पितिमित्तो तडिओ, सो संभंतो भणइ-किमागमनप्पओयणं?, ताहे भणति-पुप्फेहिं पओयणं, सो भणइ-अनुग्गहो, भगवया भणिओ-ताव तुब्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिसगासं गओ, सिरीए य चेतियअञ्चनियनिमित्तं पउमं छिन्नगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिधरं, तत्थऽनेनं विमाणं विउव्वियं, तत्थ कुंभं छोढुं पुष्फाण ततो सो जंभगगणपरिवुडो दिव्वेणं गीयगंधब्बनिनाएणं आगासेणं आगओ, तस्स पउमस्स वेटे वइरसामी, ठिओ, ततो ते तच्चण्णिया भणंति-अम्ह एवं पाडिहेरं, अग्घ गहाय निग्गया, तं वोलेत्ता For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy