SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.७६६] २६३ अनुजाणियव्योत्ति दसपुरमागया । तत्य अनुन्ना आरद्धा ताव नवरि तेहिं जंभगेहिं अनुन्ना उवढविया, दिव्वाणि पुष्पाणि चुण्णाणि य से उवणीयाणित्ति । अमुमेवार्थं चेतस्यारोप्याह ग्रन्थकृतनि. (७६७) जस्स अनुनाए वायगत्तणे दसपुरंमि नयरंमि । देवेहि कया महिमा पयानुसार नमसामि ॥ वृ-यस्यानुज्ञाते 'वाचकत्वे' आचार्यत्वे दसपुरे नगरे 'देवैः' जम्भकैः कृता महिमा, सम्पादिता पूजेति भावना, तं पदानुसारिणं नमस्य इति गाथार्थः ।। __ अन्नया य सीहगिरि वइरस्स गणं दाऊण भत्तं पञ्चक्खाइऊणं देवलोगं गओ। वइरसामीऽवि पंचहिं अनगारसएहिं संपरिवुडो विहरइ, जत्थ जत्थ वच्चइ तत्थ तत्थ ओरालवण्णकिमित्तसद्दा परिभमंति, अहो भमवंति, एवं भगवं भवियजणविवोहणं करेंतो विहरइ । इओ य पाडलिपुत्ते नयरे धनो सेट्ठी, तस्स धूया अइव स्ववती, तस्स य जाणसालाए साहूणीओ ट्ठियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सभावेण य लोगो कामियकामियओ, सिट्ठिधूया चिंतेइ-जइ मम सो पति होज तोऽहं भोगे भुंजिस्सं, इयरहा अलं भोगेहिं, वरगा एंति, सा पडिसेहावेइ, ताहे साहेति पव्वइयाओ सो न परिणेइ, सा भणइ-जइ न परिणेइ अहंपि पव्वजं गिहिस्सं, भगवपि विहरंतो पाइलिपुत्तमागाओ, तत्थ से सया सपरियणो अम्मोगइयाए निग्गओ, ते पव्वइगा फड्डगफड्डगेहिं एंति, तत्थ बहवो उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी?, ते भणंति-न हवइ, इमो तस्स सीसो, जाव अपिच्छिम, विंदं, तत्थ पविरलसाहुसहितो दिट्ठो, राइणा वंदिओ, ताहे उजाणे ठिओ, धम्मोऽणेण कहिओ, खीरासवलज्ञ भगवं, राया हयहियओ कओ, अंतेउरे साहइ, ताओ भणंति-अम्हेऽवि वच्चामो, सब्वं अंतेउरं निग्गयं, सा य सेविध्या लोगस्स पासे सुणेत्ता किह पेच्छिज्जामित्ति चिंतेंती अच्छति, बितियदिवसे पिया विनविओतस्स देहि, अन्नहा अप्पाणं विवाएमि, ताहे सव्वालंकारभूसयसरीरा कया, अनेगाहिं धनकोडिहिं सहिया नीनिया, धम्मो कहिओ, भगवं च खीरासवलद्धीओ, लोओ भणति-अहो सुस्सरो भगवं सव्वगुणसंपन्नो, नवरि रूवविहूणो, जइ रूवं होतं सव्वगुणसंपया होंता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहस्सपत्तपउमं विउव्वति, तस्स उवरि निविट्ठो, रूवं विउव्वति अतीव सोमं, जारिसं परं देवाणं, लोगो आउट्टो भणति-एयं एयस्स साहावियं रूवं, मा पत्थणिज्जो होहमित्ति विरूवेण सातिमउत्ति, रायाऽवि भणति-अहो भगवओ एयमवि अस्थि, ताहे अनगारगुणे वण्णेइ-पभू य असंखेने दीवसमुद्दे विउव्वित्ता आइन्नविइनए करेत्तएत्ति, ताहे तेन रूवेण धम्मं कहेति, ताहे सेट्टिणा निमंतिओ भगवं विसए निंदति, जइ ममं इच्छइ तो पव्वयउ, ताहे पव्वतिया । अमुमेवार्थ हृदि व्यवस्थाप्याहनि. (७६८) जो कन्नाइ धनेन य निमंतिओ जुव्वर्णमि गिहवइणा । नयरंमि कुसुमनामे तं वइररिसिं नमसामि ।। वृ-यः कन्यया धनेन च निमन्त्रितो यौवने 'गृहपतिना' धनेन नगरे 'कुसुमनाम्रि' पाटलिपुत्र इत्यर्थः, तं वइररिसिं नमस्य इति गाथार्थः ।। तेन य भगवया पयाणुसारित्तणओ वहुट्ठा महापरिण्णाओ अज्झयणाओ आगासगामिणी विज्जा उद्धरिया, तीए य गयणगमणलद्धिसंपन्नो भगवंति ।। उक्तार्थभिधित्सयाऽऽह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy