SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २६२ आवश्यक मूलसूत्रम् - १ - वाक्स्तवेन महितो विद्यादानेन अक्षीणमहानसिकं सिंहगिरिप्रशंसितं वन्द इति गाथाक्षरार्थः । अवयवार्थः कथानकादवसेयः, तच्चेदं पुनरवि अन्नया जेट्टमासे सन्नाभूमिं गयं घयपुन्नेहिं निमंतेन्ति, तत्थवि दव्वादिओ उवओगो, नेच्छति, तत्थ से नहगामिणी विजा दिन्ना, एवं सो विहरइ । जाणि य ताणि पयाणुसारिलद्धीए गहियाणि एक्कारस अंगाणि ताणि से संजयमज्झे थिरयराणि जायाणि, तत्थ जो अज्झाति पुव्वयं तंपि णेण सव्वं गहियं, एवं तेन बहु गहियं, ताहे वुञ्चति पढाहि, ततो सो एयंतगंपि कुट्टेतो अच्छइ, अन्नं सुतो । अन्नया आयरिया मज्झण्हे साहूसु भिक्खं निग्गएसु सन्नाभूमिं निग्गया, वइरसामीवि पडिस्सयवालो, सो तेसिं साहूणं वेंटियाओ मंडलिए रएता मज्झे अप्पणा ठाउं वाणं देति, ताहे परिवाडीए एक्कारसवि अंगाई वाएइ, पुव्वगयं च, जाव आयरिया आगया चिंतेंति-लहुं साहू आगया, सुणंति सद्दं मघोघरसियं, बहिया सुर्णेता अच्छंति, नायं जहा वइरोत्ति, पच्छा ओसरिऊण सद्दपडियं निसीहियं करेइ, मा ३ संका भविस्सइ, ताहे तेन तुरियं विटियाओ सहाणे ठवियाओ, निग्गंतूणं य दंडयं गेण्हइ, पाअ य पमज्जेइ, ताहे आयरिया चिंतेन्ति-माणं साहू परिहविस्संति ता जाणावेमि, ताहे रत्ति आपुच्छइ अमुगं गामं वच्चामि ? तत्थ दो वा तित्रि वा दिवस अच्छिस्सामि, तत्य जोगपडिवण्णगा भणति अम्हं को वायणायरिओ ?, आयरिया भणति वइरोत्ति, विणीया तहत्ति पडिसुतं, आयरिया चेव जाणंति, ते गया, साहवि पए वसहिं पडिलेहित्ता वसहिकालणिवेयणादि वइरस्स करेंति, निसिज्जा य से रइया, सो तत्थ निविट्ठो, तेऽवि जहा आयरियस्स तहा विनयं पउंजंति, ताहे सो तेसिं करकरसद्देण सव्वेसिं अनुपरिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेवि सिग्धं पट्टवेउमारद्धा, ततो ते विम्हिया, जोऽवि एइ आलावगो पुव्वपढिओ तंपि विण्णासणत्थं पुच्छंति, सोऽवि सव्वं आइक्खइ, ताहे ते तुट्ठा भणति जइ आयरिया कइवयाणि दियहाणि अच्छेजा ततो एस सुयक्खंधी लहुं समप्पेजा, जं आयरियसगासे चिरेन परिवाडीए गिण्हंति तं इमो एक्काएपोरसीए सारेइ, एवं सो तेसिं बहुमओ जाओ, आयरियाऽवि जाणाविओत्तिकाऊण आगया, अवसेसं च वरं अज्झाविजउत्ति, वुच्छंति य - सरिओ सज्झाओ ?, ते भति-सरिओ, एसच्चेव अम्ह वायणायरिओ भवउ, आयरिया भणति होहिइ, मा तुभे एतं परिभविस्सह अतो जाणावणाणिमित्तं अहं गओ, न उण एस कप्पो, जओ एतेन सुयं कन्नाहेडएण गहियं, अओ एयस्स उस्सारकप्पो करेयव्वो, सो सिग्घमोस्सारेइ, बितियापोरुसीए अत्यं कहेइ, तदुभयकष्पजोगोत्तिकाऊण, जे य अत्य आयरिस्सवि संकिता तेऽवि तेन उग्घाडिया, जावइयं दिट्ठिवायं जाणंति तत्तिओ गहिओ, विहरता दसपुरं गया, उज्रेणीए भद्दगुत्ता नामायरिया, थेरकप्पट्ठिता, तेसिं दिट्टिवाओ अत्थि, संघाडओ से दिनो, गओ तस्स सगासं, भद्दगुत्ता य थेरा सुविणगं पासंति-जहा किर मम डिग्गहो खीरभरिओ आगंतुएण पीऊ समासासिओ य, पभाए साहूणं सार्हेति, ते अन्नमन्नाणि वागरेति, गुरू भांति - ण याणह तुब्भे, अज्ज मम पाडिच्छओ एहिति, सो सव्वं सुत्तत्थं घेत्थिहित्ति, भगवंपि बाहिरियाए चुच्छो, ताहे अइगओ दिट्ठो, सुयपुच्वो एस सो बइरो, तुट्ठेहिं उवगूहिओ, ताहे तस्स सगासे दस पुव्वाणि पढिताणि, तो अणुण्णानिमित्तं जहिं उद्दिट्ठो तर्हि चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy