SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. ७६४ ] पुव्वि, जाहे उच्चारादी आयरति ताहे आगारं दंसेइ कूवइ वा, एवं संवहुइ, फासुयपडोयारो सिमिट्टो, साहूवि बाहिं विहरंति, ताहे सुनंदा पमग्गिया, ताओ निक्खेवगोत्ति न देंति, सा आगंतूण धणं देइ, एवं सो जाव तिवरिसो जातो । २६१ अन्नता साहू विहरता आगता, तत्थ राउले ववहारी जाओ, सो भणइ-मम एयाए दिन्नओ, नगरं सुनंदाए पक्खियं, ताए बहूणि खेलणगाणि गहियाणि, रन्नो पासे ववहारच्छेदो, तत्थ पुव्वहोत्तो राया दाहिणतो संघो सुनंदा ससयणपरियणा वामपासे नरवइस्स, तत्य राया भणइममकरण तुम्मे जतो चेडो जाति तस्स भवतु, पडिस्सुतं, को पढमं वाहरतुं ?, पुरिसातीओ धम्मुत्ति पुरिसो वाहरनु, ततो नगरजणो आह-एएसिं संवसितो, माता सद्दावेउ, अविय माता दुक्करकारिया पुणो य पेलवसत्ता, तम्हा एसा चैव बाहरउ, ताहे सा आसाहत्थीरहवसहगेहि य मणिकणगरयणचित्तेहि बालभावलोभावाएहिं भणइ - एहि वइरसामी !, ताहे पलोइंतो अच्छइ, जाण - जइ संघ अवमन्नामि तो दीहसंसारिओ भविस्सामि, अविय- एसावि पव्वइस्सइ, एवं तिन्नि वारा सद्दाविओ न एइ, ताहे से पिया भणइ- जइऽसि कयव्ववसाओ धम्मज्झयमूसियं इमं वइर ! गेह लहु रयहरणं कम्मरयपमजणं धीर ! | ताऽनेन तुरितं गंतून गहियं, लोगेण य जयइ धम्मोत्ति उक्कट्ठिसीहनाओ कतो, ताहे से माया चिंतेइ-मम भाया भत्ता पुत्तो य पव्वइओ, अहं किं अच्छामि ?, एवं सावि पव्वाइया नि. (७६५) जो गुज्झएहिं बालो निमंतिओ भोयणेन वासंते । नेच्छइ विनीयविणओ तं वइररिसिं नम॑सामि ॥ वृ- यः गुह्यकैर्देवैः बालस्सन् 'निमंतिउ'त्ति आमन्त्रितः भोजनेन वर्षति सति, पर्जन्य इति गम्यते, नेच्छति विनीतविनय इति, वर्तमानर्दिशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः, पाठान्तरं वा 'नेच्छिंसु विनयजुत्तो तं वइररिसिं नम॑सामि त्ति, अयं गाथासमुदायार्थः । अवयवार्थः कथानकादवसेयः तचेदम् 1 सोऽवि जाहे थणं म पियइत्ति पव्वाविओ, पव्वइयाण चेव पासे अच्छइ, तेन तासि पासे इक्कारस अंगाणि सुयाणि पढं तीण, ताणि से उवगयाणि, पदानुसारी सो भगवं, ताहे अट्ठवरिसिओ संजइपडिस्सयाओ निक्कालिओ, आयरियसगासे अच्छइ, आयरिया य उज्ज्रेणनीं गता, तत्थ वासं पडति अहोधारं, ते य से पुव्वसंगइया जंभगा तेनंतेन वोलेता तं पेच्छंति, ताहे ते परिक्खानिमित्तं उत्तिण्णा वाणिययरूवेणं, तत्थ बइल्ले उल्लवेत्ता उवक्खडेंति, सिद्धे निमंतिंति, ता पट्ठितो जाव फुसियमत्थि, ताहे पडिनियत्तो, ताहे तंपि ठितं पुणो सद्दार्वेति, ताहे वइरो गंतूण उवउत्त दव्वतो ४, दव्वओ पुप्फफलादि खेत्तओ उज्जेणी कालओ पढमपाउसो भावतो धरणिछिवणणयणनिमेसादिरहिता पहट्टतुट्ठा य, ताहे देवत्ति-काऊण नेच्छति, देवा तुट्ठा भणंतितुमं दद्दुभागता, पच्छा वेउव्वियं विज्जं देंति, नि. (७६६) उज्जेनीए जो जंभगेहि आणक्खिऊण थुयमहिओ । अक्खीणमहानसियं सीगिरिपसंसियं वंदे || वृ- उज्जयिन्यां यो 'जृम्भकैः' देवविशेषैः 'आणक्खिऊणं' ति परीक्षय 'स्तुतमहितः' स्तुतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy