SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २६० आवश्यक मूलसूत्रम्-१ आयरिया, ते भणंति-तुभवि अन्नो ?, ताहे सामी भयवतो गुणसंथवं करेइ, ते पव्वाविता, देवयाए लिंगाणि उवणीयाणि, ताहे भगवया सद्धिं वचंति, भिक्खावेला य जाता, भगवं भणइ-किं आनिजइ पारणंमित्ति ?, ते भणंति-पायसो, भगवं च सव्वलद्धिसंपुण्णो पडिग्गहं घतमधुसंजुत्तस्स पायसस्स भरेत्ता आगतो, ते भगवता अक्खीणमहानसिएण सव्वे उवट्टिया, पच्छा अप्पणा जिमितो, ततो ते सुटुतरं आउट्टा, तेसिं च सेवालभक्खाणं पंचण्हवि सयाणं गोतमसामिणो तं लद्धि पासिऊण केवलनाणं उप्पण्णं, दिग्णस्स पुणो सपरिवारस्स भगवतो छत्तातिच्छत्तं पासिऊण केवलनाणं उप्पन्नं, कोडिष्णस्सवि सामि दखूण केवलनाणं उप्पन्नं, भगवं च पुरओ पकडूमाणो सामिं पदाहिणं करेइ, ते केवलिपरिसं गता, गोयमसामी भणइ-एह सामि वंदह, सामी भणइ-गोयमा ! मा केवली आसाएहि, भगवं आउट्टो मिच्छामिदुक्कडंति करेइ, ततो भगवओ सुटुतरं अद्धिती जाया, ताहे सामी गोयमं भणति-किं देवाणं वयणं गेझं? आतो जिणवराणं?, गोयमो भणति-जिनवराणं, तो किं अद्धितिं करेसि?, ताहे सामी चत्तारि कडे पन्नवेइ, तं जहा-सुबकडे विदलकडे चम्मकडे कंकालकडे, एवं सीसावि सुंबकडसमाणे ४, तुमंच गोयमा! मम कम्ब लकडसमाणो, अवियचिरसंसिट्ठोऽसि मे गोयमा !, पन्नत्तीआलावगा भाणियव्वा, जाव अविसेसमणाणता अंते भविस्सामो, ताहे सामी गोयमनिस्साए दुमपत्तयं पन्नवेइ । देवो वेसणमणसामाणिओ ततो चइऊण अवंतीजनवए तुंबवनसत्रिवेसे धनगिरी नाम इब्मपुत्तो, सो य सवो पव्वइउकामो, तस्स मातापितरो वारेति, पच्छा सो जत्थ जत्थ वरिजइ ताणि २ विपरिणामेइ, जहाऽहं पब्वइउकामो । इतो य धनपालस्स इब्मस्स दुहिया सुनंदानाम, सा मणइ-ममं देह, ताहे सा तस्स दिण्णा । तीसे य भाया अजसमिओ नाम पुब् पब्बइतओ सीहगिरिसगासे । सुनंदाए सो देवो कुछिसि गन्मत्ताअ उववन्नो, ताहे धनगिरी भणइ-एस ते गब्भो बिइज्जओ होहित्ति सीहगिरिसगासे पब्बइओ, इमोऽविनवण्हं मासाणं दारगोजाओ, तत्थ य महिलाहिं आगताहिं भण्णइ-जइ से पिया न पब्वइओ होतो तो लटुं होतं, सो सण्णी जाएति-जहा मम पिया पव्वइओ, तस्सेवमणुचिंतेमाणस जाईसरणं समुप्पन्नं, ताहे रत्तिं दिवा य रोवइ, वरं निविनंती, तो सुहं पव्वइस्संति, एवं छम्मासा वनंति । __ अन्नया आयरिया समोसढा, ताहे अञ्जसमिओ धणगिरी य आयरियं आपुच्छंति-जहा सण्णातगाणि पेच्छामोत्ति, संदिसाविति, सउणेण य वाहितं, आयरिएहिं भणियं-महति लाहो, जं अज्ज सच्चित्तं अचित्तं वा लहह तं सव्वं लएह, ते गया, उवसग्गिजिउमारद्धा, अन्नाहिं महिलाहिं भण्णइ-एयं दारगं उवढेहिं, तो कहि णेहिंति, पच्छा ताए भणियं-मए एवइयं कालं संगोविओ, एत्ताहे तुमं संगोवाहि, पच्छा तेन भणिय-मा ते पच्छायावो भविस्सइ, ताहे सक्खिं काऊण गहितो छम्मासिओ ताहे चोलपट्टएण पत्ताबंधिओ, न रोवइ, जाणइ सण्णी, ताहे तेहिं आयरिएहिं भाणं भरियंति हत्थो पसारिओ, दिण्णो, हत्थो भूमिं पतो, भणइ-अज्जो ! नजइ वइरंति, जाव पेच्छंति देवकुमारोवमं दारगंति, भणइ य-सारक्खइ एयं, पवयणस्स आहारो भविस्सइ एस, तत्थ से वइरो वेव नामं कयं, ताहे संजईण दिण्णो, ताहिं सेजातरकुले, सेज्जातरगाणि जाहे अप्पणगाणि चेडरूवाणि पहाणेति मंडेति वा पीहगं वा देति ताहे तस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy