________________
उपोद्घातः [ नि. ७६४]
२५९
वच्चंताणं हरिसो जातो- जहा अम्हे एतेहिं रज्जे ठावियाणि पुणरवि धम्मे ठावियाणि संसारातो मोइयाणि, एवं चिंतंताणं सुभेणऽज्झवसाणेण तिण्हवि केवलनाणं समुप्पण्णं, एवं ताणि उप्पन्ननाणाणि गयाणि चंपं, सामि पदक्खिणेउं तित्थं नमिऊण केवलिपरिसं पधाविताणि, गोयमसामीऽवि भगवं पदक्खिणेऊण पादेसु पडितो उट्ठितो भणइ कहं वच्चह ?, एह सामिं वंदह, ताहे भगवया भणिओ-मा गोयम ! केवली आसाएहि, ताहे आउट्टो खामेइ, संवेगं चागतो, चितेइ य-माऽहं न चेव सिज्झेज्जा । इतो य सामिणा पुव्वं वागरियं अनागए गोयमसामिम्मि
जहा जो अट्ठापदं विलग्गइ चेइयाणि य वंदइ धरणियोगरो सो तेनेव भवग्गहणेणं सिज्इति, तं च देवा अन्नमन्नस्स कहिंति, जहा किर धरणिगोयरो अट्ठावयं जो विलग्गति सो तेनेव भवेन सिज्झइ, ततो गोयमसामी चिंतइ जहा अट्ठावयं वच्चेज्जा, ततो सामी तस्स हिययाकूतं जाणिऊण तावसाय संबुज्झिहिन्तित्ति भगवया भणितो वच्च गोयम ! अट्ठावयं चेइयं वंदे,. हे भगवं गोमो भगवं वंदित्ता गतो अट्ठावयं, तत्थ य अड्डावदे जनवायं सोऊण तिन्नि तावसा पंचसय परिवारा पत्तेयं २ अट्ठावयं विलग्गामोत्ति, तं जहा- कोंडिण्णो दिन्नो सेवाली, कोंडिण्णो संपरिवारो चउत्थं २ काऊण पच्छा मूलकंदानि आहारेइ सच्चित्ताणि, सो पढमं मेहलं विलग्गो, दिन्नोऽवि छट्ठस्स २ परिसडियपंडुपत्ताणि आहारेइ, सो बिइयं मेहलं विलग्गो, सेवाली अट्ठमं अट्ठमेण जो सेवालो संयमएल्लओ तं आहारेइ, सो तइयं मेहलं विलग्गो । इओ य भगवं गोयमसामी उरालसरीरो हुतवहतजितरुणरविकिरणतेयो, ते तं एजंतं पासिऊण भति- एस किर थुल्लसमणओ एत्थ विलग्गिहितित्ति ?, जं अम्हे महातवस्सी सुक्का लुक्खा न तरामो विलग्गिउं । भगवं च गोयमो जंघाचारणलद्धीए लूतापुडगंपि निस्साए उप्पयइ, जाव ते पलोएंति, एस आगतो २ एस अद्दंसणं गतोत्ति, एवं ते तिष्णिवि पसंसंति, विम्हिया अच्छंति य पलोएन्ता, जदि उत्तरति एयस्स वयं सीसा। गोयमसामीवि चेइयाणि वंदित्ता उत्तरपुरत्थिमे दिसिभा पुढविसिलावट्टए असोगवरपादवस्स अहे तं रया वासाए उवागतो । इओ य सक्कत्स लोगपाली वेसमणो अट्ठावयं चेइवंदओ आगतो, सो चेइयाणिं वंदित्ता गोयमसामिं वंदइ,
ततो से भगवं धम्मकहावसरे अनगारगुणे परिकहेइ, जहा भगवंतो साहवो अंताहार पंताहारा एवमादि, वेसमणो चिंतेइ एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो से इमा सरीरसुकुमारता जा देवाणवि न अत्थि, ततो भगवं तस्साकूतं नाऊण पुंडरीयं नाममज्झयणं परूवेइ, जहा पुंडरिगिणी नगरी पुंडरीओ राया कंडरीओ जुवराया जहा नातेसु तं मा तुमं बलियत्तं दुब्बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेनं दुब्बलेणं अट्टदुहट्टी कालगतो आहे सत्तमाए उववन्नो, पुंडरीओ पुण पडिपुण्णगल्लकपोलोऽवि सव्वट्टसिद्धे उववन्नो, एवं देवानुप्पिया ! दुब्बलो बलिओ वा अकारणं, एत्य झाणनिग्गहो कायव्वो, झाणनिग्गहो परं पमाणं, ततो वेसमणो अहो भगवया मम हिययाकूतं नायंति आउट्टो संवेगमावन्नो वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामाणिओ देवो जंभगो, तेन तं पुंडरीयज्झयणं उग्गहियं पंचसयाणि, सम्मत्तं च पडिवण्णो, ततो भगवं बिइयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ, ते य तावसा भणति मे अम्हं आयरिया अम्हे तुमं सीसा, सामी भणति तुब्भ य अम्ह य तिलोयगुरू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org