________________
२५८
आवश्यक मूलसूत्रम्-१
वृ- मूढा नया यस्मिन् तन्मूढनयं तदेव मूढनयिक, स्वार्थे ठक, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः तेऽस्मिन्विद्यन्ते 'अत इनिठना' विति मूढनयिक, श्रुतं 'कालिकं तु' कालिकमिति काले-प्रथमचरमपौरुषीद्वये पठ्यत् इति कालिकं, न नयाः समवतरन्ति, अत्र प्रतिपदं न भण्यन्त इति भावना । आह-छ पुनरमीषां समवतारः ?, 'अपुहुत्ते समोतारो' अपृथग्भावोऽपृथक्त्वं चरणधर्मसङ्ख्याद्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनमित्यर्थः, तस्मिन्नयानां विस्तरेण विरोधाविरोधसम्म्वविशेषादिना समवतारः, 'नत्यि पुहुते समोतारो' नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवताय॑न्त इति गाथार्थः ।। आह-कियन्तं कालमपृथक्त्वमासीत् ?, कुतो वा समारभ्य पृथक्त्वं जातमिति ? उच्यतेनि. (७६३) जावंति अज्जवइरा अपुहुत्तं कालियानुओगस्स।
तेनारेण पुहुत्तं कालियसुअ दिट्ठिवाए य ॥ वृ-यावदार्यवैराः गुरवो महामतयस्तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तदा साधूनां तीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं प्राधन्यख्यापनार्थम्, अन्यथा सर्वानुयोगस्यैवापृथक्त्वमासीदिति। तत आरतः पृथक्त्वं कालिकश्रुते दृष्टिवादे चेति गाथार्थः ॥ अथ क एते आर्यवैरा इति ?, तत्र स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह-. नि. (७६४) तुंबवनसंनिवेसाओ निग्गयं पिउसगासमल्लीणं ।
छम्मासियं छसु जयं माऊणसमत्रियं वंदे ॥ वृ-तुम्बवनसन्निवेशानिर्गतं पितुः सकाशमालीनं पाण्मासिकं षट्सु-जीवनिकायेषु यतंप्रयत्लवन्तं मात्रा च समन्वितं वन्दे, अयं समुदायार्थः । अवयवार्थस्तु कथानकादवसेयः, __ वइरसामी पुव्वभवे सक्कस्स देवरन्नो वेसमणस्स सामाणिओ आसि । इतो य भगवं वद्धमानसामी पिढिचंपाए नयरीए सुभूमिभागे उजाणे समोसढो, तत्थ य सालो राया महासालो जुवराया, तेसिं भगिनी जसवती, तीसे भत्ता पिठरो, पुत्तो य से गागलीनाम कुमारो, ततो सालो भगवतो समीवे धम्मं सोऊण भणइ-जं नवरं महासालं रज्जे अभिसिंचामि ततो तुम्हं पादमूले पव्वयामि, तेन गंतूण भणितो महासालो-राया भवसु, अहं पव्वयामि, सो भणइअहंपि पव्वयामि, नहा तुमे इह अम्हाणं मेढीपमाणं तहा पव्वइयस्सवित्ति, ताहे गागिली कंपिल्लपुरातो आनेउं रज्जे अभिसिंचितो, तस्स माया जसवती कंपिल्लपुरे नगरे दिन्निया पिठररायपुत्तस्स, तेन ततो आनिओ, तेन पुण तेसिं दो पुरिससहस्सवाहिणीओ सीयाओ कारियाओ, जाव ते पब्वइया, सावि तेसिं भणिी समणोवासिया जाया, तेऽवि एकारसंगाई अहिज्जिया।
अन्नया य भगवं रायगिहे समोसढो, ततो भगवं निग्गतो चंपं जतो पधावितो, ताहे सालमहासाला सामि पुच्छंति-अम्हे पिट्टिचंपं वच्चामो, जइ नाम कोइ तेसिं पव्वएन सम्मत्तं वा लभेज, सामी जाणइ-जहा ताणि संबुज्झिहिन्ति, ताहे तेसिं सामिणा गोतमसामी बिइजओ दिन्नो, सामी चंपं गतो, गोयमसामीऽवि पिट्टिचंपं गतो, तत्थ समवसरणं, गागलि पिठरो जसवती य निग्गयाणि, ताणि परमसंविग्गाणि, धम्मं सोऊण गागलीपुत्तं रज्जे अभिसिंचिऊण मातापितिसहितो पव्वइओ, गोयमसामी ताणि घेत्तूणं चंपं वच्चइ, तेसिं सालमहासालाणं चंपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org