SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आवश्यक-मूलसूत्रम् -२- ३/१० सीयलायरियाणं कहेहि-जे तुझं भाणिज्जा ते आगया वियालोति न पविट्ठा, तेत्रं कहियं, तुट्ठो, इमेसिपिरत्तिं सुहेणअज्झवसाणेण वउण्हविकेवलनाणं समुप्पन्नं । पभाएआयरिया दिसाउफ्लोएइ, एत्ताहे मुहत्तेणं एहिति, पोरिसिसुत्तं मन्ने करेंति अच्छंति, उग्घाडाए अस्थपोरिसित्ति, अइचिराविए य ते देवकुलियं गया, तेवीयरागान आढायंति, डंडओऽनेन उविओ, पडिक्कतो, आलोइए भणइकओ वंदामि? भणंति- जओ मे पडिहायइ, सो चिंतेइ-अहो दुइसेहा निल्लज्जत्ति, तहवि रोसेण वंदह, चउसुविवंदिएसु. केवली किरपुव्वपउत्तं उक्यानभंजइजावन पडिभिज्जइ, एसजीयकप्पो, तेसु नत्थि पुव्यपवत्तो उवयारोत्ति, भणंति-दव्यवंदनएणं वंदिया भाववंदनएणं वंदाहि, तं च किर वंदंतं कसायकंडएहिं छट्ठाणपडियं पेच्छंति,सो भणइ-एयपि नज्जइ?, भणंति-बाढं, किं अइसओ अत्थि?, आमं, किं छाउमथिओ केवलिओ?, केवलि भणंति-केवलीओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ, तेहिं चेव कंडगठाणेहि नियत्तोत्ति जाव अपुव्वकरणं अनुपविट्ठो, केवलनाणं समुप्पन्नं, चउत्थं वदंतस्स समत्ती । सा चेव काइया चिट्ठा एगंमि बंधाए एगंमि मोक्खाय |पुव्वं दव्ववंदनं आसि पच्छा भाववंदनं जायं । इदानी क्षुल्लकः, तत्रापि कथानकम् एगो खुडुगो आयरिएण कालं करमाणेण लक्खणजुत्तो आरिओ ठविओ, ते सव्व पव्वझ्या तस्स खुडगस्स आणानिद्देसे वहृति, तेसिं च कडादीणं थेराण मूले पढइ । अन्नया मोहणिज्जेण वाहिज्जंतो मिक्खाए गएसु साहुसु बितिज्जएण सण्णापाणयं आणावेत्ता मत्तयं गहाय उवहयपरिणामो वच्चइ एगदिसाए, परिस्संतो एक्काहिं वनसंडे वीसमइ, तस्स य पुफियफलियस्स मज्झे समीझुकूखरस्स पेढं बद्धं, लोगो तत्थ पूयं करेइ, तिलगबउलाणं न किंचिवि, सो चिंतेइ(ण) एयस्स पेढस्स गुणेण ए से पूजा किज्जइ, चिईनिमित्तं, सो भणइ-एए किं न अचेह ?, ते भणंति-पुव्विल्लएहिं कएल्लयं एयं, तं च जणो वंदह, तस्सवि चिंता जाया, पेच्छह, जारिसं समिन्झुक्खरं तारिसो मि अहं, अन्नेवि तत्थ बहुसुया रायपुत्ता इब्मपुत्ता पघइया अस्थि, तेन ठविया, अहं ठविओ, ममं पूएइ, कओ मज्झ समणतणं?, स्वहरणनिमित्तं चितीगुणेण वंदंति, पडिनियत्तो । इयरेवि भिक्खाओ आगया मग्गंति, न इहति सुतिं वा पवित्तिं वा, सो आगओ आलोएइजहऽहं सण्णाभूमिंगओ, मूला य उद्धाइओ, तत्थ पडिओ अच्छिओ, इयाणिंउवसंते आगओमि, ते तुहा, पच्छा कडाणं आलोएति, पायच्छितंचपडिवज्जइ तस्स पुविंदव्वचिई पच्छाभावचिईजाया । इदानीं कृष्णसूत्रकथानकं-बारवईए वासुदेवो वीरिओ कोलिओ, सो वासुदेवभत्तो, सो य किर वासुदेवो बहवे जीवा वहिज्जंतित्ति नो नीति, सो वीरओ वारं अलभंतो पुप्फछज्जियाए अच्चणं काऊण वच्चइ दिने दिने, न य जेमेइ, परूढमंसू जाओ, वत्ते वरिसारते नीति राया, सव्वेवि रायाणो उवट्ठिया, वीरओ पाएसु पडिओ, राया पुच्छइ-वीरओ दुब्बोलोत्ति, बारवालेहिं कहियं जहावत्तं, रन्नो अनुकंपा जाया, अवारियपवेसो कओ वीरगस्स । वासुदेवो य किर सव्वाउ धूयाउ जाहे विवाहकाले पायवंदियाओ अंति ताहे पुच्छइ-किं पुत्ती ! दासी होहिसि उदाहु सामिणित्ति, ताओ भणंति-सामिणीओ होहामुत्ति, राया भणइ-तो खायं पव्वयह भट्टारगस्स पायमूले, पच्छा महय निक्खमणसक्कारेण सकारियाओ पघयंति, एवं वच्चइकालो । अन्नया एगाए देवीए धूया, सा चिंतेइसव्वाओपव्वाविज्जंती, तीएधूया सिक्खाविया-भणाहिदासी होमित्ति, ताहेसव्वालंकियविभूसिया For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy