SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-६- नि. १५६१] २८७ दुविहंतिविहेण १ थूलगमुसावायं थूलगमेहुणं २-३ थूलगपरिगहं पुन दुविहंदुविहेण २ एवं पुव्वक्कमेण छब्भंगा, एए थूलगमेहुणपढमधरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ छ २ हवंति, सव्वेऽवि मेलिया छत्तीसं, एते य थूलगमुसावादपढमधरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २ हवंति, सब्बेऽवि मेलिया दो सया सोलसुत्तरा, धारिओ तिगसंजोएण थूलगमुसावाओ, इदानिं थूलगादत्तादानादि चिंतिञ्जइ, तत्थ थूलगादत्तादाणं मेहुणं परिग्गहं च पञ्चक्खाइ दुविहंतिविहेण १ थूलगादत्तादाणं थूलमेहुणं २-३ थूलगपरिग्गहं पुन दुविहंदुविहेण २, एवं पुबक्कमेण छब्भंगा, एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ २, सव्वेऽवि मेलिया छत्तीसं, एते य थूलगादत्तादानपढमघरगममुंचमाणेण लद्धा, वितियाइसु पत्तेयं छत्तीसं २, सव्वेऽवि मेलिया दो ससया सोलसुत्तरा, एते य ममूलाओ आरब्भ सव्वेऽवि अडयाला छ सया बत्तीसा चउसया सोलसुत्तरा दो सया य बत्तीसा चउसया,, सोलसुत्तरा दो सया एए सव्वेऽवि मेलिया इगवीससयाई सट्ठाई भंगाणं भवंति, ततश्च यदुक्तं प्राग् 'तिगसंजोगाण दसण्ह भंगसया एकवीसई सट्टा' तदतद् भावितं, इदानि चउक्कचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादानं थूलगमेहुणं च पञ्चक्खाति दुविहंतिविहेण १ थूलगपाणातिवायाइ २-३ थूलगमेहुणण पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छन्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया दुवालस, एते य थूलगादत्तादानपढमघरगभमुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस २, सव्वेवि मेलिया बावत्तरि, एते उ थूलगमुससावायपढमघरममुंचमाणेण लद्धा, बितियासुवि पत्तेयं बावत्तरि २, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं चत्तारि २ सया बत्तीसा, सव्वेवि मेलिया दो सहस्सा पंच सया बाणउया, इदानि अन्नो विगप्पो-थूलगपपाणाइवायं थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं दुविहेण २, एवं पुवक्कमेण छब्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं २ छ छ ससब्बे मेलिया छत्तीसं, एतने उ थूलगमुससावाया-पढमम घरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २, सव्वेवि मेलिया दुवालस सया छन्नउया, इदानि अन्नो विगप्पो-थूलगपाणाइवायं थूलगअदत्तादानं थूलगमेहुणं थूलगरिग्गहं च पच्चक्खाति दुविहंतिविहेण १, थूलगपाणातिवातं थूलगादत्तादानं थूलगमेहुणं २-३ थूलगपपरिग्गहं च पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छब्भंगा, एते य थूलगमेहुणस्सस पढमघरममुंचमाणेण लद्धा, वितियादिसुवि छ २, मेलिया छत्तीसं, एते य थूलगादत्तादानपढमघरममुंचमाणेण लद्धा, वितियादिससुवि पत्तेयं छत्तीसं २, सव्वेऽवि मेलिया दो सया सोलसुत्तरा, एतेय थूलगपपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दो दो सया सोलसुत्तरा,, सव्वेऽवि मेलिया दुवालस सया छन्नउया, इदानिमन्नो विगप्पो-थूलगभुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाति दुविहंतिविहेणं १ थूलगमुससावायाति २-३ थूलगपरिग्गहं पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छब्भंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं छ २, मेलिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy