SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ १७ अध्ययनं २- [नि. १०८७/२] कुः-पृथ्वी तस्यां स्थितवानिति कुस्थः, सामण्णं सद्येवि एवंविहा, विसेसो पुण नि. (१०८८/१)थूहं रयणविचित्तं कुंथु सुमिणमितेन कुंथुजिनो । वृ-गाहद्धं । मनहरे अब्भुण्णए महप्पएसे थूहं स्यणविचित्तं सुमिणे दुटुं पडिबुद्धा तेन से कुंथुत्ति नाम कयं । इदानि अरो, तत्र-'सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः' तत्थ सव्वेऽवि सव्वुत्तमे कुले विद्धिकरा एव जायंति, विसेसो पुण नि.(१०८८/२) सुमिणे अरं महरिहं पासइ जननी अरो तम्हा ।। वृ-पच्छद्धं । । गभगए मायाए सुमिणे सव्वरयणमओ अइसुंदरो अइप्पमाणो य जम्हा अरओ दिट्ठो तम्हा अरोत्तिसेनामंकयंतिगाथार्थः । । इदानीं मल्लित्ति, इह परीषहादिमल्लजयात्प्राक्तशैल्या छान्दसत्वाच्च मल्लिः, तत्थ सव्वेहिपि परिसहमल्ल रागदोसा निहयत्तिसामण्णं, विसेसो-- नि.(१०८९/१) वरसुरहिमल्लसयणमिडोहलो तेण होइ मल्लिजिनो वृ- (गाहद्धं) गब्भगए माऊए सव्वोउगवरसुरहिकुसुममल्लसयणिज्जे दोहलो जाओ, सो य देवयाए पडिसंमाणिओ दोहलो, तेन्न से मल्लित्ति नाम: कयं । इदानीं मुनिसुव्ययोत्ति-तत्र मन्यते जगतस्त्रिकालावस्थामिति मुनिः तथा शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्चेति मुनिसुव्रतः, सव्वे सुमुणियसव्वभावा सुव्वया यत्ति सामण्णं, विसेसो नि.(१०८९/२) जाया जननी जंसुव्वयत्ति मुनिसुव्वओ तम्हा ।। वृ-(पच्छद्धं) गब्भगएनंमाया अवसुद्यया जायत्तितेन्नमुणिसुव्वओत्ति नामं,गाथार्थः इदानि नमित्तितत्र प्राकृतशैल्या छान्दसत्वाल्लक्षणान्तरसम्भवाज्ध परीषहोपसर्गादिनमनान्नमिरिति । तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्द विषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति, व्यासादिप्रयुक्तशब्दानामपि तेनासिद्धेः, न च तेततोऽपिशब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन,प्रकृतं प्रस्तुमः- तत्थ सव्वेहिंवि परीसहोवसग्गा नामिया कसाय (याय)त्ति सामण्णं, विसेसो नि.(१०९०/१) पणया पच्चंतनिव्या दंसियमित्तेजिणंमि तेन नमी । वृ- (गाहद्धं) उल्ललिएहिं पच्चंतपस्थिवेहिं नयरे रोहिज्जमाणे अन्नराहिं देवीए कुच्छिए नमी उववन्नो, ताहे देवीए गब्भस्स पुण्णसत्तीचोइयाए अट्टालमारोढुं सद्धा समुप्पण्णा, आरूढा य दिवा परमपस्थिवेहिं, गब्भप्पभावेण य पणया सामंतपत्थिवा, तेन से नमित्ति नामं कयं । इदानि नेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सव्वेवि धम्मचक्कस्स नेमीभूयत्ति सामण्णं विसेसो नि. (१०९०/२)रिहरयणंच नेमि उप्पयमाणं तओ नेमी ।। वृ- (पच्छद्धं) गब्भगए तस्स मायाए रिट्ठरयणामओ महइमहालओ नेमी उप्पयमाणो सुमिणे दिवोत्ति, तेनसे रिट्टनेमित्ति नामं कयं, गाथार्थः । । इदाणीं पासोत्ति, तत्रपूर्वोक्तयुक्तिकलापादेव पश्यति सर्वभावानितिपार्श्वः, पश्यक इति चान्ये, तत्थसव्वेऽवि सव्वभावाणंजाणगा यत्ति सामण्णं, विसेसो पुन नि. (१०९१/१) सप्पं सयणे जननी तंपासइ तमसि तेण पासजिनो । वृ-(गाहद्ध) गब्भगए भगवंते तेलोकबंधवे सत्तसिरंनागंसयणिज्जे निविज्जणेमाया से सुविणे [2521 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy