SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् - २- २/६ १६ नि. (१०८४ / १) सव्वविहीसु अ कुसला गब्भगए तेत्र होइ सुविहिजिनो । वृ- गाद्धं ।। भगवंते गभगए सद्यविहीसु चेव विसेसओ कुसला जननित्ति जेण तेन सुविहित्ति नाम कयं । । इदानि सीयलो, तत्र सकलसत्त्वसन्तापकरणविरहादाह्वदजनकत्वाच्च शीतल इति, सव्वेऽवि अरिस्स मित्तस्स वा उवरिं सीयलघरसमाणा, विसेसो उण तत्थ नि. (१०८४ / २) पिउणो दाहोबसमो गब्भगए सीयलो तेणं || वृ- पच्छद्धं ।। पिउणो पित्तदाहो पुव्युप्पन्नो ओसहेहिं न पउणति, गब्भगए भगवंते देवीए परामुटुस्स पउणो, तेन सीयलोत्ति गाथार्थः । । इदानिं सेज्जंसी, तत्र श्रेयान- समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्दसत्वाच्च श्रेयांस इत्युच्यते, तत्थ सधेऽपि तेलोगस्स सेया, विसेसो उण नि. ( १०८५ / १) महरिहसिज्जारूमि डोहलो तेन होइ सिज्जंसो । वृ- गाद्धं । तस्स रन्नो परंपरागया सेज्जा देवतापरिग्गहिता अज्विज्जइ, जो तं अल्लियइ तस्स देवया उवसग्गं करेति, गब्भत्थे य देवीए डोहलो उवविट्ठा अकंता य, आरसिउं देवया अवकंता, तित्थगरनिमित्तं देवया परिक्खिया, देवीए गब्भप्पहावेण एवं सेयं जायं, तेन्न से नामं कयं सेज्जसोत्ति ।। इदानिं वसुपुज्जो, तत्र वसूनां पूज्यो वसुपूज्यः, वसवो देवाः, तत्थ सर्वेऽपि तित्थगरा इंदाईणं पुज्जा, विसेसो उण नि. (१०८५ / २) पूएइ वासवो जं अभिक्खणं तेन्न वसुपुज्जो || वृ- पच्छद्धं । । वासवो देवराया, तस्स गब्भगयस्स अभिक्खणं अभिक्खणं जननीए पूयं करेइ, तेन वासुपुज्जोत्ति, अहवा वसूणि रयणाणि वासवो-वेसमणो सो गब्भगए अभिक्खणं अभिक्खणं तं रायकुलं रयणेहिं पूरेइत्ति वासुपुज्जो ।। गाथार्थः । । इदानं विमलो, तव विगतमलो विमलः, विमलानि वा ज्ञानादीनि यस्य, सामण्णलक्खणं सद्येसिपि विमलाणि नाणदंसणाणि सरीरंच, विसेसलक्खणं नि. (१०८६/१) विमलतनुबुद्धि जननी गब्भगए तेत्र दोह विमलजिनो । वृ- पुव्वद्धं । गभगए मातूए सरीरं बुद्धी य अतीव विमला याजा तेन्न विमलोत्ति ।। इदानिं अनंतो- तत्रानन्तकर्माशजयादनन्तः, अनन्तानि वा ज्ञानादिन्यस्येति, तत्थ सद्येहिंपि अनंता कम्मंसा जिया सद्येसिं च अनंताणि नाणाणि, विसेस पुण नि. (१०८६ / २) रयणविचित्तमनंतं दामं सुमिणे तओऽनंती ।। वृ- गाहापच्छद्धं ।। ' रयणविचत्तं' रयणखचियं 'अनंत' अइमहप्पमाणां दामं सुमिणे जननीए दिट्टं, तओ अनंतोत्ति गाथार्थः । । इदानिं धम्मो, तत्र दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्थ सव्वेवि एवंविहत्ति, विसेसो पुण नि. (१०८७ / १) गब्भगए जं जननी जाय सुधम्मत्ति तेन्न धम्मजिनो । वृ- गाहद्धं । । गब्भगए भगवंते विसेसओ से जननी दानइयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्मजिनो भगवं । इदानिं संती, तत्र शान्तियोगात्तदात्मकत्वात्तत्कर्तृत्वाद्वा शान्तिरिति इदं सामण्णं, विसेसो पुण नि. ( १०८७ / २) जाओ असिवोक्समो गब्भगए तेन्न संतिजिनो ।। वृ- पच्छद्धं ।। महंतं असिवं आसि, भगवंते गभमागए उवसंसंति गाथार्थः इदानीं कुंथू, तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy