SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २ [ नि. १०८० / २] नि. (१०८० / २) अक्खेसु जेण अजिआ जननी अजिओ जिनो तम्हा ।। - पच्छद्धं । भगवओ अम्मापियरो जूयं रमंति, पढमो राया जिणियाइओ, जाहे भगवंतो आयाया ताहे न राया, देवी जिणइ, तत्तो अक्खेसु कुमारप्राधान्यात देवी अजिएति अजिओ से नामं कयंति गाथार्थः । । इदानीं सम्भवो तस्यौधतोऽभिधाननिबन्धनं संभवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषबीजाभिधित्सयाऽऽहनि. (१०८१ / १) अभिसंभूआ सासति संभवो तेन बुच्चई भयवं । वृ- गब्भगए जेन अब्भहिया सस्सनिप्फत्ती जाया तेन्न संभवो ।। इदानिं अभिनंदणो, तस्य सामान्येनाभिधानान्वर्थः- अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दन, सर्व एव यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह १५ नि. (१०८१/२) अभिनंद अभिकखं सक्को अभिनंदण तेन || वृ- पच्छद्धं । गब्भप्पभिइ अभिक्खणं सक्को अभिणंदयाइओत्ति, तेन्न से अभिनंदणोत्ति नामं कयं, गाथार्थः इदानीं सुमतिः, तस्य सामान्येनाभिधाननिबन्धनं शोभना भतिरस्येति सुमतिः, सर्व एव च सुमतयो भगवन्त इत्यतो विशेषनिबन्धनाभिधानायाह नि. (१०८२ / १) जननी सव्वत्थ विनिच्छएसु सुमइत्ति तेन सुमइजिणो । वृ- गाहद्धं । जननी गब्भगए सव्वत्थ विनिच्छएसु अब मइसंपन्ना जाया, दोण्हं सवत्तीणं भयपइयाणं ववहारो छिन्नो, ताओ, भणिआओ-मम पुत्तो भविस्सइ सो जोच्वणत्थो एयस्सSसोगवरपायवस्स अहे ववहारं तुब्भ छिंदिहि, ताव एगाइयाओ भवह, इयरी भणइ एवं भवतु, पुत्तमाया नेच्छइ, ववहारो छिज्जउत्ति भणइ, नाऊण तीए दिन्नो, एवमागब्भगुणेणंति सुम । । इदानिं पउमप्पहो-तस्य सामान्यतोऽभिधानकारणम-इह निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः सर्व एव जिन यथोक्तस्वरूपा इत्यतो विशेषकारणमाह नि. (१०८२ / २) पउमसयणंमि जननीइ डोहलो तेन्न पउमाभो ।। वृ- पच्छद्धं । गब्भगए देवीए पउमसयणमि डोहलो जाओ, तंच से देवयाए सज्जियं, परमवण्णो य भगवं, तेन्न पउमप्पहोत्ति गाथार्थः । । इदानीं सुपासो, तस्यौघतो नामान्वर्थः - शोभनानि पार्श्वन्यस्येति सुपार्श्वः सर्व एव च अर्हन्त एवम्भूता इत्यतो विशेषेण नामान्वर्धमभिधित्सुराह " नि. (१०८३ / १) गब्भगए जं जननी जाय सुपासा तओ सुपासजिनो । वृ- गब्भगए जननीए तित्थगराणुभावेण सोभना पासा जायत्ति, ता सुपासोत्ति । एवं सर्वत्र सामान्याभिधानं विशेषाभिधानं चाधिकृत्यार्थाभिधानविस्तरो द्रष्टव्यः, इह पुनः सुज्ञानत्वात ग्रन्थविस्तरभयाच्च नाभिधीयत इति कृतं विस्तरेण, इयाणि चंदप्पहो- चन्द्रस्येव प्रभा - ज्योत्स्ना सौम्याऽस्येति चन्द्रप्रभः, तत्थ सव्वेऽवि तित्थगरा चंद इव सोमलेसा, विसेसो- नि. (१०८३) जननीए चंदपियणमि डोहलो तेन चंदाभो || वृ- पच्छद्धं । । देवीए चंदपियणंमि डोहलो चंदसरिसवण्णो य भगवं तेन्न चंदप्पभोत्ति गाथार्थः ।। इदानीं सुविहित, तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कोशल्यं विधिरूच्यते, तत्थ सव्वेऽवि एरिसा, विसेसी पुण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy