SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.७०६] २४१ -गुरुवचनप्रतीच्छका भवन्ति-शृण्वन्तीति गाथार्थः ।। साम्प्रतं श्रवणविधिप्रतिपादनायाहनि. (७०७) निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ॥ नि. (७०८) अभिकंखंतेहिं सुहासियाइँ वयणाइँ अस्थसाराई । विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं॥ वृ- गाथाद्वयं निगदसिद्धं । नवरं 'हरिसागएहिं' ति सञ्जातहषैरित्यर्थः, अन्येषां च संवेगकारणादिना हर्ष जनयद्भिः, एवं च शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति ।। ततः किमित्याहनि. (७०९) गुरुपरिओसगएणं गुरुभत्तीए तहेव विनएणं । इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ।। वृ- 'गुरुपरितनोषगतेन' गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किम् ? सम्यक्सद्भावप्ररूपणया ईप्सितसूत्रार्थयोः क्षिप्रं' शीघ्रं पारं समुपयान्ति-निष्ठां व्रजन्तीति गाथार्थः ।। नि. (७१०) वक्खाणसमत्तीए जोगं काऊण काइयाईणं । वंदति तओ जेटुं अन्ने पुव्वं चिय भणन्ति । कृ-निगदसिद्धा । नवरम्, अन्ये आचार्या इत्थमभिदधति-किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति । द्वारगाथापश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराहनि. (७११) चोएति जइ हु जिट्ठो कहिंचि सुत्तत्वधारणाविगलो । वक्खाणलद्धिहीणो निरत्ययं वंदनं तंमि ॥ वृ-निगदसिद्धा । नवरं निरर्थकं वन्दनं, तस्मिस्तत्फलस्य प्रत्युचारकश्रवणस्यामावादिति भावना। नि. (७१२) अह वयपरियाएहि लहुगोऽबिहु भासओ इहं जेट्टो । रायनियवंदने पुण तस्सवि आसायणा भंते !।। वृ-अथ वयःपर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, रलाधिकवन्दने पुनः तस्याप्याशातना भदन्त ! प्राप्नोति, तथाहि-न युज्यत एव चिरकालप्रव्रजितान् लघोर्वन्दनं दापयितुमिति गाथार्थः । इत्थं पराभिप्रायमाशङ्याहनि. (७१३) जइवि वयमाइएहिं लहुओ सुत्तत्थधारणापडुओ । वखाणलद्धिमंतो सो चिय इह धेप्पई जेट्टो ।। वृ- प्रकटार्था । आशातनादोषपरिजिहीर्षया त्वाह- . नि. (७१४) आसायणावि नेवं पडुच्छ जिनवयणभासयं जम्हा । वंदनयं राइनिए तेन गुणेणंपि सो चेव ।। वृ- प्रकटाथैव । नवरं 'तेन गुणेन' अर्हद्वचनव्याख्यानलक्षणेनेति । इदानीं प्रसङ्गतो वन्दनविषय एव निश्चयव्यवहार-नयमतप्रदर्शनायाह| 24/16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy