SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ २०० आवश्यक-मूलसूत्रम् -२- ४/२६ रायनेवत्थेण नेवत्थिया उजानकाननानि विहोजा?,ओलुगा, रायापुच्छा, ताहे राया यसाय देवी जयहत्थिंमि,राया छत्तं धरेइ, गया उजाणं, पढमपाउसोय वइ, सो हत्थी सीयलएण मट्टियागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ, जणो न तरइ ओलगिउं, दोवि अडविं पवेसियाणि, राया वडरुक्खं पासिऊण देवि भणइ-एयस्स वडस्स हेतुण जाहिति तो तुम सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेन साला गहिया, इदरी हिया, सो उइन्नो, निरानंदो गओचंपंनयरिं, सावि इत्थिगानीया निम्मानुसं अडविंजाव तिसाइओ पेच्छइ दहं महइमहालयं, तत्थ उइन्नो, अभिरमइ हत्थी, इमावि सणिइमोइत्ता उत्तिन्ना, दहाओ दिसा अयाप्ती एगाए दिसाएसागारं भत्तं पञ्चक्खाइत्ता पहाविया, जाव दूर पत्ता तावतावसो दिट्ठो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छइ, तेन पुच्छिया कओ अम्मो ! इहागया ?, ताहे कहेइ सब्भावं, चेडगस्स धूया, जाव हत्थिणा आणिया, सो य तावसो चेडगस्स नियल्लओतेन आसासिया-मा बीहिहित्ति, 'लोहे वनफलाई देइ, अच्छावेत्ता कइवि दियहे अडवीए निप्फेडित्ता एत्तोहिंतो अम्हाणंअगइविसओ, एत्तो वरं हलवाहिया भूमी, तं न कप्पइ मम अतिक्कमिउं, जाहि एस दंतपुरस्स विसओ, दंतचक्को राया, निग्गया तओ अडवीओ, दंतपुरे अजाणमूले पव्वइया, पुच्छियाए गब्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलोवेइ, सा वियाता समाणी सह नाममुद्दियाए कंबलरयणेण य वेढिउंसुसाणे उज्झेइ, पच्छा मसाणपालो पाणो, तेन गहिओ. तेन अप्पणो भजाए समप्पिओ, सा अज्जा तीए पाणीए सह मेत्तियं घडेइ, सा य अजा संजतीहिं पुच्छिया-किंगभो?, भणइ-मयगोजाओ,तो मए उज्झिओत्ति, सोवि संवड्डइ, ताहे दारगेहिं समं रमंतो डिमाणि भणइ-अहं तुब्भं राया मम तुब्भे करं देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो य तीए संजतीए अनुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहइ, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्खणंजाणइ, सो भणइ-जो एवं दंडगंगेण्हइ सो राया हबई, किंतु पडिच्छियव्यो जाव अन्नाणि चत्तारि अंगुलाणि वड्डइ, ताहे जोगोत्ति. तेन मायंगेण एगेन य धिज्जाइएण सुयं, ताहे सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिंदइ, तेन य चेडेन दिट्ठो, उद्दालिओ, सो तेन मरुएण करणं नीओ, भणइ-देहि मे दंडगं, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ-अन्नं गिण्ह, सो नेच्छइ, मम एएण कजं, सो दारओ पुच्छिओ-किं न देसि ?, भणइ-अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति-जया तुमं राया भविजासि तथा एयस्स मरुयस्स गामं देजाहि, पडिवन्नं तेन, मरुएणअन्नेमरुया बितिजागहिया जहा मारेमो तं, तस्स पिउणा सुयं, ताणि तिन्निवि नट्ठाणि जाव कंचनपुरं गयाणि, तत्थ राया मरइ, रजारिहो अन्नो नत्थि, आसो अहिवासिओ,सो तस्स सुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिट्ठो लक्खणजुत्तोत्तिजयसद्दो कओ, नंदितूराणि आयाणि, इमोवि वियंभंतो वीसत्यो उडिओ, आसे विलग्गो, मायंगोत्ति धिञ्जाइया न देंति पवेसं, ताहे तेन दंडरयणं गहियं, जलिउमारद्धं, भीया ठिया, ताहे तेन वाडहाणगा हरिएसा धिज्जाइया कया, उक्तंच दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy