SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ४ - [नि. १३११] वाटहानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः । । तस्स पिइधरनामं अवइन्नगोत्ति, पच्छा से तं चेडगरुवकयं नामं पइट्ठियं, करकंडुत्ति, ताहे सो मगो आगओ, भगइ-देह मम गामंति, भणइ-जं ते रुच्चइ तं गेण्ह, सो भणइ-ममं चंपाए घरं तहिं देहि, ताहे दहिवाहणस्स लेहं देइ, देहि मम एगं गामं अहं तुज्झ जं रुच्चइ गामं वा नयरं वा ते देमि, सो रुट्टो दुदुमायंगो न जाणइ अप्पयं तो मम लेहं देइत्ति, दूएण पडियागएण कहियं, करकंडुओ रुड्डो, गओ रोहिज्जइ, जुद्धं च वट्टइ, तीए संजतीए सुयं, मा जणक्खओ होउत्ति करकंडुं ओसरिता रहस्स भिंदइ- एस तव पियत्ति, तेन ताणि अम्मापियराणि पुच्छियाणि, तेहिं सब्भावो कहिओ, नाममुद्दा कंबलरयणं च दावियं, भाइ, माणेण ण ओसरामि, ताहे सा चंपं अइगया, स्नो घरमतेंती नाया, पायवडियाओ दासीओ परुन्नाओ, रायाएवि सुयं, सोवि आगओ वंदित्ता आसनं दाऊण तं गब्र्भ पुच्छइ, सा भइ एस तुमं जेण रोहिओत्ति, तुट्टो निग्गओ, मिलिओ, दोवि रजाई दहिवाहनो तस्स दाऊण पव्वइओ, करकंडू महासासणो जाओ, सो य किर गोउलप्पिओ, तस्स अणेगाणि गोउलाणि, अनया सरयकाले एगं गोवच्छगं गोरगत्तं सयं पेच्छइ, भणइ एयस्स मायरं मा दुहेज्जह, जया वडिओ होइ तथा अन्नाणं गावीणं दुद्धं पाएज्जह, तो गोवाला पडिसुणेति, सेवि उच्चत्तविसाणो खंधवसहो जाओ, राया पेच्छ, सो जुक्किओ कओ, पुणे कालेण आगओ पेच्छइ महाकायं वसहं पडुएहिं घडिज्जंतं, गोवे पुच्छइ कहिं सो वसहोत्ति ?, तेहिं दाविओ, पेच्छंतो तओ विसन्नो चिंतेंतो संबुद्धो, तथा चाह भाष्यकारः भा. (२०७) सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोट्ठमज्झे । रिद्धिं अरुद्धिं समुपेहिया नं, कलिंगरायादि समिक्ख धम्मं ।। गो गणस्स मज्झे ढेक्कियसद्देण जस्स भज्जंति । दत्तावि दरियवसहा सुतिक्खसिंगा सरीरेण ।। पोराणयगयदप्पो गलंतनयनो चलंतवसभोट्टो । सो चेव इमो वसहो पयपरिघट्टणं सहइ ।। भा. (२०८ ) - भा. (२०९) वृ- श्वेतं - शुक्लं सुजातं गर्भदोषविकलं (सुविभक्त) शृङ्गं-विभागस्थसमशृङ्गं यं राजा दृष्ट्वा - अभिसमीक्ष्य वृषभं प्रतीतं गोष्ठमध्ये गोकुलान्तः पुनश्च तेनैवानुमानेन ऋद्धि-समृद्धि सम्पदं विभूतिमित्यर्थः, तद्विपरीतां चाऋद्धिं च संप्रेक्ष्य-असारतयाऽऽलोच्य कलिङ्गा-जनपदास्तेषु राजा कलिङ्गराज, असावपि समीक्ष्य धर्मं-पर्यालोच्य धर्मं सम्बुद्ध इति वाक्यशेषः । किं चिन्तयन् ? - 'गोगणस्स मज्झे' त्ति गोष्ठाद्गणस्यान्तः देक्कितशब्दस्य यस्य भग्नवन्तः, के ? - दीप्ता अपि - रोषणा अपीत्यर्थः, दर्पितवृषभा - बलोन्मत्तबलीवर्दा इत्यर्थः, सुतीक्ष्णश्रृङ्गा अपि शारीरेण बलेन । पौराणः गतदर्पः गलन्नयनः चलद्वृषभोष्ठः, स एवायं बृषभोऽधुना पडुगपरिघट्टणं सहइ, धिगसारः संसार इति, सर्वप्राणभृतां चैवेयं वार्तेति तस्मादलमनेनेति, एवं सम्बुद्धो, जातीसरणं, निग्गओ, विहरइ । इओ पंचालेसु जनवएस कंपिल्ले नयरे दुम्मुहो राया, सोवि इंदकेउं पासइ लोएण महिज्जतं अनेयकुडभीसहस्सपडिमंडियाभिरामं पुणोवि लुप्पंतं, पडियं च अमेज्झमुत्ताणमुवरिं, सो संबुद्धो, तथाऽऽह भाष्यकारः Jain Education International 2 २०१ For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy