SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ २०२ आवश्यक-मूलसूत्रम् -२- ४/२६ भा.(२१०) जो इंदकेउंसमलंकियं तु, पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहिया नं,पंचालराया विसमिक्ख धम्मं ।। वृ-निगदसिद्धैव, विहरइ । इओय विदेहाजनवए महिलाए नयरीए नमी राया, गिलाणो जाओ, देवीओ चंदनं घसंति तस्स दाहपसमणनिमित्तं, वलयाणि खलखलंति, सो भणइ-कनाघाओ, न सहामि, एक्केके अवनीएजाव एकेको अच्छइ,सदो नत्थि, राया भणइ-तानि वलयानि नखलखलेंति? अवणीयानि, सो तेन दुक्खेण अब्भाहओ परलोगाभिमुहो चिंतेइ-बहुयाण दोसो एगस्स न दोसो, संबुद्धो, तथा चाहभा.(२११) बहुयाणसहयं सोच्चा, एगस्स य असद्दयं । वलयाणं नमीराया, निक्खंतो मिहिलाहियो ।। वृ- कण्ठ्या , विहरइ । इओ य गंधारविसए पुरिमपुरे नयरे नग्गई राया, सो अन्नया अनुजत्तं निग्गओ, पेच्छइचूयं कुसुमियं, तेन एगामंजरी गहिया, एवं खंधावारेण लयंतेन कट्ठावसेसो कओ, पडिनियत्तो पुच्छइ-कहिंसो चूयरुक्खो?, अमञ्चेण कहियं-एससोत्ति, कहं कट्ठाणि कओ?,तओ भणइ-जं तुब्भेहिं मंजरी गहिया पच्छा सव्वेण खंधावारेण गहिया, सो चिंतेइ-एवं रज्जसिरित्ति, जाव ऋद्धी ताव सोहेइ, अलाहि एयाए, संबुद्धो । तथा चाहभा.(२१२) जो चूयरुक्खं तुमनाहिराम, समंजरि पल्लवपुप्फचित्तं । रिद्धिं अरिद्धिं समुपेहिया नं, गंधाररायावि समिक्ख धम्मं ।। वृ- कण्ठ्या । एवं सो विहरइ । ते चत्तारि विहरमाणा खिइपइट्ठियणयरमज्झे चउद्दारं देवउलं, पुघेण करकंडू पविट्ठो, दक्खिनेनं दुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेन दक्खिणेणावि मुहं कयं, नमी अवरेण, तओवि मुहं, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकंडुस्स बहुसो कंडू, सा अस्थि चेव तेन कंडूयणगं गहाय मसिणं मसिणं कन्नो कंडूइओ, तं तेन एगत्थ संगोवियं, तंदुम्मुहो पेच्छइ, जया रज्जंचरटुंच, पुरं अंतेउरंतहा । सव्वमेयं परिच्चज्ज, संचयं किं करेसिमं? ||१॥ सिलोगो कंठो जाव करकंडू पडिवयणं न देइ ताव नमी वयणमिमं भणइ . जया ते पेइए रज्जे,कया किच्चकरा बहू । तेसिं किच्चं परिच्चज्ज, अन्नकिच्चकरो भवं ? ।।२।। सिलोगो कंठो, किं तुमं एयस्स आउत्तिगोत्ति । गंधारो भणइ जया सव्वं परिच्चज्ज मोक्खाय घडसीभवं । परंगरिहसी कीस?, अत्तनीसेसकारए ।। ३ ।। सिलोगो कंठो,तं करकंडू भणइ मोक्खमगं पवन्नाणं, साहूणंबंभयारिणं | अहियत्थं निवारते, न दोसं वत्तुमरिहसि ।।४।। (सिलोगो) रूसउवा परो मा वा, विसं वा परिअत्तउ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy