SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ २०६ आवश्यक-मूलसूत्रम् -२- ४/२७ व-इहाकारणे स्नाधिकस्याऽऽचादिः शिक्षकेणाऽऽशातनाभीरुणासामान्येनपुरतो गमनादि न कार्ये, कारणे तु मार्गादिपरिज्ञानादौ घ्यामलदर्शनादौ च विपर्ययः अत्र सामाचार्यनुसारेण स्वबुद्धयाऽऽलोचनीयः, तत्र पुरतः अग्रतो गन्ताऽऽशातनावानेव, तथाहि-अग्रतो न गन्तव्यमेव, विनयभङ्गादिदोषात्, 'परख'त्ति पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्यमुक्तदोषप्रसङ्गादेव, आसन्नः पृष्ठतोऽ५यासनगन्तैवमेव वक्तव्यः, तत्रनिःश्वासक्षुतश्लेष्मकणपातादयो दोषाः, ततश्च यावता भूभागेन गच्छत एते न भवन्ति तावता गन्तव्यमिति, एवमक्षरगमनिका कार्या, असम्मोहार्थ तु दशासूत्रैरैव प्रकटाथैयाख्यायन्ते, तद्यथा पुरओ'त्ति सेहे रायनियस्स पुरओ गंता भवइ आसायणा सेहस्स १, पखत्ति सेहे राइनियस्स पक्खे गंता भवइ आसायणा सेहस्स २, आसन्नत्ति सेहे राइनियस्स निसीययस्स आसन्नं गंता भवइ आसायणा सेहस्स ३, चिट्ठत्ति सेहे रायनियस्स पुरओ चिवेत्ता भवइ आसायणा सेहस्स ४, सेहे राइनियस्स पक्खं चिहेत्ता भवइ आसायणा सेहस्स ५, सेहे राइनियस्स आसन्नं चिढेता भवइ आसायणा सेहस्स ६, निसीयणत्ति सेहे रायनियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स ७, सेहे राइनियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स ८, सेहे राइनियस्स आसन्नं निसीयित्ता भवइआसायणा सेहस्स ९, 'आयमणे'त्ति सेहे राइनिएणंसद्धिं बहिया विचारभूमी निक्खंते समाणे तत्थ सेहेपुव्वतरायं आयामतिपच्छा रायनिएआसायणा सेहस्स १०, आलोयणे'त्तिसेहेरायनिएणं सद्धिं बहिया विचारभूमी निक्खंते समाणे तत्थ सेहं पुटवत्तरायं आलोएइ आसायणा सेहस्स, 'गमनागमने'त्तिभावना ११ ___'अपडिसुणणे ति सेहेराइनियस्सराओवा वियाले वावाहरमाणस्स अज्जो! के सुत्ते के जागरइ?, तत्थ सेहे जागरमाणे रायनियस्स अपडिसुणेत्ता भवइआसायणा सेहस्स १२, 'पुव्वालवणे'ति केइ रायनियस्स पुव्वसंलत्तए सिया तं सेहे पुच्चतरायं आलवइ पच्छा रायनिए आसायणा सेहस्स १३, आलोएइत्ति असनं वा ४ पडिग्गाहेत्ता तं पुव्यामेव सेहतरागस्स आलोएति पच्छा रायनियस्स आसायणा सेहस्स १४, ‘उवदंसे'त्ति सेहे असनं वा पडिग्गाहेतातंपुवामेव सेहतरागस्स उवदंसेह पच्छा रायनियस आसायणा सेहस्स १५, निमंतणेत्ति सेहे असनं वा ४ पडिगाहेत्ता पुवामेव सेहतरागं निमंतेह पच्छा राइनियं आसायणा सेहस्स १६, खद्धत्ति सेहे राइनिएण सद्धि असनं वा ४ पग्गिाहेत्ता तं राइनियं अनापुच्छित्ता जस्स जस्स इच्छइ तस्स २ खद्धं खद्धं दलयइ आसायणा .सेहस्स १७, 'आइयण त्ति सेहे असनं वा ४ पडिगाहित्ता राइनिएण सद्धिं भुंजमाणेतत्थ सेहे खद्धं २ दायं २ ऊसढं २ रसियं २ मणुनं २ मणानं २ निद्धं २ लुक्खं २ आहरेत्ताभवइ आसायणा सेहस्स, इहं च खद्धति वड्डुवड्डेणं लंबनेनं डायं डायति पत्रशाकः वाइंगणचिभडगएत्तिगादि ऊसढंति वनगंधरसफरिसोववेयं रसियंतिस्सालंरसियंदाडिमंबादि 'मणुन्नं'तिमणसोइटुं, 'मणाम तिरमनसा मन्त्रमणामं निद्धंति २ नेहावगाढं 'लुक्खं तिनेहवज्जियं १८, अप्पडिसुणणे'त्ति सेहे राइनियस्स वाहरमाणस्स अपडिसुणेत्ताभवइआसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवइ १९ 'खद्धति यत्ति सेहे राइनियस्स खद्धं खद्धं वत्ता भवइ आसायणा सेहस्स, इमं च खद्धं-वड्सद्देणं खरकक्कसनिट्ठरंभणइ २०, तत्थ गए'त्ति सेहेराइनिए वाहरिएजस्थ गए सुणइ तत्थ वए चेव उल्लावं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy