SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १३२०/२] २०७ देह आसायणा सेहस्स २१, 'किंति'ति सेहे राइनिएण आहूण किंति वत्ता भवइआसायणा सेहस्स, किंति-किं भणसित्ति भणइ, मत्थएण वंदामोतिभणियव्वं २२, _ 'तुम'तिसेहेराइनियंतुमंतिक्त्ता भवइआसयणा सेहस्स, को तुमंतिचोएतए, २३ तज्जाए'त्ति सेहे राइनियं तज्जाएणं पडिहणित्ता भवति आसायणा सेहस्स, 'तज्जाएणं'ति कीस अज्जो ! गिलाणस्स न करेसि?, भणइ-तुमं कीस न करेसि?,आयरिओ भणइ-तुमं आलसिओ, सोभणइतुमं चेव आलसिओ इत्यादि २४, ‘नो सुमणो त्ति सेहे राइनियस्स कहं कहेमाणस्स नो सुमनसो भवइ आसायणा सेहस्स, इह नो सुमनसेत्ति ओहयमनसंकप्पे अच्छइन अनुबूहइ कहं अहो सोहणं कहियंति २५, ‘नोसरसित्ति सेहेराइनियस्स कहंकहेमाणस्स नो समरसित्तिवत्ता भवइआसायणा सेहस्स, इह च 'नो सुमरसि’ति न सुमरसि तुम एवं अत्यं, न एस एवं भवइ २६, कह छेत्त'त्ति रायनियस्स कहं कहेमाणस्स तं कहं अच्छिंदिता भवइ आसायणा सेहस्स, अच्छिंदित्ता भवइत्ति भणइअहं कहेमि २७, परिसं भेत्ते'ति रायनियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, इह च परिसं भेत्तत्ति एवं भणइ-भिक्खावेला समुद्दिसणवेला सुत्तत्थपोरिसिवेला, भिंदइ वा पस्सिं २८, अनुट्टियाए कहेइ' राइनियस्स कहं कहेमाणस तीएपरिसाए अनुडियाए अव्वोच्छिन्नाए अव्वोगडाए दोच्चंपि तचंपिकहं कहेत्ता भवइआसायणा सेहस्स, इह तीसे परिसाए अनुट्टियाएत्तिनिविट्टाए चेव अवोच्छिन्नाएत्ति-जावेगोवि अच्छइ अव्वोगडाएत्ति अविसंसारियत्ति भणियं होइ, दोच्चंपि तच्चंपि-बिहिं तिहिं चउहिं तमेवत्ति जो आयरिएण कहिओ अत्थो तमेवाहिगारं-विगप्पइ, अयमविपगारोअयमविपगारो तस्सेवेगस्स सुत्तस्स २९, 'संथारपावघट्टण'त्तिसेज्जासंधारगं पाएण संधट्टेता हत्थेण न अनुन्नवित्ता भवइ आसायणा सेहस्स, इह च सेज्जा-सव्वंगिया संथारोअटारज्जहत्थो जत्थ वा ठाणे अच्छइ संथारो बिदलकट्टमओ वा, अहवा सेज्जा एव संथारओ तं पाएण संघट्टेइ, नाणुजाणावेइ-नखामेइ, भणियं च-'संघठूत्ताण कारणे' त्यादि ३०, 'चेट्ट'त्ति सेहे राइनियस्स सेज्जाए संथारे वा चिट्टित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३१, 'उच्च'त्तिसेहेराइनियस्स उच्चासणं चिट्ठित्ता वा निसिइत्ता वा भवइआसायणासेहस्स ३२, समासणे यावित्तिसेहे राइणियस्ससमासणं चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइआसायणा सेहस्सत्ति ३३ गाथात्रितयार्थः ।। सूत्रोक्ताशातनासम्बन्धाभिधित्सयाह सङ्गहणिकार: अहवा-अरहंताणं आसायणादिसज्झाए किंचिणाहीयं । जा कंठसमुद्दिवा तेत्तीसासायणा एया ।। प्रतिक्रमणसङ्ग्रहणी समाप्ता ।। वृ• अथवा-अयमन्यः प्रकारः, 'अर्हतां' तीर्थकृतामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किञ्चिन्नाधीतं सज्झाएनसज्झाइयंतिवृत्तं भवइ,' एताः कण्ठसिद्धाः' निगदसिद्धा एवेत्यर्थः, त्रयस्त्रिंशदाशातनाइति गाथार्थः ।। साम्प्रतंसूत्रोक्ता एव त्रयस्त्रिंशद्व्याख्यायन्ते,तत्र मू. (२८) अरिहंताणं आसायणाए सिद्धाणंआसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणमासायणाए साहुणीणं आसायणाए सावगाणं आसायणाए सावियाण आसायणाएदेवाणंआसायणाए देवीणं आसायणाए इहलोगस्सासायणाए परलोगस्स आसायणाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy