SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ २०८ आवश्यक-मूलसूत्रम् -२- ४/२८ केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुयासुरस्स लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए। वृ- अर्हता-प्राग्निरुपितशब्दार्थानां सम्बन्धिन्याऽऽशातनया यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवं सिद्धादिपदेष्वपि योज्यते, इत्थं चाभिदधतोऽर्हतामाशातना भवति. नत्थी अरहंतत्ती जाणंतो कीस भुजई भोए । पाहुडियं उवजीवे एव वयंतुत्तरं इणमो ।। भोगफलं निव्वत्तियपुन्नपगडीणमुदयबाहल्ला । भुंजइ भोए एवं पाहुडियाए इमं सुणसु ।। नाणाइअणवरोहकअघातिसुहपायवस्स वेयाए । तित्थंकरनामाए उदया तह वीयरायत्ता ।। सिद्धानामाशातनया, क्रिया पूर्ववत् सिद्धाणं आसायण एव भणंतस्स होइ मूढस्स । नत्थी निच्चेट्टावा सइवावी अहव उवओगे।। रागद्दोसधुवत्ता तहेव अन्ननकालमुवओगो । दंसणनाणाणंतूहोइ असव्वन्नुया चेव ।। अन्नोन्नावरणभ(ता)वा एगत्तं वावि नाणदसणओ। भन्नइ नवि एएसिं दोसो एगोवि संभवइ ।। अस्थिति नियम सिद्धा सद्दाओ चेव गम्मए एवं । निच्चिट्ठावि भवंती वीरियक्खयओ न दोसो हु ।। रागद्दोसो न भवे सव्वकसायाण निरवसेसखया । जियसाभव्वा न जुगवमुक्ओगो नयमयाओ य ।। नपिहूआवरणाओ दवहिनयस्स वा मयेणंतु । एगत्तं वा भवई दंसणनानाय दोण्हपि ।। नाणनय दंसणनए पडुच्च नाणं तुसव्वमेवेयं । सव्यं च दंसणंती एवमसव्वन्नुया काउ? ।। पासणवं व पडुच्चा जुगवं उवओग होइ दोहंपि । एवमसव्वन्नुत्ता एसो दोसो न संभवइ ।। आचार्याणामाशातना, क्रिया पूर्ववत्, आशातनातु डहरो अकुलीनोत्तिय दुम्भेहो दमगमंदबुद्धित्ति । अवियप्पलाभलद्धीसीसो परिभवइ आयरिए ।। अहवावि वए एवं उवएस परस्स देति एवं तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy