________________
२०९
अध्ययनं-४- [नि. १३२०/२]
दसविहवेयावच्चे कायव्वे सयं न कुव्वंति ।। डहरोवि नाणवुड्डो अकुलीणोत्तिय गुणालओ किहनु? ।
दम्मेहाईणिवि एवं भणंतऽसंताइ दुम्मेहो ।। जाणंति नविय एवं निद्धम्मा मोक्खकारणं नाणं ।
निच्चं पगासयंता वेयावच्चाइ कुव्वंति ।। उपाध्यायानामाशातनया, क्रिया पूर्ववत्, आशातनाऽपि साक्षेपपरिहारा यथाऽऽचार्याणां नवरं सूत्रप्रदा उपाध्याया इति, साधूनामाशातनया, क्रिया पूर्ववत्,
जोऽमुनियसमयसारो साहुसमुद्दिस्सभासए एवं ।
अविसहणातुरियगई भंडणमामुंडणाचेव ।। पाणसुणया व जंति एगओ तह विरुवनेवत्था ।
एमाइ वयदवन्नं मूढो न मुणेइएवं तु ।। अविसहणादिसमेया संसारसहावजाणणा चेव ।
साहूचेवऽकसायाजओ प जंतितेतहवि ।। साध्वीनामाशातनया, क्रिया पूर्ववत्,
कलहणिया बहुउवही अहवावि समणुवद्दवो समणी ।
गणियाण पुत्तभण्डा दुमवेल्लि जलस्स सेवालो ।। (अत्रोत्तर)-कलहंति नेव नाऊण कसाए कम्मबंधबीए उ ।
संजलनाणमुदयओ ईसिकलहेविको दोसो? ।। उवही य बहुविगप्पो बंभव्वयरक्खणत्थमेयासिं । भणिओ जिनेहि जम्हा तम्हा उवहिमि नो दोसो ।। समणाणनेय एया उवद्दवो सम्ममनुसरंताणं ।
आगमविहिं महत्थं जिनवयणसमाहियप्पाणं ।। श्रावकाणामाशातनया, क्रिया तथैव, जिनशासनभक्ता गृहस्थाः श्रावका उच्यन्ते, आशातना
लखूण मानुसत्तं नाऊणवि जिनमयं नजे विरई ।
पडिवजंति कहं ते धन्ना वुचंति लोगंमि? ।। सावगसुत्तासायणमत्युत्तरं कम्मपरिणइवसाओ ।
जइवि पवनंति नतंतहाविधन्नत्ति मग्गठिया ।। सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारौ पूर्ववत्, देवानामाशातनया, क्रिया तथैव, आशातना तु
कामपसत्ता विरईए वज्जिया अनिमिसया (३)निचिट्ठा ।
देवा सामत्थंमिविनय तित्थस्सुन्नइकरा य ।। 125114]
एत्थ पसिद्धी मोहनियसायवेयणियकम्मउदयाओ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org