________________
२१०
आवश्यक-मूलसूत्रम् -२- ४/२८ कामपसत्ता विरई कम्मोदयउ च्चिय नतेसिं ।। अनिमिस देवसहावा निच्चि आनुत्तराउ कयकिच्चा ।
... कालानुभावा तित्थुन्नईवि अन्नत्थ कुव्वंति ।। देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् । इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् । इहलोको-मनुष्यलोकः, आशातना तस्य वितथप्ररुपणादिना, परलोकस्याऽऽशातनया, प्राग्वत्, परलोकः-नारकतिर्यगमराः,आशातना तस्य वितश्रप्ररुपणादिनैव, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यो ।
केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत्, सचधर्मो द्विविधः-श्रुतधर्मश्चारित्रधर्मश्च, आशातनातु
पाययसुत्तनिबद्धं को वा जाणेइपणीय केणेयं ? ।
किंवा चरनेनंतू दानेन विना उहवइत्ति ।। (उत्तर). "बालस्त्रीमूढ(मन्द)मूर्खाणां, नृणां चारित्रकाक्षिणाम् ।
अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ।।" निपुणधर्मप्रतिपादकत्वाच्च सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह
'दानमौरभ्रिकेणापि,चाण्डालेनापिदीयते । येन वा तेन वा शीलं,नशक्यमभिरक्षितुम् ।।
दानेन भोगानाप्नोति,यत्र यत्रोपपद्यते। शीलेन भोगान स्वर्गेच, निर्वाणंचाधिगच्छति ।।
तथाऽभयदानदाता चारित्रवान्नियत एवेति । सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया, प्राग्वत्, आशातना तु वितथप्ररुपणादिना, आह च भाष्यकारःभा. (२१३) देवादीयं लोयं विवरीयंभणइ सत्तदीवुदही ।
तह कइ पयावईणं पयईपुरिसाण जोगो वा ।। भा. (२१४) (उत्तर)-सत्तसु परिभियसत्ता मोक्खो सुन्नत्तणं पयावइय ।
केणकउत्तऽणवत्था पयडीए कहं पवित्तित्ति? ।। भा.(२१५) जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्तती सा य ।
तीसे च्चिय अपवित्ती परोत्ति सव्वंचिय विरुद्धां ।। वृ- सर्वप्राणभूतजीवसत्त्वानामाशातनया, क्रिया प्राग्वत्, तत्र प्राणिनः-द्वीन्द्रियादयः व्यक्तीच्छ्रासनिःश्वासा अभूवन् भवन्ति भविष्यन्ति चेति भूतानि-पृथिव्यादयः जीवन्ति जीवाआयुःकर्मानुभवयुक्ताःसर्व एवेत्यर्थः सत्त्वाः-सांसारिकसंसारातीतभेदाः, एकार्थिका वा ध्वनय इति, आशातनातु विपरीतप्ररुपणादिनैव, तथाहि-अङ्गुष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, पृथिव्यादयस्त्व जीवा एव,स्पन्दनादिचैतन्यकार्यानुपलब्धेः,जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गुष्ठपर्वमात्रा एव भवन्ति, संसारातीता न सन्त्येव, अपि तु प्रध्यातदीपकल्पोपमो मोक्ष इति, उत्तरं-देहमात्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org