SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ २०५ अध्ययनं -४- [नि. १३१८] पच्चक्खाएयव्वं, तत्थोदाहरणगाहानि.(१३१९) नयरी यचंपनामा जिनदेवो सत्थवाहअहिछत्ता । अडवी य तेन अगनी सावयसंगाण वोसिरणा ।। वृ-चंपाए जिनदेवो नाम सावगो सत्थवाहो उग्घोसेत्ता अहिछत्तं वच्चइ, सो तत्थो पुलिंदएहिं विलोलिओ, सोसावगोनासंतो अडविं पविट्ठोजाव पुरओ अभियं मग्गओवग्घभयं दुहओपवायं, सोभीओ, असरणं नाऊणसयमेव भावलिंग पडिवज्जित्ता कयसामाइओपडिमंठिओ, सावएहिं खाइओ, सिद्धो, एवं संगपरिनाए जोगा संगहिया भवंति ३० । संगाणं च परिन्नत्ति गयं, इदानि पायच्छित्तकरणन्ति, जहाविहीए दत्तस्स, विही नाम जहा सुत्ते भणियं जो जित्तिएण सुज्झइतं सुटु उवउंजिउं देतेन जोगा संगहिया भवंति दोण्हवि करेंतदेंतयाणं, तत्थोदाहरणं प्रति गाथापूर्वार्धमाह नि.(१३२०/१) पायच्छित्तपरूवण आहरणं तत्थ होइधनगुत्ता । वृ-एगत्थ नयरे धनगुत्ता आयरिया, ते किर पायच्छित्तं जाणंतिदाउ छउमत्थगाविहोंतगा जहा एत्तिएण सुज्झइ वा नवत्ति, इंगिएण जाणइ, जो ताण मूले वहइ ताहे सो सुहेण नित्थइ तं चाइयारं ठिओ य सो होइ अब्भहियं च निज्जरं पावेइ, तहा कायव्वं, एवं दाने य करणे य जोगा संगहिया भवंति, पायच्छित्तकरणेत्तिगयं ३१ ।इदानि आराहणायमारणंतिति आराहणाएमरणकाले योगाः सगृह्यन्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह नि.(१३२०/२) आराहणाोंमरुदेवा ओसप्पिणीए पढम सिद्धो ।। वृ-विनीयाए नयरीए भरहो राया, उसहसामिणोसमोसरणं, प्रकारादिः सर्वः समवसरणवर्णको. ऽभिधातव्यो यथाकल्पे,-सामरुदेवा भरहं विभूसियंदट्टणभणइ-तुज्झ पिया एरिसिं विभूतिंचइत्ता एगो समणो हिंडइ, भरहो भणइ-कत्तो मम तारिसा विभू जारिसा तातस्स?,जइन पत्तियसि तो एहि पेच्छाभो, भरहो निगाओसव्वबलेण, मरुदेवावि निगया, एगमि हत्थिंमि विलग्गा, जाव पेच्छइ छत्ताइछत्तंसुरसमूहूंच ओवयंतं, भरहस्सवत्थाभरणाण ओमिलायंताणि दिवाणि, दिट्ठा, पुत्तविभू ? कओ मम एरिसत्ति, सा तोसेण चिंतिउमारद्धा, अपुव्वकरणमनुपविट्ठा, जाती नत्थि, जेण वणस्सइकाएहिंतो उवट्टित्ता, तत्थेव हस्थिवरगयाएकेवलनाणं उप्पन्नं, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो । एवमाराधनां प्रतियोगसग्रहः कर्तव्य इति ३२ । मू.(२७) तेत्तीसाए आसायणहिं वृ-त्रयस्त्रिंशमिराशातनाभिः, क्रिया पूर्ववत्, आयः सम्यग्दर्शनाद्यवाप्तिलक्षणः तस्या शातना, तदुपदर्शनायाह सङ्ग्रहणिकारः पुरओ पक्खासव्वे गंता चिट्ठणनिसीयणायमने । आलोयणपडिसुणणा पुव्वालवणे य आलोए ।।१।। तह उवदंसनिमंतणखद्धायाण तह अपडिसुणणे । खद्धतिय तत्थ गए किंतुम तज्जाइनो सुमणे ।।२।। नोसरसि कहं छेत्ता परिसं भित्ता अनुट्ठियाइ कहे । संथारपायवठ्ठण चिट्ठे उच्चासणासु ।।३।। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy