SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ २०४ आवश्यक-मूलसूत्रम् -२- ४/२६ नि.(१३१७) नयरंच सिंबवद्धण मुंडिम्बयअज्जपूसभूईय । आयाणपूसमित्ते सुहुमे झाणे विवादोय ।। वृ-सिंबवद्धणे नयरे मुंडिम्बगोराया, तत्थ पूसभूआयरिया बहुस्सुया, तेहिं सोराया उवसामिओ सड्ढो जाओ, ताण सीसो पुसभित्तो बहुस्सुओ ओसन्नो अन्नत्थ अच्छइ, अत्रया तेसिं आयरियाणं चिंता-सुहुमंझाणं पविस्सामि, तं महापाणसमं,तं पुणजाहे पविसइताहे एवं जोगसंनिरोहं करेइज न किंचिह चेएइ, तेसिंचजे मूले तेअगीयत्था, तेसिं पूसमित्तोसद्दाविओ, आगओ, कहियं, सतेन पडिवनं,ताहे एगत्थताहे एगत्थ उवयरणविधाएझाअंति, सोतेसिं ढोयं न देइ, भणइ-एंतोठियगा वंदह, आयरिया वाउल, अन्नया ते अवरोप्परं मंतंति-किं मन्नेहोज्जा गवेसामोत्ति, एगो ओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलइ न भासइ न फंदइ ऊसासनिस्सासोवि नत्थि, सुहुमो किरतेसिंभवइ, सो गंतूण कहेइअन्नेसिं, तेरुवा, अज्जो! तुमं आयरिए कालगएविन कहेसि ?, सो भणइ-न कालगयत्ति, झाणं झायइतिइ मा वाघायं करेहित्ति, अन्ने भणंति-पव्वइओ एसो लिंगी मन्ने वेयालंसाहेउकामो लक्खणजुत्ता आयरिया तेननकहेइ. अज्जरतिंपेच्छहिह, ते आरद्वा तेन सभंभंडिउं, तेन वारिया, ताहे तेराया ऊस्सारेऊण कहित्ता आनीओ, आयरिया कालगया सो लिंगी न देइनीणेउं, सोवि राया पिच्छइ, तेनवि पत्तीयंकालगओत्ति, पूसमित्तस्स न पत्तियइ, सीया सज्जीया, ताहे निच्छयो नायो, विनासिया होहिंति, पुव्वं भणिओ सो आयरिएहिं-जाहे अगनी अन्नो वा अच्चओ होज्जत्ति ताहे मम अंगुट्ठए छिवेज्जाहि, छिन्नो, पडिबुद्धो भणइ-किं अज्जो! वाघाओ कओ?, पिच्छइ एएहिं सीसेहिं तुज्झ कयंति, अंबाडिया एरिसयं किर झाणं पविसियव्वं, तो जोग संगहिया भवंति २८ । झाणसंवरजोगे यत्ति गयं, इदानि उदए मारणंतिएत्ति, उदए जइ किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयव्वं, तत्थोदाहरणगाहानि.(१३१८) रोहीडगंच नयर ललिआ गुट्ठी अ रोहिणी गणिआ। धम्मरुइ कडुअदुद्धियदानााययणे अकंमुदए ।। वृ- रोहिडए नयरे ललियागोट्टी रोहिणी जुन्नगीणया अन्नं जीवणिउवायं अलभंती तीसे गोट्ठीए भत्तं परंधिया, एवं कालो वच्चइ, अन्नया तीएकडुयदोद्धियं गहियं,तंच बहुसंभारसंभियं उवक्खडियं विन्नस्सइ जाव मुहे नतीरइ काउं, तीए चिंतियं-खिंसीया होमि गोट्टीएत्ति अन्नं उवक्खडेइ, एवं भिक्खचराण दिज्जहित्ति, मा दव्वमेवं चेव नासउ, जावधम्मरु नाम अनगारो मासक्खमणपारणए पविट्ठो, तस्स दिन्नं, सो गओ उवस्सयं, आलोएइ गुरुणं, तेहि भायणं गहियं, खारगंधो य नाओ, अंगुलिए विन्नासियं, तेहि चिंतियं-जो एयं आहारेइ सो मरइ, भणिओ विगिंचेहत्ति, सो तं गहाय अडविंगओ, एगत्थ रुक्खदड्वच्छायाए विगिंचामि, पत्ताबंधं मुयंतस्स हत्थो लित्तो, सो तेन एगत्थ फुसिओ, तेन गंधेन कीडियाओ आगयाओ, जा जा खाइ सा सासा भरइ, तेन चिंतियं-मए एगेण समप्पउ माजीवघाओ होउत्तिएगत्थ थंडिले आलोइयपडिक्कतेनं मुहानंतगं पडिलेहित्ता अणिंदंतेन आहारियं, वेयणा यतिव्वा जाया अहियासिया, सिद्धो, एवं अहियासेयव्यं, उदए मारणंतियत्तिगयं २९ । इदानि संगाणं च परिहरणंति, संगो नाम 'पञ्जी सङ्गे' भावतोऽभिष्वङ्गः स्नेहगुणतो रागः भावो उ अभिसंगो येनास्य सङ्गेन भयमुत्पद्यते तं जाणणापरिन्नाए नाऊण पच्चक्खाणपरिन्नाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy