________________
अध्ययनं ४ - [ नि. १२७१]
सव्ववइजो गरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ।। जो किर जहन्नजोओ तदसंखेज्जगुणहीनमेक्केके । समए निरुंभमाणो देहतिभागं च मुचंतो ।। रुंभइ स कायजोगं संखाईएहिं चेव समएहिं ।
तो कयजोगनिरोहो सेलेसीभावनामेइ || सेलेसो किर मेरू सेलेसो होइ जा तहाऽचलया ।
होउं च असेलेसो सेलेसी होइ थिरयाए ।। अहवा सेलुव्वा इसी सेलेसी होइ सो उ थिरयाए ।
सेव अलेसीहो सेलेसीहो अलोवाओ ।। सीलं व समाहाणं निच्छयओ सघसंवरो सोय । तस्सेसो सीलेसो सीलेसी होइ तयवत्थो ।। हस्सक्खराइ मज्झेण जेण कालेन पंच भन्नंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ।। तनुरोहारंभाओ झायइ सुहूमकिरियानियहिं सो । वोच्छिन्न्करियमप्पडिवा सेलेसिकालंमि || तयसंखेज्जगुणाए गुणसेढीए रइयं पुरा कंभं । समए २ खवयं कमसो सेलेसिकालेणं ।। सव्वं खवेइ तं पुण निल्लेवं किंचि दुचरिमे समए । किंचिच्च होति चरमे सेलेसीए तयं वोच्छं ।। मनुयगइजाइतसबादरं च पज्जत्तसुभगमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसो नामं । संभवओ जिननामं नरानुपुव्वी य चरिमसमयंमि ।। सेसा जिनसंताओ दुचरिमसमयमि निट्टंति ।। ओरालिसव्वाहि चयइ विप्पजहणाहिं जं भणियं ।
निस्सेस तहा न जहा सच्चाएण सो. पुव्वं ।। तरसोदइयाभावा भव्वत्तं च विनियत्तए समयं ।
994
सम्मत्तनाणदंसणसुहसिद्धत्ताणिभोत्तूणं ।। उजुसेढिं पडिवन्नो समयपएसंतरं अफुसमाणो । एसमएण सिज्झइ अह सागारोवउत्तो सो ।।'
अलमतिप्रसङ्गेनेति गाथार्थः । उक्तं क्रमद्वारम, इदानीं ध्यातव्यद्वारं विवृण्वन्नाह
उप्पायडिइ भंगाइपज्जयाणं जमेगवत्युंभि । नाणानयानुसरणं पुव्वगयसुयानुसारेणं । । ७७ ॥
वृ- 'उत्पादस्थितिभङ्गदिपर्यायाणाम्' उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org