________________
११४
आवश्यक-मूलसूत्रम् -२- ४/२१ उस्सरियेवणभरो जह परिहाइ कमसो हुयासुव्व ।
थोविंधनावसेसो निव्वाइतओऽवणीओव।।७३ ॥ वृ- उत्सारितेन्धनभरः' अपनीतदाह्यसङ्घातः यथा 'परिहीयते' हानि प्रतिपयते क्रमशः' क्रमेण 'हुताशः' वह्निः, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताशमात्रभवति, तथा निर्वाति विघ्यायति 'ततः' स्तोकेन्धनादपनीतश्चेति गाथार्थः । । अस्यैव दृष्टान्तोपनयमाह
तह विसइंधनहीनो मनोहुयासो कमेण तणुयंमि ।
विसइंधने निरंभइ निव्वाइ तओऽवनीओ य ।।७४ ।। वृ- तथा 'विषयेन्धनहीनः' गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, "क्रमेण परिपाट्या तनुके कृशे, क्व?-विषयेन्धने' अणावित्यर्थः, किं ?-'निरुध्यते निश्चयेन ध्रियते, तथा निर्वाति ततः' तस्मादणोरपनीतश्चेतिगाथार्थः ।।
तोयमिव नालियाए तत्तायसभायणोदरत्थं वा ।
परिहाइ कमेण जहा तह जोगिमनोजलं जाण ।। ७५ ॥ वृ-'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं-लोहभाजनं च तप्तायसभाजनंतदुदरस्थं,वा विकल्पार्थः, परिहीयतेक्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः'तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं २ 'जानीहि' अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इतिभावना, अलमतिविस्तरेणेति गाथार्थः । ‘अपनयति ततोऽपि जिनवैद्य' इतिवचनाद् एवं तावत् केवली मनोयोगं निरुणद्धीत्युक्तम्, अधुना शेषयोगनियोगविधिमभिधातुम् आह
एवं चिय वयज्जोगं निरंभइ कमेण कायजोगपि ।
तो सेलोसोव्य थिरो सेलेसी केवली होइ ।।७६ ॥ व- 'एवमेव एभिरेव विषादिदृष्टान्तैः किं ?-वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः 'शैलेश इव' मेरुरिव स्थिरः सन शैलेशी केवली भवतीति गाथार्थः ।। इह च भावार्थो नमस्कारनियुक्तौ प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थ स एव लेशतः प्रतिपाद्यते, तत्र योगानामिदं स्वरूपम्-औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषःकाययोगः, तथा
औदादारिकवैक्रियाहारकशरीव्यापाराहृतवा'द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरी व्यापारहतमनोद्रव्यसाचिव्याज्जीवव्यापारोमनोयोग इति, स चामीषां निरोधं कुर्वन कालतोऽन्तर्मुहूर्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन काले करोति, परिमाणतोऽपि
'पज्जत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स ।
होति मनोदव्वाइंतव्वावारो य जम्मत्तो ।। तदसङ्खगुणविहीणे समए र निरुंभमाणो सो । मनसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ।। पज्जतमित्तबिंदियजहनवइजोगपज्जया जे उ । तदसंखगुणविहीने समए २ निरंभंतो ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org