SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ २५४ आवश्यक मूलसूत्रम् -२-५/३७ नि. (१४९३) धम्म सुक्कं च दुवे झायइ झाणाइँ जो निवन्नो उ । __एसो काउस्सग्गो निवनुसिओ होइ णायव्यो । नि. (१४९४) धम्म सुक्कं च दुवे नवि झायइ नवि य अट्टरुद्दाई । एसो काउस्सग्गो निवण्णओ होइ नायव्यो । नि. (१४९५) अट्ट रुदं च दुवे झायइ झाणाइँ जो निवन्नो उ । ___ एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ।। नि. (१४९६) अतरंतो उ निसन्नो करिज तहवि य सह निवन्नो उ । संबाहुवस्सए वा कारणियसहूवि य निसन्नो ।। कृअथेदानीं तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते-निगदसिद्धैव, अधुना चतुर्थः, कायोत्सर्गभेदः प्रदर्श्यते तत्रेयं गाथा-निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिषिण्णकारी वेदितव्यः, वक्ष्यते च- 'अतरंतो उ' इत्यादि, अधुना पञ्चमः कायोत्सर्गभेदः प्रदश्यते, तत्रेयं गाथानिगदसिद्धा, नवरं प्रकरणान्निषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना षष्ठः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा-निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदः प्रतिपाद्यते, इह च-निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादिर्यो निषण्णोऽपि कर्तुमसमर्थः स निष (व) ण्णकारी गृह्यते, साम्प्रतमष्टम: कायोत्सर्गभेदः प्रदीते, निगदसिद्धा, इहापि च प्रकरणानिष (व) ण्णः, स च धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना नवमः कायोत्सर्गभेदः प्रदर्श्यते, इह च-'अट्ट रुदं च दुवे' गाहा निगदसिद्धा । गाहा निगदसिद्धैव, नवरं 'कारणियसहूवि य निसण्णो'त्ति यो हि गुरुवैयावृत्त्यादिना व्यापृतः कारणिकः स समर्थोऽपि निषण्णः करोतीति। इत्थं तावत् कायोत्सर्ग उक्तः, अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपित्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेद मू. (३७) 'करेमि भंते ! सामाइयं जाव अप्पाणं वोसिरामि' वृ-अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथा मन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः, इदमपरं सूत्र मू. (३८) इच्छामि ठाइउं काउस्सग्गं जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचितिओ अणायारो अणिच्छिअन्चो असमणपाउग्गो नाणे दंसणे चरिते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्टण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअंजं विराहिअंतस्स मिच्छामि दुक्कडं ।। वृ- तल्लक्षणं चेदं-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातु कायोत्सर्ग मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छाया' मित्यस्योत्तमपुरुषस्यैकवचनान्तस्य 'इषुगमिष्यमां छ' इति छत्वे इच्छामि भवति, इच्छामि-अभिलषामि स्थातुमिति ‘ष्ठा गतिनिवृत्तौ' इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy