SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८६ आवश्यक मूलसूत्रम्-१ दिट्ठो गहिओ य अप्पणियाए महिलियाए दिन्नो, तत्थ पगासियं जहा मम महिला गूढगमा आसी, तत्थ य छगलयं मारेत्ता लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सव्वं जं तस्स इतिकत्तव्यं तं कीरइ, सोऽवि ताव संवड्डइ, सावि से माया चंपाए विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति, ताहे जो गणियाणं उवयारो तं सिक्खाविया, सा तत्थ नामनिग्गया गणिया जाया सोय गोसंखियस्स पुत्तो तरुणो जाओ, घियसगडेणं चपं गओ सवयंसो, सो तत्थ पेच्छइ नागरजनं जहिच्छित्रं अभिरमंतं, तस्सवि इच्छा जाया अहमवि ताव रमामि, सो तत्थ गतो वेसाधाडयं, तत्थ सा चैव माया अभिरुइया, मोल्लं देइ विआले पहायविलित्तो वच्चइ । तत्थ वच्च॑तस्स अंतरा पादो अमेज्झेण लित्तो, सो न याणइ केनावि लित्तो। एत्यंतरा तस्स कुलदेवया मा किचमार बोहेमित्ति तत्थ गोट्ठए गाविं सवच्छियं विउव्विऊण ठिया, ताहे सो तं पायं तस्स उवरि फुसति, ताहे सो वच्छओ भणइ - किं अम्मो ! एस ममं उवरि अमेज्झलित्तयं पादं फुसइ ?, ताहे सा गावी माणुसियाए वायाए भाइ- 'किं तुम पुत्ता ! अद्धितिं करेसि ?, एसो अज मायाए समं संवासं गच्छइ, तं एस एरिसं अकिच्चंववसइ अन्नंपि किं न काहितित्ति'। ता तं सोऊणं तस्स चिंता समुप्पन्ना - 'गतो पुच्छिहामि', ताहे पविट्ठो पुच्छइ- 'का तुज्झ उप्पत्ती ?', ताह सा भणति - किं तव उप्पत्तीए ?, महिलाभावं दाएइ सा, ताहे सो भणति 'अन्नंपि एत्तिअं मोल्लं देमि, साह सम्भावं त्ति सवहसावियाए सव्वं सिद्धंति, ताहे सो निग्गओ सग्गामं गओ, अम्मापियरो य पुच्छइ, ताणि न सार्हेति, ताहे ताव अणसिओ ठिओ जाव कहियं, ताहे सो तं मायरं मोयावेत्ता वेसाओ पच्छा विरागं गओ, एयावत्था विसयत्ति वाणामाए पवजाए पव्वइओ, एस उप्पत्ती । विहरंतो य तं कालं कुम्मग्गामे आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइञ्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चैव सीसे छुभइ, तं गोसालो दवण ओसरित्ता तत्थ गओ भणइ - किं भवं भुणी मुणिओ उयाहु जूआसेज्जातरो ? कोऽर्थः ? 'मन् ज्ञाने' ज्ञात्वा प्रव्रजितो नेति, अथवा किं इत्थि पुरिसे वा ?, एक्कसिं दो तिन्नि वारे, ताहे वेसिआयणो रुट्ठो तेयं निसिरइ, ताहे तस्स अनुकंपणट्ठाए वेसियायणस्स य उसिणतेय पडिसाहरणट्ठाए एत्यंतरा सीयलिया तेयलेस्सा निस्सारिया, सा जंबूदीवं भगवओ सीयलिया तेयसा अमितरओ वेढेति, इतरा तं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धि पासित्ता भणति से गयमेवं भगवं ! से गयमेवं भयवं ?, कोऽर्थः ? -न याणामि जहा तुब्भं सीसो, खमह, गोसालो पुच्छइ-सामी ! किं एस जूआसेज्जातरो भणति ?, सामिणा कहियं, ताहे भीओ पुच्छइ - किह संखित्तविउलतेयलेस्सो भवति ?, भगवं भणति - जे णं गोसाला ! छटुं छद्वेण अनिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिंडियाए एगेन य वियडासणेण जावेइ जाव छम्मासा, से णं संखित्तविउलतेयलेस्सो भवति । अन्नया सामी कुम्पमामाओ सिद्धत्यपुरं पत्थिओ, पुनरवि तिलथंबगस्स अदूरसामंतेण वीतीयवयइ, पुच्छइ सामिं जहा - न निप्फण्णो, कहियं जहा निष्फण्णो, तं एवं वणस्सईणं पउट्ट परिहारो, तं असद्दहमाणो गंतूण तिलसेंगलियं हत्थेण फोडित्ता ते तिले गणेमाणो भणति - एवं सव्वजवाचि पउट्टं परियट्टंति, णियइवादं धणियमवलंबेत्ता तं करेइ जं उवदिट्टं सामिणा जहा संखित्तविउलसेयलेस्सो भवति, ताहे सो साभिस्स पासाओ फिट्टो सावत्थीए कुंभकारसालाए For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy