SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२५१] ७३ कश्चित्तच्चनिकादिर्भवति न तं मनसाऽनुमोदयति तूष्णीं वाऽऽस्ते, वाचा न सुष्ठ्वारब्धं कृतं वेति भणति, कायेन नखच्छोटिकादि प्रयच्छति, एवमसंयमादिष्वपि विभाषा कार्येति गाथार्थः ।। इत्थं मिथ्यात्वादिगोचरं भावप्रतिक्रमणमुक्तम्, इह च भवमूलं कषायाः, तथा चोक्तम् कोहोय माणो य अनिग्गहीया, माया यलोहो यपवड्डमाणा। चत्तारिएएकसिणा कसाया, सिंचंतिमूलाई पुनब्भवस्स ।। अतः कषायप्रतिक्रमण एवोदाहरणमुच्यते -केई दो संजया संगारं काऊण देवलोयं गया, इओ यएगंमिनयरे एगस्ससिट्ठिस्सभारिया पुत्तनिमित्तं नागदेवयाए उववासेणठिया,ताएभणियं-होहिति ते पुत्तो देवलोयचुओत्ति, तेसिमेगो चइत्ता तीए पुत्तो जाओ, नागदत्तोत्ति से नामं कयं, वावत्तरिकलाविसारओ जाओ, गंधवं च से अइप्पियं, तेन्न गंधव्वनागदत्तो भण्णइ, तओ सो मित्तजनपरिवारिओ सोखमनुभवइ, देवो य नं बहुसो बहुसो बोहेइ, सो नसंबुज्झइ, ताहे सो देवो अव्वत्तलिंगेणंननजइजहेस पव्वइयगो, जेणसेरजोहरणाइ उवगरणंनस्थि, सप्पेचत्तारिकरंडयहत्थो गहेऊण तस्स उज्जानियागयस्स य अदूरसामंतेन वीईवयइ, मित्तेहिं से कहियं-एस सप्पखेल्लावगोत्ति, गओ तस्स मूलं, पुच्छइ-किमेत्थं ?, देवो भणइ सप्पा, गंधव्वनागदत्तो भणइ-रमामो, तुमं ममच्चएहि अहंतुहच्चएहि,देवो तस्सच्चएहिं स्मति,खइओविनमरइ, गंधव्वनागदत्तोअमरिसिओभणइ-अहंपि स्मामि तव संतिएहिं सप्पेहिं, देवो भणइ-मरसि जइ खज्जसि, जाहे निबंधेन लग्गो ताहे मंडलं आलिहिता देवेन चउद्दिसिपि करंडगा ठविता, पच्छा से सव्वं सयणमित्तपरिवणं मेलिऊण तस्स समक्खं इमं भणियाइओनि. (१२५२) गंधव्वनागदत्तो इच्छइसप्पेहि खिल्लिउंइहयं । तंजइ कहिंविखज्जइ इत्थ हु दोसो न कायव्यो ।। वृ-'गन्धर्वनागदत्त' इति नामा ‘इच्छति' अभिलषति सर्पः सार्द्ध क्रीडितुम्, अत्रस खलु-अयं यदि कथञ्चित् केनचित्प्रकारेण 'खाद्यते' भक्ष्यते 'इत्थ हु' अस्मिन् वृत्तान्तेन दोपः कर्तव्यो मम भवदिभरिति गाथार्थः ।। यथा चतसष्वपि दिक्षु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा प्रतिपादयन्नाहनि. (१२५३) तरुणदिवायरनयनो विजुलवाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पजलियरोसो ।। वृ-तरुणदिवाकरवद्-अभिनवोदितादित्यवन्नयने-लोचनेयस्य सतरुणदिवाकरनयनः, रक्ताक्ष इत्यर्थः, विद्युल्लतेव चञ्चलाऽग्रजिह्वा यस्य स विद्युल्लताचञ्चलाग्रजिह्वाकः घोरा-रौद्रा महाविषाःप्रधानविषयुक्ता दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः, उल्केव-चुडलीव प्रज्वलितो रोषो यस्य स तथोच्यत इति गाथार्थः ।। नि. (१२५४) डको जेन मनूसो कयमकयं न याणई सुबहुयंपि । अद्दिस्समानमच्छु कह घिच्छसि तं महानागं? ।। वृ- ‘डक्को' दष्टः 'येन’ सर्पण मनुष्यः स कृतं किञ्चिदकृतं वा न जानाति सुबह्वपि, अदृश्यमानमृत्युम्' अदृश्यमानोऽयं करण्डकस्यो मृत्युर्वर्तत, मृत्युहेतुत्वान्मृत्युः, यतश्चैवमत कथं ग्रहीष्यसि त्वं महानागं' प्रधानसर्पम् ?, इतिगाथार्थः । । अयं चक्रोधसर्पः, पुरुषे संयोजना स्वबुद्ध्या कार्या, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy