________________
७४
आवश्यक-मूलसूत्रम् -२-४/१० क्रोधसमन्वितस्तरुणदिवाकरनयन एव भवतीत्यादि ।। नि.(१२५५) मेरुगिरितुंगसरिसो अट्टफणो जमलजुगलजीहालो ।
दाहिणपासंमि ठिओ मानेन वियट्टई नागो ।। वृ- मेरुगिरेस्तुङ्गानि-उच्छ्रितानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छित इत्यर्थः, अष्टौ फणा यस्य सोऽष्टफणः जातिकुलरुपवललाभबुद्धिवाल्लभ्यकश्रुतानि द्रष्टव्यानि, तत्त्वतो यमोमृत्युर्मुत्युहेतुत्वात् ‘ला आदाने' यमं लान्तीति-आददतीति यमला, यमला युग्मजिला यस्य स यमलयुग्मजिलः, करण्डकन्यासमधिकृत्याऽऽह-दक्षिणपार्श्वे स्थितः, दक्षिणदिग्न्यासस्तुदाक्षिण्यवत् उपरोधतो मानप्रवृत्तेः, अत एवाह-'मानेन' हेतुभूतेन व्यावर्तते 'नागः' सर्प इति गाथार्थः ।। नि. (१२५६) डको जेन मनूसो थद्धो न गणेइ देवरायमवि ।
तं मेरुपव्वयनिभं कह घिच्छसितं महानागं? ।। वृ- ‘डको' दष्ट: 'येन' सर्पण मनुष्यः स्तब्धः सन्न गणयति 'देवराजानमपि' इन्द्रमपि, 'तम्' इत्थम्भूतं मेरुपर्वतनिभं कथं गृहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः ।। नि. (१२५७) सललियविल्लहलगई सत्थिअलंछणफणंकिअपडागा |
मायामइआ नागी नियडिकवडवंचणाकुसला ।। वृ-सललिता-मृद्वी वेल्लहला-स्फीता गतिर्यस्याः सा सललितवेल्लहलगतिः, स्वस्तिकलाञ्छनेनाङ्किता फणापताका यस्याः सा स्वस्तिकलाञ्छनाङ्कितफणापताकेति वक्तव्य गाथाभङ्गभया. दन्यथा पाठः, मायात्मिका नागी 'निकृतिकपटवञ्चनाकुशला' निकृतिः-आन्तगे विकारः कपटवेषपरावर्तादिर्बाह्यः आभ्यां या वञ्चना तस्यां कुशला-निपुणेति गाथार्थः ।। नि.(१२५८) तंचसि वालग्गाही अनोसहिबलो अअपरिहत्थो य ।
साय चिरसंचियविसा गहणंभि वने वसइ नागी ।। वृ- इयमेवम्भूता नागी रौद्रा, त्वं च 'व्यालग्राही' सर्पग्रहणशीलः 'अनौषधिवलश्च' औषधिबलरहितः 'अपरिहत्थश्च' अदक्षश्च, सा च चिरसञ्चितविषा गहने सङ्कुले वने कार्यजाले वसति नागीति गाथार्थः ।। नि. (१२५९) होही ते विनिवाओ तीसे दाढंतरं उवगयस्स ।
अप्पोसहिमंतबलो न हुअप्पाणं चिगिच्छिहिसि ।। वृ-भविष्यतिते विनिपातः तस्यादंष्ट्रान्तरम् ‘उपगतस्य' प्राप्तस्य, अल्पं-स्तोकं औषधिमन्त्रबलं यस्य तव स त्वं अल्पौषधिमन्त्रबलः, यतश्चैवमतो नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थः ।।
इयं च मायानागी ।। नि.(१२६०) उत्थरमाणोसव्वं महालओ पुन्नमेहनिग्घोसो ।
उत्तरपासंमि ठिओ लोहेण वियट्टई नागो ।। वृ- 'उत्थरमाणो'त्ति अभिभवन् ‘सर्वे' वस्तु, महानालयोऽस्येतिमहालयः, सर्वत्रानिवारितत्वात्, पूर्णः पुष्करावर्तस्येव निर्घोषो यस्य स तथोच्यते, करण्डकन्यासमधिकृत्याह-उत्तरपार्श्वे स्थितः, उत्तरदिग्न्यासस्तु सर्वोत्तरो लोभ इतख्यापनार्थम्, अत एव लोभेन हेतुभूतेन 'वियट्टइत्ति व्यावर्तते रुष्यति वा 'नागः' सर्प इति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org