SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२६१] नि.(१२६१) डक्को जेन मनुसो होइ महासागरुव्व दूप्पूरो । तंसव्वविससमुदयं कह धिच्छसितं महानागं? 11 वृ- दष्टो येन मनुष्यो भवति ‘महासागर इव' स्वयम्भूरमण इव दुष्पूरः 'तम्' इत्थम्भूतं 'सर्वविषसमुदयं सर्वव्यसनैकराजमार्ग कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः ।। अयं तु लोभसर्पः ।। नि. (१२६२) एएते पावाही चत्तारिवि कोहमानमयलोभा । जेहि सया संतत्तं जरियमिव जयं कलकलेइ ।। वृ-एते ते पापाहयः' पापसश्चित्वारोऽपिक्रोधमानमायालोभायैः सदासन्तप्तं सत्ज्वरितमिव 'जगद्' भुवनं 'कलकलायति' भवजलधौ कथयतीतिगाथार्थः ।। नि.(१२६३) एएहिंजो खजइचउहिवि आसीविसेहि पावेहिं । विसनिम्घायणहेउं चरामि विविहं तवोकम्मं ।। वृएभिर्य एव खाद्यते चतुर्भिरपि आशीविषैः भुजङ्गैः पापैः अशोभनैः तस्य अवश्य सतः नरकपतनं भवति 'नास्ति' न विद्यते 'स' तस्यालम्बनं किञ्चिद् येन न पततीति गाथार्थः ॥ एवमभिधायेते मुक्त्ताः । सो खइओ पडिओ मओय, पच्छा देवो भणइ-किहजायं ? न ठाइहत्ति वारिजंतो पुव्वभणिया य ते मित्ता अगदे छुमंति ओसहाणि य, न किंचि गुणं करेंति पच्छा तस्स सयणो पाएहिं पडिओजिआवेहत्ति, देवोभणइ-एवं चेव अहंपिखइयो, जइ एरिंसि चरियं अनुचिरइ तो जीवइ जइ नानुपालेइ तो उज्जीविओवि पुनो मरइ, तं च परियं गाथाहिं कहेइनि. (१२६४) एएहिं अहं खइओ चउहिवि आसीविसेहि पावेहिं । विसनिग्धायण हेउं चरामि विविहं तवोकम्मं ॥ वृ-एभिरहं खइओ' तिभक्षितश्चतुर्भिरपि 'आशीविषैः' भुजङ्गैः घोरै-रौद्रेः विषनिर्घातनहेतुः' विषनिर्धातननिमित्तं 'चरामि' आसेक्यामि 'विविधं विचित्रं चतुर्थपष्ठाष्टमादिभेदं तपःकर्म' तपःक्रियामिति गाथार्थः ।। नि. (१२६५) सेवामि सेलकाननसुसाणसुन्नघररुक्खमूलाई । पावाहीनं तेसिं खणमवि न उवेमि वीसंभं ।। वृ. 'सेवामि' भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि शैलाःपर्वताः काननानि. दूरवर्तिवनानिशैलाश्च काननानि चेत्यादि द्वन्द्वः, 'पापाहीनां' पापसाणां तेषां क्षणमपि 'नोपैमि' नयामि विश्रम्भं' विश्वासमिति गाथार्थः ।।। नि. (१२६६) अच्चाहारो न सहे अइनिद्धेण विसया उइजंति । जायामायाहारो तंपिपकामं न इच्छामि ।। वृ- 'अत्याहारः' प्रभूताहारः “न सहेत्ति प्राकृतशैल्या न सहते-न क्षमते, मम स्निग्धमल्पं च भोजनं भविष्यत्येतदपि नास्ति, यतः अतिस्निग्धेन हविःप्रचुरेण 'विषयाः' शब्दादयः ‘उदीयन्ते' उद्रेकावस्थां नीयन्ते, ततश्च यात्रामात्राहारो यावता संयमयात्रोत्सर्पति तावन्तं भक्षयामि, तमपि प्रकामं पुनर्नेच्छामीतिगाथार्थः ।। नि.(१२६७) उस्सन्नकयाहारो अहवा विगईविवज्जियाहारो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy