SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ __ आवश्यक-मूलसूत्रम् -२- ४/१० जं किंचि कयाहारो अवउज्झियथोवमाहारो ।। वृ- 'उस्सन्न' प्रायशोऽकृताहारः, तिष्ठामीति क्रिया, अथवा विगतिभिर्वर्जित आहारो यस्य मम सोऽहं विगतिविवर्जिताहारः, यत्किञ्चिच्छोभनमशोभनं वौदनादि कृतमाहारो येन मया सोऽहं तथाविधः, 'अवउज्जियथोक्माहारो'त्ति उज्झित-उज्झितधर्मा स्तोकः-स्वल्पः आहारो यस्य मम सोऽहमुज्झितस्तोकाहार इति गाथार्थः ।। एवं क्रियायुक्तस्य क्रियान्तरयोगाच्च गुणानुपदर्शयतिनि. (१२६८) थोवाहारो थोवभणिओ य जो होइ थोवनिदो य । थोवोवहिउवगरणो तस्स हु देवाविपणमंति ।। वृ-स्तोकाहारः स्तोकभणितश्च योभवतिस्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणं, तस्य चेत्थम्भूतस्य देवा अपि प्रणमन्तीति गाथार्थः । । एवं जइ अनुपालेइ तओ उठेइ, भणंति-वरं एवंपिजीवंतो, पच्छा सो पुव्वाभिमुहो ठिओ किरियं पउंजिउंकामो देवो भणइनि.(१२६९) सिद्धे नमंसिऊणं संसारस्थायजे महाविज्जा । वोच्छामि दंडकिरियं सव्वविसनिवारणिं विजं ।। वृ-'सिद्धान्' मुक्तान् नमस्कृत्यसंसारस्थाश्चये महावैद्याः' केवलिचतुर्दशपूर्ववित्प्रभृतयस्ताँश्च नमस्कृत्य वक्ष्ये दण्डक्रियां सर्वविषनिवारिणीं विद्यामिति गाथार्थः ।। सा चेयंनि. (१२७०) सव्वं पाणइवायं पच्चक्खाई मि अलियवयणं च । सब्वमदत्तादानं अब्बंभ परिग्गहं स्वाहा ।। वृ- ‘सर्वे' सम्पूर्णे प्राणातिपातं 'प्रत्याख्याति' प्रत्याचष्टे एष महात्मेति, अनृतवचनं च, सर्वे चादत्तादानम्, अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः ।। एवं भणिए उठ्ठिओ, अम्मापिईहिं से कहियं, न सद्दहइ, पच्छा पहाविओ पडिओ, पुणोवि देवेण तहेव उट्ठविओ, पुनोवि पहाविओ, पडिओ, तइयाए वेलाए देवो निच्छइ, पसादिओ, उडविओ, पडिस्सुयं, अम्मापियरं पुच्छित्ता तेन समं पहाविओ, एगमि वनसंडे पुश्वभवे कहेइ,संबुद्धो पत्तेयबुद्धो जाओ, देवोऽवि पडिगओ, एवं सो ते कसाए नाए सरीरकरंडए छोढूण कओऽवि संचरिउं न देइ, एवं सो ओदइवस्स भावस्स अकरणयाए अब्भुट्टिओपडिक्वंतो होइ,दीहेणसामन्नपरियाएण सिद्धो, एवं भावपडिक्कमणं । आहकिंनिमित्तं पुणो २ पडिक्कमिजइ?, जहा मज्झिमयाणंतहा कीस न कज्जे पडिकमिजइ?, आवरिओ आह-इत्थ विजेण दि©तो-एगस्स रन्नो पुत्तो अईव पिओ, तेन्न चिंतियं-मासे रोगो भविस्सइ, किरियं करावेमि, तेन विजा सद्दाविया, मम पुत्तस्स तिगिच्छं करेह जेण निरुओ होइ, ते भणंति-करेमो, राया भणइ-केरिसा तुज्झ जोगा?, एगो भणइ-जइ रोगो अस्थि तो उवसामेति, अह नत्थितं चेव जीरंता मारंति, बिइओ भणइ-जइ रोगो अस्थि तो उवसामिति, अह नत्थि न गुणं न दोसं करिति, तइओभणइ-जइरोगो अत्थितो उपसामिंति, अहनस्थि वण्णरुवजोव्वणलावण्णताएपरिणमंति, विइओ विधी अनागयपरित्ताणे भावियव्यो, तइएण रस्ना कारिया किरिया, एवमिमंपि पडिक्कमणं जइ दोसा अस्थि तो वि'सोहिअंति, जइ नत्थितो सोही चरित्तस्स सुद्धतरिया भवइ । उक्तं सप्रसङ्गं प्रतिक्रमणम्, अत्रान्तरेऽध्ययनशब्दार्थो निरुपणीयः, सचान्यत्रन्यक्षेण प्ररुपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्यन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः,यावत्तच्चेदं सूत्रं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy