SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५५ उपोद्घातः - [नि,४४५] संतेउरपरियणो जुवराया य निग्गओ, ते तं खमाति, न य तेसिं सो आणत्ति गेहति । ततो बहूहिं छठ्ठमादिएहिं अप्पाणं भावेमाणो विहरइ, एवं सो विहरमाणो महुरं नगरिं गतो । इओ य विसाहनंदी कुमारो तत्थ महुराए पिउच्छाए रण्णो अग्गमहिसीए धूआ लद्धेल्लिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिन्नो । सो य विस्सभूती अनगारो मासखमण-पारणगे हिंडतो तं पदेसमागओ जत्थ ठाणे विसाहनंदीकुमारी अच्छति, ताहे तस्स पुरिसेहिं कुमारो भण्णति-सामि ! तुझे एयं न जाणह ?, सो भणति -न जाणामि, तेहिं भण्णति-एस सो विस्सभूतीकुमारो, ततो तस्स तं दद्दूण रोसो जाओ । एत्थंतरा सूतिआए गावीए पेल्लिओ पडिओ, ताहे तेहिं उक्किट्ठकलयलो कओ, इमं च णेहिं भणिअं-तं बलं तुज्झ कविठ्ठपाडणं च कहिं गतं?, ताहे नेन ततो पलोइयं, दिट्ठो य नेन सो पावो, ताहे अमरिसेणं तं गाविं अग्गसिंगेहिं गहाय उष्द उव्वहति, सुदुब्मलस्सवि सिंघस्स किं सियालेहि बलं लंधिज्जइ ?, ताहे चेव नियत्तो, इमो दुरप्पा अज्जवि मम रोसं वहति, ताहे सोनियाणं करेति-जइ इमस्स तवनियमस्स बंभचेरस्स फल्पत्थि तो आगमेसाणं अपरिमितबलो भवामि । तत्थ सो अनालोइयपडिक्वंतो महासुक्के उववनो, तत्थुक्कोसठितिओ देवो जातः । ततो चइऊण पोअणपुरे नगरे पुत्तो पयावइस्स मिगाईए देवीए कुच्छिसि उववन्नो । तस्स कहं पयावई नामं, तस्स पुव्वं रिउपडिसत्तुत्ति नाम होत्था, तस्स य भद्दाए देवीए अत्तए अयले नामं कुमारे होत्था, तस्स य अयलस्स भगिनी मियावईनाम दारिया अतीव रूववती, सा य उम्मुक्कबालभावा सव्वालंकारविभूसिआ पिउपायवंदि या, तेन सा उच्छंगे निवेसिआ, सो तीसे रूवे जोव्वणे य अंगफासे य मुच्छिओ, तं विसजेत्ता पउरजनवयं लहरति-जं एत्थं रयणं उप्पजइ तं कस्स होति?, ते भणंति-तुब्भं, एवं तिन्नि वारा साहिए सा चेडी उवढविआ, ताहे लज्जिआ निग्गया, तेसिं सव्वेसिं कुव्वमाणाणं गंधव्वेण विवाहेन सयमेव विवाहिया, उप्पाइया नेनं भारिया, सा भद्दा पुत्तेण अयलेण समं दक्खिणावहे माहेस्सरि पुरिं निवेसेति, महन्तीए इस्सरीए कारियत्ति माहेस्सरी, अयलो मायं ठविऊण पिउमूलमागओ, ताहे लोएण पयावई नामं कयं, पया अनेन पडिवण्णा पयावइत्ति, वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत'। ताहे महासुक्काओ चइऊण तीए मियावईए कुच्छिसि उववन्नो, सत्त सुमिणा दिट्टा, सुविणपाढएहिं पढमवासुदेवो आदिट्ठो, कालेण जाओ, तिन्नि यसे पिट्ठकरंडगा तेन से तिविडू नामं कयं, माताए परिमक्खितो उम्हतेल्लेणंति, जोव्वणगमणुपत्तो । इओ य महामंडलिओ आसग्गीवो राया, सोणेमित्तियं पुच्छति-कत्तो मम भयंति, तेन भणियं-जो चंडमेहं दूतं आधरिसेहिति, अवरं ते य महाबलगं सीहं मारेहिति, ततो ते भयंति, तेन सुयं जहा--पयावइपुत्ता महाबलवगा, ताहे तत्थ दूतं पेसेति, तस्थ य अंतेउरे पेच्छणयं वट्टति, तत्थ दूतो पविठ्ठो, राया उट्ठिओ, पेच्छणयं भग्गं, कुमारा पेच्छणगेण अक्खित्ता भणंति-को एस ?, तेहिं भणिअंजहा आसग्गीवरण्णो दूतो, ते भणंति-जाहे एस बच्चेज ताहे कहेज्जाह, सो राइणा पूएऊण विसज्जिओ पहाविओ अप्पणो विसयस्स, कहियं कुमारांणं, तेहिं गंतूण अद्धपहे हओ, तस्स जे सहाया ते सच्चे दिसोदिसिं पलाया, रन्ना सुयं जहा-आधरिसिओ दूओ, संभंतेण निअत्तिओ, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy