SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ आवश्यक मूलसूत्रम्-१ नि. (४४३) संसरिअ थावरो रायगिहे चउतीस बंभलोगंमि । छस्सवि पारिव्वजं भमिओ तत्तो अ संसारे ॥ वृ- माहेन्द्रात् च्युत्वा संसृत्य कियन्तमपि कालं संसारे ततः स्थावरो नाम ब्राह्मणो राजगृहे उत्पन्न इति, तत्र च चतुस्त्रिंशत् पूर्वशतसहस्त्राण्यायुष्कं परिव्राजकश्चासीत्, मृत्वा च ब्रह्मलोकेऽजघन्योत्कृष्टस्थितिर्देवः संजातः, एवं षट्स्वपि वारासु परिव्राजकत्वमधिकृत्य दिवमाप्तवान्। 'भमिओ तत्तो अ संसारे' ततो ब्रह्मलोकाच्युत्वा भ्रान्तः संसारे प्रभूतं कालमिति गाधार्थः ।। नि. (४४४) रायगिह विस्सनंदी विसाहभूई अ तस्स जुवराया। जुवरन्नो विस्सभूई विसाहनंदी अ इअरस्स । नि. (४४५) रायगिह विस्सपूई विसाहभूइसुओ खत्तिए कोडी । वाससहस्सं दिक्खा संभूअजइस्स पासंमि ॥ वृ-भावार्थः खल्वस्य गाथाद्वयस्य कथानकादवसेयः, तच्चेदम्-रायगिहे नयरे विस्सनंदी सया, तस्स भाया विसाहभूई, सो य जुवराया, तस्स जुवरण्णो धारिणीए देवीए विस्सभूई नाम पुत्तो जाओ, रन्नोऽवि पुत्तो विसाहनंदित्ति, तत्थ विस्सभूइस्स वासकोडी आऊ, तत्थ पुष्फकरंडकं नाम उज्जानं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदहसुहं पवियरइ, ततो जा सा विसाहनंदिस्स माया तीसे दासचेडीओ पुप्फकरंडए उज्जाने पत्ताणि पुष्पाणि अ आनेति, पिच्छंति अविस्सभूतिं कीडतं, तासिं अमरिसो जाओ, ताहे साहिति जहा-एवं कुमारो ललइ, किं अम्ह रज्जेण वा बलेण वा ? जइ विसाहनंदी नं भुंजइ एवंविहे भोए, अम्ह नाम चेव, रज्जं पुन जुवरन्नो पुत्तस्स जस्सेरिसं ललिअं, सा तासिं अंतिए सोउं देवी ईसाए कोवघरं पविठ्ठा, जइ ताव रायाणए जीवंतए एसा अवस्था, जाहे राया मओ भविस्सइ ताहे एत्थ अम्हे को गणिहित्ति ?, राया गमेइ, सा पसायं न गिण्हइ, किं मे रजेण तुमे वत्ति ?, पच्छा तेन अमच्चस्स सिटुं, ताहे अमच्चोऽवि तं गमेइ, तहवि न ठाति, ताहे अमच्चो भणइ-रायं ! मा देवीए वयणातिक्कमो कीरउ, मा मारेहिइ अप्पाणं, राया भणइ-को उवाओ होज्जा ?, न य अम्हं वैसे अनमि अतिगए उजाणे अन्नओ अतीति, तत्थ वसंतमासं ठिओ, मासग्गेसु अच्छति, अमच्चो भणति-उवाओ किज्जउ जहा-अमुगो पच्चंतराया उकुट्टो, अणज्जंता पुरिसा कूडलेहे उवणेतु, एवमेएण कयगेण ते कूडलेहा रण्णो उवठ्ठाविया, ताहे राया जत्तं गिण्हइ, तं विस्सभूइणा सुयं, ताहे भणति-मए जीवमाणे तुब्भे किं निग्गच्छह ?, ताहे सो गओ, ताहे चेव इमो अइगओ, सो गतो तं पञ्चंतं, जाव न किंचि पिच्छइ अहुमरेंतं, ताहे आहिंडित्ता जाहे नत्थि कोईं जो आणं अइक्कमति, ताहे पुनरवि पुष्फकरंडयं उजाणमागओ, तत्थ दारवाला दंडगहियग्गहत्था भणंति-मा अईंह सामी !, सो भणति-किं निमित्त ?, __एत्थ विसाहनन्दी कुमारो रमइ, ततो एयं सोऊण कुविओ विस्सभूई, तेन नायं-अहं कयगेण निग्गच्छाविओत्ति, तत्थ कविठ्ठलता अनेगफलभरसमोणया, सा मुट्ठिपहारेण आहया, ताहे तेहिं कविढेहिं भूमी अत्युआ, ते भणति-एवं अहं तुझं सीसाणि पाडितो जइ अहं महल्लपिउणो गोरवं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि भोगेहिं, तओ निग्गओ भोगा अवमाणमूलन्ति, अज्जसंभूआणं थेराणं अंतिए पव्वइओ, तं पव्वइयं सोउं ताहे राया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy