SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५६ आवश्यक मूलसूत्रम्-१ताहे रन्ना बिउणं तिगुणं दाऊण मा हु रन्नो साहिजसु जं कुमारेहिं कयं, तेन भणियं-न साहामि, ताहे जे ते पुरतो गता तेहिं सिढें जहा-आधरिसिओ दूतो, ताहे सो राया कुविओ, तेन दूतेण नायं जहा-रन्नो पुव्वं कहितेल्लयं, जहावित्तं सिलु, ततो आसग्गीवेण अन्नो दूतो पेसिओ, वच्च पयावइं गंतूण भणाहि-मम सालि रक्खाहि भक्खिज्जमाणं, गतो दूतो, रण्णा कुमारा उवलद्धा-किह अकाले मच्च खवलिओ?, तेन अम्हे अवारए चेव जत्ता आणत्ता, राया पहाविओ, ते भणंति-अम्हे वच्चामो, ते रुब्भंता मड्डाए गया, गंतूण खेत्तिए भणंति-किहऽण्णे रायाणो रक्खियाइया?, ते भणंति-आसहस्थिरहपुरिस पागारं काऊं, केच्चिरं?, जाव करिसणं पविटुं, तिविठू भणति-को एचिरं अछति ?, मम तं पएसं दरिसह, तेहिं कहियं-एताए गुहाए, ताहे कुमारो रहेणं तं गुहं पविट्टो, लोगेन दोहिवि पासेहि कलयलो कओ, सीहो वियंभंतो निग्गओ, कुमारो चिन्तेइ-एस पाएहिं अहं रहेण, विसरिसं जुद्धं, असिखेडगहत्थो रहाओ ओइण्णो, ताहे पुणोवि विचिन्तेइ-एस दाढानक्खाउहो अहं असिखेडएण, एवमवि असमंजसं, तंपि अनेन असिखेडगं छड्डियं, सीहस्स अमरिसो जातो-एगं ता रहेण गुहं अतिगतो एगागी, बितिअं, भूमिं ओतिण्णो, तति आउहाणि विमुक्काणि, अज्ज णं विणिवाएमित्ति महता अवदालिएण क्यणेण उक्खंदं काऊण संपत्तो, ताहे कुमारेण एगेण हत्येण उवरिल्लो होट्टो एगेणं हेछिल्लो गहिओ, ततो नेन जुण्णपडगोविव दुहाकाऊण मुक्को ताहे लोएण उकुकिलयलो कओ, अहासीनिहिआए देवयाए आभरणवत्थकुसुमवरिसं, वरिसियं, ताहे सीहो तेन अमरिसेण फुरफुरतो अच्छति, एवं नाम अहं कुमारेण जुद्धेण मारिओत्ति, तं च किर कालं भगवओ गोअमसामी रहसारही आसी, तेन भण्णति मा तुम अमरिसं वहाहि, एस नरसीहो तुम मियाहिवो, तो जइ सीहो सीहेण मारिओ को एत्थ अवमाणो?, तानि सो वयणाणि महुमिव पिबति, सो मरित्ता नरएसु उववन्नो, सो कुमारो तच्चम्मं गहाय सनगरस्स पहाबितो, ते गामिल्लए भणतिगच्छह भो तस्स घोडयगीवस्स कहेह जहा अच्छसु वीसत्थो, तेहिं गंतूण सिहं, रुट्टो दूतं विसज्जेइ, एते पुत्ते तुमं मम ओलग्गए पट्टवेहिं, तुमं महल्लो, जाहे पेच्छामि सक्कारेमि रज्जाणि य देमि, तेन भणियं-अच्छंतु कुमारा, सयं चेव णं ओलग्गीमित्ति, ताहे सो भणति-किं न पेसेसि ? अतो जुद्धसज्जो निग्गच्छासि, सो दूतो तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो सबबलेण उवडिओ, इयरेवि देसंते ठिआ, सुबह कालं जुज्झेऊण हयगयरहनरादिक्खयं च पेच्छिऊण कुमारेण दूओ पेसिओ जहा-अहं च तुमं च दोण्णिवि जुद्धं सपंलग्गामो, किंवा बहुएण अकारिजणेण मारिएण? एवं होउत्ति, बीअदिवसे रहेहिं संपलग्गा, जाहे आउधाणि खीणाणि ताहे चक्कं मुयइ, तं तिविटुस्स तुबेण उरे पडिअं, तेणेव सीसं छिन्नं, देवेहिं उग्धुढेजहेस तिविठू पढमो वासुदेवो उप्पन्नोत्ति । ततो सव्वे रायाणो पणिवायमुवगता, उयविअं अड्डभरहं, कोडिसिला दंडबाहाहिं धारिआ, एवं रहावत्तपव्ययसमीवे जुद्धं आसी । एवं परिहायमाणे बले कण्हेण किल जाणुगाणि जाव किहवि पाविआ । तिविडू चलसीइवाससयसहस्साइं सव्वाउयं पालइत्ता कालं काऊण सत्तमाए पुढवीए अप्पइट्ठाणे नरए तेत्तीसं सागरोम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy